The Kaut.il¯ıya Artha´s¯astra - SARIT...

202
The Kaut . il¯ ıya Artha´ astra - SARIT transcript Compilation, data entry, proof correction by Muneo Tokunaga et al., Kyoto University Editing and conversion to Text Encoding Initiative (TEI) markup by Richard Mahoney, Indica et Buddhica Financial support by The British Association for South Asian Studies SARIT: Search and Retrieval of Indic Texts London : 2009

Transcript of The Kaut.il¯ıya Artha´s¯astra - SARIT...

The Kaut.ilıya Arthasastra - SARIT transcript

Compilation, data entry, proof correction byMuneo Tokunaga et al., Kyoto University

Editing and conversion to Text Encoding Initiative (TEI) markup byRichard Mahoney, Indica et Buddhica

Financial support byThe British Association for South Asian Studies

SARIT: Search and Retrieval of Indic Texts

London:

2009

The Kaut.ilıya Arthasastra, A critical edition with a

glossary, R.P. Kangle - SARIT: Search and Retrieval of

Indic Texts transcript

Kaut.alya

September 5, 2009

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

1

1 Book 1: Concerning the Topic of Training1

1.1 Chapter 1: Enumeration of Sections and Books2

om.namah. .sukra.br.haspatibhyam |KAZ01.1.01/ pr.thivya labhe palane ca yavanty artha.sastran. i purva.acaryaih. prasthapitaniprayasas tani samhr.tya-ekam idam artha.sastram kr.tam | 1 |KAZ01.1.02/ tasya-ayam prakaran. a.adhikaran.a.samuddesah. | 2 |KAZ01.1.03a/ vidya.samuddesah., vr.ddha.samuddesah., indriya.jayah. , amatya.utpattih. ,mantri.purohita.utpattih. , upadhabhih. sauca.asauca.jnanam amatyanam, -KAZ01.1.03b/ gud.ha.purus.a.pran. idhih. , sva.vis.aye kr.tya.akr.tya.paks.a.raks.an. am, para.vis.ayekr.tya.akr.tya.paks.a.upagrahah. , -KAZ01.1.03c/ mantra.adhikarah. , duta.pran. idhih. , raja.putra.raks.an. am, aparuddha.vr.ttam,aparuddhe vr.ttih. , raja.pran. idhih. , nisanta.pran. idhih. , atma.raks.itakam - itivinaya.adhikarikam prathamam adhikaran. am | 3 |KAZ01.1.04a/ janapada.nivesah., bhumic.chidra.apidhanam, durga.vidhanam, durga.nivesah. ,samnidhatr..nicaya.karma, samahartr..samudaya.prasthapanam, aks.a.pat.alegan. anikya.adhikarah. , -KAZ01.1.04b/ samudayasya yukta.apahr.tasya pratyanayanam, upayukta.parıks.a,sasana.adhikarah., kosa.pravesya.ratna.parıks.a, akara.karma.anta.pravartanam, aks.a.salayamsuvarn.a.adhyaks.ah. -KAZ01.1.04c/ visikhayam sauvarn. ika.pracarah. , kos.t.ha.agara.adhyaks.ah. , pan.ya.adhyaks.ah. ,kupya.adhyaks.ah. , ayudha.adhyaks.ah. , tula.mana.pautavam, -KAZ01.1.04d/ desa.kala.manam, sulka.adhyaks.ah. , sutra.adhyaks.ah. , sıta.adhyaks.ah. ,sura.adhyaks.ah. , suna.adhyaks.ah. , gan. ika.adhyaks.ah. , -KAZ01.1.04e/ nav.adhyaks.ah. , go.adhyaks.ah. , asva.adhyaks.ah. , hasty.adhyaks.ah. ,ratha.adhyaks.ah. , patty.adhyaks.ah. , sena.pati.pracarah. , mudra.adhyaks.ah. , vivıta.adhyaks.ah. ,samahartr..pracarah. , -KAZ01.1.04f/ gr.ha.patika.vaidehaka.tapasa.vyanjanah. pran. idhayah. , nagarika.pran. idhih. - ityadhyaks.a.pracaro dvitıyam adhikaran.am | 4 |KAZ01.1.05a/ vyavahara.sthapana, vivada.pada.nibandhah., vivaha.samyuktam,daya.vibhagah., vastukam, samayasya anapakarma, r.n. a.adanam, aupanidhikam,dasa.karma.kara.kalpah. , -KAZ01.1.05b/ sambhuya samutthanam, vikrıta.krıta.anusayah. , dattasya anapakarma,asvami.vikrayah. , sva.svami.sambandhah., sahasam, vak.parus.yam, dan.d. a.parus.yam,dyuta.samahvayam, prakırn. akam - iti, dharma.sthıyam tr.tıyam adhikaran.am | 5 |KAZ01.1.06a/ karu.kara.ks.an. am, vaidehaka.raks.an. am, upanipata.pratıkarah., gud.ha.ajıvinamraks.a, siddha.vyanjanair man. ava.prakasanam, sanka.rupa.karma.abhigrahah., -KAZ01.1.06b/ asu.mr.taka.parıks.a, vakya.karma.anuyogah., sarva.adhikaran.a.raks.an. am -KAZ01.1.06c/ eka.anga.vadha.nis.krayah. , suddhas citras ca dan.d. a kalpah. , kanya.prakarma,aticara.dan.d. ah. - iti kan. t.aka.sodhanam caturtham adhikaran.am | 6 |KAZ01.1.07/ dan.d. akarmikam, kosa.abhisamharan.am, bhr.tya.bharan. ıyam, anujıvi.vr.ttam,samaya.acarikam, rajya.pratisandhanam, eka.aisvaryam - iti yoga.vr.ttam pancamamadhikaran.am | 7 |

1[ K tr. 1–61 :: K2 tr. 1–542[ K tr. 1 :: K2 tr. 1

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

2 1 BOOK 1: CONCERNING THE TOPIC OF TRAINING

KAZ01.1.08/ prakr.ti.sampadah. , sama.vyayamikam - iti man.d. ala.yonih. s.as.t.ham adhikaran.am| 8 |KAZ01.1.09a/ s.ad. gun.ya.samuddesah., ks.aya.sthana.vr.ddhi.niscayah. , samsraya.vr.ttih. ,samahına.jyayasam gun.a.abhinivesah. , hına.sandhayah., vigr.hya asanam, sandhaya asanam,vigr.hya yanam, sandhaya yanam, -KAZ01.1.09b/ sambhuya prayan.am, yatavya.amitrayor abhigraha.cinta,ks.aya.lobha.viraga.hetavah. prakr.tınam, samavayika.viparimarsah., -KAZ01.1.09c/ samhita prayan. ikam, paripan. ita.aparipan. ita.apasr.tah. sandhayah.,dvaidhı.bhavikah. sandhi.vikramah. , yatavya.vr.ttih. , anugrahya.mitra.vises.ah. , -KAZ01.1.09d/ mitra.hiran. ya.bhumi.karma.sandhayah., pars.n. i.graha.cinta,hına.sakti.puran.am, balavata vigr.hya uparodha.hetavah., dan.d. a.upanata.vr.ttam, -KAZ01.1.09e/ dan.d. a.upanayi.vr.ttam, sandhi.karma, samadhi.moks.ah. , madhyama.caritam,udasına.caritam, man.d. ala.caritam - iti s.ad. gun.yam saptamam adhikaran.am | 9 |KAZ01.1.10/ prakr.ti.vyasana.vargah., raja.rajyayor vyasana.cinta, purus.a.vyasana.vargah.,pıd. ana.vargah. , stambha.vargah. , kosa.sanga.vargah., mitra.vyasana.vargah. - itivyasana.adhikarikam as.t.amam adhikaran.am | 10 |KAZ01.1.11a/ sakti.desa.kala.bala.abala.jnanam, yatra.kalah. , bala.upadana.kalah. ,samnaha.gun. ah. , pratibala.karma, pascat kopa.cinta,bahya.abhyantara.prakr.ti.kopa.pratıkarah. -KAZ01.1.11b/ ks.aya.vyaya.labha.- viparimarsah. , bahya.abhyantaras ca-apadah. ,dus.ya.satru.samyuktah. , artha.anartha.samsaya.yuktah., tasam upaya.vikalpajah. siddhayah. -ity abhiyasyat karma navamam adhikaran.am | 11 |KAZ01.1.12/ skandha.avara.nivesah., skandha.avara.prayan.am,bala.vyasana.avaskanda.kala.raks.an. am, kut.a.yuddha.vikalpah., sva.sainya.utsahanam,sva.bala.anya.bala.vyayogah., yuddha.bhumayah., patty.asva.ratha.hasti.karman.i,paks.a.kaks.a.urasyanam bala.agrato vyuha.vibhagah., sara.phalgu.bala.vibhagah.,patty.asva.ratha.hasti.yuddhani, dan.d. a.bhoga.man.d. ala.asamhata.vyuha.vyuhanam, tasyaprativyuha.sthapanam - iti sangramikam dasamam adhikaran.am | 12 |KAZ01.1.13/ bheda.upadanani, upamsu.dan.d. ah. - iti sangha.vr.ttam ekadasam adhikaran. am |13 |KAZ01.1.14/ duta.karma, mantra.yuddham, sena.mukhya.vadhah., man. d. ala.protsahanam,sastra.agni.rasa.pran. idhayah. , vıvadha.asara.prasara.vadhah., yoga.atisandhanam,dan.d. a.atisandhanam, eka.vijayah. - ity abalıyasam dvadasam adhikaran.am | 14 |KAZ01.1.15/ upajapah., yoga.vamanam, apasarpa.pran. idhih. , paryupasana.karma,avamardah. , labdha.prasamanam - iti durga.lambha.upayas trayodasam adhikaran. am | 15 |KAZ01.1.16/ para.bala.ghata.prayogah., pralambhanam, sva.bala.upaghata.pratıkarah. - ityaupanis.adikam caturdasam adhikaran.am | 16 |KAZ01.1.17/ tantra.yuktayah. - iti tantra.yuktih. pancadasam adhikaran.am | 17 |KAZ01.1.18/ sastra.samuddesah. pancadasa.adhikaran.ani sa-asıti.prakaran.a.satamsa-pancasad.adhyaya.satam s.at..sloka.sahasran. i-iti | 18 |KAZ01.1.19ab/ sukha.grahan.a.vijneyam tattva.artha.pada.niscitam |KAZ01.1.19cd/ kaut.ilyena kr.tam sastram vimukta.grantha.vistaram || 19 ||

1.2 Chapter 2 (Section 1): Enumeration of the Sciences3

KAZ01.2.01/ anvıks.ikı trayı vartta dan.d. a.nıtis ca-iti vidyah. | 1 |KAZ01.2.02/ trayı vartta dan.d. a nıtis ca-iti manavah. | 2 |

3[ K tr. 6 :: K2 tr. 5

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

1.3 Chapter 3 (Section 1): Enumeration of the Sciences (cont.) 3

KAZ01.2.03/ trayı vises.o hy anvıks.ikı-iti | 3 |KAZ01.2.04/ vartta dan.d. a.nıtis ca-iti barhaspatyah. | 4 |KAZ01.2.05/ samvaran.a.matram hi trayı loka.yatra.vida iti | 5 |KAZ01.2.06/ dan.d. a.nıtir eka vidya-ity ausanasah. | 6 |KAZ01.2.07/ tasyam hi sarva.vidya.arambhah. pratibaddha iti | 7 |KAZ01.2.08/ catasra eva vidya iti kaut.ilyah. | 8 |KAZ01.2.09/ tabhir dharma.arthau yad vidyat tad vidyanam vidyatvam | 9 |KAZ01.2.10/ sankhyam yogo lokayatam ca-ity anvıks.ikı | 10 |KAZ01.2.11/ dharma.adharmau trayyam artha.anarthau varttayam naya.anayaudan.d. a.nıtyam bala.abale ca etasam hetubhir anvıks.aman. a lokasya upakaroti vyasane’bhyudaye ca buddhim avasthapayati prajna.vakya.kriya.vaisaradyam ca karoti | 11 |KAZ01.2.12ab/ pradıpah. sarva.vidyanam upayah. sarva.karman. am |KAZ01.2.12cd/ asrayah. sarva.dharman. am sasvad anvıks.ikı mata || 12 ||

1.3 Chapter 3 (Section 1): Enumeration of the Sciences (cont.)4

KAZ01.3.01/ sama.r.g.yajur.vedas trayas trayı | 1 |KAZ01.3.02/ atharva.veda.itihasa.vedau ca vedah. | 2 |KAZ01.3.03/ siks.a kalpo vyakaran.am niruktam chando.vicitir jyotis.am iti ca-angani | 3 |KAZ01.3.04/ es.a trayı.dharmas caturn. am varn. anam asraman. am ca sva.dharma.sthapanadaupakarikah. | 4 |KAZ01.3.05/ svadharmo brahman.asya adhyayanam adhyapanam yajanam yajanam danampratigrahas ca | 5 |KAZ01.3.06/ ks.atriyasya-adhyayanam yajanam danam sastra.ajıvo bhuta.raks.an. am ca | 6 |KAZ01.3.07/ vaisyasya-adhyayanam yajanam danam kr.s.i.pasupalye van. ijya ca | 7 |KAZ01.3.08/ sudrasya dvijati.susrus.a vartta karu.kusılava.karma ca | 8 |KAZ01.3.09/ gr.hasthasya svadharma.ajıvas tulyair asamana.r.s.ibhir vaivahyam r.tu.gamitvamdeva.pitr.atithi.puja bhr.tyes.u tyagah. ses.a.bhojanam ca | 9 |KAZ01.3.10/ brahma.carin. ah. svadhyayo agni.karya.abhis.ekau bhaiks.a.vratitvam acaryepran. a.antikı vr.ttis tad.abhave guru.putre sa-brahma.carin. i va | 10 |KAZ01.3.11/ vanaprasthasya brahmacaryam bhumau sayya jat.a.ajina.dharan.amagni.hotra.abhis.ekau devata.pitr.atithi.puja vanyas ca-aharah. | 11 |KAZ01.3.12/ parivrajakasya jita.indriyatvam anarambho nis.kincanatvam sanga.tyagobhaiks.avratam anekatra-aran.ye ca vaso bahya.abhyantaram ca saucam | 12 |KAZ01.3.13/ sarves.am ahimsa satyam saucam anasuya anr.samsyam ks.ama ca | 13 |KAZ01.3.14/ svadharmah. svargaya-anantyaya ca | 14 |KAZ01.3.15/ tasya-atikrame lokah. sankarad ucchidyeta | 15 |KAZ01.3.16ab/ tasmat svadharmam bhutanam raja na vyabhicarayet |KAZ01.3.16cd/ svadharmam sandadhano hi pretya ca-iha ca nandati || 16 ||KAZ01.3.17ab/ vyavasthita.arya.maryadah. kr.ta.varn. a.asrama.sthitih. |KAZ01.3.17cd/ trayya-abhiraks.ito lokah. prasıdati na sıdati || 17 ||

1.4 Chapter 4 (Section 1): Enumeration of the Sciences (cont.)5

KAZ01.4.01/ kr.s.i.pasupalye van. ijya ca varta, dhanya.pasu.hiran.ya.kupya.vis.t.i.pradanadaupakarikı | 1 |

4[ K tr. 8 :: K2 tr. 75[ K tr. 10 :: K2 tr. 9

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

4 1 BOOK 1: CONCERNING THE TOPIC OF TRAINING

KAZ01.4.02/ taya sva.paks.am para.paks.am ca vası.karoti kosa.dan.d. abhyam | 2 |KAZ01.4.03/ anvıks.ikı trayı varttanam yoga.ks.ema.sadhano dan.d. ah. , tasya nıtir dan.d. a nıtih. ,alabdha.labha.artha labdha.pariraks.an. ı raks.ita.vivardhanı vr.ddhasya tırthe pratipadanı ca | 3|KAZ01.4.04/ tasyam ayatta loka.yatra | 4 |KAZ01.4.05/ "tasmal loka.yatra.arthı nityam udyata.dan.d. ah. syat | 5 |KAZ01.4.06/ na hy evamvidham vasa.upanayanam asti bhutanam yatha dan.d. ah. |" ityacaryah. | 6 |KAZ01.4.07/ na-iti kaut.ilyah. | 7 |KAZ01.4.08/ tıks.n. a.dan.d.o hi bhutanam udvejanıyo bhavati | 8 |KAZ01.4.09/ mr.du.dan.d. ah. paribhuyate | 9 |KAZ01.4.10/ yatha.arha.dan.d. ah. pujyate | 10 |KAZ01.4.11/ suvijnata.pran. ıto hi dan.d. ah. praja dharma.artha.kamair yojayati | 11 |KAZ01.4.12/ dus.pran. ıtah. kama.krodhabhyam avajnanad va vanaprastha.parivrajakan apikopayati, kim.anga punar gr.hasthan | 12 |KAZ01.4.13/ apran. ıtas tu matsya.nyayam udbhavayati | 13 |KAZ01.4.14/ balıyan abalam hi grasate dan.d. a.dhara.abhave | 14 |KAZ01.4.15/ sa tena guptah. prabhavati iti | 15 |KAZ01.4.16ab/ catur.varn. a.asramo loko rajna dan.d. ena palitah. |KAZ01.4.16cd/ svadharma.karma.abhirato vartate sves.u vartmasu || 16 ||

1.5 Chapter 5 (Section 2): Association with Elders6

KAZ01.5.01/ tasmad dan.d. a.mulas tisro vidyah. | 1 |KAZ01.5.02/ vinaya.mulo dan.d. ah. pran. abhr.tam yoga.ks.ema.avahah. | 2 |KAZ01.5.03/ kr.takah. svabhavikas ca vinayah. | 3 |KAZ01.5.04/ kriya hi dravyam vinayati na-adravyam | 4 |KAZ01.5.05/ susrus.a sravan.a.grahan.a.dharan.a.vijnana.uha.apoha.tattva.abhinivis.t.a.buddhimvidya vinayati na-itaram | 5 |KAZ01.5.06/ vidyanam tu yathasvam acarya.praman.yad vinayo niyamas ca | 6 |KAZ01.5.07/ vr.tta.caula.karma lipim sankhyanam ca-upayunjıta | 7 |KAZ01.5.08/ vr.tta.upanayanas trayım anvıks.ikım ca sis.t.ebhyo varttam adhyaks.ebhyodan.d. a.nıtim vaktr..prayoktr.bhyah. | 8 |KAZ01.5.09/ brahmacaryam ca s.od. asad vars.at | 9 |KAZ01.5.10/ ato go.danam dara.karma ca-asya | 10 |KAZ01.5.11/ nityas ca vidya.vr.ddha.samyogo vinaya.vr.ddhy.artham, tan.mulatvad vinayasya| 11 |KAZ01.5.12/ purvam ahar.bhagam hasty.asva.ratha.praharan.a.vidyasu vinayam gacchet | 12|KAZ01.5.13/ pascimam itihasa.sravan.e | 13 |KAZ01.5.14/ puran.am itivr.ttam akhyayika.udaharan.am dharma.sastram artha.sastramca-iti-itihasah. | 14 |KAZ01.5.15/ ses.am ahoratra.bhagam apurva.grahan.am gr.hıta.paricayam ca kuryat,agr.hıtanam abhıks.n. ya.sravan.am ca | 15 |KAZ01.5.16/ srutadd hi prajna-upajayate prajnaya yogo yogad atmavatta-iti vidyanamsamarthyam | 16 |KAZ01.5.17ab/ vidya.vinıto raja hi prajanam vinaye ratah. |

6[ K tr. 11 :: K2 tr. 10

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

1.6 Chapter 6 (Section 3): Control over the Senses 5

KAZ01.5.17cd/ ananyam pr.thivım bhunkte sarva.bhuta.hite ratah. || 17 ||

1.6 Chapter 6 (Section 3): Control over the Senses7

KAZ01.6.01/ vidya vinaya.hetur indriya.jayah. kama.krodha.lobha.mana.mada.hars.a.tyagatkaryah. | 1 |KAZ01.6.02/ karn. a.tvag.aks.i.jihva.ghran.a.indriyan. am sabda.sparsa.rupa.rasa.gandhes.vavipratipattir indriya.jayah. , sastra.anus.t.hanam va | 2 |KAZ01.6.03/ kr.tsnam hi sastram idam indriya.jayah. | 3 |KAZ01.6.04/ tad viruddha.vr.ttir avasya.indriyas caturanto api raja sadyo vinasyati | 4 |KAZ01.6.05/ yatha dan.d. akyo nama bhojah. kamad brahman.a.kanyam abhimanyamanah.sa-bandhu.ras.t.ro vinanasa, karalas ca vaidehah. | 5 |KAZ01.6.06/ kopaj janamejayo brahman.es.u vikrantah. , tala.janghas ca bhr.gus.u | 6 |KAZ01.6.07/ lobhad ailas caturvarn.yam atyaharayaman.ah. , sauvıras ca-ajabinduh. | 7 |KAZ01.6.08/ manad ravan. ah. para.daran aprayacchan, duryodhano rajyad amsam ca | 8 |KAZ01.6.09/ madad dambhodbhavo bhuta.avamanı, haihayas ca-arjunah. | 9 |KAZ01.6.10/ hars.ad vatapir agastyam atyasadayan, vr.s.n. i.sanghas ca dvaipayanam iti | 10 |KAZ01.6.11ab/ ete ca-anye ca bahavah. satru.s.ad. .vargam asritah. |KAZ01.6.11cd/ sa-bandhu.ras.t.ra rajano vinesur ajita.indriyah. || 11 ||KAZ01.6.12ab/ satru.s.ad. .vargam utsr.jya jamadagnyo jita.indriyah. |KAZ01.6.12cd/ ambarıs.as ca nabhago bubhujate ciram mahım || 12 ||

1.7 Chapter 7 (Section 3): Control over the Senses (cont.)8

KAZ01.7.01/ tasmad ari.s.ad. .varga.tyagena-indriya.jayam kurvıta, vr.ddha.samyogenaprajnam, caren. a caks.uh. , utthanena yoga.ks.ema.sadhanam, karya.anusasanenasvadharma.sthapanam, vinayam vidya.upadesena, loka.priyatvam artha.samyogena vr.ttim |1 |KAZ01.7.02/ evam vasya.indriyah. para.strı.dravya.himsas ca varjayet, svapnam laulyamanr.tam uddhata.ves.atvam anarthya.samyogam adharma.samyuktam anartha.samyuktam cavyavaharam | 2 |KAZ01.7.03/ dharma.artha.avirodhena kamam seveta, na nihsukhah. syat | 3 |KAZ01.7.04/ samam va trivargam anyonya.anubaddham | 4 |KAZ01.7.05/ eko hy atyasevito dharma.artha.kamanam atmanam itarau ca pıd. ayati | 5 |KAZ01.7.06/ artha-eva pradhana-iti kaut.ilyah. | 6 |KAZ01.7.07/ artha.mulau hi dharma.kamav iti | 7 |KAZ01.7.08/ maryadam sthapayed acaryan amatyan va, ya-enam apaya sthanebhyovarayeyuh. , chaya.nalika.pratodena va rahasi pramadyantam abhitudeyuh. | 8 |KAZ01.7.09ab/ sahaya.sadhyam rajatvam cakram ekam na vartate |KAZ01.7.09cd/ kurvıta sacivams tasmat tes.am ca sr.n. uyan matam || 9 ||

1.8 Chapter 8 (Section 5): Appointment of Ministers9

KAZ01.8.01/ "saha.adhyayino amatyan kurvıta, dr.s.t.a.sauca.samarthyatvat" iti bharadvajah. |1 |

7[ K tr. 13 :: K2 tr. 128[ K tr. 14 :: K2 tr. 139[ K tr. 16 :: K2 tr. 15

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

6 1 BOOK 1: CONCERNING THE TOPIC OF TRAINING

KAZ01.8.02/ "te hy asya visvasya bhavanti" iti | 2 |KAZ01.8.03/ na-iti visala.aks.ah. | 3 |KAZ01.8.04/ "saha.krıd. itatvat paribhavanty enam | 4 |KAZ01.8.05/ ye hy asya guhya.sadharman.as tan amatyan kurvıta, samana.sıla.vyasanatvat |5 |KAZ01.8.06/ te hy asya marmajna.bhayan na-aparadhyanti" iti | 6 |KAZ01.8.07/ "sadharan.a-es.a dos.ah. " iti parasarah. | 7 |KAZ01.8.08/ "tes.am api marmajna.bhayat kr.ta.akr.tany anuvarteta | 8 |KAZ01.8.09ab/ yavadbhyo guhyam acas.t.e janebhyah. purus.a.adhipah. |KAZ01.8.09cd/ avasah. karman. a tena vasyo bhavati tavatam || 9 ||KAZ01.8.10/ ya-enam apatsu pran. a.abadha.yuktasv anugr.hn. ıyus tan amatyan kurvıta,dr.s.t.a.anuragatvat" iti | 10 |KAZ01.8.11/ na-iti pisunah. | 11 |KAZ01.8.12/ "bhaktir es.a na buddhi.gun.ah. | 12 |KAZ01.8.13/ sankhyata.arthes.u karmasu niyukta ye yatha.adis.t.am artham savises.am vakuryus tan amatyan kurvıta, dr.s.t.a.gun.atvat" iti | 13 |KAZ01.8.14/ na-iti kaun.apadantah. | 14 |KAZ01.8.15/ "anyair amatya.gun.air ayukta hy ete | 15 |KAZ01.8.16/ pitr..paitamahan amatyan kurvıta, dr.s.t.a.avadanatvat | 16 |KAZ01.8.17/ te hy enam apacarantam api na tyajanti, sagandhatvat | 17 |KAZ01.8.18/ amanus.es.v api ca-etad dr.syate | 18 |KAZ01.8.19/ gavo hy asagandham go.gan.am atikramya sagandhes.v eva-avatis.t.hante" iti | 19|KAZ01.8.20/ na-iti vatavyadhih. | 20 |KAZ01.8.21/ "te hy asya sarvam avagr.hya svamivat pracaranti | 21 |KAZ01.8.22/ tasman nıtivido navan amatyan kurvıta | 22 |KAZ01.8.23/ navas tu yama.sthane dan.d. a.dharam manyamana na-aparadhyanti" iti | 23 |KAZ01.8.24/ na-iti bahu.dantı putrah. | 24 |KAZ01.8.25/ "sastravid adr.s.t.a.karma karmasu vis.adam gacchet | 25 |KAZ01.8.26/ tasmad abhijana.prajna.sauca.saurya.anuraga.yuktan amatyan kurvıta,gun.a.pradhanyat" iti | 26 |KAZ01.8.27/ sarvam upapannam iti kaut.ilyah. | 27 |KAZ01.8.28/ karya.samarthyadd hi purus.a.samarthyam kalpyate | 28 | samarthyas ca –KAZ01.8.29ab/ vibhajya-amatya.vibhavam desa.kalau ca karma ca |KAZ01.8.29cd/ amatyah. sarva eva-ete karyah. syur na tu mantrin. ah. || 29 ||

1.9 Chapter 9 (Section 5): Appointment of Counsellors andChaplain

10

KAZ01.9.01/ janapado abhijatah. svavagrahah. kr.ta.silpas caks.us.man prajno dharayis.n. urdaks.o vagmı pragalbhah. pratipattiman utsaha.prabhava.yuktah. klesa.sahah. sucir maitrodr.d.ha.bhaktih. sıla.bala.arogya.sattva.yuktah. stambha.capala.hınah. sampriyo vairan. amakarta-ity amatya.sampat | 1 |KAZ01.9.02/ atah. pada.argha.gun.a.hınau madhyama.avarau | 2 |KAZ01.9.03/ tes.am janapad.abhijanam avagraham ca-aptatah. parıks.eta, samana.vidyebhyah.silpam sastra.caks.us.mattam ca, karma.arambhes.u prajnam dharayis.n. utam daks.yam ca,katha.yoges.u vagmitvam pragalbhyam pratibhanavattvam ca, samvasibhyah.

