sanskritdocuments.org · Title: वनदुर्गामन्त्रविधानम्...

21
वनगामिवधानम Vanadurga Mantra VidhAnam sanskritdocuments.org May 27, 2019

Transcript of sanskritdocuments.org · Title: वनदुर्गामन्त्रविधानम्...

Page 1: sanskritdocuments.org · Title: वनदुर्गामन्त्रविधानम् Author: Transliterated by: Parameshwar Puttanmane poornapathi at gmail.com ;

वनगा मिवधानम ्

Vanadurga Mantra VidhAnam

sanskritdocuments.org

May 27, 2019

Page 2: sanskritdocuments.org · Title: वनदुर्गामन्त्रविधानम् Author: Transliterated by: Parameshwar Puttanmane poornapathi at gmail.com ;

Vanadurga Mantra VidhAnam

वनगा मिवधानम ्

Sanskrit Document Information

Text title : vanadurgAmantravidhAnam

File name : vanadurgAmantravidhAnam.itx

Category : devii, pUjA, durga, dashamahAvidyA

Location : doc_devii

Transliterated by : Parameshwar Puttanmane poornapathi at gmail.com

Proofread by : Parameshwar Puttanmane poornapathi at gmail.com

Latest update : May 27, 2019

Send corrections to : [email protected]

This text is prepared by volunteers and is to be used for personal study and research. The

file is not to be copied or reposted without permission, for promotion of any website or

individuals or for commercial purpose.

Please help to maintain respect for volunteer spirit.

May 27, 2019

sanskritdocuments.org

Page 3: sanskritdocuments.org · Title: वनदुर्गामन्त्रविधानम् Author: Transliterated by: Parameshwar Puttanmane poornapathi at gmail.com ;

Vanadurga Mantra VidhAnam

वनगा मिवधानम ्

अथ सः ।मम सकुटु सपिरवार च सकलिरतोपशमनाथसमिुाािभचार-दोषिनरासाथ महबाधािनवृथ सवपिवशाथ दहेराथ लराथगहृराथ िवशषेणे-आकलऽपऽुपऽुीॅातणॄांिवा-उोगिववाहसित-अदुयूितबकदोषाणां िनवृथमेयै वीय िवजयादुयायरुारोयान-ऐया िभवदृ ्थधमा थ काममोचतिुव धपुषाथ िसथसव दवेतािका भगवती ौीवनगा ूीितारासवा पाि-पवू कदीघा यिुव पलुधनधापऽु-

पौऽािविसितविृिरलीकीित लाभशऽपुराजया-भीफलिसथराजामाािदसव जनवशीकरणाथ गोभगूहृधनधाकनकवुवाहनािदसकल-सदिभवृथ ौीवनगा ू ीथवनगा महोमां कम किरे ॥ इित ॥अथ जपिवधानम ।्अ ौीवनगा मआरयकऋिषः । See End Footnote 1

अनुुः । ौीवनगा दवेता । ँ बीजम ।् ाहा शिः ।ौीवनगा ू ीथ जप े िविनयोगः ॥उि पुिष दयाय नमः ।िकं िपिष िशरस ेाहा ।भयं म े समपुितं िशखाय ै वषट ्।यिद शमशं वा कवचाय म ।्ते भगवित नऽेऽयाय वौषट ्।शमय ाहा अाय फट ्। इित षडासाः ॥

1

Page 4: sanskritdocuments.org · Title: वनदुर्गामन्त्रविधानम् Author: Transliterated by: Parameshwar Puttanmane poornapathi at gmail.com ;

वनगा मिवधानम ्

ॐ भभू ुववुरोिमित िदबः ॥अथ ानम ।्हमेूािमखडामौिलं शारीां अभीितहां िऽणऽेाम ।्हमेाां पीतवां ूसां दवे गा िदपां नमािम ॥ इित ॥ॐ उि पुिष िकं िपिष भयं म े समपुितम ।्यिद शमशं वा ते भगवित शमय ाहा ॥इपुिवशािराूधानोऽयं मः ॥अथ मोारः ॥उि पदमाभा पुिष ादं ततः ।िपतामहः स नऽे े नः िपिष ायं च मे ॥समपुितमुाय यिदशमनरम ।्अशं वा पनुे वदेगवत ततः ॥शमयािवधःू सिऽशंणा को मनःु ।ऋउिषरायकँछोनुबुदुातम ॥्दवेता वनगा ात स्व ग िवमचँनी ।षितिुभ रािभः षििरियःै ॥माणरृिः ााितयैुय थाबमम ॥् इित ॥अथ मारम ॥्सहॐमसारसह,ेआरयक ईरऋिषः । अनुुः ।अया मी नारायण िकरातपधर ईरो वनगा दवेता । ं बीजम ।्॑ शिः । कीलकम ।् सवःखिवमोचनाथ जप े िविनयोगः ॥ॐ ॑ ौ ं ऐ ं ॑ ौ ं उि पुिष ितजेो

