Amogha Vaishnava Kavacha Stotram

3
Am o g h a V a i s h n a v By admin on Nov 30, 2012 | In Srividya महेर उवाच णयाजरमीशानमजं िनयमनामयम् | देवं सवरं वणुं सवयापनमययम् || बनायहं ितसरं नम"कृ य जनादनम् | अमोघमितहतं सवदु(िनवारणम् || वणुमाम)तः पातु कृ णो र+तु पृ,तः | ह-रम र+तु िशरो .दयं जनादनः || मनो मम .षीके शो 0ज1ां र+तु के शवः | पातु ने2े वासुदेवः 3ो2े स4कषण"तथा || 6ुनः पातु मे ाणमिन78ो मुखं मम | वनमाली गलं पातु 3ीव+ो र+तापुरः || पा< तु पातु मे च=ं वामं दैयवदारणम् | द0+णं तु गदादेवी सवासुरिनवा-रणी || उदरं मुसली पातु पृ,ं पातु ला4गली | ऊ@ र+तु शा4गA मे ज4घे र+तु चमकB || पाणी र+तु श4खी पादौ मे चरणावुभौ | सवकायाथिसEयथ< पातु मां ग7डवजः || वराहो र+तु जले वषमेषु वामनः | अटयां नरिसंह"तु सवतः पातु के शवः || HहरIयगभJ भगवान् HहरIयं मे यKछतु | सांMयाचाय"तु कपलो धातुसायं करोतु मे || ेतOPपिनवासी ेतOPपं नयवजः | सवान् श2ून् सूदयतु मधुकै टभसूदनः || वकषतु सदा वणुः Hक0Rबषं मम व)हात् | हंसो म"य"तथा कू मः पातु मां सवतो Hदशम् || 2व=म"तु मे देवः सवान् पाशान् िनकृSततु | नरनारायणो देवो बु8ं पालयतां मम || शेषोऽशेषामलUानः करोवUाननाशनम् | वडवामुखो नाशयतु कRमषं यSमया कृतम् || व6ां ददातु परमाममूधा मम भुः | दVा2ेयः पालयतु सपु2पशुबाSधवम् || सवान् रोगान् नाशयतु रामः परशुणा मम | र+ोWनो मे दाशरिथः पातु िनयं महाभुजः || -रपूSहलेन मे हSयाXामो यादवनSदनः | लबके िशचाणूरपूतनाकं सनाशनः || कृ णो यो बालभावेन मे कामान् यKछतु | अSधकारं तमो घोरं पु7षं कृणप4गलम् || पYयािम भयसSतZः पाशह"तिमवाSतकम् | ततोऽहं पुIडरPका+मKयुतं शरणं गतः || योगीशमित@प"थं शु[शीतांशुिनमलम् | धSयोऽहं वजयी िनयं य"य मे भगवान् ह-रः || "मृवा नारायणं देवं सवJपXवनाशनम् | वैणवं कवचं बEवा वचरािम महPतले ||

description

Amogha Vaishnava Kavacha Stotram

Transcript of Amogha Vaishnava Kavacha Stotram

Page 1: Amogha Vaishnava Kavacha Stotram

|| bhairavo.ahaṃ śivo.aham ||

ArchivesSeptember 2015 (2)

August 2015 (2)

July 2015 (1)

June 2015 (3)

May 2015 (2)

April 2015 (2)

March 2015 (5)

February 2015 (9)

January 2015 (2)

November 2014 (2)

October 2014 (9)

September 2014 (8)

More...

CategoriesAll

Arts

Bhakti

Darshana

Oriental/New Age

Society

Srividya

Yoga

XML Feeds

RSS 2.0: Posts

Atom: Posts

What is RSS?

