Arya-TArA SragdhArA Stotram of Sarvajnamitra - 5

1
A r y a - T A r A S r By admin on May 6, 2013 | In Oriental/New Age भूशयाधूिलधूः फु टतकटतटकपटोाटतागो यूकायुष पछन् परपुटपुरतः कपरे तपणाथ% | &वामारा)या)यवयन् वरयुवितवह+चामरमेरचाव% - मुव- ध.े मदा0ध1पदशनघनामु3तैकातप5ाम् || २१ || सेवाकमा0तिश9पणयविनमयोपायमयाय:ख0नाः ा<ज0मोपा.पु>योपिचतशुभफलं व.मा@नुव0तः | दैवाितAामणीं &वां कृपणजनजन0यथमDयEय भूमे - भूयो िनवा0तचामीकरिनकरिनधीन् िनधनाः ा@नुव:0त || २२ || वृ.+छेदे वलFः Fतिनवसनया भायया भ&यमानो दूरादा&मGभHर&वात् वजनसुतसुIJ0धुिभवKयमानः | &वयावेद वदुःखं तुरगखुरमुखो&खातसीGनां गृहाणा - मीLे वा0तःपुरMीवलयNणNणाजातिनOाबोधः || २३ || चAं दRचAचु:Gबफु रदुNकरणा लFणालकृ ता Mी - षSद0तो द:0तमुTयः िश:खगलकNिचUयामरोमा वराVः | भावW भाव0मयूखो म:णरमलगुणः कोषभृत् पूणकोषः सेनानीव%रसै0यो भवित भगवित &व&सादांशलेशात् || २४ || व+छ0दं च0दनाGभः सुरिभम:णिशलाद.सके तका0तः का0ताAYडानुरागादिभनवरिचताऽऽितEयतEयोपचारः | &व1\ाल]धिस3मलयमधुवनं याित व\ाधरे0Oः ख^गांशुUयामपीनो0नतभुजपHरघो9लस&पाHरहायः || २५ || bhūśayyādhūlidhūmrasphuitakaitaīkarpaodghāitāgo yūkāyui prapiñchan parapuapuratakarpare tarpaārthī | tvāmārādhyādhyavasyan varayuvativahaccāmarasmeracārvī- murvidhatte madāndhadvipadaśanaghanāmuddhataikātapatrām || 21 || sevākarmāntaśilpapraayavinimayopāyamaryāyakhinnāprāgjanmopāttapuyopacitaśubhaphalavittamaprāpnuvanta| daivātikrāmaītvākpaajanajananyarthamabhyarthya bhūme- rbhūyo nirvāntacāmīkaranikaranidhīn nirdhanāprāpnuvanti || 22 || v tticchede vilakakatanivasanayā bhāryayā bhartsyamāno dūrādātmambharitvāt svajanasutasuhdbandhubhirvarjyamāna| tvayyāveda svadukhaturagakhuramukhotkhātasīmnāgā- ṣṭe svāntapurastrīvalayaruaruājātanidrāprabodha|| 23 || cakradikcakracumbisphuradurukiraā lakaālaktā strī- adanto dantimukhyaśikhigalakaruciśyāmaromā varāśva| bhāsvad bhāsvanmayūkho mairamalaguakoabht pūrakoasenānīrvīrasainyo bhavati bhagavati tvatprasādāśaleśāt || 24 || svacchandacandanāmbhasurabhimaiśilādattasaketakāntakāntākrīānurāgādabhinavaracitā.a.atithyatathyopacāra| tvadvidyālabdhasiddhirmalayamadhuvanayāti vidyādharendrakhaśuśyāmapīnonnatabhujaparighaprollasatpārihārya|| 25 || contd ...

description

Arya-TArA SragdhArA Stotram of Sarvajnamitra - 5

Transcript of Arya-TArA SragdhArA Stotram of Sarvajnamitra - 5

Page 1: Arya-TArA SragdhArA Stotram of Sarvajnamitra - 5

|| bhairavo.ahaṃ śivo.aham ||

ArchivesSeptember 2015 (2)

August 2015 (2)

July 2015 (1)

June 2015 (3)

May 2015 (2)

April 2015 (2)

March 2015 (5)

February 2015 (9)

January 2015 (2)

November 2014 (2)

October 2014 (9)

September 2014 (8)

More...

CategoriesAll

Arts

Bhakti

Darshana

Oriental/New Age

Society

Srividya

Yoga

XML Feeds

RSS 2.0: Posts

Atom: Posts

What is RSS?