10[ K tr. 18 :: K2 tr. 17

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

1.10 Chapter 10 (Section 6): Ascertainment of the Integrity of Ministers by Meansof Secret Tests 7

sıla.bala.arogya.sattva.yogam astambham acapalam ca, pratyaks.atah. sampriyatvamavairatvam ca | 3 |KAZ01.9.04/ pratyaks.a.paroks.a.anumeya hi raja.vr.ttih. | 4 |KAZ01.9.05/ svayam drs.t.am pratyaks.am | 5 |KAZ01.9.06/ para.upadis.t.am paroks.am | 6 |KAZ01.9.07/ karmasu kr.tena-akr.ta.aveks.an. am anumeyam | 7 |KAZ01.9.08/ yaugapadyat tu karman. am anekatvad anekasthatvac ca desa.kala.atyayo mabhud iti paroks.am amatyaih. karayet | 8 | ity amatya.karma |KAZ01.9.09/ purohitam udita.udita.kula.sılam sa-ange vede daive nimitte dan.d. a.nıtyamca-abhivinıtam apadam daiva.manus.ın. am atharvabhir upayais ca pratikartaram kurvıta | 9 |KAZ01.9.10/ tam acaryam sis.yah. pitaram putro bhr.tyah. svaminam iva ca-anuvarteta | 10 |KAZ01.9.11ab/ brahman.ena-edhitam ks.atram mantri.mantra.abhimantritam |KAZ01.9.11cd/ jayaty ajitam atyantam sastra.anugama.sastritam || 11 ||

1.10 Chapter 10 (Section 6): Ascertainment of the Integrity ofMinisters by Means of Secret Tests

11

KAZ01.10.01/ mantri.purohita.sakhah. samanyes.v adhikaran.es.u sthapayitva-amatyanupadhabhih. sodhayet | 1 |KAZ01.10.02/ purohitam ayajya.yajana.adhyapane niyuktam amr.s.yaman. am raja-avaks.ipet |2 |KAZ01.10.03/ sa sattribhih. sapatha.purvam ekaikam amatyam upajapayet - "adharmikoayam raja, sadhu dharmikam anyam asya tat.kulınam aparuddham kulyam eka.pragrahamsamantam at.avikam aupapadikam va pratipadayamah., sarves.am etad rocate, katham va tava"iti | 3 |KAZ01.10.04/ pratyakhyane sucih. | iti dharma.upadha | 4 |KAZ01.10.05/ sena.patir asat.pragrahen.a-avaks.iptah. sattribhir ekaikam amatyam upajapayetlobhanıyena-arthena raja.vinasaya, "sarves.am etad rocate, katham va tava" iti | 5 |KAZ01.10.06/ pratyakhyane sucih. | ity artha.upadha | 6 |KAZ01.10.07/ parivrajika labdha.visvasa-antah.pure kr.ta.satkara maha.matram ekaikamupajapet - "raja.mahis.ı tvam kamayate kr.ta.samagama.upaya, mahan arthas ca te bhavis.yati"iti | 7 |KAZ01.10.08/ pratyakhyane sucih. | iti kama.upadha | 8 |KAZ01.10.09/ prahavan.a.nimittam eko amatyah. sarvan amatyan avahayet | 9 |KAZ01.10.10/ tena-udvegena raja tan avarundhyat | 10 |KAZ01.10.11/ kapat.ikas ca-atra purva.avaruddhas tes.am artha.mana.avaks.iptam ekaikamamatyam upajapet - "asat pravr.tto ayam raja, sadhv enam hatva-anyam pratipadayamah. ,sarves.am etad rocate, katham va tava" iti | 11 |KAZ01.10.12/ pratyakhyane sucih. | iti bhaya.upadha | 12 |KAZ01.10.13/ tatra dharma.upadha.suddhan dharma.sthıya.kan.t.aka.sodhanes.u karmasusthapayet, artha.upadha.suddhan samahartr..samnidhatr..nicaya.karmasu, kama.upadhasuddhan bahya.abhyantara.vihara.raks.asu, bhaya.upadha.suddhan asanna.karyes.u rajnah. |13 |KAZ01.10.14/ sarva.upadha.suddhan mantrin. ah. kuryat | 14 |KAZ01.10.15/ sarvatra-asucın khani.dravya.hasti.vana.karma.antes.u upayojayet | 15 |KAZ01.10.16ab/ trivarga.bhaya.samsuddhan amatyan sves.u karmasu |KAZ01.10.16cd/ adhikuryad yatha saucam ity acarya vyavasthitah. || 16 ||

11[ K tr. 20 :: K2 tr. 18

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

8 1 BOOK 1: CONCERNING THE TOPIC OF TRAINING

KAZ01.10.17ab/ na tv eva kuryad atmanam devım va laks.yam ısvarah. |KAZ01.10.17cd/ sauca.hetor amatyanam etat kaut.ilya.darsanam || 17 ||KAZ01.10.18ab/ na dus.an. am adus.t.asya vis.en. a-iva-ambhasas caret |KAZ01.10.18cd/ kadacidd hi pradus.t.asya na-adhigamyeta bhes.ajam || 18 ||KAZ01.10.19ab/ kr.ta ca kalus.a.buddhir upadhabhis caturvidha |KAZ01.10.19cd/ na-agatva-antam nivarteta sthita sattvavatam dhr.tau || 19 ||KAZ01.10.20ab/ tasmad bahyam adhis.t.hanam kr.tva karye caturvidhe |KAZ01.10.20cd/ sauca.asaucam amatyanam raja margeta sattribhih. || 20 ||

1.11 Chapter 11 (Section 7): Appointment of Persons in SecretService

12

KAZ01.11.01/ upadhabhih. suddha.amatya.vargo gud.ha.purus.an utpadayetkapat.ika.udasthita.gr.ha.patika.vaidehaka.tapasa.vyanjanan sattri.tıs.kn. a.rasada.bhiks.ukıs ca |1 |KAZ01.11.02/ para.marmajnah. pragalbhas chatrah. kapat.ikah. | 2 |KAZ01.11.03/ tam artha.manabhyam protsahya mantrı bruyat - "rajanam mam ca praman. amkr.tva yasya yad akusalam pasyasi tat tadanım eva pratyadisa" iti | 3 |KAZ01.11.04/ pravrajya pratyavasitah. prajna.sauca.yukta udasthitah. | 4 |KAZ01.11.05/ sa vartta.karma.pradis.t.ayam bhumau prabhuta.hiran.ya.antevası karmakarayet | 5 |KAZ01.11.06/ karma.phalac ca sarva.pravrajitanam grasa.acchadana.avasathanpratividadhyat | 6 |KAZ01.11.07/ vr.tti.kamams ca-upajapet - "etena-eva ves.en. a raja.arthas caritavyobhakta.vetana.kale ca-upasthatavyam" iti | 7 |KAZ01.11.08/ sarva.pravrajitas ca svam svam vargam evam upajapeyuh. | 8 |KAZ01.11.09/ kars.ako vr.tti.ks.ın. ah. prajna.sauca.yukto gr.ha.patika.vyanjanah. | 9 |KAZ01.11.10/ sa kr.s.i.karma.pradis.t.ayam bhumau - iti samanam purven. a | 10 |KAZ01.11.11/ van. ijako vr.tti.ks.ın. ah. prajna.sauca.yukto vaidehaka.vyanjanah. | 11 |KAZ01.11.12/ sa van. ik.karma.pradis.t.ayam bhumau - iti samanam purven. a | 12 |KAZ01.11.13/ mun. d. o jat.ilo va vr.tti.kamas tapasa.vyanjanah. | 13 |KAZ01.11.14/ sa nagara.abhyase prabhuta.mun.d. a.jat.ila.antevası sakam yava.mus.t.im vamasa.dvimasa.antaram prakasam asnıyat, gud.ham is.t.am aharam | 14 |KAZ01.11.15/ vaidehaka.antevasinas ca-enam samiddha.yogair arcayeyuh. | 15 |KAZ01.11.16/ sis.yas ca-asya-avedayeyuh. - "asau siddhah. samedhikah. " iti | 16 |KAZ01.11.17/ samedha.asastibhis ca-abhigatanam anga.vidyaya sis.ya.sanjnabhis ca karman.yabhijane avasitany adiset - alpa.labham agni.daham cora.bhayam dus.ya.vadham tus.t.i.danamvidesa.pravr.tti.jnanam, "idam adya svo va bhavis.yati, idam va raja karis.yati" iti | 17 |KAZ01.11.18/ tad asya gud.hah. sattrin. as ca sampadayeyuh. | 18 |KAZ01.11.19/ sattva.prajna.vakya.sakti.sampannanam raja.bhagyam anuvyaharet,mantri.samyogam ca bruyat | 19 |KAZ01.11.20/ mantrı ca-es.am vr.tti.karmabhyam viyateta | 20 |KAZ01.11.21/ ye ca karan. ad abhikruddhas tan artha.manabhyam samayet,akaran. a.kruddhams tus.n. ım dan.d. ena, raja.dvis.t.a.karin. as ca | 21 |KAZ01.11.22ab/ pujitas ca-artha.manabhyam rajna raja.upajıvinam |KAZ01.11.22cd/ janıyuh. saucam ity etah. panca.samsthah. prakırtitah. || 22 ||

12[ K tr. 23 :: K2 tr. 21

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

1.12 Chapter 12 (Sections 7; 8): Appointment of Persons in Secret Service (cont.);Rules for Secret Servants 9

1.12 Chapter 12 (Sections 7; 8): Appointment of Persons in SecretService (cont.); Rules for Secret Servants

13

KAZ01.12.01/ ye ca-apy asmabandhino avasya.bhartavyas te laks.an. am anga.vidyamjambhaka.vidyam maya.gatam asrama.dharmam nimittam antara.cakram ity adhıyanah.sattrin. ah. , samsarga.vidyam ca | 1 |KAZ01.12.02/ ye janapade suras tyakta.atmano hastinam vyalam va dravya.hetoh.pratiyodhayeyus te tıks.n. ah. | 2 |KAZ01.12.03/ ye bandhus.u nihsnehah. krura alasas ca te rasadah. | 3 |KAZ01.12.04/ parivrajika vr.tti.kama daridra vidhava pragalbha brahman.y antah.purekr.ta.satkara maha.matra.kulany abhigacchet | 4 |KAZ01.12.05/ etaya mun. d. a vr.s.alyo vyakhyatah. | 5 | iti sancarah. |KAZ01.12.06/ tan raja sva.vis.ayemantri.purohita.sena.pati.yuva.raja.dauvarika.antarvamsika.prasastr..-samahartr..samnidhatr..prades.t.r..nayaka.paura.vyavaharika.karmantika.-mantri.paris.ad.adhyaks.a.dan.d. a.durga.antapala.at.avikes.usraddheya.desa.ves.a.silpa.bhas.a.abhijana.apadesan bhaktitah. samarthya.yogac ca-apasarpayet| 6 |KAZ01.12.07/ tes.am bahyam caramchatra.bhr.ngara.vyajana.paduka.asana.yana.vahana.upagrahin.as tıks.n. a vidyuh. | 7 |KAZ01.12.08/ tam sattrin. ah. samsthasv arpayeyuh. | 8 |KAZ01.12.09/ suda.aralika.snapaka.samvahaka.astaraka.kalpaka.prasadhaka.udaka.-paricaraka rasadah. kubja.vamana.kirata.muka.badhira.jad.a.andhac.chadmanonat.a.nartaka.gayana.vadaka.vag.jıvana.kusılavah. striyas ca-abhyantaram caram vidyuh. | 9 |KAZ01.12.10/ tam bhiks.kyah. samsthasv aprayeyuh. | 10 |KAZ01.12.11/ samsthanam antevasinah. sanjna.lipibhis cara.sancaram kuryuh. | 11 |KAZ01.12.12/ na ca-anyonyam samsthas te va vidyuh. | 12 |KAZ01.12.13/ bhiks.ukı.pratis.edhe dvahstha.parampara mata.pitr..vyanjanah. silpa.karikah.kusılava dasyo va gıta.pat.hya.vadya.bhan.d. a.gud.ha.lekhya.sanjnabhir va caram nirhareyuh. .|13 |KAZ01.12.14/ dırgha.roga.unmada.agni.rasa.visargen.a va gud.ha.nirgamanam | 14 |KAZ01.12.15/ trayan. am eka.vakye sampratyayah. | 15 |KAZ01.12.16/ tes.am abhıks.n. a.vinipate tus.n. ım.dan. d. ah. pratis.edhah. | 16 |KAZ01.12.17/ kan. t.aka.sodhana.uktas ca-apasarpah. pares.u kr.ta.vetana vaseyur asampatinascara.artham | 17 |KAZ01.12.18/ ta ubhaya.vetanah. | 18 |KAZ01.12.19ab/ gr.hıta.putra.darams ca kuryad ubhaya.vetanan |KAZ01.12.19cd/ tams ca-ari.prahitan vidyat tes.am saucam ca tadvidhaih. || 19 ||KAZ01.12.20ab/ evam satrau ca mitre ca madhyame ca-avapec caran |KAZ01.12.20cd/ udasıne ca tes.am ca tırthes.v as.t.adasasv api || 20 ||KAZ01.12.21ab/ antar.gr.ha.caras tes.am kubja.vamana.pan.d. akah. |KAZ01.12.21cd/ silpavatyah. striyo mukas citras ca mleccha.jatayah. || 21 ||KAZ01.12.22ab/ durges.u van. ijah. samstha durga.ante siddha.tapasah. |KAZ01.12.22cd/ kars.aka.udasthita ras.t.re ras.t.ra.ante vraja.vasinah. || 22 ||KAZ01.12.23ab/ vane vana.carah. karyah. sraman.a.at.avika.adayah. |KAZ01.12.23cd/ para.pravr.tti.jnana.arthah. sıghras.cara.paramparah. || 23 ||KAZ01.12.24ab/ parasya ca-ete boddhavyas tadr.sair eva tadr.sah. |

13[ K tr. 26 :: K2 tr. 23

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

10 1 BOOK 1: CONCERNING THE TOPIC OF TRAINING

KAZ01.12.24cd/ cara.sancarin. ah. samstha gud.has ca-agud.ha.sanjnitah. || 24 ||KAZ01.12.25ab/ akr.tyan kr.tya.paks.ıyair darsitan karya.hetubhih. |KAZ01.12.25cd/ para.apasarpa.jnana.artham mukhyan antes.u vasayet || 25 ||

1.13 Chapter 13 (Section 9): Keeping a Watch over One’s Seducible

and Non-seducible Parties14

KAZ01.13.01/ kr.ta.maha.matra.apasarpah. paura.janapadan apasarpayet | 1 |KAZ01.13.02/ sattrin. o dvandvinas tırtha.sabha.puga.jana.samavayes.u vivadam kuryuh. | 2 |KAZ01.13.03/ "sarva.gun.a.sampannas ca-ayam raja sruyate, na ca-asya kascid gun.o dr.syateyah. paura.janapadan dan.d. a.karabhyam pıd. ayati" iti | 3 |KAZ01.13.04/ tatra ye ’nuprasamseyus tan itaras tam ca pratis.edhayet | 4 |KAZ01.13.05/ "matsya.nyaya.abhibhutah. praja manum vaivasvatam rajanam cakrire | 5 |KAZ01.13.06/ dhanya.s.ad. .bhagam pan.ya.dasa.bhagam hiran. yam ca-asya bhaga.dheyamprakalpayam-asuh. | 6 |KAZ01.13.07/ tena bhr.ta rajanah. prajanam yoga.ks.ema.avahah. | 7 |KAZ01.13.08/ tes.am kilbis.am adan.d. a.kara haranty ayoga.ks.ema.avahas ca prajanam | 8 |KAZ01.13.09/ tasmad uncha.s.ad. .bhagam aran.yaka-api nirvapanti - "tasya-etadbhaga.dheyam yo ’sman gopayati" iti | 9 |KAZ01.13.10/ indra.yama.sthanam etad rajanah. pratyaks.a.hed.a.prasadah. | 10 |KAZ01.13.11/ tan avamanyamanan daivo ’pi dan.d. ah. spr.sati | 11 |KAZ01.13.12/ tasmad rajano na-avamantavyah. | 12 |KAZ01.13.13/ ity evam ks.udrakan pratis.edhayet | 13 |KAZ01.13.14/ kim.vadantım ca vidyuh. | 14 |KAZ01.13.15/ ye ca-asya dhanya.pasu.hiran.yany ajıvanti, tair upakurvanti vyasane’bhyudaye va, kupitam bandhum ras.t.ram va vyavartayanti, amitram at.avikam vapratis.edhayanti, tes.am mun.d. a.jat.ila.vyanjanas tus.t.a.atus.t.atvam vidyuh. | 15 |KAZ01.13.16/ tus.t.an bhuyo ’rtha.manabhyam pujayet | 16 |KAZ01.13.17/ atus.t.ams tus.t.i.hetos tyagena samna ca prasadayet | 17 |KAZ01.13.18/ parasparad va bhedayed enan, samanta.at.avika.tat.kulına.aparuddhebhyas ca| 18 |KAZ01.13.19/ tatha-apy atus.yato dan.d. a.kara.sadhana.adhikaren.a janapada.vidves.amgrahayet | 19 |KAZ01.13.20/ vivis.t.an upamsu.dan.d. ena janapada.kopena va sadhayet | 20 |KAZ01.13.21/ gupta.putra.daran akara.karma.antes.u va vasayet pares.am aspada.bhayat | 21|KAZ01.13.22/ kruddha.lubdha.bhıta.maninas tu pares.am kr.tyah. | 22 |KAZ01.13.23/ tes.am kartantika.naimittika.mauhurtika.vyanjanah.paraspara.abhisambandham amitra.at.avika.sambandham va vidyuh. | 23 |KAZ01.13.24/ tus.t.an artha.manabhyam pujayet | 24 |KAZ01.13.25/ atus.t.an sama.dana.bheda.dan.d. aih. sadhayet | 25 |KAZ01.13.26ab/ evam sva.vis.aye kr.tyan akr.tyams ca vicaks.an. ah. |KAZ01.13.26cd/ para.upajapat samraks.et pradhanan ks.udrakan api || 26 ||

14[ K tr. 31 :: K2 tr. 28

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

1.14 Chapter 14 (Section 10): Winning over the Enemy’s Seducible andNon-seducible Parties 11

1.14 Chapter 14 (Section 10): Winning over the Enemy’s Seducibleand Non-seducible Parties

15

KAZ01.14.01/ kr.tya.akr.tya.paks.a.upagrahah. sva.vis.aye vyakhyatah. , para.vis.aye vacyah. | 1 |KAZ01.14.02/ samsrutya-arthan vipralabdhah. , tulya.karin.oh. silpe va-upakare va vimanitah. ,vallabha.avaruddhah., samahuya parajitah. , pravasa.upataptah., kr.tva vyayam alabdha.karyah. ,svadharmad dayadyad va-uparuddhah., mana.adhikarabhyam bhras.t.ah. , kulyair antarhitah. ,prasabha.abhimr.s.t.a.strıkah. , kara.abhinyastah. , para.ukta.dan.d. itah. , mithya.acara.varitah. ,sarva.svam aharitah. , bandhana.pariklis.t.ah. , pravasita.bandhuh. - iti kruddha.vargah. | 2 |KAZ01.14.03/ svayam upahatah. , viprakr.tah. , papa.karma.abhikhyatah.,tulya.dos.a.dan.d. ena-udvignah. , paryatta.bhumih. , dan.d. ena-upanatah., sarva.adhikaran.asthah. ,sahasa.upacita.arthah., tat.kulına.upasamsuh., pradvis.t.o rajna, raja.dves.ı ca - iti bhıta.vargah. |3 |KAZ01.14.04/ pariks.ın. ah. , anya.atta.svah. , kadaryah. , vyasanı, atyahita.vyavaharas ca - itilubdha.vargah. | 4 |KAZ01.14.05/ atma.sambhavitah. , mana.kamah. , satru.puja.amars.itah. , nıcair upahitah. ,tıks.n. ah. , sahasikah. , bhogena-asantus.t.ah. - iti mani.vargah. | 5 |KAZ01.14.06/ tes.am mun.d. a.jat.ila.vyanjanair yo yad.bhaktih. kr.tya.paks.ıyas tamtena-upajapayet | 6 |KAZ01.14.07/ "yatha mada.andho hastı mattena-adhis.t.hito yad yad asadayati tat sarvampramr.dnati, evam ayam asastra.caks.ur andho raja paura.janapada.vadhaya-abhyutthitah.,sakyam asya pratihasti.protsahanena-apakartum, amars.ah. kriyatam" iti kruddha.vargamupajapayet | 7 |KAZ01.14.08/ "yatha lınah. sarpo yasmad bhayam pasyati tatra vis.am utsr.jati, evam ayamraja jata.dos.a.asankas tvayi pura krodha.vis.am utsr.jati, anyatra gamyatam" itibhıta.vargam.upajapayet | 8 |KAZ01.14.09/ "yatha sva.gan. inam dhenuh. svabhyo duhyate na brahman.ebhyah. , evam ayamraja sattva.prajna.vakya.sakti.hınebhyo duhyate na-atma.gun.a.sampannebhyah., asau rajapurus.a.vises.ajnah. , tatra gamyatam" iti lubdha.vargam.upajapayet | 9 |KAZ01.14.10/ "yatha can.d. ala.uda.panas can.d. alanam eva-upabhogyo na-anyes.am, evamayam raja nıco nıcanam eva-upabhogyo na tvadvidhanam aryan. am, asau rajapurus.a.vises.ajnah. , tatra gamyatam" iti mani.vargam upajapayet | 10 |KAZ01.14.11ab/ tatha-iti pratipannams tan samhitan pan.a.karman. a |KAZ01.14.11cd/ yojayeta yatha.sakti sa-apasarpan sva.karmasu || 11 ||KAZ01.14.12ab/ labheta sama.danabhyam kr.tyams ca para.bhumis.u |KAZ01.14.12cd/ akr.tyan bheda.dan.d. abhyam para.dos.ams ca darsayan || 12 ||

1.15 Chapter 15 (Section 11): The Topic of Counsel16

KAZ01.15.01/ kr.ta.sva.paks.a.para.paks.a.upagrahah. karya.arambhams cintayet | 1 |KAZ01.15.02/ mantra.purvah. sarva.arambhah. | 2 |KAZ01.15.03/ tad.uddesah. samvr.tah. kathanam anihsravı paks.ibhir apy analokyah. syat | 3 |KAZ01.15.04/ sruyate hi suka.sarikabhir mantro bhinnah. , svabhir apy anyais catiryag.yonibhir iti | 4 |KAZ01.15.05/ tasman mantra.uddesam anayukto na-upagacchet | 5 |KAZ01.15.06/ ucchidyeta mantra.bhedı | 6 |