लालामािलिन हंिसिन ॑ा,ं दयाय नमः ।ॐ ॑ ौ ं ऐ ं ॑ ौ ं िकं िपिष ॄतजेो

लालामािलिन पििन ॑, िशरस ेाहा ।ॐ ॑ ौ ं ऐ ं ॑ ौ ं भयं म े समपुितं िवतुजेो

लालामािलिन चिबिण ं, िशखाय ै वषट ्।

2 sanskritdocuments.org

Page 5: sanskritdocuments.org · Title: वनदुर्गामन्त्रविधानम् Author: Transliterated by: Parameshwar Puttanmane poornapathi at gmail.com ;

वनगा मिवधानम ्

ॐ ॑ ौ ं ऐ ं ॑ ौ ं यिद शमशं वा सयू तजेोलालामािलिन गिदिन ॑, कवचाय म ।्

ॐ ॑ ौ ं ऐ ं ॑ ौ ं ते भगवित अितजेोलालामािलिन िऽशिूलिन ॑, नऽेऽयाय वौषट ्।

ओ ं॑ ौ ं ऐ ं ॑ ौ ं शमय ाहासव तजेो लालामािलिन िऽशलूधािरिण ॑ः,अाय फट ्॥

इित करषडदयािदासाः ॥ॐ पश ु ं फट ्ाहा इित िदबः ॥अथ ानम ॥्महािवां ां सकलिरतसंनकरीिपशाचालोममहिरपमुहोदेन करीम ।्महामाला पठुलपठु िदबनकरपठेः साो दिखलिमहामिुकफलम ॥् इित ॥ॐ ॑ ौ ं ऐ ं ॑ ौ ं उि पुिष िकं िपिष भयंम े समपुितं यिद शमशं वा ते भगवित शमय ाहा ॥ इित ॥सवःखोपिवशाि राूधानोऽयं मः ॥अथ वनगा यम ॥्षोणादलादशदलचतिुवशित दलाििलतिहिवृं चतुा रिमित वनगा पजूायम ।्भपूरुयसिहतं पं िविल सवसमदृ ्थपजूयिेदित सहॐम सारसहे ॥अथ ारपालपजूा ।ॐ पवू ारे ारिौय ै नमः । ॐ धाऽे नमः । ॐ िवधाऽ े नमः । ओ ंदिणारे ारिौय ै नमः । ॐ चडाय नमः । ॐ ूचडाय नमः ।ॐ पिमारे ारिौय ै नमः । ॐ जयाय नमः । ॐ िवजयाय नमः ।ॐ उरारे ारिौय ै नमः । ॐ शिनधये नमः । ॐ पुिनधयेनमः ॥ इित ॥अथ पीठ पजूा ।ॐ ग ुं गुो नमः । ॐ गं गणपतये नमः । ॐ आधारशैनमः ।

vanadurgAmantravidhAnam.pdf 3

Page 6: sanskritdocuments.org · Title: वनदुर्गामन्त्रविधानम् Author: Transliterated by: Parameshwar Puttanmane poornapathi at gmail.com ;

वनगा मिवधानम ्

ॐ मलूूकृ ै नमः । ॐ आिदकूमा य नमः । ॐ अनाय नमः । ओ ंपिृथ ै नमः । ॐ ीरसमिुाय नमः । ॐ तेीपाय नमः । ओ ंरमडपाय नमः । ॐ कवृाय नमः । ॐ तेऽाय नमः ।ॐ िसतचामराां नमः । ॐ रिसहंासनाय नमः । ॐ धमा य नमः ।ॐ ानाय नमः । ॐ वरैायाय नमः । ॐ ऐया य नमः । ॐ अधमा यनमः । ॐ अानाय नमः । ॐ अवरैायाय नमः । ॐ आनैया य नमः ।ॐ सं साय नमः । ॐ रं रजस े नमः । ॐ तं तमस े नमः । ओ ंमं मायाय ै नमः । ॐ िवं िवाय ै नमः । ॐ अं अनाय नमः । ॐ पंपाय नमः । ॐ अं सयू मडलाय नमः । ॐ उं सोममडलाय नमः ।ॐ मं विमडलाय नमः । ॐ अं आन े नमः । ॐ उं अरान े नमः ।ॐ मं परमान े नमः । ॐ ॑ ानान े नमः ॥इित पीठं सू नवशिपजूां कुया त ॥्ॐ आं ूभाय ै नमः । ॐ मायाय ै नमः ।ॐ ऊं जयाय ै नमः । ॐ एं सूाय ै नमः । ॐ ऐ ं िवशुाय ै नमः ।ॐ ॐ निै नमः । ॐ औ ंस ुू भाय ै नमः । ॐ अं िवजयाय ै नमः ।ॐ अः सविसिदाय ै नमः ॥ ॐ वळनखदंायधुाय महािसहंायं फणमः ॥ इित ॥अथ षोडशोपचार पजूा ।अथ ानम ।्गा भगवत ायेलूमािधदवेताम ।्वाण ल महादवे महामायां िविचयते ॥्मािहष दशभजुां कुमार िसहंवािहनीम ।्दानवांज य च सवकामघां िशवाम ॥्ौी वनगा य ै नमः । ायािम ानं समप यािम ॥अथावाहनम ।्ौीगा िदपणे िवमावृ ितित ।आवाहयािम ां दिेव सक् सििहता भव ॥ौी वनगा य ै नमः । आवाहयािम आवाहनं समप यािम ॥अथासनम ।्