Amogha Vaishnava Kavacha StotramBy admin on Nov 30, 2012 | In Srividya

महे र उवाचण याजरमीशानमजं िन यमनामयम ्|

देवं सव रं व णु ंसव या पनम ययम ्||ब ना यहं ितसरं नम कृ य जनादनम ्|अमोघम ितहतं सवदु िनवारणम ्||

व णुमाम तः पातु कृ णो र तु पृ तः |ह रम र तु िशरो दयं च जनादनः ||मनो मम षीकेशो ज ां र तु केशवः |पातु ने ेवासुदेवः ो ेस कषण तथा ||

ु नः पातु मे ाणमिन ो मुखं मम |वनमाली गलं पातु ीव ो र ता पुरः ||पा तु पातु मे च ं वामं दै य वदारणम ्|द णं तु गदादेवी सवासुरिनवा रणी ||उदरं मुसली पातु पृ ं पातु च ला गली |ऊ र तु शा ग मे ज घे र तु चमक ||पाणी र तु श खी च पादौ मे चरणावुभौ |सवकायाथिस यथ पातु मां ग ड वजः ||वराहो र तु जले वषमेषु च वामनः |अट यां नरिसंह तु सवतः पातु केशवः ||हर यगभ भगवान ् हर यं मे य छतु |सां याचाय तु क पलो धातुसा यं करोतु मे ||ते पिनवासी च ते पं नय वजः |

सवान ्श नू ्सूदयतु मधुकैटभसूदनः ||वकषतु सदा व णुः क बषं मम व हात ्|हंसो म य तथा कूमः पातु मां सवतो दशम ्||व म तु मे देवः सवान ्पाशान ्िनकृ ततु |

नरनारायणो देवो बु ं पालयतां मम ||शेषोऽशेषामल ानः करो व ाननाशनम ्|वडवामुखो नाशयतु क मषं य मया कृतम ्||व ां ददातु परमाम मूधा मम भुः |द ा येः पालयतु सपु पशुबा धवम ्||सवान ्रोगान ्नाशयतु रामः परशुणा मम |र ो नो मे दाशरिथः पातु िन यं महाभुजः ||रपू हलेन मे ह या ामो यादवन दनः |ल बकेिशचाणूरपूतनाकंसनाशनः ||

कृ णो यो बालभावेन स मे कामान ् य छतु |अ धकारं तमो घोरं पु षं कृ ण प गलम ्||प यािम भयस त ः पाशह तिमवा तकम ्|ततोऽहं पु डर का म युतं शरणं गतः ||योगीशमित प थं शु शीतांशुिनमलम ्|ध योऽहं वजयी िन यं य य मे भगवान ्ह रः ||मृ वा नारायणं देवं सव प वनाशनम ्|वै णवं कवचं ब वा वचरािम महतले ||

Blog Search

Posted on:

All All

In category:

All

All Words

Some Word

Entire phrase

Search

Recently

Archives

Categories

Recent PostsThe profound Journey of Compassion

GaNAdhinAthaM sharaNaM prapadye

Vedanta and Agama

Kashmira, Kerala and Gauda Sampradaya

Brovavamma

Mukambika

Mishra Shaiva origins of Panchayatana Worship

Shurangama Mantra

The Tale of an 'Upasaka'

Annapoorani

Nrsimha and Kali

Prabho Shambho

Shivakamasundari Ashtakam

Understanding Death

Tutelary Avaranas worshiped in Srichakra

Manidvipa Sandarshanam

Navapashanam and Rasamani

Navarna

Advaita Vedanta and Kashmir Shaivism

Purnadiksha

Mahakala

Yochana Kamalalochana

Ardhanarishvara Stotram

The System of Indian Classical Music

Trika Yoga

Rajarajeshvari Kali

'Secular-Liberals' of India!