15[ K tr. 33 :: K2 tr. 3016[ K tr. 36 :: K2 tr. 32

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

12 1 BOOK 1: CONCERNING THE TOPIC OF TRAINING

KAZ01.15.07/ mantra.bhedo hi duta.amatya.svaminam ingita.akarabhyam | 7 |KAZ01.15.08/ ingitam anyatha.vr.ttih. | 8 |KAZ01.15.09/ akr.ti.grahan.am akarah. | 9 |KAZ01.15.10/ tasya samvaran.am ayukta.purus.a.raks.an. am a.karya.kalad iti | 10 |KAZ01.15.11/ tes.am hi pramada.mada.supta.pralapah., kama.adir utsekah. , pracchanno’vamato va mantram bhinatti | 11 |KAZ01.15.12/ tasmad adraks.en mantram | 12 |KAZ01.15.13/ "mantra.bhedo hy ayoga.ks.ema.karo rajnas tad.ayukta.purus.an. am ca | 13 |KAZ01.15.14/ tasmad guhyam eko mantrayeta" iti bharadvajah. | 14 |KAZ01.15.15/ "mantrin. am api hi mantrin. o bhavanti, tes.am apy anye | 15 |KAZ01.15.16/ sa-es.a mantri.parampara mantram bhinatti | 16 |KAZ01.15.17ab/ "tasman na-asya pare vidyuh. karma kincic cikırs.itam |KAZ01.15.17cd/ arabdharas tu janıyur arabdham kr.tam eva va || 17 ||KAZ01.15.18/ "na-ekasya mantra.siddhir asti" iti visala.aks.ah. | 18 |KAZ01.15.19/ "pratyaks.a.paroks.a.anumeya hi raja.vr.ttih. | 19 |KAZ01.15.20/ anupalabdhasya jnanam upalabdhasya niscita.bala.adhanam artha.dvaidhasyasamsayac.chedanam eka.desa.dr.s.t.asya ses.a.upalabdhir iti mantri.sadhyam etat | 20 |KAZ01.15.21/ tasmad buddhi.vr.ddhaih. sardham adhyasıta mantram | 21 |KAZ01.15.22ab/ "na kancid avamanyeta sarvasya sr.n. uyan matam |KAZ01.15.22cd/ balasya-apy arthavad.vakyam upayunjıta pan.d. itah. || 22 ||"KAZ01.15.23/ "etan mantra.jnanam, na-etan mantra.raks.an. am" iti parasarah. | 23 |KAZ01.15.24/ "yad asya karyam abhipretam tat.pratirupakam mantrin. ah. pr.cchet - "karyamidam evam asıt, evam va yadi bhavet, tat katham kartavyam" iti | 24 |KAZ01.15.25/ te yatha bruyus tat kuryat | 25 |KAZ01.15.26/ evam mantra.upalabdhih. samvr.tis ca bhavati" iti | 26 |KAZ01.15.27/ na-iti pisunah. | 27 |KAZ01.15.28/ "mantrin. o hi vyavahitam artham vr.ttam avr.ttam va pr.s.t.a anadaren.a bruvantiprakasayanti va | 28 |KAZ01.15.29/ sa dos.ah. | 29 |KAZ01.15.30/ tasmat karmasu ye yes.v abhipretas taih. saha mantrayeta | 30 |KAZ01.15.31/ tair mantrayaman.o hi mantra.siddhim guptim ca labhate" iti | 31 |KAZ01.15.32/ na-iti kaut.ilyah. | 32 |KAZ01.15.33/ anavastha hy es.a | 33 |KAZ01.15.34/ mantribhis tribhis caturbhir va saha mantrayeta | 34 |KAZ01.15.35/ mantrayaman.o hy ekena-artha.kr.cchres.u niscayam na-adhigacchet | 35 |KAZ01.15.36/ ekas ca mantrı yatha.is.t.am anavagrahas carati | 36 |KAZ01.15.37/ dvabhyam mantrayaman.o dvabhyam samhatabhyam avagr.hyate,vigr.hıtabhyam vinasyate | 37 |KAZ01.15.38/ tat tris.u catus.u va kr.cchren. a-upapadyate | 38 |KAZ01.15.39/ maha.dos.am upapannam tu bhavati | 39 |KAZ01.15.40/ tatah. pares.u kr.cchren. a-artha.niscayo gamyate, mantro va raks.yate | 40 |KAZ01.15.41/ desa.kala.karya.vasena tv ekena saha dvabhyam eko va yatha.samarthyammantrayeta | 41 |KAZ01.15.42/ karman. am arambha.upayah. purus.a.dravya.sampad desa.kala.vibhagovinipata.pratıkarah. karya.siddhir iti panca.ango mantrah. | 42 |KAZ01.15.43/ tan ekaikasah. pr.cchet samastams ca | 43 |KAZ01.15.44/ hetubhis ca-es.am mati.pravivekan vidyat | 44 |KAZ01.15.45/ avapta.arthah. kalam na-atikramayet | 45 |KAZ01.15.46/ na dırgha.kalam mantrayeta, na tes.am paks.ıyair yes.am apakuryat | 46 |

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

1.16 Chapter 16 (Section 12): Rules for the Envoy 13

KAZ01.15.47/ "mantri.paris.adam dvadasa.amatyan kurvıta" iti manavah. | 47 |KAZ01.15.48/ "s.od. asa" iti barhaspatyah. | 48 |KAZ01.15.49/ "vimsatim" ity ausanasah. | 49 |KAZ01.15.50/ yatha.samarthyam iti kaut.ilyah. | 50 |KAZ01.15.51/ te hy asya sva.paks.am para.paks.am ca cintayeyuh. | 51 |KAZ01.15.52/ akr.ta.arambham arabdha.anus.t.hanam anus.t.hita.vises.am niyoga.sampadam cakarman. am kuryuh. | 52 |KAZ01.15.53/ asannaih. saha karman. i pasyet | 53 |KAZ01.15.54/ anasannaih. saha pattra.sampres.an. ena mantrayeta | 54 |KAZ01.15.55/ indrasya hi mantri.paris.ad.r.s.ın. am sahasram | 55 |KAZ01.15.56/ sa tac caks.uh. | 56 |KAZ01.15.57/ tasmad imam dvy.aks.am sahasra.aks.am ahuh. | 57 |KAZ01.15.58/ atyayike karye mantrin.o mantri.paris.adam ca-ahuya bruyat | 58 |KAZ01.15.59/ tatra yad.bhuyis.t.ha bruyuh. karya.siddhi.karam va tat kuryat | 59 | kurvatasca –KAZ01.15.60ab/ na-asya guhyam pare vidyus chidram vidyat parasya ca |KAZ01.15.60cd/ guhet kurma-iva-angani yat syad vivr.tam atmanah. || 60 ||KAZ01.15.61ab/ yatha hy asrotriyah. sraddham na satam bhoktum arhati |KAZ01.15.61cd/ evam asruta.sastra.artho na mantram srotum arhati || 61 ||

1.16 Chapter 16 (Section 12): Rules for the Envoy17

KAZ01.16.01/ udvr.tta.mantro duta.pran. idhih. | 1 |KAZ01.16.02/ amatya.sampada-upeto nisr.s.t.a.arthah. | 2 |KAZ01.16.03/ pada.gun.a.hınah. parimita.arthah. | 3 |KAZ01.16.04/ ardha.gun.a.hınah. sasana.harah. | 4 |KAZ01.16.05/ suprativihita.yana.vahana.purus.a.parivapah. pratis.t.heta | 5 |KAZ01.16.06/ sasanam evam vacyah. parah. , sa vaks.yaty evam, tasya-idam prativakyam, evamatisandhatavyam, ity adhıyano gacchet | 6 |KAZ01.16.07/ at.avy.anta.pala.pura.ras.t.ra.mukhyais ca pratisamsargam gacchet | 7 |KAZ01.16.08/ anıka.sthana.yuddha.pratigraha.apasara.bhumır atmanah. parasya ca-aveks.eta| 8 |KAZ01.16.09/ durga.ras.t.ra.praman. am sara.vr.tti.guptic.chidran. i ca-upalabheta | 9 |KAZ01.16.10/ para.adhis.t.hanam anujnatah. praviset | 10 |KAZ01.16.11/ sasanam ca yatha.uktam bruyat, pran. a.abadhe ’pi dr.s.t.e | 11 |KAZ01.16.12/ parasya vaci vaktre dr.s.t.yam ca prasadam vakya.pujanam is.t.a.pariprasnamgun.a.katha.sangam asannam asanam satkaram is.t.es.u smaran.am visvasa.gamanam ca laks.ayettus.t.asya, viparıtam atus.t.asya | 12 |KAZ01.16.13/ tam bruyat - "duta.mukha hi rajanah. , tvam ca-anye ca | 13 |KAZ01.16.14/ tasmad udyates.v api sastres.u yatha.uktam vaktaro dutah. | 14 |KAZ01.16.15/ tes.am anta.avasayino ’py avadhyah., kim anga punar brahman. ah. | 15 |KAZ01.16.16/ parasya-etad vakyam | 16 |KAZ01.16.17/ es.a duta.dharmah." iti | 17 |KAZ01.16.18/ vased avisr.s.t.ah. pujaya na-utsiktah. | 18 |KAZ01.16.19/ pares.u balitvam na manyeta | 19 |KAZ01.16.20/ vakyam anis.t.am saheta | 20 |KAZ01.16.21/ striyah. panam ca varjayet | 21 |

17[ K tr. 41 :: K2 tr. 36

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

14 1 BOOK 1: CONCERNING THE TOPIC OF TRAINING

KAZ01.16.22/ ekah. sayıta | 22 |KAZ01.16.23/ supta.mattayor hi bhava.jnanam dr.s.t.am | 23 |KAZ01.16.24/ kr.tya.paks.a.upajapam akr.tya.paks.e gud. ha.pran. idhanam raga.aparagaubhartari randhram ca prakr.tınam tapasa.vaidehaka.vyanjanabhyam upalabheta, tayorantevasibhis cikitsaka.pas.an.d. a.vyanjana.ubhaya.vetanair va | 24 |KAZ01.16.25/ tes.am asambhas.ayam yacaka.matta.unmatta.supta.pralapaih.pun.ya.sthana.deva.gr.ha.citra.lekhya.sanjnabhir va caram upalabheta | 25 |KAZ01.16.26/ upalabdhasya-upajapam upeyat | 26 |KAZ01.16.27/ paren. a ca-uktah. svasam prakr.tınam praman.am na-acaks.ıta | 27 |KAZ01.16.28/ "sarvam veda bhavan" iti bruyat, karya.siddhi.karam va | 28 |KAZ01.16.29/ karyasya-asiddhav uparudhyamanas tarkayet - "kim bhartur me vyasanamasannam pasyan, svam va vyasanam pratikartu.kamah. , pars.n. i.graham asaram antah. .kopamat.avikam va samutthapayitu.kamah., mitram akrandam va vyaghatayitu.kamah., svam vaparato vigraham antah. .kopam at.avikam va pratikartu.kamah. , samsiddham va me bharturyatra.kalam abhihantu.kamah. , sasya.pan.ya.kupya.sangraham durga.karma bala.samuddanamva kartu.kamah. , sva.sainyanam va vyayamasya desa.kalav akanks.aman. ah. ,paribhava.pramadabhyam va, samsarga.anubandha.arthı va, mam uparun.addhi" iti | 29 |KAZ01.16.30/ jnatva vased apasared va | 30 |KAZ01.16.31/ prayojanam is.t.am aveks.eta va | 31 |KAZ01.16.32/ sasanam anis.t.am uktva bandha.vadha.bhayad avisr.s.t.o ’py apagacchet, anyathaniyamyeta | 32 |KAZ01.16.33ab/ pres.an. am sandhi.palatvam pratapo mitra.sangrahah. |KAZ01.16.33cd/ upajapah. suhr.d.bhedo gud.ha.dan.d. a.atisaran.am || 33 ||KAZ01.16.34ab/ bandhu.ratna.apaharan.am cara.jnanam parakramah. |KAZ01.16.34cd/ samadhi.moks.o dutasya karma yogasya ca-asrayah. || 34 ||KAZ01.16.35ab/ sva.dutaih. karayed etat para.dutams ca raks.ayet |KAZ01.16.35cd/ pratiduta.apasarpabhyam dr.sya.adr.syais ca raks.ibhih. || 35 ||

1.17 Chapter 17 (Section 13): Guarding against Princes18

KAZ01.17.01/ raks.ito raja rajyam raks.aty asannebhyah. parebhyas ca, purvam darebhyah.putrebhyas ca | 1 |KAZ01.17.02/ dara.raks.an. am nisanta.pran. idhau vaks.yamah. | 2 |KAZ01.17.03/ "putra.raks.an. am tu | 3 |KAZ01.17.04/ "janma.prabhr.ti raja.putran raks.et | 4 |KAZ01.17.05/ karkat.aka.sadharman.o hi janaka.bhaks.a raja.putrah. | 5 |KAZ01.17.06/ tes.am ajata.snehe pitary upamsu.dan.d. ah. sreyan" iti bharadvajah. | 6 |KAZ01.17.07/ "nr.samsam adus.t.a.vadhah. ks.atra.bıja.vinasas ca" iti visala.aks.ah. | 7 |KAZ01.17.08/ "tasmad eka.sthana.avarodhah. sreyan" iti | 8 |KAZ01.17.09/ ahi.bhayam etad" iti parasarah. | 9 |KAZ01.17.10/ "kumaro hi "vikrama.bhayan mam pita-avarun.addhi" iti jnatva tam eva-ankekuryat | 10 |KAZ01.17.11/ tasmad anta.pala.durge vasah. sreyan" iti | 11 |KAZ01.17.12/ "aurabhram bhayam etad" iti pisunah. | 12 |KAZ01.17.13/ "pratyapatter hi tad eva karan. am jnatva-anta.pala.sakhah. syat | 13 |KAZ01.17.14/ tasmat sva.vis.ayad apakr.s.t.e samanta.durge vasah. sreyan" iti | 14 |KAZ01.17.15/ "vatsa.sthanam etad" iti kaun.apadantah. | 15 |

18[ K tr. 44 :: K2 tr. 39

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

1.17 Chapter 17 (Section 13): Guarding against Princes 15

KAZ01.17.16/ "vatsena-iva hi dhenum pitaram asya samanto duhyat | 16 |KAZ01.17.17/ tasman matr..bandhus.u vasah. sreyan" iti | 17 |KAZ01.17.18/ "dhvaja.sthanam etad" iti vata.vyadhih. | 18 |KAZ01.17.19/ "tena hi dhvajena-aditi.kausikavad asya matr..bandhava bhiks.eran | 19 |KAZ01.17.20/ tasmad gramya sukhes.v enam avasr.jet | 20 |KAZ01.17.21/ sukha.uparuddha hi putrah. pitaram na-abhidruhyanti" iti | 21 |KAZ01.17.22/ jıvan.maran.am etad iti kaut.ilyah. | 22 |KAZ01.17.23/ kas.t.ham iva ghun.a.jagdham raja.kulam avinıta.putram abhiyukta.matrambhajyeta | 23 |KAZ01.17.24/ tasmad r.tumatyam mahis.yam r.tvijas carum aindrabarhaspatyam nirvapeyuh. |24 |KAZ01.17.25/ apanna.sattvayah. kaumara.bhr.tyo garbha.bharman. i prasave ca viyateta | 25 |KAZ01.17.26/ prajatayah. putra.samskaram purohitah. kuryat | 26 |KAZ01.17.27/ samartham tadvido vinayeyuh. | 27 |KAZ01.17.28/ "sattrin. am ekas ca-enam mr.gaya.dyuta.madya.strıbhih. pralobhayet "pitarivikramya rajyam gr.han. a" iti | 28 |KAZ01.17.29/ tam anyah. sattrı pratis.edhayet" ity ambhıyah. | 29 |KAZ01.17.30/ maha.dos.am abuddha.bodhanam it kaut.ilyah. | 30 |KAZ01.17.31/ navam hi dravyam yena yena-artha.jatena-upadihyate tat tad acus.ati | 31 |KAZ01.17.32/ evam ayam nava.buddhir yad yad ucyate tat tat.sastra.upadesamiva-abhijanati | 32 |KAZ01.17.33/ tasmad dharmyam arthyam ca-asya-upadisen na-adharmyam anarthyam ca |33 |KAZ01.17.34/ sattrin. as tv enam "tava smah. " iti vadantah. palayeyuh. | 34 |KAZ01.17.35/ yauvana.utsekat para.strıs.u manah. kurvan. am arya.vyanjanabhih. strıbhiramedhyabhih. sunya.agares.u ratrav udvejayeyuh. | 35 |KAZ01.17.36/ madya.kamam yoga.panena-udvejayeyuh. | 36 |KAZ01.17.37/ dyuta.kamam kapat.ikair udvejayeyuh. | 37 |KAZ01.17.38/ mr.gaya.kamam pratirodhaka.vyanjanais trasayeyuh. | 38 |KAZ01.17.39/ pitari vikrama.buddhim "tatha" ity anupravisya bhedayeyuh. - "aprarthanıyoraja, vipanne ghatah. , sampanne naraka.patah. , sankrosah. , prajabhir eka.los.t.a.vadhas ca" iti |39 |KAZ01.17.40/ viragam vedayeyuh. | 40 |KAZ01.17.41/ priyam eka.putram badhnıyat | 41 |KAZ01.17.42/ bahu.putrah. pratyantam anya.vis.ayam va pres.ayed yatra garbhah. pan.yamd. imbo va na bhavet | 42 |KAZ01.17.43/ atma.sampannam sainapatye yauvarajye va sthapayet | 43 |KAZ01.17.44/ buddhiman.aharya.buddhir durbuddhir iti putra.vises.ah. | 44 |KAZ01.17.45/ sis.yaman.o dharma.arthav upalabhate ca-anutis.t.hati ca buddhiman | 45 |KAZ01.17.46/ upalabhamano na-anutis.t.haty aharya.buddhih. | 46 |KAZ01.17.47/ apaya.nityo dharma.artha.dves.ı ca-iti durbuddhih. | 47 |KAZ01.17.48/ sa yady eka.putrah. putra.utpattav asya prayateta | 48 |KAZ01.17.49/ putrika.putran utpadayed va | 49 |KAZ01.17.50/ vr.ddhas tu vyadhito va raja matr..bandhu.kulya.gun.avat.samantanamanyatamena ks.etre bıjam utpadayet | 50 |KAZ01.17.51/ na ca-eka.putram avinıtam rajye sthapayet | 51 |KAZ01.17.52ab/ bahunam eka.samrodhah. pita putra.hito bhavet |KAZ01.17.52cd/ anyatra-apada aisvaryam jyes.t.ha.bhagi tu pujyate || 52 ||KAZ01.17.53ab/ kulasya va bhaved rajyam kula.sangho hi durjayah. |

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

16 1 BOOK 1: CONCERNING THE TOPIC OF TRAINING

KAZ01.17.53cd/ araja.vyasana.abadhah. sasvad avasati ks.itim || 53 ||

1.18 Chapter 18 (Sections 14; 15): Conduct of the Prince inDisfavour; Behaviour towards a Prince in Disfavour

19

KAZ01.18.01/ vinıto raja.putrah. kr.cchra.vr.ttir asadr.se karman. i niyuktah. pitaram anuvarteta,anyatra pran. a.abadhaka.prakr.ti.kopaka.patakebhyah. | 1 |KAZ01.18.02/ pun.ye karman. i niyuktah. purus.am adhis.t.hataram yacet | 2 |KAZ01.18.03/ purus.a.adhis.t.hitas ca savises.am adesam anutis.t.het | 3 |KAZ01.18.04/ abhirupam ca karma.phalam aupayanikam ca labham pitur upanayayet | 4 |KAZ01.18.05/ tatha-apy atus.yantam anyasmin putre dares.u va snihyantamaran.yaya-apr.ccheta | 5 |KAZ01.18.06/ bandha.vadha.bhayad va yah. samanto nyaya.vr.ttir dharmikah.satya.vag.avisamvadakah. pratigrahıta manayita ca-abhipannanam tam asrayeta | 6 |KAZ01.18.07/ tatrasthah. kosa.dan.d. a.sampannah. pravıra.purus.a.kanya.sambandhamat.avı.sambandham kr.tya.paks.a.upagraham ca kuryat | 7 |KAZ01.18.08/ eka.carah. suvarn. a.paka.man. i.raga.hema.rupya.pan.ya.akara.karma.antanajıvet | 8 |KAZ01.18.09/ pas.an.d. a.sangha.dravyam asrotriya.upabhogyam va deva.dravyamad.hya.vidhava.dravyam va gud.ham anupravisya sartha.yana.patran. i camadana.rasa.yogena-atisandhaya-apaharet | 9 |KAZ01.18.10/ paragramikam va yogam atis.t.het | 10 |KAZ01.18.11/ matuh. parijana.upagrahen.a va ces.t.eta | 11 |KAZ01.18.12/ karu.silpi.kusılava.cikitsaka.vag.jıvana.pas.an.d. ac.chadmabhir va nas.t.a.rupastad.vyanjana.sakhas.chidres.u pravisya rajnah. sastra.rasabhyam prahr.tya bruyat - "aham asaukumarah. , saha.bhogyam idam rajyam, eko na-arhati bhoktum, ye kamayante mam bhartumtan aham dvigun.ena bhakta.vetanena-upasthasyami" iti | 12 | ity aparuddha.vr.ttam |KAZ01.18.13/ aparuddham tu mukhya.putra.apasarpah. pratipadya-anayeyuh., mata vapratigr.hıta | 13 |KAZ01.18.14/ tyaktam gud.ha.purus.ah. sastra.rasabhyam hanyuh. | 14 |KAZ01.18.15/ atyaktam tulya.sılabhih. strıbhih. panena mr.gayaya va prasanjayitva ratravupagr.hya-anayeyuh. | 15 |KAZ01.18.16ab/ upasthitam ca rajyena mad.urdhvam iti santvayet |KAZ01.18.16cd/ ekastham atha samrundhyat putravams tu pravasayet || 16 ||

1.19 Chapter 19 (Section 16): Rules for the King20

KAZ01.19.01/ rajanam utthitam anuttis.t.hante bhr.tyah. | 1 |KAZ01.19.02/ pramadyantam anupramadyanti | 2 |KAZ01.19.03/ karman. i ca-asya bhaks.ayanti | 3 |KAZ01.19.04/ dvis.adbhis ca-atisandhıyate | 4 |KAZ01.19.05/ tasmad utthanam atmanah. kurvıta | 5 |KAZ01.19.06/ nalikabhir ahar as.t.adha ratrim ca vibhajet, chaya.praman.ena va | 6 |KAZ01.19.07/ tripaurus.ı paurus.ı catur.angula nas.t.ac.chayo madhya.ahna-iti catvarah. purvedivasasya-as.t.a.bhagah. | 7 |KAZ01.19.08/ taih. pascima vyakhyatah. | 8 |

19[ K tr. 49 :: K2 tr. 4320[ K tr. 51 :: K2 tr. 45

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

1.19 Chapter 19 (Section 16): Rules for the King 17

KAZ01.19.09/ tatra purve divasasya-as.t.a.bhage raks.a.vidhanam aya.vyayau ca sr.n. uyat | 9 |KAZ01.19.10/ dvitıye paura.janapadanam karyan. i pasyet | 10 |KAZ01.19.11/ tr.tıye snana.bhojanam seveta, svadhyayam ca kurvıta | 11 |KAZ01.19.12/ caturthe hiran.ya.pratigraham adhyaks.ams ca kurvıta | 12 |KAZ01.19.13/ pancame mantri.paris.ada pattra.sampres.an. ena mantrayeta,cara.guhya.bodhanıyani ca budhyeta | 13 |KAZ01.19.14/ s.as.t.he svaira.viharam mantram va seveta | 14 |KAZ01.19.15/ saptame hasty.asva.ratha.ayudhıyan pasyet | 15 |KAZ01.19.16/ as.t.ame sena.pati.sakho vikramam cintayet | 16 |KAZ01.19.17/ pratis.t.hite ’hani sandhyam upasıta | 17 |KAZ01.19.18/ prathame ratri.bhage gud.ha.purus.an pasyet | 18 |KAZ01.19.19/ dvitıye snana.bhojanam kurvıta, svadhyayam ca | 19 |KAZ01.19.20/ tr.tıye turya.ghos.en. a samvis.t.as caturtha.pancamau sayıta | 20 |KAZ01.19.21/ s.as.t.he turya.ghos.en. a pratibuddhah. sastram itikartavyatam ca cintayet | 21 |KAZ01.19.22/ saptame mantram adhyasıta, gud.ha.purus.ams ca pres.ayet | 22 |KAZ01.19.23/ as.t.ame r.tvig.acarya.purohita.svastyayanani pratigr.hn. ıyat,cikitsaka.mahanasika.mauhurtikams ca pasyet | 23 |KAZ01.19.24/ savastam dhenum vr.s.abham ca pradaks.in. ı.kr.tya-upasthanam gacchet | 24 |KAZ01.19.25/ atma.bala.anukulyena va nisa.ahar.bhagan pravibhajya karyan. i seveta | 25 |KAZ01.19.26/ upasthana.gatah. karya.arthinam advara.asangam karayet | 26 |KAZ01.19.27/ durdarso hi raja karya.akarya.viparyasam asannaih. karyate | 27 |KAZ01.19.28/ tena prakr.ti.kopam ari.vasam va gacchet | 28 |KAZ01.19.29/ tasmad devata.asrama.pas.an.d. a.srotriya.pasu.pun.ya.sthananambala.vr.ddha.vyadhita.vyasany.anathanam strın. am ca kramen. a karyan. i pasyet, karya.gauravadatyayika.vasena va | 29 |KAZ01.19.30ab/ sarvam atyayikam karyam sr.n. uyan na-atipatayet | 21