4 sanskritdocuments.org

Page 7: sanskritdocuments.org · Title: वनदुर्गामन्त्रविधानम् Author: Transliterated by: Parameshwar Puttanmane poornapathi at gmail.com ;

वनगा मिवधानम ्

भिकािल नमऽेु भानामीिताथ द े ।णिसहंासनं चा ूीथ ूितगृताम ॥्ौी वनगा य ै नमः । आसनं समप यािम ॥अथ ागतम ।्सव प े सवशे सव शिसमिते ।कृतािलपटुो भा ागतं कयाहम ॥्ौी वनगा य ै नमः । ागतं समप यािम ॥अथाम ।्महालि महामये महािवािपिण ।अपााचमान द्िेव गहृाण परमेिर ॥ौी वनगा य ै नमः । अ-पा-आचमनािन समप यािम ॥अथ मधपुकम ।्वा रसमायंु गािदसमुनोहरम ।्मधपुक मया दं नारायिण नमोऽु त े ॥ौी वनगा य ै नमः । मधपुक समप यािम ॥अथ पामतृानम ।्ान ं पामतृं दिेव भिकािल जगिय ।भा िनविेदतं तुं िवेिर नमोऽु त े ॥ौी वनगा य ै नमः । पामतृान ं समप यािम ॥अथ शुोदकानम ।्शुोदकसमायंु गासिललमुमम ।्ान ं गहृाण दवेिेश भिकािल नमोऽु त े ॥ौी वनगा य ै नमः । शुोदकानं समप यािम ॥अथ वम ।्वं गहृाण दवेिेश दवेासशं नवम ।्िवेिर महामाय े नारायिण नमोऽु त े ॥ौी वनगा य ै नमः । रकूलवं समप यािम ॥

vanadurgAmantravidhAnam.pdf 5

Page 8: sanskritdocuments.org · Title: वनदुर्गामन्त्रविधानम् Author: Transliterated by: Parameshwar Puttanmane poornapathi at gmail.com ;

वनगा मिवधानम ्

अथ ककुम ।्गोदाविर नमुं सवा भीूदाियिन ।सवलणसतूे ग दिेव नमोऽु त े ॥ौी वनगा य ै नमः । रककंु समप यािम ॥अथ योपवीतम ।्तकानककट नागयोपवीितन े ।सौवण यसऽूं त े ददािम हिरसिेवत े ॥ौी वनगा य ै नमः । णयोपवीतं समप यािम ॥अथाभरणम ।्नानारिविचऽाान व्लयान स्मुनोहरान ।्अलारान ग्हृाण ं ममाभीूदा भव ॥ौी वनगा य ै नमः । आभरणािन समप यािम ॥अथ गः ।गं चनसयंंु कुमािदिविमिौतम ।्गृी दिेव लोकेिश जगातन मोऽु त े ॥ौी वनगा य ै नमः । गं समप यािम ॥अथ िबगः ।िबवृकृतावास े िबपऽिूये शभु े ।िबवृसमूुतो ग ूितगृताम ॥्ौी वनगा य ै नमः । िबगं समप यािम ॥अथाताः ।अतान श्भुदान द्िेव हिरिाचणू िमिौतान ।्ूितगृी कौमािर गा दिेव नमोऽतु े ॥ौी वनगा य ै नमः । अतान स्मप यािम ॥अथ पुािण ।मालतीिबमारकुजाितिविमिौतम ।्पुं गहृाण दवेिेश सवमलदा भव ॥िशवपि िशवे दिेव िशवभभयापहे ।

6 sanskritdocuments.org

Page 9: sanskritdocuments.org · Title: वनदुर्गामन्त्रविधानम् Author: Transliterated by: Parameshwar Puttanmane poornapathi at gmail.com ;