Sharade Karunanidhe

Panchamari Yoga - The Elixir of Immortality

Nannu Brovu Lalita

Sharabheshvara

Bhavani

Akhanda Mahayoga of Mahamahopadhyaya

Gopinath Kaviraja

Throat Singing

Raga Durga

Women and Sannyasa: Two Anecdotes

Dzogchen: Attainments of Fruition at Death

Khagendramanidarpana

Thiruppugazh

Shubha Navaratri

Sufism - The Real and Violent History

Rasaleela

Examining the Guru

The Tantras of Guhyakali

Kadi - Hadi - Sadi Amnaya Krama

Kundalini Yoga of the Tantra

Gananayakam

Nirvāṇa Sundarīwww.kamakotimandali.com

Home Categories Archives Log in

Page 2: Amogha Vaishnava Kavacha Stotram

अ धृ योऽ म भूतानां सव व णुमयो हम ्|मरणा ेवदेव य व णोरिमततेजसः ||िस भवतु मे िन यं तथा म उदा तः |यो मां प यित च ु या यं च प यािम च षुा ||सवासां सम ीनां व णुब नातु च षुा |वासुदेव य य च ं त य च य ये अराः ||ते च छ द तु मे पापं मा मे हंस तु हंसकाः |रा सेषु पशाचेषु का तारे वटवीषु च ||ववादे राजमागषु ूतेषु कलहेषु च |नदस तरणे घोरे सं ा े ाणसंशये ||अ नचोरिनपाते च सव हिनवारणे |व ु सप वषो ोगे खातोदे रपुस कटे ||त यमेत जपे न यं शर रे भय आगते |अयं भगवतो म ो म ाणां परमो महान ्||व यातं कवचं गु ं सवपाप णाशनम ्|वमायाकृतिनमाणं क पा तगहृलोपकृत ्|अना ं त जग जं प नाभ नमोऽ तु ते ||

ॐ कालाय वाहा |ॐ कालपु षाय वाहा |ॐ च डाय वाहा |ॐ च डपु षाय वाहा |ॐ सवाय वाहा |ॐ सवसवाय वाहा |ॐ नमो भुवनेशाय लोकधा ने इित ट प र ट वाहा |

ॐ उ मेन अघे तु मे ये स वाः पापानुचारा तेषां दै यदानव य रा स ेत पशाचकू मा डाप मारो मादन वराणां एका हक तीयक तात यक चातुिथक मौहूितक दन वररा वर सतत वर स या वर सव वरादनां उ सादन लूता कटकक टककटपूतना भुजगथावर वष वषम वषादनािमदं शर रं ममा धृ यं भवतु |

ॐ सुकारे कारो कटक वकटदं पूवतो र |ॐ ह ह ह ह दनकरसह का तसमो तेजः प मतो र र |ॐ िन रिन र द वलन वालाकालमहाक पलज टल उ रतो र |ॐ िचिलिचिलिमिलिमिलचेक ड गौ गा धा र वषोहिन वषं मां मोहयतु वाहा | द णतो रमाममुक य सवभूतभयोप वे यः वाहा |

आ तव तः कवयः पुराणाःसू मा बहृ तो नुशािसतारः |सव वरान ् नंतु ममािन -

ु नस कषणवासुदेवाः ||

|| ीम नारायणापणम तु ||

maheśvara uvācapraṇamyājaramīśānamajaṃ nityamanāmayam |devaṃ sarveśvaraṃ viṣṇuṃ sarvavyāpinamavyayam ||badhnāmyahaṃ pratisaraṃ namaskṛtya janārdanam |amoghamapratihataṃ sarvaduṣṭanivāraṇam ||