Arya-TArA SragdhArA Stotram of Sarvajnamitra - 5By admin on May 6, 2013 | In Oriental/New Age

भूश याधूिलधू ः फु टतक टतटकपटो ा टता गोयूकायु ष प छन ्परपुटपुरतः कपरे तपणाथ |वामारा या यव यन ्वरयुवितवह चामर मेरचाव -मु व ध ेमदा ध पदशनघनामु तैकातप ाम ्|| २१ ||

सेवाकमा तिश प णय विनमयोपायमयाय ख नाःा ज मोपा पु योपिचतशुभफलं व म ा नुव तः |

दैवाित ामणीं वां कृपणजनजन यथम य य भूमे-भूयो िनवा तचामीकरिनकरिनधीन ्िनधनाः ा नुव त || २२ ||

वृ छेदे वल ः तिनवसनया भायया भ यमानोदरूादा म भ र वात ् वजनसुतसु धुिभव यमानः |व यावेद वदःुखं तुरगखुरमुखो खातसी नां गहृाणा-मी े वा तःपुर ीवलय ण णाजातिन ा बोधः || २३ ||

च ं द च चु ब फुरदु करणा ल णाल कृता ी-ष द तो द तमु यः िश खगलक िच यामरोमा वरा ः |भा व भा व मयूखो म णरमलगुणः कोषभतृ ्पूणकोषःसेनानीव रसै यो भवित भगवित व सादांशलेशात ्|| २४ ||

व छ दं च दना भः सुरिभम णिशलाद स केतका तः का ता डानुरागादिभनवरिचताऽऽित यत योपचारः |व ाल धिस मलयमधुवनं याित व ाधरे ः ख गांशु यामपीनो नतभुजप रघ ो लस पा रहायः || २५ ||

bhūśayyādhūlidhūmraḥ sphuṭitakaṭitaṭīkarpaṭodghāṭitāṅgoyūkāyuṣi prapiñchan parapuṭapurataḥ karpare tarpaṇārthī |tvāmārādhyādhyavasyan varayuvativahaccāmarasmeracārvī-murviṃ dhatte madāndhadvipadaśanaghanāmuddhataikātapatrām || 21 ||

sevākarmāntaśilpapraṇayavinimayopāyamaryāyakhinnāḥprāgjanmopāttapuṇyopacitaśubhaphalaṃ vittamaprāpnuvantaḥ |daivātikrāmaṇīṃ tvāṃ kṛpaṇajanajananyarthamabhyarthya bhūme-rbhūyo nirvāntacāmīkaranikaranidhīn nirdhanāḥ prāpnuvanti || 22 ||

vṛtticchede vilakṣaḥ kṣatanivasanayā bhāryayā bhartsyamānodūrādātmambharitvāt svajanasutasuhṛdbandhubhirvarjyamānaḥ |tvayyāveda svaduḥkhaṃ turagakhuramukhotkhātasīmnāṃ gṛhāṇā-mīṣṭe svāntaḥpurastrīvalayaruṇaruṇājātanidrāprabodhaḥ || 23 ||

cakraṃ dikcakracumbisphuradurukiraṇā lakṣaṇālaṅkṛtā strī-ṣaṭdanto dantimukhyaḥ śikhigalakaruciśyāmaromā varāśvaḥ |bhāsvad bhāsvanmayūkho maṇiramalaguṇaḥ koṣabhṛt pūrṇakoṣaḥsenānīrvīrasainyo bhavati bhagavati tvatprasādāṃśaleśāt || 24 ||

svacchandaṃ candanāmbhaḥ surabhimaṇiśilādattasaṅketakāntaḥ kāntākrīḍānurāgādabhinavaracitā.a.atithyatathyopacāraḥ |tvadvidyālabdhasiddhirmalayamadhuvanaṃ yāti vidyādharendraḥ khaḍgāṃśuśyāmapīnonnatabhujaparighaprollasatpārihāryaḥ || 25 ||

contd ...

« Dasha Mahavidya Worship of Revanta during Navaratri »

Blog Search

Posted on:

All All

In category:

All

All Words

Some Word

Entire phrase

Search

Recently

Archives

Categories

Recent PostsThe profound Journey of Compassion

GaNAdhinAthaM sharaNaM prapadye

Vedanta and Agama

Kashmira, Kerala and Gauda Sampradaya

Brovavamma

Mukambika

Mishra Shaiva origins of Panchayatana Worship

Shurangama Mantra

The Tale of an 'Upasaka'

Annapoorani

Nrsimha and Kali

Prabho Shambho

Shivakamasundari Ashtakam

Understanding Death

Tutelary Avaranas worshiped in Srichakra

Manidvipa Sandarshanam

Navapashanam and Rasamani

Navarna

Advaita Vedanta and Kashmir Shaivism

Purnadiksha

Mahakala

Yochana Kamalalochana

Ardhanarishvara Stotram

The System of Indian Classical Music

Trika Yoga

Rajarajeshvari Kali

'Secular-Liberals' of India!

Sharade Karunanidhe

Panchamari Yoga - The Elixir of Immortality

Nannu Brovu Lalita

Sharabheshvara

Bhavani

Akhanda Mahayoga of Mahamahopadhyaya

Gopinath Kaviraja

Throat Singing

Raga Durga

Women and Sannyasa: Two Anecdotes

Dzogchen: Attainments of Fruition at Death

Khagendramanidarpana

Thiruppugazh

Shubha Navaratri

Sufism - The Real and Violent History

Rasaleela

Examining the Guru

The Tantras of Guhyakali

Kadi - Hadi - Sadi Amnaya Krama

Kundalini Yoga of the Tantra

Gananayakam

Nirvāṇa Sundarīwww.kamakotimandali.com

Home Categories Archives Log in