वनगा मिवधानम ्

िोणपुं मया दं गहृाण िशवदा भव ॥ौी वनगा य ै नमः । नानािवध पिरमळ पऽपुािण समप यािम ॥अथ अपजूा ।ॐ वारा ै नमः पादौ पजूयािम ।ॐ चामुडाय ै नमः जे पजूयािम ।ॐ माहे ै नमः जाननुी पजूयािम ।ॐ वागीय नमः ऊ पजूयािम ।ॐ ॄाय ै नमः गुं पजूयािम ।ॐ कालरा ै नमः किटं पजूयािम ।ॐ जगायाय ै नमः नािभं पजूयािम ।ॐ माहेय नमः कुिं पजूयािम ।ॐ सरैनमः दयं पजूयािम ।ॐ काायै नमः कठं पजूयािम ।ॐ िशव ै नमः हान प्जूयािम ।ॐ नारिसं ै नमः बान प्जूयािम ।ॐ इाय ै नमः मखुं पजूयािम ।ॐ िशवाय ै नमः नािसकां पजूयािम ।ॐ शता ै नमः कण पजूयािम ।ॐ िऽपरुहै नमः नऽेऽयं पजूयािम ।ॐ परमेय नमः ललाटं पजूयािम ।ॐ शाकय नमः िशरः पजूयािम ।ॐ कौिशै नमः सवा िण अािन पजूयािम ॥अथ िबपऽम ।्ौीवृममतृोूतं महादवेी िूयं सदा ।िबपऽं ूयािम पिवऽं त े सरुेरी ॥ौी वनगा य ै नमः । िबपऽं समप यािम ॥अथ पुपजूा ।ॐ गा य ै नमः तलुसी पुं समप यािम ।ॐ काायै नमः चकपुं समप यािम ।ॐ कौमाय नमः जाती पुं समप यािम ।

vanadurgAmantravidhAnam.pdf 7

Page 10: sanskritdocuments.org · Title: वनदुर्गामन्त्रविधानम् Author: Transliterated by: Parameshwar Puttanmane poornapathi at gmail.com ;

वनगा मिवधानम ्

ॐ का ै नमः केतकी पुं समप यािम ।ॐ गौय नमः करवीरपुं समप यािम ।ॐ लैनमः उलपुं समप यािम ।ॐ सवमलाय ै नमः मिकापुं समप यािम ।ॐ इाय ै नमः यिूथकापुं समप यािम ।ॐ सरैनमः कमलपुं समप यािम ।ॐ ौी भगव ै नमः सवा िण पुािण समप यािम ॥अथावरणदवेताः ।ूथमावरणदवेताः ॥ॐ उि पुिष दयाय नमः ।ॐ िकं िपिष िशरस ेाहा नमः ।ॐ भयं म े समपुितं िशखाय ै वषणमः ।ॐ यिद शमशं वा कवचाय ं नमः ।ॐ ते भगवित नऽेऽयाय वौषणमः ।ॐ शमय ाहा अाय फणमः ॥ ०१॥ितीयावरण दवेताः ॥ॐआया य ै नमः । ॐ गा य ै नमः । ॐ भिाय ै नमः ।ॐ भिकाय ै नमः । ॐ अिकाय ै नमः । ॐ ेाय ै नमः ।ॐ वदेगभा य ै नमः । ॐ मेकाय नमः ॥ ०२॥ततृीयावरण दवेताः ॥ ॐ अरये नमः । ॐ दराय नमः ।ॐ कृपाणाय नमः । ॐ खटेाय नमः । ॐ बाणाय नमः । ॐ धनषु े नमः ।ॐ शलूाय नमः । ॐ कपालाय नमः ॥ ०३॥चतथुा वरणदवेताः ॥ ॐ ॄा ै नमः । ॐ माहेय नमः । ओ ंकौमाय नमः । ॐ वै ै नमः । ॐ वारा ै नमः । ॐ इाय ैनमः । ॐ चामुडाय ै नमः । ॐ महालैनमः ॥ ०४॥पमावरण दवेताः ॥ ॐ इाय नमः । ॐ अये नमः ।ॐ यमाय नमः । ॐ िनतये नमः । ॐ वणाय नमः । ॐ वायवे नमः ।ॐ सोमाय नमः । ॐ ईशानाय नमः । ॐ ॄणे नमः ।ॐ अनाय नमः ॥ ०५॥ इित ॥

8 sanskritdocuments.org

Page 11: sanskritdocuments.org · Title: वनदुर्गामन्त्रविधानम् Author: Transliterated by: Parameshwar Puttanmane poornapathi at gmail.com ;

