Arya-TArA SragdhArA Stotram of Sarvajnamitra - 2

1
A r y a - T A r A S r By admin on Sep 22, 2012 | In Oriental/New Age यो यः लेशौघवविलततनुरहं तारणी तय तये - यामोपं ितां कु मिय सफलां दुःखपातालम%ने | वध'(ते यावद(ते पुषपरभवाः ाणीनां दुःखवेगाः स,यसंबु.याने /णिधधृतिधयां तावदेवानुक,पा || || इयु3चै67व'बाहौ नदित नुितपद8याजमा:(दनादं नाह'य(यो;युपे<ां जनिन जनियतुं कं पुनया'=शी वम् | व?ः प@यन् परेषामिभमतAवभवाथ'नां ाCुकामो दDेऽसDेन भूयतरमरितभुवा स(तता(तव'रेण || || पापी यH/म कमाIविय मम महती वध'ते भAJरेषा Kुया मृया ना,ना;यपहरिस हठापापमेका वमेव | यJ8यापारभारा तदिस मिय कथं कMयतां तMयकMये पMयं %लाने मरNययAप Aवपुलकृपः कं िभषग् रोधीित || || मायामासय'मानभृितिभरधमैतुPयकालं :मा3च वैदQषैवा'Dमानो मठकरभ इवानेकसाधारणांशः | युNमपादाRजपूजां <णमAप लभे य?दथS Aवशेषा - देषा काप'TयदUना<रपदरचना या(ममाब(7यकामा || || कPपा(तोWXा(तवातXिमतजलचलPलोलकPलोलहेला - सं<ोभात् /<CवेलातटAवकटचटफोटमोZटाZटाहासात् | मजA[िभ'(ननौकै ः सकणदता:(दिनप(दम(दैः व3छ(दं देAव सHवदिभनुितपरैथीरमु?ीय'तेऽRधेः || yo yakleśaughavahnijvalitatanurahatāriī tasya tasye- tyātmopaj¤apratij¤ākuru mayi saphalādukhapātālamagne | vardhante yāvadante puruaparibhavāprāīnādukhavegāsamyaksabuddhayāne praidhidhtadhiyātāvadevānukampā || 6 || ityuccairūrdhvabāhau nadati nutipadavyājamākrandanādanārhatyanyopyupekājanani janayitukipunaryādśī tvam | tvattapaśyan pareāmabhimatavibhavaprārthanāprāptukāmo dahye.asahyena bhūyastaramaratibhuvā santatāntarjvarea || 7 || pāpī yadyasmi kasmāttvayi mama mahatī vardhate bhaktireā śrutyā smtyā ca nāmnāpyapaharasi hahātpāpamekā tvameva | tyaktavyāpārabhārā tadasi mayi kathakathyatātathyakathye pathyaglāne mariyatyapi vipulakpakibhiag rorudhīti || 8 || māyāmātsaryamānaprabhtibhiradhamaistulyakālakramācca svairdoairvāhyamāno mahakarabha ivānekasādhāraāśa| yumatpādābjapūjākaamapi na labhe yattadarthaviśeā- deā kārpayadīnākarapadaracanā syānmamābandhyakāmā || 9 || kalpāntodbhrāntavātabhramitajalacalallolakallolahelā- sakobhāt kiptavelātaavikaacaatsphoamoṭṭāṭṭāhāsāt | majjadbhirbhinnanaukaisakaruaruditākrandanispandamandaisvacchandadevi sadyastvadabhinutiparaisthīramuttīryate.abdhe|| contd...

description

Arya-TArA SragdhArA Stotram of Sarvajnamitra - 2

Transcript of Arya-TArA SragdhArA Stotram of Sarvajnamitra - 2

Page 1: Arya-TArA SragdhArA Stotram of Sarvajnamitra - 2

|| bhairavo.ahaṃ śivo.aham ||

ArchivesSeptember 2015 (2)

August 2015 (2)

July 2015 (1)

June 2015 (3)

May 2015 (2)

April 2015 (2)

March 2015 (5)

February 2015 (9)

January 2015 (2)

November 2014 (2)

October 2014 (9)

September 2014 (8)

More...

CategoriesAll

Arts

Bhakti

Darshana

Oriental/New Age

Society

Srividya

Yoga

XML Feeds

RSS 2.0: Posts

Atom: Posts

What is RSS?