KAZ01.19.30cd/ kr.cchra.sadhyam atikrantam asadhyam va-api jayate || 30 || 22

KAZ01.19.31ab/ agny.agara.gatah. karyam pasyed vaidya.tapasvinam | 23

KAZ01.19.31cd/ purohita.acarya.sakhah. pratyutthaya-abhivadya ca || 31 || 24

KAZ01.19.32ab/ tapasvinam tu karyan. i traividyaih. saha karayet | 25

KAZ01.19.32cd/ maya.yogavidam caiva na svayam kopa.karan. at || 32 || 26

KAZ01.19.33ab/ rajno hi vratam utthanam yajnah. karya.anusasanam | 27

KAZ01.19.33cd/ daks.in. a vr.tti.samyam tu dıks.a tasya-abhis.ecanam || 33 || 28

KAZ01.19.34ab/ praja.sukhe sukham rajnah. prajanam ca hite hitam | 29

KAZ01.19.34cd/ na-atma.priyam hitam rajnah. prajanam tu priyam hitam || 34 || 30

KAZ01.19.35ab/ tasman nitya.utthito raja kuryad artha.anusasanam |KAZ01.19.35cd/ arthasya mulam utthanam anarthasya viparyayah. || 35 || 31

KAZ01.19.36ab/ anutthane dhruvo nasah. praptasya-anagatasya ca | 32

21KAZ01.19.30ab/ s22KAZ01.19.30cd/ s23KAZ01.19.31ab/ s24KAZ01.19.31cd/ s25KAZ01.19.32ab/ s26KAZ01.19.32cd/ s27KAZ01.19.33ab/ s28KAZ01.19.33cd/ s29KAZ01.19.34ab/ s30KAZ01.19.34cd/ s31KAZ01.19.35cd/ s32KAZ01.19.36ab/ s

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

18 1 BOOK 1: CONCERNING THE TOPIC OF TRAINING

KAZ01.19.36cd/ prapyate phalam utthanal labhate ca-arthasampadam || 36 || 33

1.20 Chapter 20 (Section 17): Regulations for the Royal Residence34

KAZ01.20.01/ vastuka.prasaste dese saprakara.parikha.dvaram aneka.kaks.ya.parigatamantah.puram karayet | 1 |KA01.20.02/ kosagr.ha.vidhanena madhye vasa.gr.ham, gud.ha.bhitti.sancaram mohana.gr.hamtan.madhye va vasa.gr.ham, bhumi.gr.ham va-asanna.caitya.kas.t.ha.devata.apidhana.dvaramaneka.surunga.sancaram tasya-upari prasadam gud.ha.bhitti.sopanamsus.ira.stambha.pravesa.apasaram va vasa.gr.ham yantra.baddha.tala.avapatam karayet,apat.pratıkara.artham apadi va | 2 |KAZ01.20.03/ ato ’nyatha va vikalpayet, saha.adhyayi.bhayat | 3 |KAZ01.20.04/ manus.en. a-agnina trir apasavyam parigatam antah.puram agnir anyo na dahati,na ca-atra-anyo ’gnir jvalati, vaidyutena bhasmana mr.t.samyuktena karaka.varin. a-avaliptamca | 4 |KAZ01.20.05/ jıvantı.sveta.mus.kaka.pus.pa.vandakabhir aks.ıve jatasya-asvatthasya pratanenaguptam sarpa vis.an. i va na prabhavanti | 5 |KAZ01.20.06/ mayura.nakula.pr.s.ata.utsargah. sarpan bhaks.ayati | 6 |KAZ01.20.07/ sukah. sarika bhr.nga.rajo va sarpa.vis.a.sankayam krosati | 7 |KAZ01.20.08/ kraunco vis.a.abhyase madyati, glayati jıvam.jıvakah. , mriyate matta.kokilah. ,cakorasya-aks.in. ı virajyete | 8 |KAZ01.20.09/ ity evam agni.vis.a.sarpebhyah. pratikurvıta | 9 |KAZ01.20.10/ pr.s.t.hatah. kaks.ya.vibhage strı.niveso garbha.vyadhi.samsthavr.ks.a.udaka.sthanam ca | 10 |KAZ01.20.11/ bahih. kanya.kumara.puram | 11 |KAZ01.20.12/ purastad alankara.bhumir mantra.bhumir upasthanamkumara.adhyaks.a.sthanam ca | 12 |KAZ01.20.13/ kaks.ya.antares.v antarvamsika.sainyam tis.t.het | 13 |KAZ01.20.14/ antar.gr.ha.gatah. sthavira.strı.parisuddham devım pasyet | 14 |KAZ01.20.15/ devı.gr.he lıno hi bhrata bhadrasenam jaghana, matuh. sayya.antargatas caputrah. karus.am | 15 |KAZ01.20.16/ lajan madhuna-iti vis.en. a paryasya devı kasi.rajam, vis.a.digdhena nupren. avairantyam, mekhala.man. ina sauvıram, jalutham adarsena, ven.yam gud.ham sastram kr.tvadevı viduratham jaghana | 16 |KAZ01.20.17/ tasmad etany aspadani pariharet | 17 |KAZ01.20.18/ mun. d. a.jat.ila.kuhaka.pratisamsargam bahyabhis ca dasıbhih. pratis.edhayet |18 |KAZ01.20.19/ na ca-enah. kulyah. pasyeyuh. , anyatra garbha.vyadhi.samsthabhyah. | 19 |KAZ01.20.20/ rupa.ajıvah. snana.praghars.a.suddha.sarırah. parivartita.vastra.alankarah.pasyeyuh. | 20 |KAZ01.20.21/ asıtikah. purus.ah. pancasatkah. striyo va mata.pitr..vyanjanah.sthavira.vars.adhara.abhyagarikas ca-avarodhanam sauca.asaucam vidyuh. , sthapayeyus casvami.hite, | 21 |KAZ01.20.22ab/ sva.bhumau ca vaset sarvah. para.bhumau na sancaret | 35

KAZ01.20.22cd/ na ca bahyena samsargam kascid abhyantaro vrajet || 22 || 36

33KAZ01.19.36cd/ s34[ K tr. 54 :: K2 tr. 4835KAZ01.20.22ab/ s36KAZ01.20.22cd/ s

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

1.21 Chapter 21 (Section 18): Protection of the King’s Person 19

KAZ01.20.23ab/ sarvam ca-aveks.itam dravyam nibaddha.agama.nirgamam | 37

KAZ01.20.23cd/ nirgacched abhigacched va mudra.sankranta.bhumikam || 23 || 38

1.21 Chapter 21 (Section 18): Protection of the King’s Person39

KAZ01.21.01/ sayanad utthitah. strı.gan. air dhanvibhih. parigr.hyate, dvitıyasyam kaks.yayamkancuka.us.n. ıs.ibhir vars.a.dhara.abhyagarikaih. , tr.tıyasyam kubja.vamana.kirataih. , caturthyammantribhih. sambandhibhir dauvarikais ca prasa.pan. ibhih. | 1 |KAZ01.21.02/ pitr..paitamaham sambandha.anubaddham siks.itam anuraktamkr.ta.karman. am ca janam asannam kurvıta, na-anyato.desıyam akr.ta.artha.manamsva.desıyam va-apy apakr.tya-upagr.hıtam | 2 |KAZ01.21.03/ antar.vamsika.sainyam rajanam antah.puram ca raks.et | 3 |KAZ01.21.04/ gupte dese mahanasikah. sarvam asvada.bahulyena karma karayet | 4 |KAZ01.21.05/ tad raja tathaiva pratibhunjıta purvam agnaye vayobhyas ca balim kr.tva | 5 |KAZ01.21.06/ agner jvala.dhuma.nılata sabda.sphot.anam ca vis.a.yuktasya, vayasam vipattisca | 6 |KAZ01.21.07a/ annasya us.ma mayura.grıva.abhah. saityam asu klis.t.asya-iva vaivarn.yamsa-udakatvam aklinnatvam ca -KAZ01.21.07b/ vyanjananam asu sus.katvam cakvatha.dhyama.phena.pat.ala.vicchinna.bhavo gandha.sparsa.rasa.vadhas ca -KAZ01.21.07c/ draves.u hına.atiriktac.chaya.darsanamphena.pat.ala.sımanta.urdhva.rajı.darsanam ca -KAZ01.21.07d/ rasasya madhye nıla rajı, payasas tamra, madya.toyayoh. kalı, dadhnah.syama, madhunah. sveta, dravyan. am ardran. am asu pramlanatvam utpakva.bhavah.kvatha.nıla.syavata ca -KAZ01.21.07e/ sus.kan. am asu satanam vaivarn.yam ca, -KAZ01.21.07f/ kat.hinanam mr.dutvam mr.dunam ca kat.hinatvam, tad.abhyaseks.udra.sattva.vadhas ca, -KAZ01.21.07g/ astaran.a.pravaran. anam dhyama.man.d. alata tanturoma.paks.ma.satanam ca, -KAZ01.21.07h/ loha.man. imayanam pankama.lopadehatasneha.raga.gaurava.prabhava.varn.a.sparsavadhas ca - iti vis.ayuktasya lingani | 7 |KAZ01.21.08/ vis.a.pradasya tu sus.ka.syava.vaktrata vak.sangah. svedo vijr.mbhan.amca-atimatram vepathuh. praskhalanam vakya.vipreks.an. am avegah. karman. i sva.bhumauca-anavasthanam iti | 8 |KAZ01.21.09/ tasmad asya jangulıvido bhis.ajas ca-asannah. syuh. | 9 |KAZ01.21.10/ bhis.ag.bhais.ajya.agarad asvada.visuddham aus.adham gr.hıtvapacaka.pes.akabhyam atmana ca pratisvadya rajne prayacchet | 10 |KAZ01.21.11/ panam panıyam ca-aus.adhena vyakhyatam | 11 |KAZ01.21.12/ kalpaka.prasadhakah. snana.suddha.vastra.hastah. samudram upakaran.amantarvamsika.hastad adaya paricareyuh. | 12 |KAZ01.21.13/ snapaka.samvahaka.astaraka.rajaka.mala.kara.karma dasyah. prasiddha.saucah.kuryuh. , tabhir adhis.t.hita va silpinah. | 13 |KAZ01.21.14/ atma.caks.us.i nivesya vastra.malyam dadyuh. ,snana.anulepana.praghars.a.curn. a.vasa.snanıyani ca sva.vaks.o.bahus.u ca | 14 |KAZ01.21.15/ etena parasmad agatakam vyakhyatam | 15 |

37KAZ01.20.23ab/ s38KAZ01.20.23cd/ s39[ K tr. 58 :: K2 tr. 51

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

20 2 BOOK 2: THE ACTIVITY OF THE HEADS OF DEPARTMENTS

KAZ01.21.16/ kusılavah. sastra.agni.rasa.krıd. a.varjam narmayeyuh. | 16 |KAZ01.21.17/ atodyani ca-es.am antas tis.t.heyuh. , asva.ratha.dvipa.alankaras ca | 17 |KAZ01.21.18/ apta.purus.a.adhis.t.hitam yana.vahanam arohet, navamca-apta.navika.adhis.t.hitam | 18 |KAZ01.21.19/ anya.nau.pratibaddham vata.vega.vasam ca na-upeyat | 19 |KAZ01.21.20/ udaka.ante sainyam asıta | 20 |KAZ01.21.21/ matsya.graha.visuddham udakam avagaheta | 21 |KAZ01.21.22/ vyala.graha.visuddham udyanam gacchet | 22 |KAZ01.21.23/ lubdhaka.sva.gan. ibhir apasta.stena.vyala.para.abadha.bhayamcala.laks.ya.paricaya.artham mr.ga.aran.yam gacchet | 23 |KAZ01.21.24/ apta.sastra.graha.adhis.t.hitah. siddha.tapasam pasyet, mantri.paris.ada sahasamanta.dutam | 24 |KAZ01.21.25/ samnaddho ’svam hastinam va-arud.hah. samnaddham anıkam pasyet | 25 |KAZ01.21.26/ niryan. e ’bhiyane ca raja.margam ubhayatah. kr.ta.araks.am sastribhir dan.d. ibhisca-apasta.sastra.hasta.pravrajita.vyangam gacchet | 26 |KAZ01.21.27/ na purus.a.sambadham avagaheta | 27 |KAZ01.21.28/ yatra.samaja.utsava.prahavan.ani ca dasa.vargika.adhis.t.hitani gacchet | 28 |KAZ01.21.29ab/ yatha ca yoga.purus.air anyan raja-adhitis.t.hati | 40

KAZ01.21.29cd/ tatha-ayam anya.abadhebhyo raks.ed atmanam atmavan || 29 || 41

2 Book 2: The Activity of the Heads of Departments42

2.1 Chapter 1 (Section 19): Settlement of the Countryside43

KAZ02.01.01/ bhuta.purvam abhuta.purvam va jana.padam para.desa.apavahanenasva.desa.abhis.yanda.vamanena va nivesayet | 1 |KAZ02.01.02/ sudra.kars.aka.prayam kula.sata.avaram panca.kula.sata.param gramamkrosad.vikrosa.sımanam anyonya.araks.am nivesayet | 2 |KAZ02.01.03/ nalı.saila.vana.bhr.s.t.i.darı.setu.bandha.samı.salmalı.ks.ıra.vr.ks.an antes.usımnam sthapayet | 3 |KAZ02.01.04/ as.t.asata.gramya madhye sthanıyam, catuhsata.gramya dron.a.mukham,dvisata.gramyah. karvat.ikam, dasa.gramı.sangrahen.a sangraham sthapayet | 4 |KAZ02.01.05/ antes.v anta.pala.durgan. i jana.pada.dvaran.y anta.pala.adhis.t.hitani sthapayet |5 |KAZ02.01.06/ tes.am antaran. i vagurika.sabara.pulinda.can.d. ala.aran.ya.cara raks.eyuh. | 6 |KAZ02.01.07a/ r.tvig.acarya.purohita.srotriyebhyo brahma.deyany adan.d. a.karan. yabhirupa.dayadakani prayacchet -KAZ02.01.07b/ adhyaks.a.sankhyayaka.adibhyogopa.sthanika.anıkastha.cikitsaka.asva.damaka.janghakarikebhyas ca vikraya.adhana.varjani| 7 |KAZ02.01.08/ karadebhyah. kr.ta.ks.etran. y aikapurus.ikan. i prayacchet | 8 |KAZ02.01.09/ akr.tani kartr.bhyo na-adeyani | 9 |KAZ02.01.10/ akr.s.atam achidya-anyebhyah. prayacchet | 10 |

40KAZ01.21.29ab/ s41KAZ01.21.29cd/ s42[ K tr. 62–218 :: K2 tr. 55–18943[ K tr. 62 :: K2 tr. 55

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

2.1 Chapter 1 (Section 19): Settlement of the Countryside 21

KAZ02.01.11/ grama.bhr.taka.vaidehaka va kr.s.eyuh. | 11 |KAZ02.01.12/ akr.s.anto va-avahınam dadyuh. | 12 |KAZ02.01.13/ dhanya.pasu.hiran.yais ca-etan anugr.hn. ıyat | 13 |KAZ02.01.14/ tany anu sukhena dadyuh. | 14 |KAZ02.01.15/ anugraha.pariharau ca-etebbhyah. kosa.vr.ddhi.karau dadyat,kosa.upaghatakau varjayet | 15 |KAZ02.01.16/ alpa.koso hi raja paura.janapadan eva grasate | 16 |KAZ02.01.17/ nivesa.sama.kalam yatha.agatakam va pariharam dadyat | 17 |KAZ02.01.18/ nivr.tta.pariharan pita-iva-anugr.hn. ıyat | 18 |KAZ02.01.19/ akara.karma.anta.dravya.hasti.vana.vraja.van.ik.patha.pracaranvari.sthala.patha.pan.ya.pattanani ca nivesayet | 19 |KAZ02.01.20/ saha.udakam aharya-udakam va setum bandhayet | 20 |KAZ02.01.21/ anyes.am va badhnatam bhumi.marga.vr.ks.a.upakaran.a.anugraham kuryat,pun.ya.sthana.araman. am ca | 21 |KAZ02.01.22/ sambhuya.setu.bandhad apakramatah. karmakara.balıvardah. karma kuryuh. |22 |KAZ02.01.23/ vyayakarman. i ca bhagı syat, na ca-amsam labheta | 23 |KAZ02.01.24/ matsya.plava.hari.tapan.yanam setus.u raja svamyam gacchet | 24 |KAZ02.01.25/ dasa.ahitaka.bandhun asr.n. vato raja vinayam grahayet | 25 |KAZ02.01.26/ bala.vr.ddha.vyasany.anathams ca raja bibhr.yat, striyam aprajatam prajatayasca putran | 26 |KAZ02.01.27/ bala.dravyam grama.vr.ddha vardhayeyur a vyavahara.prapan. at,deva.dravyam ca | 27 |KAZ02.01.28/ apatya.daram mata.pitarau bhratr.n aprapta.vyavaharan bhaginıh. kanyavidhavas ca-abibhratah. saktimato dvadasa.pan.o dan.d. ah. , anyatra patitebhyah. , anyatra matuh.| 28 |KAZ02.01.29/ putra.daram apratividhaya pravrajatah. purvah. sahasa.dan.d. ah. , striyam capravrajayatah. | 29 |KAZ02.01.30/ lupta.vyayamah. pravrajed apr.cchya dharmasthan | 30 |KAZ02.01.31/ anyatha niyamyeta | 31 |KAZ02.01.32/ vanaprasthad anyah. pravrajita.bhavah., sajatad anyah. sanghah. , samutthayikadanyah. samaya.anubandho va na-asya jana.padam upaniviseta | 32 |KAZ02.01.33/ na ca tatra-arama vihara.artha va salah. syuh. | 33 |KAZ02.01.34/ nat.a.nartaka.gayana.vadaka.vag.jıvana.kusılava na karma.vighnam kuryuh. |34 |KAZ02.01.35/ nirasrayatvad graman. am ks.etra.abhiratatvac ca purus.an. amkosa.vis.t.i.dravya.dhanya.rasa.vr.ddhir bhavati | 35 |KAZ02.01.36ab/ para.cakra.at.avı.grastam vyadhi.durbhiks.a.pıd. itam | 44

KAZ02.01.36cd/ desam parihared raja vyaya.krıd. as ca varayet || 36 || 45

KAZ02.01.37ab/ dan.d. a.vis.t.i.kara.abadhai raks.ed upahatam kr.s.im | 46

KAZ02.01.37cd/ stena.vyala.vis.a.grahair vyadhibhis ca pasu.vrajan || 37 || 47

KAZ02.01.38ab/ vallabhaih. karmikaih. stenair anta.palais ca pıd. itam | 48

KAZ02.01.38cd/ sodhayet pasu.sanghais ca ks.ıyaman.am van. ik.patham || 38 || 49

44KAZ02.01.36ab/ s45KAZ02.01.36cd/ s46KAZ02.01.37ab/ s47KAZ02.01.37cd/ s48KAZ02.01.38ab/ s49KAZ02.01.38cd/ s

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

22 2 BOOK 2: THE ACTIVITY OF THE HEADS OF DEPARTMENTS

KAZ02.01.39ab/ evam dravya.dvi.pavanam setu.bandham atha-akaran | 50

KAZ02.01.39cd/ raks.et purva.kr.tan raja navams ca-abhipravartayet || 39 || 51

2.2 Chapter 2 (Section 20): Disposal of Non-agricultural Land52

KAZ02.2.01/ akr.s.yayam bhumau pasubhyo vivıtani prayacchet | 1 |KAZ02.2.02/ pradis.t.a.abhaya.sthavara.jangamani ca brahma.soma.aran.yani tapasvibhyogo.ruta.paran. i prayacchet | 2 |KAZ02.2.03/ tavan.matram eka.dvaram khata.guptam svadu.phala.gulma.gucchamakan. t.aki.drumam uttana.toya.asayam danta.mr.ga.catus.padam bhagna.nakha.dams.t.ra.vyalammargayuka.hasti.hastinıka.labham mr.ga.vanam vihara.artham rajnah. karayet | 3 |KAZ02.2.04/ sarva.atithi.mr.gam pratyante ca-anyan.mr.ga.vanam bhumi.vasena va nivesayet| 4 |KAZ02.2.05/ kupya.pradis.t.anam ca dravyan. am eka.ekaso vanani nivesayet,dravya.vana.karma.antan at.avıs ca dravya.vana.apasrayah. | 5 |KAZ02.2.06/ pratyante hasti.vanam at.avy.araks.am nivesayet | 6 |KAZ02.2.07/ naga.vana.adhyaks.ah. parvatam na-adeyam sara.sama.anupam ca naga.vanamvidita.paryanta.pravesa.nis.kasam naga.vana.palaih. palayet | 7 |KAZ02.2.08/ hasti.ghatinam hanyuh. | 8 |KAZ02.2.09/ danta.yugam svayam.mr.tasya-aharatah. sapada.catus.pan.o labhah. | 9 |KAZ02.2.10/ naga.vana.pala hastipaka.pada.pasika.saimika.vana.caraka.parikarmika.sakhahasti.mutra.purıs.ac.channa.gandha bhallatakı.sakha.pracchannah. pancabhih. saptabhir vahasti.bandhakıbhih. saha carantah. sayya.sthana.padya.len.d. a.kula.ghata.uddesenahasti.kula.paryagram vidyuh. | 10 |KAZ02.2.11/ yutha.caram eka.caram niryutham yutha.patim hastinam vyalam mattampotam bandha.muktam ca nibandhena vidyuh. | 11 |KAZ02.2.12/ anıkastha.praman.aih. prasasta.vyanjana.acaran hastino gr.hn. ıyuh. | 12 |KAZ02.2.13/ hasti.pradhanam vijayo rajnah. | 13 |KAZ02.2.14/ para.anıka.vyuha.durga.skandha.avara.pramardana hy atipraman. a.sarırah.pran. a.hara.karman.o hastinah. | 14 |KAZ02.2.15ab/ kalinga.angarajah. sres.t.hah. pracyas cedi.karus.ajah. | 53

KAZ02.2.15cd/ dasarn. as ca-apara.antas ca dvipanam madhyama matah. || 15 || 54

KAZ02.2.16ab/ sauras.t.rikah. pancanadas tes.am pratyavarah. smr.tah. | 55

KAZ02.2.16cd/ sarves.am karman. a vıryam javas tejas ca vardhate || 16 || 56

2.3 Chapter 3 (Section 21): Construction of Forts57

KAZ02.3.01/ caturdisam jana.pada.ante samparayikam daiva.kr.tam durgam karayet,antar.dvıpam sthalam va nimna.avaruddham audakam, prastaram guham va parvatam,nirudaka.stambam irin. am va dhanvanam, khanjana.udakam stamba.gahanam vavana.durgam | 1 |

50KAZ02.01.39ab/ s51KAZ02.01.39cd/ s52[ K tr. 67 :: K2 tr. 5953KAZ02.2.15ab/ s54KAZ02.2.15cd/ s55KAZ02.2.16ab/ s56KAZ02.2.16cd/ s57[ K tr. 69 :: K2 tr. 61