वनगा मिवधानम ्

॥ गा ोरशतनामाविलः ॥ॐ साय ै नमः ।ॐ सााय ै नमः ।ॐ भवूीताय ै नमः ।ॐ भवा ै नमः ।ॐ भवमोचै नमः । ५ॐ आया य ै नमः ।ॐ गा य ै नमः ।ॐ जयाय ै नमः ।ॐ आाय ै नमः ।ॐ िऽणऽेाय ै नमः । १०ॐ शलूधािरय ै नमः ।ॐ िपनाकधािरय ै नमः ।ॐ िचऽाय ै नमः ।ॐ चडघटाय ै नमः ।ॐ महातपस े नमः । १५ॐ मनस े नमः ।ॐ बदु ्ै नमः ।ॐ अहाराय ै नमः ।ॐ िचिूपाय ै नमः ।ॐ िचदाकृ ै नमः । २०ॐ सवममै नमः ।ॐ साय ै नमः ।ॐ सानिपय ै नमः ।ॐ अनाय ै नमः ।ॐ भािव ै नमः । २५ॐ भााय ै नमः ।ॐ अभाय ै नमः ।ॐ सदाग ै नमः ।ॐ शाै नमः ।

vanadurgAmantravidhAnam.pdf 9

Page 12: sanskritdocuments.org · Title: वनदुर्गामन्त्रविधानम् Author: Transliterated by: Parameshwar Puttanmane poornapathi at gmail.com ;

वनगा मिवधानम ्

ॐ दवेमाऽ े नमः । ३०ॐ िचाय ै नमः ।ॐ रिूयाय ै नमः ।ॐ सविवाय ै नमः ।ॐ दकाय ै नमः ।ॐ दयिवनािशै नमः । ३५ॐ अपणा य ै नमः ।ॐ अनकेवणा य ै नमः ।ॐ पाटलाय ै नमः ।ॐ पाटलाव ै नमः ।ॐ पारपरीधानाय ै नमः । ४०ॐ कलमीररिै नमः ।ॐ ईशा ै नमः ।ॐ महारा ै नमः ।ॐ अूमयेपराबमाय ै नमः ।ॐ िाय ै नमः । ४५ॐ बूरपाय ै नमः ।ॐ सुय नमः ।ॐ वनग य ै नमः ।ॐ मात ै नमः । ५०ॐ ककाय ै नमः ।ॐ ॄा ै नमः ।ॐ माहेय नमः ।ॐ ऐाय ै नमः ।ॐ कौमाय नमः । ५५ॐ वै ै नमः ।ॐ चामुडाय ै नमः ।ॐ वारा ै नमः ।ॐ लैनमः ।ॐ पुषाकृ ै नमः । ६०ॐ िवमलाय ै नमः ।ॐ ानपाय ै नमः ।

10 sanskritdocuments.org

Page 13: sanskritdocuments.org · Title: वनदुर्गामन्त्रविधानम् Author: Transliterated by: Parameshwar Puttanmane poornapathi at gmail.com ;

वनगा मिवधानम ्

ॐ िबयाय ै नमः ।ॐ िनाय ै नमः ।ॐ बिुदाय ै नमः । ६५ॐ बलाय ै नमः ।ॐ बलूमेाय ै नमः ।ॐ मिहषासरुमिद ै नमः ।ॐ मधकैुटभहै नमः ।ॐ चडमुडिवनािशै नमः । ७०ॐ सवशामै नमः ।ॐ सवदानवघाित ै नमः ।ॐ अनकेशहाय ै नमः ।ॐ सवशाधािरय ै नमः ।ॐ भिका ै नमः । ७५ॐ सदाकाय ै नमः ।ॐ कैशोय नमः ।ॐ यवु ै नमः ।ॐ यतये नमः ।ॐ ूौढाय ै नमः । ८०ॐ अूौढाय ै नमः ।ॐ वृमाऽ े नमः ।ॐ अघोरपाय ै नमः ।ॐ महोदय नमः ।ॐ बलूदाय ै नमः । ८५ॐ घोरपाय ै नमः ।ॐ महोाहाय ै नमः ।ॐ महाबलाय ै नमः ।ॐ अिालाय ै नमः ।ॐ रौिमु ै नमः । ९०ॐ कालरा ै नमः ।ॐ तपिै नमः ।ॐ महादे ै नमः ।ॐ िवमुायाय ै नमः ।

vanadurgAmantravidhAnam.pdf 11

Page 14: sanskritdocuments.org · Title: वनदुर्गामन्त्रविधानम् Author: Transliterated by: Parameshwar Puttanmane poornapathi at gmail.com ;