viṣṇurmāmagrataḥ pātu kṛṣṇo rakṣatu pṛṣṭhataḥ |harirme rakṣatu śiro hṛdayaṃ ca janārdanaḥ ||mano mama hṛṣīkeśo jihvāṃ rakṣatu keśavaḥ |pātu netre vāsudevaḥ śrotre saṅkarṣaṇastathā ||pradyumnaḥ pātu me prāṇamaniruddho mukhaṃ mama |vanamālī galaṃ pātu śrīvakṣo rakṣatātpuraḥ ||pārśvaṃ tu pātu me cakraṃ vāmaṃ daityavidāraṇam |dakṣiṇaṃ tu gadādevī sarvāsuranivāriṇī ||udaraṃ musalī pātu pṛṣṭhaṃ pātu ca lāṅgalī |ūrū rakṣatu śārṅgī me jaṅghe rakṣatu carmakī ||pāṇī rakṣatu śaṅkhī ca pādau me caraṇāvubhau |sarvakāryārthasiddhyarthaṃ pātu māṃ garuḍadhvajaḥ ||varāho rakṣatu jale viṣameṣu ca vāmanaḥ |aṭavyāṃ narasiṃhastu sarvataḥ pātu keśavaḥ ||hiraṇyagarbho bhagavān hiraṇyaṃ me prayacchatu |sāṃkhyācāryastu kapilo dhātusāmyaṃ karotu me ||śvetadvīpanivāsī ca śvetadvīpaṃ nayatvajaḥ |sarvān śatrūn sūdayatu madhukaiṭabhasūdanaḥ ||vikarṣatu sadā viṣṇuḥ kilbiṣaṃ mama vigrahāt |haṃso matsyastathā kūrmaḥ pātu māṃ sarvato diśam ||trivikramastu me devaḥ sarvān pāśān nikṛntatu |naranārāyaṇo devo buddhiṃ pālayatāṃ mama ||śeṣo.aśeṣāmalaj¤ānaḥ karotvaj¤ānanāśanam |vaḍavāmukho nāśayatu kalmaṣaṃ yanmayā kṛtam ||vidyāṃ dadātu paramāmaśvamūrdhā mama prabhuḥ |dattātreyaḥ pālayatu saputrapaśubāndhavam ||sarvān rogān nāśayatu rāmaḥ paraśuṇā mama |rakṣoghno me dāśarathiḥ pātu nityaṃ mahābhujaḥ ||ripūnhalena me hanyādrāmo yādavanandanaḥ |

Gananayakam

Shirdi Sai Baba - The 'Hinduization' of a Moslem

Fakir

Nilataradhipataye Namah

Shadanvaya Shambhava Krama of

Pashchimamnaya

abhinavagupta advaita agama aghora «akashabhairav a

kalpa» akshobhya andolika anga annapurna «appay y a

dikshita» atman av arana bagalamukhi bauddha

bhagav atpada bhairava bhairav i bhakt i bhaskararaya

bimbambika brahma brahmasutra «brindav ana saranga»

buddha buddhism buddhist «buddhist tantra» chinnamasta

dakshinamurti darshana dhumav ati dhyana durga

guhy akali homa japa jayanti jiva jnana kala

kalasankarshini kali kamakala kamakshi karma kaula

krishna lalita «lalita sahasranama» linga lingayat «m s

subbulakshmi» «madhusudana sarasv ati» mahakala

mahavidya mantra matangi may a moksha narayana

nyaya panchadashi panchakshari pancharatra

«pandit jasraj» para pashupata pramana prasada

rudray amala sadhanamala samhita «sangeetakalanidhi

smt m s subbulakshmi» «saubhagy a bhaskara» shaiva

shakti shankara shankarachary a shiva «shiv a purana»

shodashi shrividya siddhanta siddhi «srimuttuswami dikshitar» «sri thyagaraja»