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

2.3 Chapter 3 (Section 21): Construction of Forts 23

KAZ02.3.02/ tes.am nadı.parvata.durgam jana.pada.araks.a.sthanam, dhanvana.vana.durgamat.avı.sthanam apady apasaro va | 2 |KAZ02.3.03/ jana.pada.madhye samudaya.sthanam sthanıyam nivesayet, vastuka.prasastedese nadı.sangame hradasya-avisos.asya-anke sarasas tat.akasya va, vr.ttam dırghamcatur.asram va vastu.vasena va pradaks.in. a.udakam pan.ya.put.a.bhedanamamsapatha.vari.pathabhyam upetam | 3 |KAZ02.3.04/ tasya parikhas tisro dan.d. a.antarah. karayet caturdasa dvadasa dasa-iti dan.d. anvistırn. ah. , vistarad avagad.hah. pada.unam ardham va, tribhaga.mulah. , mula.catur.asra va,pas.an. a.upahitah. pas.an. a.is.t.aka.baddha.parsva va, toya.antikır agantu.toya.purn. a vasaparivahah. padma.grahavatıs ca | 4 |KAZ02.3.05/ caturdan.d. a.apakr.s.t.am parikhayah. s.ad.dan.d. a.ucchritam avaruddhamtad.dvigun.a.vis.kambham khatad vapram karayed urdhva.cayam manca.pr.s.t.hamkumbha.kuks.ikam va hastibhir gobhis ca ks.un. n. am kan. t.aki.gulma.vis.a.vallı.pratanavantam |5 |KAZ02.3.06/ pamsu.ses.en. a vastuc.chidram raja.bhavanam va purayet | 6 |KAZ02.3.07a/ vaprasya-upari prakaram vis.kambha.dvigun.a.utsedham ais.t.akamdvadasa.hastad urdhvam ojam yugmam va a caturvimsati.hastad iti karayet -KAZ02.3.07b/ ratha.carya.sancaram tala.mulam murajakaih. kapi.sırs.akais ca-acita.agram | 7|KAZ02.3.08/ pr.thu.sila.samhatam va sailam karayet, na tv eva kas.t.amayam | 8 |KAZ02.3.09/ agnir avahito hi tasmin vasati | 9 |KAZ02.3.10/ vis.kambha.catur.asram at.t.alakam utsedha.sama.avaks.epa.sopanam karayettrimsad.dan.d. a.antaram ca | 10 |KAZ02.3.11/ dvayor at.t.alakayor madhye saharmya.dvi.talam adhyardhaya.ayamam pratolımkarayet | 11 |KAZ02.3.12/ at.t.alaka.pratolı.madhye tri.dhanus.ka.adhis.t.hanamsa-apidhanac.chidra.phalaka.samhatam indra.kosam karayet | 12 |KAZ02.3.13/ antares.u dvihasta.vis.kambham parsve catur.gun.a.ayamam deva.patham karayet| 13 |KAZ02.3.14/ dan.d. a.antara dvi.dan.d. a.antara va caryah. karayet, agrahye dese pradhavanikamnis.kira.dvaram ca | 14 |KAZ02.3.15/ bahir.janu.bhanjanı.sula.prakara.kupa.kut.a.avapata.kan.t.aka.pratisara.ahi.-pr.s.t.ha.tala.pattra.sr.nga.at.aka.sva.dams.t.ra.argala.upaskandana.paduka.-ambarıs.a.uda.panakaih. praticchannam channa.patham karayet | 15 |KAZ02.3.16/ prakaram ubhayato men. d. hakam adhyardha.dan.d. am kr.tvapratolı.s.at..tula.antaram dvaram nivesayet panca.dan.d. ad eka.uttaram a.as.t.a.dan.d. ad iticatur.asram s.ad. .bhagam ayamad.adhikam as.t.a.bhagam va | 16 |KAZ02.3.17/ panca.dasa.hastad eka.uttaram a.as.t.adasa.hastad iti tala.utsedhah. | 17 |KAZ02.3.18/ stambhasya pariks.epah. s.ad. .ayamo, dvigun.o nikhatah. , culikayas catur.bhagah. |18 |KAZ02.3.19/ adi.talasya panca.bhagah. sala vapı sıma.gr.ham ca | 19 |KAZ02.3.20/ dasa.bhagikau dvau pratimancau, antaram an. ı.harmyam ca | 20 |KAZ02.3.21/ samucchrayad ardha.tale sthun. a.bandhas ca | 21 |KAZ02.3.22/ ardha.vastukam uttama.agaram, tribhaga.antaram va,is.t.aka.avabaddha.parsvam, vamatah. pradaks.in. a.sopanam gud.ha.bhitti.sopanam itaratah. | 22|KAZ02.3.23/ dvi.hastam toran. a.sirah. | 23 |KAZ02.3.24/ tri.panca.bhagikau dvau kapat.a.yogau | 24 |KAZ02.3.25/ dvau parighau | 25 |

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

24 2 BOOK 2: THE ACTIVITY OF THE HEADS OF DEPARTMENTS

KAZ02.3.26/ aratnir indra.kılah. | 26 |KAZ02.3.27/ panca.hastam an. i.dvaram | 27 |KAZ02.3.28/ catvaro hasti.parighah. | 28 |KAZ02.3.29/ nivesa.ardham hasti.nakham | 29 |KAZ02.3.30/ mukha.samah. sankramah. samharyo bhumimayo va nirudake | 30 |KAZ02.3.31/ prakara.samam mukham avasthapya tri.bhaga.godha.mukham gopuramkarayet | 31 |KAZ02.3.32/ prakara.madhye vapım kr.tva pus.karin. ı.dvaram, catuh. .salamadhyardha.antaram san. ikam kumarı.puram, mun. d. a.harmya.dvi.talam mun.d. aka.dvaram,bhumi.dravya.vasena va nivesayet | 32 |KAZ02.3.33/ tri.bhaga.adhika.ayama bhan.d. a.vahinıh. kulyah. karayet | 33 |KAZ02.3.34ab/ tasu pas.an. a.kuddalah. kut.harı.kan.d. a.kalpanah. | 58

KAZ02.3.34cd/ mus.un.d. hı.mudgara dan.d. as cakra.yantra.sataghnayah. || 34 || 59

KAZ02.3.35ab/ karyah. karmarikah. sula vedhana.agras ca ven.avah. | 60

KAZ02.3.35cd/ us.t.ra.grıvyo ’gni.samyogah. kupya.kalpe ca yo vidhih. || 35 || 61

2.4 Chapter 4 (Section 22): Lay-out of the Fortified City62

KAZ02.4.01/ trayah. pracına raja.margas traya udıcına iti vastu.vibhagah. | 1 |KAZ02.4.02/ sa dvadasa.dvaro yukta.udaka.bhramac.channa.pathah. | 2 |KAZ02.4.03/ catur.dan.d. a.antara rathyah. | 3 |KAZ02.4.04/ raja.marga.dron.a.mukha.sthanıya.ras.t.ra.vivıta.pathah.samyanıya.vyuha.smasana.grama.pathas ca-as.t.a.dan.d. ah. | 4 |KAZ02.4.05/ catur.dan.d. ah. setu.vana.pathah., dvi.dan.d. o hasti.ks.etra.pathah. , panca.aratnayoratha.pathah. , catvarah. pasu.pathah., dvau ks.udra.pasu.manus.ya.pathah. | 5 |KAZ02.4.06/ pravıre vastuni raja.nivesas caturvarn.ya.samajıve | 6 |KAZ02.4.07/ vastu.hr.dayad uttare nava.bhage yatha.ukta.vidhanam antah.purampran.mukham udan.mukham va karayet | 7 |KAZ02.4.08/ tasya purva.uttaram bhagam acarya.purohita.ijya.toya.sthanam mantrin. asca-avaseyuh. , purva.daks.in. am bhagm mahanasam hasti.sala kos.t.ha.agaram ca | 8 |KAZ02.4.09/ tatah. param gandha.malya.rasa.pan.yah. prasadhana.karavah. ks.atriyas capurvam disam adhivaseyuh. | 9 |KAZ02.4.10/ daks.in. a.purvam bhagam bhan.d. a.agaram aks.a.pat.alam karma.nis.adyas ca,daks.in. a.pascimam bhagam kupya.gr.ham ayudha.agaram ca | 10 |KAZ02.4.11/ tatah. param nagara.dhanya.vyavaharika.karmantika.bala.adhyaks.ah.pakva.anna.sura.mamsa.pan.ya rupajıvas talavacara vaisyas ca daks.in. am disam adhivaseyuh. |11 |KAZ02.4.12/ pascima.daks.in. am bhagam khara.us.t.ra.gupti.sthanam karma.gr.ham ca,pascima.uttaram bhagam yana.ratha.salah. | 12 |KAZ02.4.13/ tatah. param urn. a.sutra.ven.u.carma.varma.sastra.avaran.a.karavah. sudras capascimam disam adhivaseyuh. | 13 |KAZ02.4.14/ uttara.pascimam bhagam pan.ya.bhais.ajya.gr.ham, uttara.purvam bhagam kosogava.asvam ca | 14 |

58KAZ02.3.34ab/ s59KAZ02.3.34cd/ s60KAZ02.3.35ab/ s61KAZ02.3.35cd/ s62[ K tr. 77 :: K2 tr. 67

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

2.5 Chapter 5 (Section 23): Duties of the Director of Stores 25

KAZ02.4.15/ tatah. param nagara.raja.devata.loha.man.i.karavo brahman. as ca-uttaram disamadhivaseyuh. | 15 |KAZ02.4.16/ vastuc.chidra.anusales.u sren. ı.prapan. i.nikaya avaseyuh. | 16 |KAZ02.4.17/ apara.ajita.apratihata.jayanta.vaijayanta.kos.t.hansiva.vaisravan.a.asvi.srı.madira.gr.han. i ca pura.madhye karayet | 17 |KAZ02.4.18/ yatha.uddesam vastu.devatah. sthapayet | 18 |KAZ02.4.19/ brahma.aindra.yamya.sainapatyani dvaran. i | 19 |KAZ02.4.20/ bahih. parikhaya dhanuh. .sata.apakr.s.t.as caitya.pun.ya.sthana.vana.setu.bandhah.karyah. , yatha.disam ca dig.devatah. | 20 |KAZ02.4.21/ uttarah. purvo va smasana.bhago varn. a.uttamanam, daks.in. ena smasanamvarn. a.avaran. am | 21 |KAZ02.4.22/ tasya-atikrame purvah. sahasa.dan.d. ah. | 22 |KAZ02.4.23/ pas.an.d. a.can.d. alanam smasana.ante vasah. | 23 |KAZ02.4.24/ karma.anta.ks.etra.vasena kut.umbinam sımanam sthapayet | 24 |KAZ02.4.25/ tes.u pus.pa.phala.vat.an dhanya.pan.ya.nicayams ca-anujnatah. kuryuh. | 25 |KAZ02.4.26/ dasa.kulı.vat.am kupa.sthanam | 26 |KAZ02.4.27/ sarva.sneha.dhanya.ks.ara.lavan.a.gandha.bhais.ajya.sus.ka.saka.yavasa.-vallura.tr.n. a.kas.t.ha.loha.carma.angara.snayu.vis.a.vis.an. a.ven.u.valkala.-sara.daru.praharan.a.avaran.a.asma.nicayan aneka.vars.a.upabhoga.sahan karayet | 27 |KAZ02.4.28/ navena-anavam sodhayet | 28 |KAZ02.4.29/ hasti.asva.ratha.padatam aneka.mukhyam avasthapayet | 29 |KAZ02.4.30/ aneka.mukhyam hi paraspara.bhayat para.upajapam na-upaiti | 30 |KAZ02.4.31/ etena-anta.pala.durga.samskara vyakhyatah. | 31 |KAZ02.4.32ab/ na ca bahirikan kuryat pure ras.t.ra.upaghatakan | 63

KAZ02.4.32cd/ ks.ipej jana.pade ca-etan sarvan va dapayet karan || 32 || 64

2.5 Chapter 5 (Section 23): Duties of the Director of Stores65

KAZ02.5.01/ samnidhata kosa.gr.ham pan.ya.gr.ham kos.t.ha.agaram kupya.gr.hamayudha.agaram bandhana.agaram ca karayet | 1 |KAZ02.5.02/ catur.asram vapım an-udaka.upasneham khanayitva pr.thu.silabhir ubhayatah.parsvam mulam ca pracitya sara.daru.panjaram bhumi.samam tri.talam aneka.vidhanamkut.t.ima.desa.sthana.talam eka.dvaram yantra.yukta.sopanam bhumi.gr.ham karayet | 2 |KAZ02.5.03/ tasya-upari-ubhayato.nis.edham sa-pragrıvam ais.t.akambhan.d. a.vahinı.pariks.iptam kosa.gr.ham karayet, prasadam va | 3 |KAZ02.5.04/ jana.pada.ante dhruva.nidhim apad.artham abhityaktaih. karayet | 4 |KAZ02.5.05a/ pakva.is.t.aka.stambham catuh. .salam eka.dvaram aneka.sthana.talamvivr.ta.stambha.apasaram ubhayatah. pan.ya.gr.ham kos.t.ha.agaram ca -KAZ02.5.05b/ dırgha.bahu.salam kaks.ya.avr.ta.kud.yam antah. kupya.gr.ham, tad evabhumi.gr.ha.yuktam ayudha.agaram -KAZ02.5.05c/ pr.thag.dharma.sthıyam maha.matrıyam vibhakta.strı.purus.a.sthanamapasaratah. sugupta.kaks.yam bandhana.agaram karayet | 5 |KAZ02.5.06/ sarves.am salah.khata.uda.pana.varca.snana.gr.ha.agni.vis.a.tran. a.marjara.nakula.-araks.a.sva.daivata.pujana.yuktah. karayet | 6 |

63KAZ02.4.32ab/ s64KAZ02.4.32cd/ s65[ K tr. 82 :: K2 tr. 72

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

26 2 BOOK 2: THE ACTIVITY OF THE HEADS OF DEPARTMENTS

KAZ02.5.07/ kos.t.ha.agare vars.amanam aratni.mukham kun.d. am sthapayet | 7 |KAZ02.5.08/ tat.jata.karan.a.adhis.t.hitah. puran. am navam ca ratnam saram phalgu kupyam vapratigr.hn. ıyat | 8 |KAZ02.5.09/ tatra ratna.upadhav uttamo dan.d. ah. kartuh. karayitus ca sara.upadhaumadhyamah. , phalgu.kupya.upadhau tat-ca tavat-ca dan.d. ah. | 9 |KAZ02.5.10/ rupa.darsaka.visuddham hiran.yam pratigr.hn. ıyat | 10 |KAZ02.5.11/ asuddham chedayet | 11 |KAZ02.5.12/ ahartuh. purvah. sahasa.dan.d. ah. | 12 |KAZ02.5.13/ suddham purn. am abhinavam ca dhanyam pratigr.hn. ıyat | 13 |KAZ02.5.14/ viparyaye mulya.dvigun.o dan.d. ah. | 14 |KAZ02.5.15/ tena pan.yam kupyam ayudham ca vyakhyatam | 15 |KAZ02.5.16/ sarva.adhikaran.es.u yukta.upayukta.tatpurus.an. ampan.a.adi.catus..pan. a.parama.apahares.u purva.madhyama.uttama.vadha dan.d. ah. | 16 |KAZ02.5.17/ kosa.adhis.t.hitasya kosa.avacchede ghatah. | 17 |KAZ02.5.18/ tad.vaiyavr.tya.karan. am ardha.dan.d. ah. | 18 |KAZ02.5.19/ paribhas.an. am avijnate | 19 |KAZ02.5.20/ coran. am abhipradhars.an. e citro ghatah. | 20 |KAZ02.5.21/ tasmad apta.puruWa.adhis.t.hitah. samnidhata nicayan anutis.t.het | 21 |KAZ02.5.22a/ bahyam abhyantaram cayam vidyad vars.a.satad api | 66

KAZ02.5.22b/ yatha pr.s.t.o na sajjeta vyaye ses.e ca sancaye || 22 || 67

2.6 Chapter 6 (Section 24): The Setting up of Revenue by theAdministrator

68

KAZ02.6.01/ samaharta durgam ras.t.ram khanim setum vanam vrajam van. ik.pathamca-aveks.eta | 1 |KAZ02.6.02/ sulkam dan.d. ah. pautavam nagariko laks.an. a.adhyaks.o mudra.adhyaks.ah. surasuna sutram tailam ghr.tam ks.arah. sauvarn. ikah. pan.ya.samstha vesya dyutam vastukamkaru.silpi.gan.o devata.adhyaks.o dvara.bahirika.adeyam ca durgam | 2 |KAZ02.6.03/ sıta bhago balih. karo van. ik nadı.palas taro navah. pattanam vivicitam vartanırajjus cora.rajjus ca ras.t.ram | 3 |KAZ02.6.04/ suvarn.a.rajata.vajra.man. i.mukta.pravala.sankha.loha.lavan.a.bhumi.-prastara.rasa.dhatavah. khanih. | 4 |KAZ02.6.05/ pus.pa.phala.vat.a.s.an.d. a.kedara.mula.vapah. setuh. | 5 |KAZ02.6.06/ pasu.mr.ga.dravya.hasti.vana.parigraho vanam | 6 |KAZ02.6.07/ go.mahis.am aja.avikam khara.us.tram asva.asvataram ca vrajah. | 7 |KAZ02.6.08/ sthala.patho vari.pathas ca van. ik.pathah. | 8 |KAZ02.6.09/ ity aya.sarıram | 9 |KAZ02.6.10/ mulyam bhago vyajı parighah. klr.ptam rupikam atyayas ca-aya.mukham | 10 |KAZ02.6.11/ deva.pitr..puja.dana.artham, svasti.vacanam, antah.puram, mahanasam,duta.pravartimam, kos.t.ha.agaram, ayudha.agaram, pan.ya.gr.ham, kupya.gr.ham, karma.anto,vis.t.ih. , patti.asva.ratha.dvipa.parigraho, go.man.d. alam, pasu.mr.ga.paks.i.vyala.vat.ah. ,kas.t.ha.tr.n. a.vat.as ca-iti vyaya.sarıram | 11 |KAZ02.6.12/ raja.vars.am masah. paks.o divasas ca vyus.t.am, vars.a.hemanta.grıs.man. amtr.tıya.saptama divasa.unah. paks.ah. ses.ah. purn. ah. , pr.thag.adhimasakah., iti kalah. | 12 |

66KAZ02.5.22a/ s67KAZ02.5.22b/ s68[ K tr. 86 :: K2 tr. 75

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

2.7 Chapter 7 (Section 25): Records and Accounts and Audit Office 27

KAZ02.6.13/ karan. ıyam siddham ses.am aya.vyayau nıvı ca | 13 |KAZ02.6.14/ samsthanam pracarah. sarıra.avasthapanam adanam sarva.samudaya.pin.d. ah.sanjatam - etat karan. ıyam | 14 |KAZ02.6.15/ kosa.arpitam raja.harah. pura.vyayas ca pravis.t.amparama.samvatsara.anuvr.ttam sasana.muktam mukha.ajnaptam ca-apatanıyam - etat siddham| 15 |KAZ02.6.16/ siddhi.karma.yogah. dan.d. a.ses.am aharan. ıyam balat.kr.ta.pratis.t.abdhamavamr.s.t.am ca prasodhyam - etat-ses.am, asaram alpa.saram ca | 16 |KAZ02.6.17/ vartamanah. paryus.ito ’nya.jatas ca-ayah. | 17 |KAZ02.6.18/ divasa.anuvr.tto vartamanah. | 18 |KAZ02.6.19/ parama.samvatsarikah. para.pracara.sankranto va paryus.itah. | 19 |KAZ02.6.20/ nas.t.a.prasmr.tam ayukta.dan.d. ah. parsvam parihın. ikam aupayanikamd. amara.gataka.svam aputrakam nidhis ca-anya.jatah. | 20 |KAZ02.6.21/ viks.epa.vyadhita.antara.arambha.ses.am ca vyaya.pratyayah. | 21 |KAZ02.6.22/ vikriye pan.yanam argha.vr.ddhir upaja, mana.unmana.vises.o vyajı,kraya.sanghars.e vardha.vr.ddhih. - ity ayah. | 22 |KAZ02.6.23/ nityo nitya.utpadiko labho labha.utpadika iti vyayah. | 23 |KAZ02.6.24/ divasa.anuvr.tto nityah. | 24 |KAZ02.6.25/ paks.a.masa.samvatsara.labho labhah. | 25 |KAZ02.6.26/ tayor utpanno nitya.utpadiko labha.utpadika iti vyayah. | 26 |KAZ02.6.27/ sanjatad aya.vyaya.visuddha nıvı, prapta ca-anuvr.tta ca | 27 |KAZ02.6.28ab/ evam kuryat samudayam vr.ddhim ca-ayasya darsayet | 69

KAZ02.6.28cd/ hrasam vyayasya ca prajnah. sadhayec ca viparyayam || 28 || 70

2.7 Chapter 7 (Section 25): Records and Accounts and Audit Office71

KAZ02.7.01/ aks.a.pat.alam adhyaks.ah. pran.mukham udan.mukham va vibhakta.upasthanamnibandha.pustaka.sthanam karayet | 1 |KAZ02.7.02/ tatra-adhikaran. anam sankhya.pracara.sanjata.agram, karma.antanamdravya.prayoga.vr.ddhi.ks.aya.vyaya.prayama.vyajı.yoga.sthana.vetana.- vis.t.i.praman. am,ratna.sara.phalgu.kupyanamargha.prativarn.aka.mana.pratimana.unmana.avamana.bhan.d. am,desa.grama.jati.kula.sanghanam dharma.vyavahara.caritra.samsthanam, raja.upajıvinampragraha.pradesa.bhoga.parihara.bhakta.vetana.labham, rajnas ca patnı.putran. amratna.bhumi.labham nirdesa.utpatika.pratıkara.labham, mitra.amitran. am casandhi.vigraha.pradana.adanam nibandha.pustakastham karayet | 2 |KAZ02.7.03/ tatah. sarva.adhikaran. anam karan. ıyam siddham ses.am aya.vyayau nıvımupasthanam pracaram caritram samsthanam ca nibandhena prayacchet | 3 |KAZ02.7.04/ uttama.madhyama.avares.u ca karmasu taj.jatikam adhyaks.am kuryat,samudayikes.v avaklr.ptikam yam upahatya raja na-anutapyeta | 4 |KAZ02.7.05/ sahagrahin.ah. pratibhuvah. karma.upajıvinah. putra bhrataro bharya duhitarobhr.tyas ca-asya karmac.chedam vaheyuh. | 5 |KAZ02.7.06/ tri.satam catuh. .pancasat-ca-ahoratran. am karma.samvatsarah. | 6 |KAZ02.7.07/ tam as.ad. hı.paryavasanam unam purn. am va dadyat | 7 |KAZ02.7.08/ karan. a.adhis.t.hitam adhimasakam kuryat | 8 |

69KAZ02.6.28ab/ s70KAZ02.6.28cd/ s71[ K tr. 92 :: K2 tr. 80

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

28 2 BOOK 2: THE ACTIVITY OF THE HEADS OF DEPARTMENTS

KAZ02.7.09/ apasarpa.adhis.t.hitanca pracaram | 9 |KAZ02.7.10/ pracara.caritra.samsthanany anupalabhamano hi prakr.tah. samudayamajnanena parihapayati, utthana.klesa.asahatvad alasyena, sabdadis.v indriya.arthes.u prasaktah.pramadena, sankrosa.adharma.anartha.bhıru.bhayena, karya.arthis.v anugraha.buddhih.kamena, himsa.buddhih. kopena, vidya.dravya.vallabha.apasrayad darpen.a,tula.mana.tarka.gan. ita.antara.upadhanat-lobhena | 10 |KAZ02.7.11/ "tes.am anupurvya yavan artha.upaghatas tavan eka.uttaro dan.d. ah. " iti manavah.| 11 |KAZ02.7.12/ "sarvatra-as.t.a.gun.ah. " iti parasarah. | 12 |KAZ02.7.13/ "dasa.gun.ah. " iti barhaspatyah. | 13 |KAZ02.7.14/ "vimsati.gun.ah. " ity ausanasah. | 14 |KAZ02.7.15/ yatha.aparadham iti kaut.ilyah. | 15 |KAZ02.7.16/ gan. anikyani as.ad. hım agaccheyuh. | 16 |KAZ02.7.17/ agatanam samudra.pustaka.bhan.d. a.nıvıkanam ekatra.asambhas.a.avarodhamkarayet | 17 |KAZ02.7.18/ aya.vyaya.nıvınam agran. i srutva nıvım avaharayet | 18 |KAZ02.7.19/ yac ca-agrad ayasya-antara.parn.e nıvyam vardheta vyayasya va yat parihapayet,tad as.t.a.gun.am adhyaks.am dapayet | 19 |KAZ02.7.20/ viparyaye tam eva prati syat | 20 |KAZ02.7.21/ yatha.kalam anagatanam apustaka.bhan.d. a.nıvıkanam va deya.dasa.bandhodan.d. ah. | 21 |KAZ02.7.22/ karmike ca-upasthite karan. ikasya-apratibadhnatah. purvah. sahasa.dan.d. ah. | 22|KAZ02.7.23/ viparyaye karmikasya dvi.gun.ah. | 23 |KAZ02.7.24/ pracara.samam maha.matrah. samagrah. sravayeyur avis.ama.mantrah. | 24 |KAZ02.7.25/ pr.thag.bhuto mithya.vadı ca-es.am uttamam dan.d. am dadyat | 25 |KAZ02.7.26/ akr.ta.aho.rupa.haram masam akanks.eta | 26 |KAZ02.7.27/ masad urdhvam masa.dvisata.uttaram dan.d. am dadyat | 27 |KAZ02.7.28/ alpa.ses.a.lekhya.nıvıkam panca.ratram akanks.eta | 28 |KAZ02.7.29/ tatah. param kosa.purvam aho.rupa.haramdharma.vyavahara.caritra.samsthana.sankalana.nirvartana.anumana.- cara.prayogair aveks.eta| 29 |KAZ02.7.30/ divasa.panca.ratra.paks.a.masa.caturmasya.samvatsarais ca pratisamanayet | 30|KAZ02.7.31/ vyus.t.a.desa.kala.mukha.utpatti.anuvr.tti.praman. a.dayaka.dapaka.-nibandhaka.pratigrahakais ca-ayam samanayet | 31 |KAZ02.7.32/ vyus.t.a.desa.kala.mukha.labha.karan.a.deya.yoga.praman.a.ajnapaka.-uddharaka.vidhatr.ka.pratigrahakais ca vyayam samanayet | 32 |KAZ02.7.33/ vyus.t.a.desa.kala.mukha.anuvartana.rupa.laks.an. a.praman.a.niks.epa.-bhajana.gopayakais ca nıvım samanayet | 33 |KAZ02.7.34/ raja.arthe karan. ikasya-apratibadhnatah. pratis.edhayato va-ajnam nibandhadaya.vyayam anyatha nıvım avalikhato dvi.gun.ah. | 34 |KAZ02.7.35/ krama.avahınam utkramam avijnatam punar.uktam va vastukam avalikhatodvadasa.pan.o dan.d. ah. | 35 |KAZ02.7.36/ nıvım avalikhato dvi.gun.ah. | 36 |KAZ02.7.37/ bhaks.ayato ’s.t.a.gun.ah. | 37 |KAZ02.7.38/ nasayatah. panca.bandhah. pratidanam ca | 38 |KAZ02.7.39/ mithya.vade steya.dan.d. ah. | 39 |KAZ02.7.40/ pascat.pratijnate dvi.gun.ah. , prasmr.ta.utpanne ca | 40 |