वनगा मिवधानम ्

ॐ िशवािकाय ै नमः । ९५ॐ िशव ै नमः ।ॐ करा ै नमः ।ॐ अनाय ै नमः ।ॐ परमेय नमः ।ॐ काायै नमः । १००ॐ महािवाय ै नमः ।ॐ महामधेािपय ै नमः ।ॐ गौय नमः ।ॐ सरैनमः ।ॐ सािव ै नमः । १०५ॐ ॄवािद ै नमः ।ॐ सवतकैिनलयाय ै नमः ।ॐ वदेमिपय ै नमः । १०८॥ इित ौी गा ोरशतनामाविलः ॥अथ धपूः ।सगुगुगशीरगािदसमुनोहरम ।्धपू ं गहृाण दवेिेश ग दिेव नमोऽु त े ॥ौी वनगा य ै नमः । धपूमायापयािम ॥अथ दीपः ।पसऽूोसित गोघतृने समितम ।्दीपं ानूदं दिेव गहृाण परमेरी ॥ौी वनगा य ै नमः । दीपं दश यािम ॥अथ नवैेम ।्जषुाण दिेव नवैें नानाभःै समितम ।्परमां मया दं सवा भीं ूय मे ॥ौी वनगा य ै नमः । महानवैें समप यािम ॥अथ पानीयम ।्गािदसिललोूतं पानीयं पावन ं शभुम ।्ादकं मया दं गहृाण परमेरी ॥

12 sanskritdocuments.org

Page 15: sanskritdocuments.org · Title: वनदुर्गामन्त्रविधानम् Author: Transliterated by: Parameshwar Puttanmane poornapathi at gmail.com ;

वनगा मिवधानम ्

ौी वनगा य ै नमः । अमतृपानीयं समप यािम ॥अथ तालूम ।्पगूीफलसमायंु नागवीदलयै ुतम ।्कपू रचणू सयंंु तालंू ूितगृताम ॥्ौी वनगा य ै नमः । तालंू समप यािम ॥अथ नीराजनम ।्पिसऽूिविचऽाःै ूभामडलमिडतःै ।दीपनैराजये दवे ूणवाै नामिभः ॥ौी वनगा य ै नमः । िदमलनीराजनं समप यािम ॥अथ मपुम ।्गपुातयै ुमलीकरपरूकैः ।महालि नमऽेु मपुं गहृाण भो ॥ौी वनगा य ै नमः । वदेो मपुं समप यािम ॥अथ ूदिणनमारः ।महाग नमऽेु सवफलदाियिन ।ूदिणां करोिम ां ूीयतां िशववभे ॥ौी वनगा य ै नमः । ूदिणनमारान स्मप यािम ॥अथ ूसाम ।्सव प े सवशे सव शिसमिते ।िबा च मया दं दवेिेश ूितगृताम ॥् १॥ानेिर गहृाणदें सव सौिवविध िन ।गहृाणा मया दं दवेिेश वरदा भव ॥ २॥ौी वनगा य ै नमः । िबपऽा समप यािम ॥अथ ूाथ ना ।न ातं तव चाम िचरं चतेमाकष ण,ं

नो मव दिेव िनज नवन े िा ूजो मया ।नो पजूा िप वदेशािविहता पामतृाःै कृता,

vanadurgAmantravidhAnam.pdf 13

Page 16: sanskritdocuments.org · Title: वनदुर्गामन्त्रविधानम् Author: Transliterated by: Parameshwar Puttanmane poornapathi at gmail.com ;

वनगा मिवधानम ्

लोके केवलमवे दिेव शरणं मातमकेाि मे ॥दिेव दिेह परं पं दिेव दिेह परं सखुम ।्धम दिेह धनं दिेह सव कामां दिेह मे ॥सपुऽुां पशनू क्ोशान स्ुऽेािण सखुािन च ।दिेव दिेह परं ानिमह मिु सखुं कु ॥अपराध सहॐािण िबयऽेहिन शं मया ।दासोऽयिमित मां मा म परमेिर ॥आवाहनं न जानािम न जानािम िवसज नम ।्पजूािविधं न जानािम म परमेिर ॥अपराधशतं कृा जगदिेत चोरते ।्यां गितं समवाोित नतां ॄादयः सरुाः ॥सापराधोऽि शरणं ूाां जगदिके ।इदानीमनकुोऽहं यथेिस तथा कु ॥अानाितृ ेॅ ा ा यनूमिधकं कृतम ।्तव तां दिेव ूसीद परमेिर ॥कामेिर जगातः सिदानिवमहे ।गहृाणाचा िममां ूीा ूसीद परमेिर ॥ूसीदतां जातवदेा गा च वरदा मम ।तयोः ूसादावऽ वाितं मम िसद ्तात ॥्ूीयतां जातवदेोऽिः सफलं चाु मे ोतम ।्मोऽयं फलतां शीयं िसिवैा ुशाती ॥ इित ॥ौी वनगा य ै नमः । ूाथ नां समप यािम ॥

अथ परुरणम ।्सौवणा जुमगां िऽणयनां सौदािमनी सिभांचबं शवराभयािन दधतीिमोः कलां िबॅतीम ।्मवैयेादहारकुडलधरामाखडलाैतुांायिॅिनवािसन शिशमखु पा पाननाम ॥्