Arya-TArA SragdhArA Stotram of Sarvajnamitra - 2By admin on Sep 22, 2012 | In Oriental/New Age

यो यः लेशौघव विलततनुरहं ता रणी त य त ये-या मोप ं ित ां कु मिय सफलां दःुखपातालम ने |वध ते यावद ते पु षप रभवाः ाणीनां दःुखवेगाःस य संबु याने णिधधतृिधयां तावदेवानुक पा || ६ ||

इ यु चै वबाहौ नदित नुितपद याजमा दनादंनाह य यो युपे ां जनिन जनियतु ं कं पुनया शी वम ्|व ः प यन ्परेषामिभमत वभव ाथनां ा कुामोद ेऽस ेन भूय तरमरितभुवा स तता त वरेण || ७ ||

पापी य म क मा विय मम महती वधते भ रेषाु या मृ या च ना ना यपहरिस हठा पापमेका वमेव |य यापारभारा तदिस मिय कथं क यतां त यक येप यं लाने म र य य प वपुलकृपः कं िभषग ्रो धीित || ८ ||

मायामा सयमान भिृतिभरधमै तु यकालं मा चवैद षैवा मानो मठकरभ इवानेकसाधारणांशः |यु म पादा जपूजां णम प न लभे य दथ वशेषा-देषा काप यदना रपदरचना या ममाब यकामा || ९ ||

क पा तो ा तवात िमतजलचल लोलक लोलहेला-सं ोभात ् वेलातट वकटचट फोटमो टा टाहासात ्|म ज िभ ननौकैः सक ण दता दिन प दम दैःव छ दं दे व स वदिभनुितपरै थीरमु ीयतेऽ धेः ||

yo yaḥ kleśaughavahnijvalitatanurahaṃ tāriṇī tasya tasye-tyātmopaj¤aṃ pratij¤āṃ kuru mayi saphalāṃ duḥkhapātālamagne |vardhante yāvadante puruṣaparibhavāḥ prāṇīnāṃ duḥkhavegāḥsamyaksaṃbuddhayāne praṇidhidhṛtadhiyāṃ tāvadevānukampā || 6 ||

ityuccairūrdhvabāhau nadati nutipadavyājamākrandanādaṃnārhatyanyopyupekṣāṃ janani janayituṃ kiṃ punaryādṛśī tvam |tvattaḥ paśyan pareṣāmabhimatavibhavaprārthanāṃ prāptukāmodahye.asahyena bhūyastaramaratibhuvā santatāntarjvareṇa || 7 ||

pāpī yadyasmi kasmāttvayi mama mahatī vardhate bhaktireṣāśrutyā smṛtyā ca nāmnāpyapaharasi haṭhātpāpamekā tvameva |tyaktavyāpārabhārā tadasi mayi kathaṃ kathyatāṃ tathyakathyepathyaṃ glāne mariṣyatyapi vipulakṛpaḥ kiṃ bhiṣag rorudhīti || 8 ||

māyāmātsaryamānaprabhṛtibhiradhamaistulyakālaṃ kramāccasvairdoṣairvāhyamāno maṭhakarabha ivānekasādhāraṇāṃśaḥ |yuṣmatpādābjapūjāṃ kṣaṇamapi na labhe yattadarthaṃ viśeṣā-deṣā kārpaṇyadīnākṣarapadaracanā syānmamābandhyakāmā || 9 ||

kalpāntodbhrāntavātabhramitajalacalallolakallolahelā-saṃkṣobhāt kṣiptavelātaṭavikaṭacaṭatsphoṭamoṭṭāṭṭāhāsāt |majjadbhirbhinnanaukaiḥ sakaruṇaruditākrandanispandamandaiḥsvacchandaṃ devi sadyastvadabhinutiparaisthīramuttīryate.abdheḥ ||

contd...

« BhAskararAya and PariNAmavAda kAdi vidyA and kAlI »

Blog Search

Posted on:

All All

In category:

All

All Words

Some Word

Entire phrase

Search

Recently

Archives

Categories

Recent PostsThe profound Journey of Compassion

GaNAdhinAthaM sharaNaM prapadye

Vedanta and Agama

Kashmira, Kerala and Gauda Sampradaya

Brovavamma

Mukambika

Mishra Shaiva origins of Panchayatana Worship

Shurangama Mantra

The Tale of an 'Upasaka'

Annapoorani

Nrsimha and Kali

Prabho Shambho

Shivakamasundari Ashtakam

Understanding Death

Tutelary Avaranas worshiped in Srichakra

Manidvipa Sandarshanam

Navapashanam and Rasamani

Navarna

Advaita Vedanta and Kashmir Shaivism

Purnadiksha

Mahakala

Yochana Kamalalochana

Ardhanarishvara Stotram

The System of Indian Classical Music

Trika Yoga

Rajarajeshvari Kali

'Secular-Liberals' of India!

Sharade Karunanidhe

Panchamari Yoga - The Elixir of Immortality

Nannu Brovu Lalita

Sharabheshvara

Bhavani

Akhanda Mahayoga of Mahamahopadhyaya

Gopinath Kaviraja

Throat Singing

Raga Durga

Women and Sannyasa: Two Anecdotes

Dzogchen: Attainments of Fruition at Death

Khagendramanidarpana

Thiruppugazh

Shubha Navaratri

Sufism - The Real and Violent History

Rasaleela

Examining the Guru

The Tantras of Guhyakali

Kadi - Hadi - Sadi Amnaya Krama

Kundalini Yoga of the Tantra

Gananayakam

Nirvāṇa Sundarīwww.kamakotimandali.com

Home Categories Archives Log in