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

2.8 Chapter 8 (Section 26): Misappropriation of Revenue by Officers and ItsRecovery 29

KAZ02.7.41ab/ aparadham saheta-alpam tus.yed alpe ’pi ca-udaye | 72

KAZ02.7.41cd/ maha.upakaram ca-adhyaks.am pragrahen.a-abhipujayet || 41 || 73

2.8 Chapter 8 (Section 26): Misappropriation of Revenue by

Officers and Its Recovery74

KAZ02.8.01/ kosa.purvah. sarva.arambhah. | 1 |KAZ02.8.02/ tasmat purvam kosam aveks.eta | 2 |KAZ02.8.03/ pracara.samr.ddhis caritra.anugrahas cora.nigraho yukta.pratis.edhah.sasya.sampat pan.ya.bahulyam upasarga.pramoks.ah. parihara.ks.ayo hiran.ya.upayanam itikosa.vr.ddhih. | 3 |KAZ02.8.04/ pratibandhah. prayogo vyavaharo ’vastarah. parihapan.am upabhogah.parivartanam apaharas ca-iti kosa.ks.ayah. | 4 |KAZ02.8.05/ siddhınam asadhanam anavataran.am apravesanam va pratibandhah. | 5 |KAZ02.8.06/ tatra dasa.bandho dan.d. ah. | 6 |KAZ02.8.07/ kosa.dravyan. am vr.ddhi.prayogah. prayogah. | 7 |KAZ02.8.08/ pan.ya.vyavaharo vyavaharah. | 8 |KAZ02.8.09/ tatra phala.dvi.gun.o dan.d. ah. | 9 |KAZ02.8.10/ siddham kalam apraptam karoti-apraptam praptam va-ity avastarah. | 10 |KAZ02.8.11/ tatra panca.bandho dan.d. ah. | 11 |KAZ02.8.12/ klr.ptam ayam parihapayati vyayam va vivardhayati-iti parihapan.am | 12 |KAZ02.8.13/ tatra hına.catur.gun.o dan.d. ah. | 13 |KAZ02.8.14/ svayam anyair va raja.dravyan. am upabhojanam upabhogah. | 14 |KAZ02.8.15/ tatra ratna.upabhoge ghatah. , sara.upabhoge madhyamah. sahasa.dan.d. ah. ,phalgu.kupya.upabhoge tac ca tavat-ca dan.d. ah. | 15 |KAZ02.8.16/ raja.dravyan. am anya.dravyena-adanam parivartanam | 16 |KAZ02.8.17/ tad upabhogena vyakhyatam | 17 |KAZ02.8.18/ siddham ayam na pravesayati, nibaddham vyayam na prayacchati, praptamnıvım vipratijanıta ity apaharah. | 18 |KAZ02.8.19/ tatra dvadasa.gun.o dan.d. ah. | 19 |KAZ02.8.20/ tes.am haran. a.upayas catvarimsat | 20 |KAZ02.8.21a/ purvam siddham pascad avataritam, pascat siddham purvam avataritam,sadhyam na siddham, asadhyam siddham, siddham asiddham kr.tam, asiddham siddhamkr.tam, alpa.siddham bahu kr.tam, bahu.siddham alpam kr.tam, anyat siddham anyat kr.tam,anyatah. siddham anyatah. kr.tam,-KAZ02.8.21b/ deyam na dattam, adeyam dattam, kale na dattam, akale dattam, alpamdattam bahu kr.tam, bahu dattam alpam kr.tam, anyad dattam anyat kr.tam, anyato dattamanyatah. kr.tam,-KAZ02.8.21c/ pravis.t.am apravis.t.am kr.tam, apravis.t.am pravis.t.am kr.tam, kupyamadatta.mulyam pravis.t.am, datta.mulyam na pravis.t.am -KAZ02.8.21d/ sanks.epo viks.epah. kr.tah. , viks.epah. sanks.epo va, maha.argham alpa.arghen.aparivartitam, alpa.argham maha.arghen.a va -KAZ02.8.21e/ samaropito ’rghah. , pratyavaropito va, samvatsaro masa.vis.amah. kr.tah. , masodivasa.vis.amo va, samagama.vis.amah. , mukha.vis.amah. , karmika.vis.amah. -

72KAZ02.7.41ab/ s73KAZ02.7.41cd/ s74[ K tr. 98 :: K2 tr. 85

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

30 2 BOOK 2: THE ACTIVITY OF THE HEADS OF DEPARTMENTS

KAZ02.8.21f/ nirvartana.vis.amah. , pin.d. a.vis.amah. , varn. a.vis.amah. , argha.vis.amah. ,mana.vis.amah. , mapana.vis.amah. , bhajana.vis.amah. - iti haran. a.upayah. | 21 |KAZ02.8.22/ tatra-upayukta.nidhayaka.nibandhaka.pratigrahaka.dayaka.dapaka.-mantri.vaiyavr.tya.karan eka.ekaso ’nuyunjıta | 22 |KAZ02.8.23/ mithya.vade ca-es.am yukta.samo dan.d. ah. | 23 |KAZ02.8.24/ pracare ca-avaghos.ayet "amuna prakr.tena-upahatah. prajnapayantu" iti | 24 |KAZ02.8.25/ prajnapayato yatha.upaghatam dapayet | 25 |KAZ02.8.26/ anekes.u ca-abhiyoges.v apavyayamanah. sakr.d eva para.uktah. sarvam bhajeta |26 |KAZ02.8.27/ vais.amye sarvatra-anuyogam dadyat | 27 |KAZ02.8.28/ mahaty artha.apahare ca-alpena-api siddhah. sarvam bhajeta | 28 |KAZ02.8.29/ kr.ta.pratighata.avasthah. sucako nis.panna.arthah. s.as.t.ham amsam labheta,dvadasam amsam bhr.takah. | 29 |KAZ02.8.30/ prabhuta.abhiyogad alpa.nis.pattau nis.pannasya-amsam labheta | 30 |KAZ02.8.31/ anis.panne sarıram hairan.yam va dan.d. am labheta, na ca-anugrahyah. | 31 |KAZ02.8.32ab/ nis.pattau niks.iped vadam atmanam va-apavahayet | 75

KAZ02.8.32cd/ abhiyukta.upajapat tu sucako vadham apnuyat || 32 || 76

2.9 Chapter 9 (Section 27): Inspection of Officers’ Work77

KAZ02.9.01/ amatya.sampada-upetah. sarva.adhyaks.ah. saktitah. karmasu niyojyah. | 1 |KAZ02.9.02/ karmasu ca-es.am nityam parıks.am karayet, citta.anityatvat-manus.yanam | 2 |KAZ02.9.03/ asva.sadharman.o hi manus.ya niyuktah. karmasu vikurvate | 3 |KAZ02.9.04/ tasmat kartaram karan. am desam kalam karyam praks.epam udayam ca-es.uvidyat | 4 |KAZ02.9.05/ te yatha.sandesam asamhata avigr.hıtah. karman. i kuryuh. | 5 |KAZ02.9.06/ samhata bhaks.ayeyuh. , vigr.hıta vinasayeyuh. | 6 |KAZ02.9.07/ na ca-anivedya bhartuh. kancid arambham kuryuh. , anyatra-apat.pratıkarebhyah.| 7 |KAZ02.9.08/ pramada.sthanes.u ca-es.am atyayam sthapayed divasa.vetana.vyaya.dvi.gun.am| 8 |KAZ02.9.09/ yas ca-es.am yatha.adis.t.am artham savises.am va karoti sa sthana.manau labheta| 9 |KAZ02.9.10/ "alpa.ayatis cet-maha.vyayo bhaks.ayati | 10 |KAZ02.9.11/ viparyaye yatha.ayati.vyayas ca na bhaks.ayati" ity acaryah. | 11 |KAZ02.9.12/ apasarpen.a-eva-upalabhyeta-iti kaut.ilyah. | 12 |KAZ02.9.13/ yah. samudayam parihapayati sa raja.artham bhaks.ayati | 13 |KAZ02.9.14/ sa ced ajnana.adibhih. parihapayati tad enam yatha.gun.am dapayet | 14 |KAZ02.9.15/ yah. samudayam dvi.gun.am udbhavayati sa jana.padam bhaks.ayati | 15 |KAZ02.9.16/ sa ced raja.artham upanayaty alpa.aparadhe varayitavyah. , mahatiyatha.aparadham dan.d. ayitavyah. | 16 |KAZ02.9.17/ yah. samudayam vyayam upanayati sa purus.a.karman. i bhaks.ayati | 17 |KAZ02.9.18/ sa karma.divasa.dravya.mulya.purus.a.vetana.apahares.u yatha.aparadhamdan.d. ayitavyah. | 18 |

75KAZ02.8.32ab/ s76KAZ02.8.32cd/ s77[ K tr. 102 :: K2 tr. 89

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

2.10 Chapter 10 (Section 28): The Topic of Edicts 31

KAZ02.9.19/ tasmad asya yo yasminn adhikaran.e sasanasthah. sa tasya karman. oyathatathyam aya.vyayau ca vyasa.samasabhyam acaks.ıta | 19 |KAZ02.9.20/ mula.hara.tadatvika.kadaryams ca pratis.edhayet | 20 |KAZ02.9.21/ yah. pitr..paitamaham artham anyayena bhaks.ayati sa mula.harah. | 21 |KAZ02.9.22/ yo yad yad utpadyate tat tad bhaks.ayati sa tadatvikah. | 22 |KAZ02.9.23/ yo bhr.tya.atma.pıd. abhyam upacinoty artham sa kadaryah. | 23 |KAZ02.9.24/ sa paks.avams ced anadeyah. , viparyaye paryadatavyah. | 24 |KAZ02.9.25/ yo mahaty artha.samudaye sthitah. kadaryah. samnidhatte ’vanidhatte’vasravayati va - samnidhatte sva.vesmani, avanidhatte paura.janapades.u, avasravayatipara.vis.aye - tasya sattrı mantri.mitra.bhr.tya.bandhu.paks.am agatim gatim ca dravyan. amupalabheta | 25 |KAZ02.9.26/ yas ca-asya para.vis.aye sancaram kuryat tam anupravisya mantram vidyat | 26|KAZ02.9.27/ suvidite satru.sasana.apadesena-enam ghatayet | 27 |KAZ02.9.28/ tasmad asya-adhyaks.ah.sankhyayaka.lekhaka.rupa.darsaka.nıvı.grahaka.uttara.adhyaks.a.sakhah. karman. i kuryuh. |28 |KAZ02.9.29/ uttara.adhyaks.a hasti.asva.ratha.arohah. | 29 |KAZ02.9.30/ tes.am antevasinah. silpa.sauca.yuktah. sankhyayaka.adınam apasarpah. | 30 |KAZ02.9.31/ bahu.mukhyam anityam ca-adhikaran.am sthapayet | 31 |KAZ02.9.32ab/ yatha hy anasvadayitum na sakyam jihva.talastham madhu7 va vis.am va | 78

KAZ02.9.32cd/ arthas tatha hy artha.caren. a rajnah. svalpo ’py anasvadayitum na sakyah. ||32 || 79

KAZ02.9.33ab/ matsya yatha-antah. salile caranto jnatum na sakyah. salilam pibantah. | 80

KAZ02.9.33cd/ yuktas tatha karya.vidhau niyukta jnatum na sakya dhanam adadanah. || 33|| 81

KAZ02.9.34ab/ api sakya gatir jnatum patatam khe patatrin. am | 82

KAZ02.9.34cd/ na tu pracchanna.bhavanam yuktanam caratam gatih. || 34 || 83

KAZ02.9.35ab/ asravayec ca-upacitan viparyasyec ca karmasu | 84

KAZ02.9.35cd/ yatha na bhaks.ayanty artham bhaks.itam nirvamanti va || 35 || 85

KAZ02.9.36ab/ na bhaks.ayanti ye tv arthan nyayato vardhayanti ca | 86

KAZ02.9.36cd/ nitya.adhikarah. karyas te rajnah. priya.hite ratah. || 36 || 87

2.10 Chapter 10 (Section 28): The Topic of Edicts88

KAZ02.10.01/ sasane sasanam ity acaks.ate | 1 |KAZ02.10.02/ sasana.pradhana hi rajanah. , tan.mulatvat sandhi.vigrahayoh. | 2 |KAZ02.10.03/ tasmad amatya.sampada-upetah. sarva.samayavid asu.granthas caru.aks.arolekhana.vacana.samartho lekhakah. syat | 3 |

78KAZ02.9.32ab/ s79KAZ02.9.32cd/ s80KAZ02.9.33ab/ s81KAZ02.9.33cd/ s82KAZ02.9.34ab/ s83KAZ02.9.34cd/ s84KAZ02.9.35ab/ s85KAZ02.9.35cd/ s86KAZ02.9.36ab/ s87KAZ02.9.36cd/ s88[ K tr. 105 :: K2 tr. 92

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

32 2 BOOK 2: THE ACTIVITY OF THE HEADS OF DEPARTMENTS

KAZ02.10.04/ so ’vyagra.mana rajnah. sandesam srutva niscita.artham lekham vidadhyatdesa.aisvarya.vamsa.namadheya.upacaram ısvarasya, desa.namadheya.upacaram anısvarasya| 4 |KAZ02.10.05ab/ jatim kulam sthana.vayah. .srutani karma.r.ddhi.sılany atha desa.kalau | 89

KAZ02.10.05cd/ yauna.anubandham ca samıks.ya karye lekham vidadhyat purus.a.anurupam|| 5 || 90

KAZ02.10.06/ artha.kramah. sambandhah. paripurn. ata madhuryam audaryam spas.t.atvam itilekha.sampat | 6 |KAZ02.10.07/ tatra yathavad anupurva.kriya pradhanasya-arthasya purvam abhinivesa ityartha.kramah. | 7 |KAZ02.10.08/ prastutasya-arthasya-anuparodhad uttarasya vidhanam a.samapter itisambandhah. | 8 |KAZ02.10.09/ artha.pada.aks.aran. am anyuna.atiriktata hetu.udaharan.a.dr.s.t.antairartha.upavarn.ana-asranta.padata-iti paripurn. ata | 9 |KAZ02.10.10/ sukha.upanıta.caru.artha.sabda.abhidhanam madhuryam | 10 |KAZ02.10.11/ agramya.sabda.abhidhanam audaryam | 11 |KAZ02.10.12/ pratıta.sabda.prayogah. spas.t.atvam iti | 12 |KAZ02.10.13/ a.kara.adayo varn. as tris.as.t.ih. | 13 |KAZ02.10.14/ varn. a.sanghatah. padam | 14 |KAZ02.10.15/ tac caturvidham nama.akhyata.upasarga.nipatas ca-iti | 15 |KAZ02.10.16/ tatra nama sattva.abhidhayi | 16 |KAZ02.10.17/ avisis.t.a.lingam akhyatam kriya.vaci | 17 |KAZ02.10.18/ kriya.vises.akah. pra.adaya upasargah. | 18 |KAZ02.10.19/ avyayas ca.adayo nipatah. | 19 |KAZ02.10.20/ pada.samuho vakyam artha.parisamaptau | 20 |KAZ02.10.21/ eka.pada.avaras tri.pada.parah. para.pada.artha.anuparodhena vargah. karyah.| 21 |KAZ02.10.22/ lekha.parisamharan.a.artha iti.sabdo vacikam asya-iti ca | 22 |KAZ02.10.23ab/ ninda prasamsa pr.ccha ca tatha-akhyanam atha-arthana | 91

KAZ02.10.23cd/ pratyakhyanam upalambhah. pratis.edho ’tha codana || 23 || 92

KAZ02.10.24ab/ santvam abhyupapattis ca bhartsana.anunayau tatha | 93

KAZ02.10.24cd/ etes.v arthah. pravartante trayodasasu lekhajah. || 24 || 94

KAZ02.10.25/ tatra-abhijana.sarıra.karman. am dos.a.vacanam ninda | 25 |KAZ02.10.26/ gun.a.vacanam etes.am eva prasamsa | 26 |KAZ02.10.27/ "katham etad" iti pr.ccha | 27 |KAZ02.10.28/ "evam" ity akhyanam | 28 |KAZ02.10.29/ "dehi" ity arthana | 29 |KAZ02.10.30/ "na prayacchami" iti pratyakhyanam | 30 |KAZ02.10.31/ "ananurupam bhavatah." ity upalambhah. | 31 |KAZ02.10.32/ "ma kars.ıh. " iti pratis.edhah. | 32 |KAZ02.10.33/ "idam kriyatam" iti codana | 33 |KAZ02.10.34/ "yo ’ham sa bhavan, yan mama dravyam tad bhavatah." ity upagrahah. santvam| 34 |

89KAZ02.10.05ab/ s90KAZ02.10.05cd/ s91KAZ02.10.23ab/ s92KAZ02.10.23cd/ s93KAZ02.10.24ab/ s94KAZ02.10.24cd/ s

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

2.10 Chapter 10 (Section 28): The Topic of Edicts 33

KAZ02.10.35/ vyasana.sahayyam abhyupapattih. | 35 |KAZ02.10.36/ sados.am ayati.pradarsanam abhibhartsanam | 36 |KAZ02.10.37/ anunayas trividho ’rtha.kr.tav atikrame purus.a.adi.vyasane ca-iti | 37 |KAZ02.10.38ab/ prajnapana.ajna.paridana.lekhas tatha parıhara.nisr.s.t.i.lekhau | 95

KAZ02.10.38cd/ pravr.ttikas ca pratilekha eva sarvatragas ca-iti hi sasanani || 38 || 96

KAZ02.10.39ab/ anena vijnapitam evam aha tad dıyatam ced yadi tattvam asti | 97

KAZ02.10.39cd/ rajnah. samıpe vara.karam aha prajnapana-es.a vividha-upadis.t.a || 39 || 98

KAZ02.10.40ab/ bhartur ajna bhaved yatra nigraha.anugrahau prati | 99

KAZ02.10.40cd/ vises.en. a tu bhr.tyes.u tad.ajna.lekha.laks.an. am || 40 || 100

KAZ02.10.41ab/ yatha.arha.gun.a.samyukta puja yatra-upalaks.yate | 101

KAZ02.10.41cd/ apy adhau paridane va bhavatas tav upagrahau || 41 || 102

KAZ02.10.42ab/ jater vises.es.u pares.u caiva grames.u deses.u ca tes.u tes.u | 103

KAZ02.10.42cd/ anugraho yo nr.pter nidesat taj.jnah. parıhara iti vyavasyet || 42 || 104

KAZ02.10.43ab/ nisr.s.t.istha-apana karya.karan. e vacane tatha | 105

KAZ02.10.43cd/ es.a vacika.lekhah. syad bhaven naisr.s.t.iko ’pi va || 43 || 106

KAZ02.10.44ab/ vividham daiva.samyuktam tattvajam caiva manus.ım | 107

KAZ02.10.44cd/ dvi.vidham tam vyavasyanti pravr.ttim sasanam prati || 44 || 108

KAZ02.10.45ab/ dr.s.t.va lekham yatha.tattvam tatah. pratyanubhas.ya ca | 109

KAZ02.10.45cd/ pratilekho bhavet karyo yatha raja.vacas tatha || 45 || 110

KAZ02.10.46ab/ yatra-ısvarams ca-adhikr.tams ca raja raks.a.upakarau pathika.artham aha |111

KAZ02.10.46cd/ sarvatrago nama bhavet sa marge dese ca sarvatra ca veditavyah. || 46 ||KAZ02.10.47/ upayah. sama.upapradana.bheda.dan.d. ah. | 47 |KAZ02.10.48/ tatra sama pancavidham - gun.a.sankırtanam, sambandha.upakhyanam,paraspara.upakara.sandarsanam, ayati.pradarsanam, atma.upanidhanam iti | 48 |KAZ02.10.49/ tatra-abhijana.sarıra.karma.prakr.ti.sruta.dravya.adınam gun.a.grahan.amprasamsa stutir gun.a.sankırtanam | 49 |KAZ02.10.50/ jnati.yauna.maukha.srauva.kula.hr.daya.mitra.sankırtanamsambandha.upakhyanam | 50 |KAZ02.10.51/ sva.paks.a.para.paks.ayor anyonya.upakara.sankırtanamparaspara.upakara.sandarsanam | 51 |KAZ02.10.52/ "asminn evam kr.ta idam avayor bhavati" ity asa.jananam ayati.pradarsa- nam| 52 |

95KAZ02.10.38ab/ s96KAZ02.10.38cd/ s97KAZ02.10.39ab/ s98KAZ02.10.39cd/ s99KAZ02.10.40ab/ s

100KAZ02.10.40cd/ s101KAZ02.10.41ab/ s102KAZ02.10.41cd/ s103KAZ02.10.42ab/ s104KAZ02.10.42cd/ s105KAZ02.10.43ab/ s106KAZ02.10.43cd/ s107KAZ02.10.44ab/ s108KAZ02.10.44cd/ s109KAZ02.10.45ab/ s110KAZ02.10.45cd/ s111KAZ02.10.46ab/ s

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

34 2 BOOK 2: THE ACTIVITY OF THE HEADS OF DEPARTMENTS

KAZ02.10.53/ "yo ’ham sa bhavan, yan mama dravyam tad bhavata sva.kr.tyes.u prayojyatam"ity atma.upanidhanam | iti | 53 |KAZ02.10.54/ upapradanam artha.upakarah. | 54 |KAZ02.10.55/ sanka.jananam nirbhartsanam ca bhedah. | 55 |KAZ02.10.56/ vadhah. parikleso ’rtha.haran.am dan.d. ah. | iti | 56 |KAZ02.10.57/ akantir vyaghatah. punar.uktam apasabdah. samplava iti lekha.dos.ah. | 57 |KAZ02.10.58/ tatra kala.pattrakam acaru.vis.am aviraga.aks.aratvam akantih. | 58 |KAZ02.10.59/ purven. a pascimasya-anupapattir vyaghatah. | 59 |KAZ02.10.60/ uktasya-avises.en. a dvitıyam uccaran. am punar.uktam | 60 |KAZ02.10.61/ linga.vacana.kala.karakan. am anyatha.prayogo ’pasabdah. | 61 |KAZ02.10.62/ avarge varga.karan.am ca-avarga.kriya gun.a.viparyasah. samplavah. | iti | 62 |KAZ02.10.63ab/ sarva.sastran.y anukramya prayogam upalabhya ca | 112

KAZ02.10.63cd/ kaut.ilyena nara.indra.arthe sasanasya vidhih. kr.tah. || 63 || 113

2.11 Chapter 11 (Section 29): Examination of Precious ArticlesReceived in the Treasury

114

KAZ02.11.01/ kosa.adhyaks.ah. kosa.pravesyam ratnam saram phalgum kupyam vataj.jata.karan.a.adhis.t.hitah. pratigr.hn. ıyat | 1 |KAZ02.11.02/ tamra.parn. ikam pan.d. yaka.vat.akam pasikyam kauleyam caurn. eyammahendram kardamikam srautasıyam hradıyam haimavatam ca mauktikam | 2 |KAZ02.11.03/ suktih. sankhah. prakırn. akam ca yonayah. | 3 |KAZ02.11.04/ masurakam tri.put.akam kurmakam ardha.candrakam kancukitam yamakamkartakam kharakam siktakam kaman.d. alukam syavam nılam durviddham ca-aprasastam | 4 |KAZ02.11.05/ sthulam vr.ttam nistalam bhrajis.n. u svetam guru snigdham desa.viddham caprasastam | 5 |KAZ02.11.06/ sırs.akam upasırs.akam prakan.d. akam avaghat.akam tarala.pratibaddham ca-itiyas.t.i.prabhedah. | 6 |KAZ02.11.07/ yas.t.ınam as.t.a.sahasram indrac.chandah. | 7 |KAZ02.11.08/ tato ’rdham vijayac.chandah. | 8 |KAZ02.11.09/ catus.s.as.t.ir ardha.harah. | 9 |KAZ02.11.10/ catus..pancasad rasmi.kalapah. | 10 |KAZ02.11.11/ dvatrimsad gucchah. | 11 |KAZ02.11.12/ sapta.vimsatir naks.atra.mala | 12 |KAZ02.11.13/ caturvimsatir ardha.gucchah. | 13 |KAZ02.11.14/ vimsatir man. avakah. | 14 |KAZ02.11.15/ tato ’rdham ardha.man.avakah. | 15 |KAZ02.11.16/ eta eva man. i.madhyas tan.man. avaka bhavanti | 16 |KAZ02.11.17/ eka.sırs.akah. suddho harah. | 17 |KAZ02.11.18/ tadvat.ses.ah. | 18 |KAZ02.11.19/ man. i.madhyo ’rdha.man. avakah. | 19 |KAZ02.11.20/ tri.phalakah. phalaka.harah. , panca.phalako va | 20 |KAZ02.11.21/ sutram ekavalı suddha | 21 |KAZ02.11.22/ sa-eva man. i.madhya yas.t.ih. | 22 |KAZ02.11.23/ hema.man. i.citra ratnavalı | 23 |