14 sanskritdocuments.org

Page 17: sanskritdocuments.org · Title: वनदुर्गामन्त्रविधानम् Author: Transliterated by: Parameshwar Puttanmane poornapathi at gmail.com ;

वनगा मिवधानम ्

एवं ाा जपें चतंु तशाशंतः ।जुयािवषा मी शालीिभः सिप षा ितलःै ॥ इित ॥तऽ ूयोगाः ॥१ चतलुं जपः ोीिहितलाहिविभ द शाशंं परुरणहोमः ।२ ााका िभमखुािभयसऽेिस ितो मी अोशतं

ूजपिेज-वाितिसये च लै ।३ अयतुं ितलवनोःै राजीिभवा नेिमिवा

मायिूरकीिभरिचराोऽपारािदकां नाशयित ।४ जुयािोिहणसिमधामयतुं मी पनुशुानां सवा पदां िवमु ै

सव समदृ ्ैमहािदशाैच ।५ जपेचतंु जुयािवषा मी गािलिभिप षा ितलःै ॥ इित ॥

अथ ौीिचडी कवचम ॥्ौीकाित केय उवाच ।कवचं चिडकादेाः ौोतिुमािम ते िशव! ।यिद तऽेि कृपा नाथ! कथय जगभो !॥ १॥ौीिशव उवाच ।ण ु व ! ूवािम चिडकाकवचं शभुम ।्भिुमिुूदातारमायुं सव कामदम ॥् २॥लभं सव दवेानां सव पापिनवारणम ।्मिसिकरं प ुसंां ानिसिकरं परम ॥् ३॥ौीि चिडकाकवच ौीभरैव ऋिषः,अनुुः,ौीचिडका दवेता, चतवु ग फलूाथ पाठे िविनयोगः ॥अथ कवचोऽम ।्चिडका मऽेमतः पात ुआेां भवसुरी ।याां पात ु महादवेी नऋैां पात ु पाव ती ॥ १॥वाणे चिडका पात ु चामुडा पात ु वायवे ।उरे भरैवी पात ु ईशान े पात ु शरी ॥ २॥

vanadurgAmantravidhAnam.pdf 15

Page 18: sanskritdocuments.org · Title: वनदुर्गामन्त्रविधानम् Author: Transliterated by: Parameshwar Puttanmane poornapathi at gmail.com ;

वनगा मिवधानम ्

पवू पात ु िशवा दवेी ऊ पात ु महेरी ।अधः पात ु सदाऽना मलूाधार िनवािसनी ॥ ३॥मिू पात ु महादवेी ललाटे च महेरी ।कठे कोटीरी पात ु दय े नलकूबरी ॥ ४॥नाभौ किटूदशे े च पायाोदरी सदा ।ऊवजा ोः सदा पायात ्चं म े मदलालसा ॥ ५॥ऊ पा सदा पात ु भवानी भवला ।पादयोः पात ु मामीशा सवा े िवजया सदा ॥ ६॥र मासं े महामाया िच मां पात ु लालसा ।शबुमािसेष ु गु ं म े भवुनेरी ॥ ७॥ऊकेशी सदा पायान न्ाडी सवा सिष ु ।ॐ ऐ ं ऐ ं ॑ ॑ चामुडे ाहामिपणी ॥ ८॥आानं म े सदा पायात ि्सिवा दशारी ।इतेत क्वचं देािडकायाः शभुावहम ॥् ९॥अथफलौिुतः ।गोपनीयं ूयने कवचं सव िसिदम ।्सव राकरं धं न दयें य किचत ॥् १०॥अाा कवचं देा यः पठेत ्वमुमम ।्न त जायते िसिब धा पठनने च ॥ ११॥धृतैत क्वचं देा िददहेधरो भवते ।्अिधकारी भवदेतेडीपाठेन साधकः ॥ १२॥इित ौीियामलते ौीिशवकाित केयसवंादे िचडीकवचं सणू म ॥्

अथ वनगा ोरशतनाम ोऽम ॥्अौी गा ोरशतनामाोऽमालाम,

ॄािवमुहेराः ऋषयः,अनुुः,ौीगा परमेरी दवेता । ॑ां बीज,ं ॑ शिः, ं कीलकम ।्

16 sanskritdocuments.org

Page 19: sanskritdocuments.org · Title: वनदुर्गामन्त्रविधानम् Author: Transliterated by: Parameshwar Puttanmane poornapathi at gmail.com ;