srividya sthala stotra tantra tara trika

tripurasundari upasana v aikhanasa vajrayana

v ijnanav ada virashaiva y antra yoga

Page 3: Amogha Vaishnava Kavacha Stotram

pralambakeśicāṇūrapūtanākaṃsanāśanaḥ ||kṛṣṇo yo bālabhāvena sa me kāmān prayacchatu |andhakāraṃ tamo ghoraṃ puruṣaṃ kṛṣṇapiṅgalam ||paśyāmi bhayasantaptaḥ pāśahastamivāntakam |tato.ahaṃ puṇḍarīkākṣamacyutaṃ śaraṇaṃ gataḥ ||yogīśamatirūpasthaṃ śubhraśītāṃśunirmalam |dhanyo.ahaṃ vijayī nityaṃ yasya me bhagavān hariḥ ||smṛtvā nārāyaṇaṃ devaṃ sarvopadravanāśanam |vaiṣṇavaṃ kavacaṃ baddhvā vicarāmi mahītale ||apradhṛṣyo.asmi bhūtānāṃ sarvaṃ viṣṇumayohyaham |smaraṇāddevadevasya viṣṇoramitatejasaḥ ||siddhirbhavatu me nityaṃ tathā mantra udāhṛtaḥ |yo māṃ paśyati cakṣurbhyāṃ yaṃ ca paśyāmi cakṣuṣā ||sarvāsāṃ samadṛṣṭīnāṃ viṣṇurbadhnātu cakṣuṣā |vāsudevasya yaccakraṃ tasya cakrasya ye arāḥ ||te ca cchindantu me pāpaṃ mā me hiṃsantu hiṃsakāḥ |rākṣaseṣu piśāceṣu kāntāreṣvaṭavīṣu ca ||vivāde rājamārgeṣu dyūteṣu kalaheṣu ca |nadīsantaraṇe ghore saṃprāpte prāṇasaṃśaye ||agnicoranipāte ca sarvagrahanivāraṇe |vidyutsarpaviṣodyoge khātode ripusaṅkaṭe ||tathyametajjapennityaṃ śarīre bhaya āgate |ayaṃ bhagavato mantro mantrāṇāṃ paramo mahān ||vikhyātaṃ kavacaṃ guhyaṃ sarvapāpapraṇāśanam |svamāyākṛtanirmāṇaṃ kalpāntagṛhalopakṛt |anādyaṃ tajjagadbījaṃ padmanābha namo.astu te ||

OM kālāya svāhā |OM kālapuruṣāya svāhā |OM pracaṇḍāya svāhā |OM pracaṇḍapuruṣāya svāhā |OM sarvāya svāhā |OM sarvasarvāya svāhā |OM namo bhuvaneśāya trilokadhāmne itiṭipiriṭi svāhā |

OM uttamena aghe tu me ye sattvāḥ pāpānucārāsteṣāṃ daityadānavayakṣarākṣasa pretapiśāca kūṣmāṇḍāpasmāronmādana jvarāṇāṃ ekāhikadvitīyaka tārtīyaka cāturthika mauhūrtika dinajvara rātrijvara satatajvarasandhyājvara sarvajvarādīnāṃ utsādana lūtā kīṭakakaṅṭakakaṭapūtanābhujaga sthāvaraviṣaviṣamaviṣādīnāmidaṃ śarīraṃ mamāpradhṛṣyaṃbhavatu |

OM sukāre prakārotkaṭakavikaṭadaṃṣṭra pūrvato rakṣa |OM haiṃ haiṃ haiṃ haiṃ dinakarasahasrakāntisamogratejaḥ paścimatorakṣa rakṣa |OM niriniri pradīpta jvalanajvālākālamahākapilajaṭila uttarato rakṣa |OM cilicilimilimilicekaḍi gaurugāndhāri viṣohani viṣaṃ māṃ mohayatusvāhā | dakṣiṇato rakṣa māmamukasya sarvabhūtabhayopadravebhyaḥsvāhā |

ādyantavantaḥ kavayaḥ purāṇāḥsūkṣmā bṛhanto hyanuśāsitāraḥ |sarvajvarān ghnaṃtu mamāniruddha-pradyumnasaṅkarṣaṇavāsudevāḥ ||

|| śrīmannārāyaṇārpaṇamastu ||

« Govardhanagiridhari Skanda Stotram »

©2015 by Sri Kamakoti Mandali - Home