112KAZ02.10.63ab/ s113KAZ02.10.63cd/ s114[ K tr. 111 :: K2 tr. 97

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

2.11 Chapter 11 (Section 29): Examination of Precious Articles Received in theTreasury 35

KAZ02.11.24/ hema.man. i.mukta.antaro ’pavartakah. | 24 |KAZ02.11.25/ suvarn. a.sutra.antaram sopanakam | 25 |KAZ02.11.26/ man. i.madhyam va man. i.sopanakam | 26 |KAZ02.11.27/ tena siro.hasta.pada.kat.ı.kalapa.jalaka.vikalpa vyakhyatah. | 27 |KAZ02.11.28/ man. ih. kaut.o.maleyakah. para.samudrakas ca | 28 |KAZ02.11.29/ saugandhikah. padma.rago ’navadya.ragah. parijata.pus.pako bala.suryakah. |29 |KAZ02.11.30/ vaid. uryam utpala.varn.ah. sirıs.a.pus.paka udaka.varn.o vamsa.ragah.suka.pattra.varn.ah. pus.ya.rago go.mutrako go.medakah. | 30 |KAZ02.11.31/ indra.nılo nıla.avalıyah. kalaya.pus.pako maha.nılo jambv.abho jımuta.prabhonandakah. sravan.madhyah. | 31 |KAZ02.11.32/ suddha.sphat.iko mulat.a.varn. ah. sıta.vr.s.t.ih. surya.kantas ca | iti man.ayah. | 32|KAZ02.11.33/ s.ad. .asras catur.asro vr.tto va tıvra.ragah. samsthanavan achah. snigdho gururarcis.man antar.gata.prabhah. prabha.anulepı ca-iti man. i.gun. ah. | 33 |KAZ02.11.34/ manda.raga.prabhah. sa-sarkarah. pus.pac.chidrah. khan.d. o durviddholekha.akırn. a iti dos.ah. | 34 |KAZ02.11.35/ vimalakah. sasyako ’njana.mulakah. pittakah. sulabhako lohita.aks.omr.ga.asmako jyotı.rasako maleyako ’hic.chatrakah. kurpah. pratikurpah. sugandhi.kurpah.ks.ıravakah. ssukti.curn. akah. sila.pravalakah. pulakah. sukla.pulaka ity antara.jatayah. | 35 |KAZ02.11.36/ ses.ah. kaca.man.ayah. | 36 |KAZ02.11.37/ sabha.ras.t.rakam tajjama.ras.t.rakam kastıra.ras.t.rakam srı.kat.anakamman. imantakam indra.vanakam ca vajram | 37 |KAZ02.11.38/ khanih. srotah. prakırn. akam ca yonayah. | 38 |KAZ02.11.39/ marjara.aks.akam sirıs.a.pus.pakam go.mutrakam go.medakamsuddha.sphat.ikam mulat.ı.varn. am man. i.varn. anam anyatama.varn.am iti vajra.varn. ah. | 39 |KAZ02.11.40/ sthulam guru prahara.saham samakot.ikam bhajana.lekhi tarku.bhramibhrajis.n.u ca prasastam | 40 |KAZ02.11.41/ nas.t.a.kon.am nirasri parsva.apavr.ttam ca-aprasastam | 41 |KAZ02.11.42/ pravalakam ala.kandakam vaivarn. ikam ca, raktam padma.ragam cakarat.a.garbhin. ika.varjam iti | 42 |KAZ02.11.43/ candanam satanam raktam bhumi.gandhi | 43 |KAZ02.11.44/ go.sırs.akam kala.tamram matsya.gandhi | 44 |KAZ02.11.45/ hari.candanam suka.pattra.varn.am amra.gandhi, tarn. asam ca | 45 |KAZ02.11.46/ gramerukam raktam rakta.kalam va basta.mutra.gandhi | 46 |KAZ02.11.47/ daivasabheyam raktam padma.gandhi, japakam ca | 47 |KAZ02.11.48/ jongakam raktam rakta.kalam va snigdham, taurupam ca | 48 |KAZ02.11.49/ maleyakam pan.d. u.raktam | 49 |KAZ02.11.50/ kucandanam ruks.am aguru.kalam raktam rakta.kalam va | 50 |KAZ02.11.51/ kala.parvatakam rakta.kalam anavadya.varn.am va | 51 |KAZ02.11.52/ kosa.agara.parvatakam kalam kala.citram va | 52 |KAZ02.11.53/ sıta.udakıyam padma.abham kala.snigdham va | 53 |KAZ02.11.54/ naga.parvatakam ruks.am saivala.varn.am va | 54 |KAZ02.11.55/ sakalam kapilam | iti | 55 |KAZ02.11.56/ laghu snigdham asyanam sarpih. .sneha.lepi gandha.sukham tvag.anusaryanulban.am aviragy us.n. a.saham daha.grahi sukha.sparsanam iti candana.gun. ah. | 56 |KAZ02.11.57/ aguru jongakam kalam kala.citram man.d. ala.citram va | 57 |KAZ02.11.58/ syamam dongakam | 58 |KAZ02.11.59/ para.samudrakam citra.rupam usıra.gandhi nava.malika.gandhi va | iti | 59 |

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

36 2 BOOK 2: THE ACTIVITY OF THE HEADS OF DEPARTMENTS

KAZ02.11.60/ guru snigdham pesala.gandhi nirhary agni.saham asampluta.dhumamvimarda.saham ity aguru.gun. ah. | 60 |KAZ02.11.61/ taila.parn. ikam asoka.gramikam mamsa.varn.am padma.gandhi | 61 |KAZ02.11.62/ jongakam rakta.pıtakam utpala.gandhi go.mutra.gandhi va | 62 |KAZ02.11.63/ gramerukam snigdham go.mutra.gandhi | 63 |KAZ02.11.64/ sauvarn.a.kud. yakam rakta.pıtam matulunga.gandhi | 64 |KAZ02.11.65/ purn. aka.dvıpakam padma.gandhi nava.nıta.gandhi va | 65 |KAZ02.11.66/ bhadra.sriyam paralauhityakam jatı.varn. am | 66 |KAZ02.11.67/ antaravatyam usıra.varn. am | 67 |KAZ02.11.68/ ubhayam kus.t.ha.gandhi ca | iti | 68 |KAZ02.11.69/ kaleyakah. svarn. a.bhumijah. snigdha.pıtakah. | 69 |KAZ02.11.70/ auttara.parvatako rakta.pıtakah. || iti sarah. |KAZ02.11.71/ pin. d. a.kvatha.dhuma.saham aviragi yoga.anuvidhayi ca | 71 |KAZ02.11.72/ candana.aguruvac ca tes.am gun. ah. | 72 |KAZ02.11.73/ kantanavakam praiyakam ca-uttara.parvatakam carma | 73 |KAZ02.11.74/ kantanavakam mayura.grıva.abham | 74 |KAZ02.11.75/ praiyakam nıla.pıta.sveta.lekha.bindu.citram | 75 |KAZ02.11.76/ tad.ubhayam as.t.a.angula.ayamam | 76 |KAZ02.11.77/ bisı maha.bisı ca dvadasa.gramıye | 77 |KAZ02.11.78/ avyakta.rupa duhilitika citra va bisı | 78 |KAZ02.11.79/ parus.a sveta.praya mahabisı | 79 |KAZ02.11.80/ dvadasa.angula.ayamam ubhayam | 80 |KAZ02.11.81/ syamika kalika kadalı candra.uttara sakula ca-arohajah. | 81 |KAZ02.11.82/ kapila bindu.citra va syamika | 82 |KAZ02.11.83/ kalika kapila kapota.varn. a va | 83 |KAZ02.11.84/ tad ubhayam as.t.a.angula.ayamam | 84 |KAZ02.11.85/ parus.a kadalı hasta.ayata | 85 |KAZ02.11.86/ sa-eva candra.citra candra.uttara | 86 |KAZ02.11.87/ kadalı.tri.bhaga sakula kot.ha.man.d. ala.citra kr.ta.karn. ika-ajina.citra va | iti |87 |KAZ02.11.88/ samuram cınası samulı ca bahlaveyah. | 88 |KAZ02.11.89/ s.at..trimsad.angulam anjana.varn.am samuram | 89 |KAZ02.11.90/ cınası rakta.kalı pan.d. u.kalı va | 90 |KAZ02.11.91/ samulı go.dhuma.varn. a | iti | 91 |KAZ02.11.92/ santina nala.tula vr.tta.pr.ccha caudrah. | 92 |KAZ02.11.93/ satina kr.s.n. a | 93 |KAZ02.11.94/ nala.tula nala.tula.varn. a | 94 |KAZ02.11.95/ kapila vr.tta.puccha ca | 95 | iti carma.jatayah. |KAZ02.11.96/ carman. am mr.du snigdham bahula.roma ca sres.t.ham | 96 |KAZ02.11.97/ suddham suddha.raktam paks.a.raktam ca-avikam, khacitam vana.citramkhan.d. a.sanghatyam tantu.vicchinnam ca | 97 |KAZ02.11.98/ kambalah. kaucapakah. kulamitika saumitika turaga.astaran.am varn. akamtalicchakam vara.van.ah. paristomah. samanta.bhadrakam ca-avikam | 98 |KAZ02.11.99/ picchilam ardram iva ca suks.mam mr.du ca sres.t.ham | 99 |KAZ02.11.100/ as.t.a.proti.sanghatya kr.s.n. a bhingisı vars.a.varan.am apasaraka iti naipalakam |100 |KAZ02.11.101/ samput.ika catur.asrika lambara kat.avanakam pravarakah. sattalika-itimr.ga.roma | 101 |KAZ02.11.102/ vangakam svetam snigdham dukulam | 102 |

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

2.12 Chapter 12 (Section 30): Starting of Mines and Factories 37

KAZ02.11.103/ paun.d. rakam syamam man. i.snigdham | 103 |KAZ02.11.104/ sauvarn.a.kud.yakam surya.varn. am man. i.snigdha.udaka.vanamcatur.asra.vanam vyamisra.vanam ca | 104 |KAZ02.11.105/ etes.am eka.amsukam adhyardha.dvi.tri.catur.amsukam iti | 105 |KAZ02.11.106/ tena kasikam paun.d. rakam ca ks.aumam vyakhyatam | 106 |KAZ02.11.107/ magadhika paun.d. rika sauvarn.a.kud.yaka ca pattra.urn. a | 107 |KAZ02.11.108/ naga.vr.ks.o likuco bakulo vat.as ca yonayah. | 108 |KAZ02.11.109/ pıtika naga.vr.ks.ika | 109 |KAZ02.11.110/ go.dhuma.varn. a laikucı | 110 |KAZ02.11.111/ sveta bakulı | 111 |KAZ02.11.112/ ses.a nava.nıta.varn. a | 112 |KAZ02.11.113/ tasam sauvarn.a.kud.yaka sres.t.ha | 113 |KAZ02.11.114/ taya kauseyam cına.pat.t.as ca cına.bhumija vyakhyatah. | 114 |KAZ02.11.115/ madhuram aparantakam kalingam kasikam vangakam vatsakam mahis.akamca karpasikam sres.t.ham | iti | 115 |KAZ02.11.116/ atah. pares.am ratnanam praman. am mulya.laks.an. am |KAZ02.11.117/ jatim rupam ca janıyan nidhanam nava.karma ca | 117 |KAZ02.11.118/ puran. a.pratisamskaram karma guhyam upaskaran |KAZ02.11.119/ desa.kala.parıbhogam himsran. am ca pratikriyam | 119 |

2.12 Chapter 12 (Section 30): Starting of Mines and Factories115

KAZ02.12.01/ akara.adhyaks.ah. sulba.dhatu.sastra.rasa.paka.man.i.ragajnas tajjna.sakho vataj.jata.karma.kara.upakaran.a.sampannah. kit.t.a.mus.a.angara.bhasma.lingam va-akarambhuta.purvam abhuta.purvam va bhumi.prastara.rasa.dhatum atyartha.varn.a.gauravamugra.gandha.rasam parıks.eta | 1 |KAZ02.12.02/ parvatanam abhijnata.uddesanam bila.guha.upatyaka.alayana.gud.ha.khates.vantah. prasyandino jambu.cuta.tala.phala.pakva.haridra.bheda.gud.a(gud. a?).hari.tala.-manah. .sila.ks.audra.hinguluka.pun.d. arıka.suka.mayura.pattra.varn. ah.savarn.a.udaka.os.adhi.paryantas cikkan. a visada bharikas ca rasah. kancanikah. | 2 |KAZ02.12.03/ apsu nis.t.hyutas tailavad.visarpin.ah. s.anka.mala.grahin.as ca tamra.rupyayoh.satad upari veddharah. | 3 |KAZ02.12.04/ tat.pratirupakam ugra.gandha.rasam sila.jatu vidyat | 4 |KAZ02.12.05/ pıtakas.tamrakas tamra.pıtaka va bhumi.prastara.dhatavo bhinnanıla.rajıvanto mudga.mas.a.kr.sara.varn. a va dadhi.bindu.pin.d. a.citraharidra.harıtakı.padma.pattra.saivala.yakr.t.plıha.anavadya.varn.a bhinnascuncu.valuka.alekha.bindu.svastikavantah. sugulika arcis.mantas tapyamana na bhidyantebahu.phena.dhumas ca suvarn.a.dhatavah. pratıvapa.arthas tamra.rupya.vedhanah. | 5 |KAZ02.12.06/ sankha.karpura.sphat.ika.nava.nıta.kapota.paravata.vimalaka.mayura.-grıva.varn. ah. sasyaka.gomedaka.gud.a.matsyan.d. ika.varn. ah.kovidara.padma.pat.alıka.laya.ks.auma.atası.pus.pa.varn. ah. sa-sısah. sa.anjana visra bhinnah.sveta.abhah. kr.s.n. ah. kr.s.n. a.abhah. svetah. sarve va lekha.bindu.citra mr.davo dhmayamana nasphut.anti bahu.phena.dhumas ca rupya.dhatavah. | 6 |KAZ02.12.07/ sarva.dhatunam gaurava.vr.ddhau sattva.vr.ddhih. | 7 |KAZ02.12.08/ tes.am asuddha mud.ha.garbha va tıks.n. a.mutra.ks.ara.bhavitaraja.vr.ks.a.vat.a.pılu.go.pitta.rocana.mahis.a.khara.karabha.mutra.len.d. a.- pin. d. a.baddhastat.pratıvapas tad.avalepa va visuddhah. sravanti | 8 |

115[ K tr. 121 :: K2 tr. 105

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

38 2 BOOK 2: THE ACTIVITY OF THE HEADS OF DEPARTMENTS

KAZ02.12.09/ yava.mas.a.tila.palasa.pılu.ks.arair.go.ks.ıra.aja.ks.ırair vakadalı.vajra.kanda.pratıvapo mardava.karah. | 9 |KAZ02.12.10ab/ madhu.madhukam aja.payah. sa-tailam ghr.ta.gud.a.kin. va.yutamsa-kandalıkam |KAZ02.12.10cd/ yad api sata.sahasradha vibhinnam bhavati mr.du tribhir eva tan.nis.ekaih. ||10 ||KAZ02.12.11/ go.danta.sr.nga.pratıvapo mr.du.stambhanah. | 11 |KAZ02.12.12/ bharikah. snigdho mr.dus ca prastara.dhatur bhumi.bhago va pingalo haritah.pat.alo lohito va tamra.dhatuh. | 12 |KAZ02.12.13/ kaka.mocakah. kapota.rocana.varn.ah. sveta.raji.naddho va visrah. sısa.dhatuh. |13 |KAZ02.12.14/ us.ara.karburah. pakva.los.t.ha.varn.o va trapu.dhatuh. | 14 |KAZ02.12.15/ kharumbah. pan.d. u.rohitah. sindu.vara.pus.pa.varn.o va tıks.n. a.dhatuh. | 15 |KAZ02.12.16/ kaka.an.d. a.bhuja.pattra.varn.o va vaikr.ntaka.dhatuh. | 16 |KAZ02.12.17/ acchah. snigdhah. sa-prabho ghos.avan sıtas tıvras tanu.ragas ca man. i.dhatuh. |17 |KAZ02.12.18/ dhatu.samuttham taj.jata.karma.antes.u prayojayet | 18 |KAZ02.12.19/ kr.ta.bhan.d. a.vyavaharam eka.mukham, atyayam ca-anyatrakartr..kretr..vikretr.n. am sthapayet | 19 |KAZ02.12.20/ akarikam apaharantam as.t.a.gun.am dapayed anyatra ratnebhyah. | 20 |KAZ02.12.21/ stenam anisr.s.t.a.upajıvinam ca baddham karma karayet, dan.d. a.upakarin. am ca| 21 |KAZ02.12.22/ vyaya.kriya.bharikam aakaram bhagena prakrayen.a va dadyat, laghavikamatmana karayet | 22 |KAZ02.12.23/ loha.adhyaks.astamra.sısa.trapu.vaikr.nta.kara.kut.a.vr.tta.kamsa.tala.loha.karma.antan karayet,loha.bhan.d. a.vyavaharam ca | 23 |KAZ02.12.24/ laks.an. a.adhyaks.as catur.bhaga.tamram rupya.rupamtıks.n. a.trapu.sısa.anjananam anyatama.mas.a.bıja.yuktam karayet - pan.am ardha.pan.ampadam, as.t.a.bhagam iti, pada.ajıvam tamra.rupam - mas.akam ardha.mas.akam kakan. ımardha.kakan. ım iti | 24 |KAZ02.12.25/ rupa.darsakah. pan.a.yatram vyavaharikım kosa.pravesyam ca sthapayet | 25 |KAZ02.12.26/ rupikam as.t.akam satam, pancakam satam vyajım, parıks.ikam as.t.a.bhagikam,satam, panca.vimsati.pan.am atyayam ca anyatra.kartr..kretr..vikretr..parıks.itr.bhyah. | 26 |KAZ02.12.27/ khany.adhyaks.ah. sankha.vajra.man.i.mukta.pravala.ks.ara.karma.antankarayet, pan.ana.vyavaharam ca | 27 |KAZ02.12.28/ lavan.a.adhyaks.ah. paka.muktam lavan.a.bhagam prakrayam ca yatha.kalamsangr.hn. ıyad, vikrayac ca mulyam rupam vyajım ca | 28 |KAZ02.12.29/ agantu.lavan.am s.ad. .bhagam dadyat | 29 |KAZ02.12.30/ datta.bhaga.vibhagasya vikrayah. , pancakam satam vyajım rupam rupikam ca| 30 |KAZ02.12.31/ kreta sulkam raja.pan.yac.cheda.anurupam ca vaidharan.am dadyat, anyatrakreta s.at..chatam atyayam ca | 31 |KAZ02.12.32/ vilavan. am uttamam dan.d. am dadyad, anis.r.s.t.a.upajıvı ca-anyatravanaprasthebhyah. | 32 |KAZ02.12.33/ srotriyas tapasvino vis.t.ayas ca bhakta.lavan.am hareyuh. | 33 |KAZ02.12.34/ ato ’nyo lavan.a.ks.ara.vargah. sulkam dadyat | 34 |KAZ02.12.35ab/ evam mulyam ca bhagam ca vyajım parigham atyayam |KAZ02.12.35cd/ sulkam vaidharan.am dan.d. am rupam rupikam eva ca || 35 ||

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

2.13 Chapter 13 (Section 31): The Superintendent of Gold in the Workshop 39

KAZ02.12.36ab/ khanibhyo dvadasa.vidham dhatum pan.yam ca samharet |KAZ02.12.36cd/ evam sarves.u pan.yes.u sthapayen mukha.sangraham || 36 ||KAZ02.12.37ab/ akara.prabhah. kosah. kosad dan.d. ah. prajayate |KAZ02.12.37cd/ pr.thivı kosa.dan.d. abhyam prapyate kosa.bhus.an. a || 37 ||

2.13 Chapter 13 (Section 31): The Superintendent of Gold in the

Workshop116

KAZ02.13.01/ suvarn. a.adhyaks.ah. suvarn.a.rajata.karma.antanamasambandha.avesana.catuh..salam eka.dvaram aks.a.salam karayet | 1 |KAZ02.13.02/ visikha.madhye sauvarn. ikam silpavantam abhijatam pratyayikam ca sthapayet| 2 |KAZ02.13.03/ jambunadam satakumbham hat.akam vain. avam sr.nga.suktijam jata.rupamrasa.viddham akara.udgatam ca suvarn.am | 3 |KAZ02.13.04/ kinjalka.varn. am mr.du snigdham anadi bhrajis.n.u ca sres.t.ham, rakta.pıtakammadhyamam, raktam avaram | 4 |KAZ02.13.05/ sres.t.hanam pan.d. u svetam ca-apraptakam | 5 |KAZ02.13.06/ tad yena-apraptakam tac catur.gun.ena sısena sodhayet | 6 |KAZ02.13.07/ sısa.anvayena bhidyamanam sus.ka.pat.alair dhmapayet | 7 |KAZ02.13.08/ ruks.atvad bhidyamanam taila.gomaye nis.ecayet | 8 |KAZ02.13.09/ akara.udgatam sısa.anvayena bhidyamanam paka.pattran. i kr.tva gan.d. ikasukut.t.ayet, kadalı.vajra.kanda.kalke va nis.ecayet | 9 |KAZ02.13.10/ tuttha.udgatam gaud. ikam kambukam cakravalikam ca rupyam | 10 |KAZ02.13.11/ svetam snigdham mr.du ca sres.t.ham | 11 |KAZ02.13.12/ viparyaye sphot.anam ca dus.t.am | 12 |KAZ02.13.13/ tat.sısa.catur.bhagena sodhayet | 13 |KAZ02.13.14/ udgata.culikam accham bhrajis.n. u dadhi.varn.am ca suddham | 14 |KAZ02.13.15/ suddhasya-eko haridrasya suvarn.o varn. akah. | 15 |KAZ02.13.16/ tatah. sulba.kakan.y.uttara.apasarita a.catuh. .sıma.antad iti s.od. asa varn. akah. |16 |KAZ02.13.17/ suvarn. am purvam nikas.ya pascad varn. ikam nikas.ayet | 17 |KAZ02.13.18/ sama.raga.lekham animna.unnate dese nikas.itam, parimr.ditam parilıd.hamnakha.antarad va gairiken. a.avacurn. itam upadhim vidyat | 18 |KAZ02.13.19/ jati.hingulukena pus.paka.sısena va go.mutra.bhavitena digdhena-agra.hastenasamspr.s.t.am suvarn. am svetı.bhavati | 19 |KAZ02.13.20/ sa-kesarah. snigdho mr.dur bhajis.n. us ca nikas.a.ragah. sres.t.hah. | 20 |KAZ02.13.21/ kalingakas tapı.pas.an.o va mudga.varn.o nikas.ah. sres.t.hah. | 21 |KAZ02.13.22/ sama.ragı vikraya.kraya.hitah. | 22 |KAZ02.13.23/ hastic.chavikah. saharitah. prati.ragı vikraya.hitah. | 23 |KAZ02.13.24/ sthirah. parus.o vis.ama.varn.as ca-apratiragı kraya.hitah. | 24 |KAZ02.13.25/ chedas cikkan. ah. sama.varn.ah. slaks.n.o mr.dur bhajis.n. us ca sres.t.hah. | 25 |KAZ02.13.26/ tapo bahir.antas ca samah. kinjalka.varn. ah. kuran. d. aka.pus.pa.varn.o va sres.t.hah.| 26 |KAZ02.13.27/ syavo nılas ca-apraptakah. | 27 |KAZ02.13.28/ tula.pratimanam pautava.adhyaks.e vaks.yamah. | 28 |KAZ02.13.29/ tena-upadesena rupya.suvarn.am dadyad adadıta ca | 29 |KAZ02.13.30/ aks.a.salam anayukto na-upagacchet | 30 |