वनगा मिवधानम ्

सवा भीिसथ जप े िविनयोगः ॥ॐ सा साा भवूीता भवानी भवमोचनी ।आया गा जया चाा िऽणऽेाशलूधािरणी ॥िपनाकधािरणी िचऽा चडघटा महातपाः ।मनो बिु रहारा िचिूपा च िचदाकृितः ॥अना भािवनी भा भा च सदागितः ।शावी दवेमाता च िचा रिूया तथा ॥सविवा दका दयिवनािशनी ।अपणा ऽनकेवणा च पाटला पाटलावती ॥पारपरीधाना कलमीररिनी ।ईशानी च महाराी ूमयेपराबमा ।िाणी बूरपा च सुरी सरुसुरी ॥वनगा च माती मतमिुनकका ।ॄाी माहेरी चैी कौमारी वैवी तथा ॥चामुडा चवै वाराही ली पुषाकृितः ।िवमला ानपा च िबया िना च बिुदा ॥बला बलूमेा मिहषासरुमिदनी ।मधकैुठभ ही च चडमुडिवनािशनी ॥सवशामयी चवै सव धानवघाितनी ।अनकेशहा च सवशाधािरणी ॥भिकाली सदाका कैशोरी यवुितय ितः ।ूौढाऽूौढा वृमाता घोरपा महोदरी ॥बलूदा घोरपा महोाहा महाबला ।अिाला रौिमखुी कालाराऽी तपिनी ॥नारायणी महादवेी िवमुाया िशवािका ।िशवती कराली च ना परमेरी ॥काायनी महािवा महामधेािपणी ।गौरी सरती चवै सािवऽी ॄवािदनी ।

vanadurgAmantravidhAnam.pdf 17

Page 20: sanskritdocuments.org · Title: वनदुर्गामन्त्रविधानम् Author: Transliterated by: Parameshwar Puttanmane poornapathi at gmail.com ;

वनगा मिवधानम ्

सव तकैिनलया वदेमिपणी ॥इदं ोऽं महादेाः नाां अोरं शतम ।्यः पठेत ्ू यतो िनं भिभावने चतेसा ।शऽुो न भयं त त शऽुयं भवते ।्सव ःखदिरिा ससुखुं मुत े ीवुम ॥्िवाथ लभते िवां धनाथ लभते धनम ।्काथ लभते कां का च लभते वरम ॥्ऋणी ऋणात ि्वमुते पऽुो लभते सतुम ।्रोगािमुते रोगी सखुममतु े ॥भिूमलाभो भवे सवऽ िवजयी भवते ।्सवा ामानवाोित महादवेीूसादतः ॥कुमःै िबपऽै सगुःै रपुकैः ।रपऽिैव शषेणे पजूयिमतु े ॥ इित ॥

॥ गा आपाराकम ॥्नमे शरय े िशवे सानकुे नमे जगािपके िवप े ।नमे जगपादारिवे नमे जगािरिण ऽािह ग ॥ १॥नमे जगिमानपे नमे महायोिगिवानप े ।नमे नमे सदान प े नमे जगािरिण ऽािह ग ॥ २॥अनाथ दीन तृातरु भयात भीत ब जोः ।मकेा गितदिव िनारकऽ नमे जगािरिण ऽािह ग ॥ ३॥अरये रण े दाणे शऽुमुे जले सटे राजमहेे ूवात े ।मकेा गितदिव िनार हतेनु मे जगािरिण ऽािह ग ॥ ४॥अपारे महरऽेघोरे िवपत स्ागरे मतां दहेभाजाम ।्मकेा गितदिव िनारनौका नमे जगािरिण ऽािह ग ॥ ५॥नमिडके चडोद डलीलासमुिडता खडलाशषेशऽोः ।मकेा गितिव सोहहऽ नमे जगािरिण ऽािह ग ॥ ६॥मकेा सदारािधता सवािदनकेािखला बोधना बोधिना ।

18 sanskritdocuments.org

Page 21: sanskritdocuments.org · Title: वनदुर्गामन्त्रविधानम् Author: Transliterated by: Parameshwar Puttanmane poornapathi at gmail.com ;

वनगा मिवधानम ्

इडा िपला ं सषुुा च नाडी नमे जगािरिण ऽािह ग ॥ ७॥नमो दिेव ग िशवे भीमनादे सदासव िसिूदातृप े ।िवभिूतः सतां कालरािऽप े नमे जगािरिण ऽािह ग ॥ ८॥शरणमिस सरुाणां िसिवाधराणां मिुनदनजुवराणां ािधिभः पीिडतानाम ।्नपृितगहृगतानां दिुभािसतानां मिस शरणमकेा दिेव ग ूसीद ॥ ९॥॥ इित िसेरते हरगौरीसवंादे आपाराकोऽं सणू म ॥्साहकःिवान प्रमेर भःपुनमन े

Encoded and proofread by Parameshwar Puttanmane poornapathi at

gmail.com

Vanadurga Mantra VidhAnam

pdf was typeset on May 27, 2019

Please send corrections to [email protected]

vanadurgAmantravidhAnam.pdf 19