116[ K tr. 126 :: K2 tr. 110

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

40 2 BOOK 2: THE ACTIVITY OF THE HEADS OF DEPARTMENTS

KAZ02.13.31/ abhigacchann ucchedyah. | 31 |KAZ02.13.32/ ayukto va sarupya.suvarn.as tena-eva jıyeta | 32 |KAZ02.13.33/ vicita.vastra.hasta.guhyah. kancana.pr.s.ata.tvas.t.r..tapanıya.karavodhmayaka.caraka.pamsu.dhavakah. praviseyur nis.kaseyus ca | 33 |KAZ02.13.34/ sarvam ca-es.am upakaran.am anis.t.hitas ca prayogas tatra-eva-avatis.t.heran |34 |KAZ02.13.35/ gr.hıtam suvarn. am dhr.tam ca prayogam karan. a.madhye dadyat | 35 |KAZ02.13.36/ sayam pratas ca laks.itam kartr..karayitr..mudrabhyam nidadhyat | 36 |KAZ02.13.37/ ks.epan.o gun.ah. ks.udrakam iti karman. i | 37 |KAZ02.13.38/ ks.epan.ah. kaca.arpan.a.adıni | 38 |KAZ02.13.39/ gun.ah. sutra.vana.adıni | 39 |KAZ02.13.40/ ghanam sus.iram pr.s.ata.adi.yuktam ks.udrakam iti | 40 |KAZ02.13.41/ arpayet kaca.karman. ah. panca.bhagam kancanam dasa.bhagam kat.u.manam |41 |KAZ02.13.42/ tamra.pada.yuktam rupyam rupya.pada.yuktam va suvarn. am samskr.takam,tasmad raks.et | 42 |KAZ02.13.43/ pr.s.ata.kaca.karman.ah. trayo hi bhagah. paribhan.d. am dvau vastukam, catvarova vastukam trayah. paribhan.d. am | 43 |KAZ02.13.44/ tvas.t.r..karman. ah. sulba.bhan.d. am sama.suvarn.ena samyuhayet | 44 |KAZ02.13.45/ rupya.bhan.d. am ghanam sus.iram va suvarn.a.ardhena-avalepayet | 45 |KAZ02.13.46/ catur.bhaga.suvarn.am va valuka.hingulukasya rasena curn. ena va vasayet | 46|KAZ02.13.47/ tapanıyam jyes.t.ham suvarn.am suragam sama.sısa.atikrantampaka.pattra.pakvam saindhavikaya-ujjvalitam nıla.pıta.sveta.harita.suka.pattra.varn. anamprakr.tir bhavati | 47 |KAZ02.13.48/ tıks.n. am ca-asya mayura.grıva.abham sveta.bhangam cimicimayitampıta.curn. itam kakan. ikah. suvarn.a.ragah. | 48 |KAZ02.13.49/ taram upasuddham va - asthi.tutthe catuh. sama.sıse catuh. sus.ka.tutthe catuh.kapale trir gomaye dvir evam sapta.dasa.tuttha.atikrantam saindhavikaya-ujjvalitam | 49 |KAZ02.13.50/ etasmat kakan. y.uttaramad vimas.ad iti suvarn.e deyam, pascad raga.yogah. ,sveta.taram bhavati | 50 |KAZ02.13.51/ trayo ’msas tapanıyasya dvatrimsad.bhaga.sveta.taram urcchitah. tatsveta.lohitakam bhavati | 51 |KAZ02.13.52/ tamram pıtakam karoti | 52 |KAZ02.13.53/ tapanıyam ujjvalya raga.tri.bhagam dadyat, pıta.ragam bhavati | 53 |KAZ02.13.54/ sveta.tara.bhagau dvav ekas tapanıyasya mudga.varn.am karoti | 54 |KAZ02.13.55/ kala.ayasasya-ardha.bhaga.abhyaktam kr.s.n. am bhavati | 55 |KAZ02.13.56/ pratilepina rasena dvi.gun.a.abhyaktam tapanıyam suka.pattra.varn.am bhavati| 56 |KAZ02.13.57/ tasya.arambhe raga.vises.es.u prativarn. ikam gr.hn. ıyat | 57 |KAZ02.13.58/ tıks.n. a.tamra.samskaram ca budhyeta | 58 |KAZ02.13.59/ tasmad vajra.man. i.mukta.pravala.rupan. am apaneyi.manam carupya.suvarn.a.bhan.d. a.bandha.praman. ani ca | 59 |KAZ02.13.60ab/ sama.ragam sama.dvandvam asakta.pr.s.atam sthiram |KAZ02.13.60cd/ supramr.s.t.am asampıtam vibhaktam dharan.e sukham || 60 ||KAZ02.13.61ab/ abhinıtam prabha.yuktam samsthanam adhuram samam |KAZ02.13.61cd/ mano.netra.abhiramam ca tapanıya.gun. ah. smr.tah. || 61 ||

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

2.14 Chapter 14 (Section 32): The Royal Goldsmith in the Market Highway 41

2.14 Chapter 14 (Section 32): The Royal Goldsmith in the MarketHighway

117

KAZ02.14.01/ sauvarn. ikah. paura.jana.padanam rupya.suvarn.am avesanibhih. karayet | 1 |KAZ02.14.02/ nirdis.t.a.kala.karyam ca karma kuryuh. , anirdis.t.a.kalam karya.apadesam | 2 |KAZ02.14.03/ karyasya.anyatha.karan.e vetana.nasah., tad.dvi.gun.as ca dan.d. ah. | 3 |KAZ02.14.04/ kala.atipatane pada.hınam vetanam tad.dvi.gun.as ca dan.d. ah. | 4 |KAZ02.14.05/ yatha.varn.a.praman.am niks.epam gr.hn. ıyus tatha.vidham eva-arpayeyuh. | 5 |KAZ02.14.06/ kala.antarad api ca tatha.vidham eva pratigr.hn. ıyuh. , anyatraks.ın. a.parisırn. abhyam | 6 |KAZ02.14.07/ avesanibhih. suvarn. a.pudgala.laks.an. a.prayoges.u tat.taj janıyat | 7 |KAZ02.14.08/ tapta.kala.dhautakayoh. kakan. ikah. suvarn.e ks.ayo deyah. | 8 |KAZ02.14.09/ tıks.n. a.kakan. ı - rupya.dvi.gun.ah. - raga.praks.epah. , tasya s.ad. .bhagah. ks.ayah. | 9|KAZ02.14.10/ varn. a.hıne mas.a.avare purvah. sahasa.dan.d. ah. , praman.a.hıne madhyamah. ,tula.pratimana.upadhav uttamah. , kr.ta.bhan.d. a.upadhau ca | 10 |KAZ02.14.11/ sauvarn. ikena-adr.s.t.am anyatra va prayogam karayato dvadasa.pan.o dan.d. ah. |11 |KAZ02.14.12/ kartur dvi.gun.ah. sa-apasaras cet | 12 |KAZ02.14.13/ anapasarah. kan. t.aka.sodhanaya nıyeta | 13 |KAZ02.14.14/ kartus ca dvi.sato dan.d. ah. pan.ac.chedanam va | 14 |KAZ02.14.15/ tula.pratimana.bhan.d. am pautava.hastat krın. ıyuh. | 15 |KAZ02.14.16/ anyatha dvadasa.pan.o dan.d. ah. | 16 |KAZ02.14.17/ ghanam sus.iram samyuhyam avalepyam sanghatyam vasitakam ca karu.karma| 17 |KAZ02.14.18/ tula.vis.amam apasaran.am visravan.am pet.akah. pinkas ca-iti haran. a.upayah. |18 |KAZ02.14.19/ samnaminy utkırn. ika bhinna.mastaka.upakan.t.hı kusikya sakat.u.kaks.yaparivelya-ayas.kanta ca dus.t.a.tulah. | 19 |KAZ02.14.20/ rupyasya dvau bhagav ekah. sulbasya triput.akam | 20 |KAZ02.14.21/ tena-akarod gatam apasaryate tat.triput.aka.apasaritam | 21 |KAZ02.14.22/ sulbena sulba.apasaritam, vellakena vellaka.apasaritam, sulba.ardha.saren.ahemna hema.apasaritam | 22 |KAZ02.14.23/ muka.mus.a puti.kit.t.ah. karat.uka.mukham nalı sandamso jonganısuvarcika.lavan.am tad eva suvarn.am ity apasaran.a.margah. | 23 |KAZ02.14.24/ purva.pran. ihita va pin.d. a.valuka mus.a.bhedad agnis.t.had uddhriyante | 24 |KAZ02.14.25/ pascad bandhane acitaka.pattra.parıks.ayam va rupya.rupen.a parivartanamvisravan.am, pin. d. a.valukanam loha.pin.d. a.valukabhir va | 25 |KAZ02.14.26/ gad.has ca-abhyuddharyas ca pet.akah. samyuhya-avalepya.sanghatyes.u kriyate| 26 |KAZ02.14.27/ sısa.rupam suvarn. a.pattren.a-avaliptam abhyantaram as.t.akena baddhamgad.ha.pet.akah. | 27 |KAZ02.14.28/ sa eva pat.ala.samput.es.v abhyuddharyah. | 28 |KAZ02.14.29/ pattram aslis.t.am yamakapattram va-avalepyes.u kriyate | 29 |KAZ02.14.30/ sulbam taram va garbhah. pattran. am sanghatyes.u kriyate | 30 |KAZ02.14.31/ sulba.rupam suvarn.a.pattra.samhatam pramr.s.t.am suparsvam, tad evayamaka.pattra.samhatam pramr.s.t.am tamra.tara.rupam ca-uttara.varn. akah. | 31 |

117[ K tr. 133 :: K2 tr. 116

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

42 2 BOOK 2: THE ACTIVITY OF THE HEADS OF DEPARTMENTS

KAZ02.14.32/ tad ubhayam tapani.kas.abhyam nihsabda.ullekhanabhyam va vidyat | 32 |KAZ02.14.33/ abhyuddharyam badara.amle lavan.a.udake va sadayanti | iti pet.akah. | 33 |KAZ02.14.34/ ghane sus.ire va rupe suvarn.a.mr.n.maluka.hinguluka.kalpo va tapto ’vatis.t.hate| 34 |KAZ02.14.35/ dr.d. ha.vastuke va rupe valuka.misram jatu gandhara.panko va tapto’vatis.t.hate | 35 |KAZ02.14.36/ tayos tapanam avadhvamsanam va suddhih. | 36 |KAZ02.14.37/ sa-paribhan.d. e va rupe lavan.am ulkaya kat.u.sarkaraya taptam avatis.t.hate | 37|KAZ02.14.38/ tasya kvathanam suddhih. | 38 |KAZ02.14.39/ abhra.pat.alam as.t.akena dvi.gun.a.vastuke va rupe badhyate | 39 |KAZ02.14.40/ tasya-apihita.kacakasya-udake nimajjata eka.desah. sıdati, pat.ala.antares.u vasucya bhidyate | 40 |KAZ02.14.41/ man. ayo rupyam suvarn.am va ghana.sus.iran. am pinkah. | 41 |KAZ02.14.42/ tasya tapanam avadhvamsanam va suddhih. | iti pinkah. | 42 |KAZ02.14.43/ tasmad vajra.man. i.mukta.pravala.rupan. amjati.rupa.varn.a.praman. a.pudgala.laks.an. any upalabheta | 43 |KAZ02.14.44/ kr.ta.bhan.d. a.parıks.ayam puran. a.bhan.d. a.pratisamskare va catvaroharan. a.upayah. - parikut.t.anam avacchedanam ullekhanam parimardanam va | 44 |KAZ02.14.45/ pet.aka.apadesena pr.s.atam gun.am pit.akam va yat parisatayantitat.parikut.t.anam | 45 |KAZ02.14.46/ yad.dvi.gun.a.vastukanam va rupe sısa.rupam praks.ipya-abhyantaramavacchindanti tad avacchedanam | 46 |KAZ02.14.47/ yad ghananam tıks.n. ena-ullikhanti tad ullekhanam | 47 |KAZ02.14.48/ hari.tala.manah. .sila.hinguluka.curn. anam anyatamena kuru.vinda.curn. ena vavastram samyuhya yat parimr.dnanti tat parimardanam | 48 |KAZ02.14.49/ tena sauvarn.a.rajatani bhan.d. ani ks.ıyante, na ca-es.am kincid avarugn.ambhavati | 49 |KAZ02.14.50/ bhagna.khan.d. a.ghr.s.t.anam samyuhyanam sadr.sena-anumanam kuryat | 50 |KAZ02.14.51/ avalepyanam yavad utpat.itam tavad utpat.ya-anumanam kuryat | 51 |KAZ02.14.52/ virupan. am va tapanam udaka.pes.an. am ca bahusah. kuryat | 52 |KAZ02.14.53/ avaks.epah. pratimanam agnir gan.d. ika bhan.d. ika.adhikaran. ı pinchah. sutramcellam bollanam sira utsango maks.ika sva.kaya.ıks.a dr.tir udaka.saravam agnis.t.ham iti kacamvidyat | 53 |KAZ02.14.54/ rajatanam visram mala.grahi parus.am prastınam vivarn. am va dus.t.am itividyat | 54 |KAZ02.14.55ab/ evam navam ca jırn. am ca virupam ca-api bhan.d. akam |KAZ02.14.55cd/ parıks.eta-atyayam ca-es.am yatha.uddis.t.am prakalpayet || 55 ||

2.15 Chapter 15 (Section 33): The Superintendent of the Magazine118

KAZ02.15.01/ kos.t.ha.agara.adhyaks.ah.sıta.ras.t.ra.krayima.parivartaka.pramityaka.apamityaka.samhanika.-anya.jata.vyaya.pratyaya.upasthanany upalabhet | 1 |KAZ02.15.02/ sıta.adhyaks.a.upanıtah. sasya.varn.akah. sıta | 2 |KAZ02.15.03/ pin. d. a.karah. s.ad. .bhagah. sena.bhaktam balih. kara utsangah. parsvamparihın. ikam aupayanikam kaus.t.heyakam ca ras.t.ram | 3 |

118[ K tr. 139 :: K2 tr. 122

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

2.15 Chapter 15 (Section 33): The Superintendent of the Magazine 43

KAZ02.15.04/ dhanya.mulyam kosa.nirharah. prayoga.pratyadanam ca krayimam | 4 |KAZ02.15.05/ sasya.varn. anam argha.antaren.a vinimayah. parivartakah. | 5 |KAZ02.15.06/ sasya.yacanam anyatah. pramityakam | 6 |KAZ02.15.07/ tad eva pratidana.artham apamityakam | 7 |KAZ02.15.08/ kut.t.aka.rocaka.saktu.sukta.pis.t.a.karma taj.jıvanes.utaila.pıd. ana.maudra.cakrikes.v iks.un. am ca ks.ara.karma samhanika | 8 |KAZ02.15.09/ nas.t.a.prasmr.ta.adir anya.jatah. | 9 |KAZ02.15.10/ viks.epa.vyadhita.antara.arambha.ses.am ca vyaya.pratyayah. | 10 |KAZ02.15.11/ tula.mana.antaram hasta.puran.am utkaro vyajı paryus.itam prarjitamca-upasthanam | iti | 11 |KAZ02.15.12/ dhanya.sneha.ks.ara.lavan. anam dhanya.kalpam sıta.adhyaks.e vaks.yamah. | 12|KAZ02.15.13/ sarpis.taila.vasa.majjanah. snehah. | 13 |KAZ02.15.14/ phan. ita.gud.a.matsyan.d. ika.akhan.d. a.sarkarah. ks.ara.vargah. | 14 |KAZ02.15.15/ saindhava.samudra.bid.a.yava.ks.ara.sauvarcala.udbhedaja lavan. a.vargah. | 15 |KAZ02.15.16/ ks.audram mardvıkam ca madhu | 16 |KAZ02.15.17/ iks.u.rasa.gud.a.madhu.phan. ita.jambava.panasanam anyatamomes.a.sr.ngı.pippalı.kvatha.abhis.uto masikah. s.an.masikah. samvatsariko va cidbhit.orvaruka.iks.u.kan. d. a.amra.phala.amalaka.avasutah. suddho va sukta.vargah. | 17 |KAZ02.15.18/ vr.ks.a.amla.kara.marda.amra.vidala.amalaka.matulunga.kola.badara.-sauvıraka.parus.aka.adih. phala.amla.vargah. | 18 |KAZ02.15.19/ dadhi.dhanya.amla.adir drava.amla.vargah. | 19 |KAZ02.15.20/ pippalı.marica.sr.ngi.bera.ajajı.kirata.tikta.gaura.sars.apa.kustumburu.-coraka.damanaka.maruvaka.sigru.kan.d. a.adih. kat.uka.vargah. | 20 |KAZ02.15.21/ sus.ka.matsya.mamsa.kanda.mula.phala.saka.adi ca saka.vargah. | 21 |KAZ02.15.22/ tato ’rdham apad.artham janapadanam sthapayed, ardham upayunjıta | 22 |KAZ02.15.23/ navena ca-anavam sodhayet | 23 |KAZ02.15.24/ ks.un.n. a.ghr.s.t.a.pis.t.a.bhr.s.t.anam ardra.sus.ka.siddhanam ca dhanyanamvr.ddhi.ks.aya.praman. ani pratyaks.ı.kurvıta | 24 |KAZ02.15.25/ kodrava.vrıhın. am ardham sarah. , salınam ardha.bhaga.unah., tri.bhaga.unovarakan. am | 25 |KAZ02.15.26/ priyangun. am ardham saro nava.bhaga.vr.ddhis ca | 26 |KAZ02.15.27/ udarakas tulyah. , yava go.dhumas ca ks.un.n. ah. , tila yava mudga.mas.as caghr.s.t.ah. | 27 |KAZ02.15.28/ panca.bhaga.vr.ddhir.go.dhumah. , saktavas ca | 28 |KAZ02.15.29/ pada.una kalaya.caması | 29 |KAZ02.15.30/ mudga.mas.an. am ardha.pada.una | 30 |KAZ02.15.31/saumbyanam ardham sarah. , tri.bhaga.uno masuran. am | 31 |KAZ02.15.32/ pis.t.am amam kulmas.as ca-adhyardha.gun. ah. | 32 |KAZ02.15.33/ dvi.gun.o yavakah. , pulakah. , pis.t.am ca siddham | 33 |KAZ02.15.34/ kodrava.varaka.udaraka.priyangun.am tri.gun. am annam, catur.gun. amvrıhın. am, panca.gun.am salınam | 34 |KAZ02.15.35/ timitam apara.annam dvi.gun.am, ardha.adhikam virud.hanam | 35 |KAZ02.15.36/ panca.bhaga.vr.ddhir bhr.s.t.anam | 36 |KAZ02.15.37/ kalayo dvi.gun.ah. , laja bharujas ca | 37 |KAZ02.15.38/s.at.kam tailam atasınam | 38 |KAZ02.15.39/ nimba.kusa.amraka.pittha.adınam panca.bhagah. | 39 |KAZ02.15.40/ catur.bhagikas tila.kusumbha.madhuka.ingudı.snehah. | 40 |KAZ02.15.41/ karpasa.ks.auman. am panca.pale palam sutram | 41 |

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

44 2 BOOK 2: THE ACTIVITY OF THE HEADS OF DEPARTMENTS

KAZ02.15.42/ panca.dron.e salınam dvadasa.ad.hakam tan.d. ulanam kalabha.bhojanam,ekadasakam vyalanam, dasakam aupavahyanam navakam samnahyanam, as.t.akam pattınam,saptakam mukhyanam, s.at.kam devı.kumaran. am, pancakam rajnam, akhan.d. a.parisuddhanamva tan.d. ulanam prasthah. | 42 |KAZ02.15.43/ tan.d. ulanam prasthah. catur.bhagah. supah. supa.s.od. aso lavan.asya-amsah.catur.bhagah. sarpis.as tailasya va-ekam arya.bhaktam pumsah. | 43 |KAZ02.15.44/s.ad. .bhagah. supah. ardha.sneham avaran. am | 44 |KAZ02.15.45/ pada.unam strın. am | 45 |KAZ02.15.46/ ardham balanam | 46 |KAZ02.15.47/ mamsa.pala.vimsatya sneha.ardha.kud.ubah. paliko lavan.asya-amsah.ks.ara.pala.yogo dvi.dharan. ikah. kat.uka.yogo dadhnus ca-ardha.prasthah. | 47 |KAZ02.15.48/ tena-uttaram vyakhyatam | 48 |KAZ02.15.49/ sakanam adhyardha.gun.ah. , sus.kan. am dvi.gun.ah. , sa caiva yogah. | 49 |KAZ02.15.50/ hasty.asvayos tad.adhyaks.e vidha.praman.am vaks.yamah. | 50 |KAZ02.15.51/ balı.vardanam mas.a.dron.am yavanam va pulakah. , ses.am asva.vidhanam | 51|KAZ02.15.52/ vises.o ghan. a.pin.yaka.tula, kan. a.kun.d. akam dasa.ad.hakam va | 52 |KAZ02.15.53/ dvi.gun.am mahis.a.us.t.ran. am | 53 |KAZ02.15.54/ ardha.dron.am khara.pr.s.ata.rohitanam | 54 |KAZ02.15.55/ ad.hakam en.a.kurangan. am | 55 |KAZ02.15.56/ ardha.ad.hakam aja.ed.aka.varahan. am, dvi.gun.am va kan. a.kun.d. akam | 56 |KAZ02.15.57/ prastha.odanah. sunam | 57 |KAZ02.15.58/ hamsa.kraunca.mayuran. am ardha.prasthah. | 58 |KAZ02.15.59/ ses.an. am ato mr.ga.pasu.paks.i.vyalanam eka.bhaktad anumanam grahayet | 59|KAZ02.15.60/ angarams tus.an loha.karma.anta.bhitti.lepyanam harayet | 60 |KAZ02.15.61/ kan. ika dasa.karma.kara.supa.karan. am, ato ’nyad audanika.apupikebhyah.prayacchet | 61 |KAZ02.15.62/ tula.mana.bhan.d. amrocanı.dr.s.an.musala.ulukhala.kut.t.aka.rocaka.yantra.pattraka.surpa.-calanika.akan.d. olı.pit.aka.sammarjanyas ca-upakaran. ani | 62 |KAZ02.15.63/ marjaka.raks.aka.dharaka.mayaka.mapaka.dayaka.dapaka.salaka.-apratigrahaka.dasa.karma.kara.vargas ca vis.t.ih. | 63 |KAZ02.15.64ab/ uccair dhanyasya niks.epo mutah. ks.arasya samhatah. |KAZ02.15.64cd/ mr.t.kas.t.ha.kos.t.hah. snehasya pr.thivı lavan. asya ca || 64 ||

2.16 Chapter 16 (Section 34): The Director of Trade119

KAZ02.16.01/ pan.ya.adhyaks.ah. sthala.jalajanam nana.vidhanam pan.yanamsthala.patha.vari.patha.upayatanam sara.phalgv.argha.antaram priya.apriyatam ca vidyat,tatha viks.epa.sanks.epa.kraya.vikraya.prayoga.kalan | 1 |KAZ02.16.02/ yac ca pan.yam pracuram syat tad ekı.kr.tya-argham aropayet | 2 |KAZ02.16.03/ prapte ’rghe va-argha.antaram karayet | 3 |KAZ02.16.04/ sva.bhumijanam raja.pan.yanam eka.mukham vyavaharam sthapayet,para.bhumijanam aneka.mukham | 4 |KAZ02.16.05/ ubhayam ca prajanam anugrahen.a vikrapayet | 5 |KAZ02.16.06/ sthulam api ca labham prajanam aupaghatikam varayet | 6 |

119[ K tr. 145 :: K2 tr. 127

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

2.17 Chapter 17 (Section 35): The Director of Forests 45

KAZ02.16.07/ ajasra.pan.yanam kala.uparodham sankula.dos.am va na-utpadayet | 7 |KAZ02.16.08/ bahu.mukham va raja.pan.yam vaidehakah. kr.ta.argham vikrın. ıran | 8 |KAZ02.16.09/ cheda.anurupam ca vaidharan.am dadyuh. | 9 |KAZ02.16.10/ s.od. asa.bhago mana.vyajı, vimsati.bhagas tula.manam, gan.ya.pan.yanamekadasa.bhagah. | 10 |KAZ02.16.11/ para.bhumijam pan.yam anugrahen.a-avahayet | 11 |KAZ02.16.12/ na-avikasa.artha.vahebhyas ca pariharam ayati.ks.amam dadyat | 12 |KAZ02.16.13/ anabhiyogas ca-arthes.v agantunam, anyatra sabhya.upakaribhyah. | 13 |KAZ02.16.14/ pan.ya.adhis.t.hatarah. pan.ya.mulyam eka.mukham kas.t.ha.dron.yamekac.chidra.apidhanayam nidadhyuh. | 14 |KAZ02.16.15/ ahnas ca-as.t.ame bhage pan.ya.adhyaks.asya-arpayeyuh. - "idam vikrıtam, idamses.am" iti | 15 |KAZ02.16.16/ tula.mana.bhan.d. am ca-arpayeyuh. | 16 |KAZ02.16.17/ iti sva.vis.aye vyakhyatam | 17 |KAZ02.16.18/ para.vis.aye tu - pan.ya.pratipan.yayor argham mulyam ca-agamayyasulka.vartanya-ativahika.gulmatara.deya.bhakta.bhaga.vyaya.suddham udayam pasyet | 18 |KAZ02.16.19/ asaty udaye bhan.d. a.nirvahan.ena pan.ya.pratipan.ya.anayanena va labhampasyet | 19 |KAZ02.16.20/ tatah. sara.padena sthala.vyavaharam adhvana ks.emen.a prayojayet | 20 |KAZ02.16.21/ at.avy.anta.pala.pura.ras.t.ra.mukhyais ca pratisamsargam gacchedanugraha.artham | 21 |KAZ02.16.22/ apadi saram atmanam va moks.ayet | 22 |KAZ02.16.23/ atmano va bhumim praptah. sarva.deya.visuddham vyavahareta | 23 |KAZ02.16.24/ vari.pathe vayana.bhagaka.pathy.adana.pan.ya.pratipan.ya.argha.praman.a.yatra.-kala.bhaya.pratıkara.pan.ya.pattana.caritran.y upalabheta | 24 |KAZ02.16.25ab/ nadı.pathe ca vijnaya vyavaharam caritratah. |KAZ02.16.25cd/ yato labhas tato gacched alabham parivarjayet || 25 ||

2.17 Chapter 17 (Section 35): The Director of Forests120

KAZ02.17.01/ kupya.adhyaks.o dravya.vana.palaih. kupyam anayayet | 1 |KAZ02.17.02/ dravya.vana.karma.antams ca prayojayet | 2 |KAZ02.17.03/ dravya.vanac.chidram ca deyam atyayam ca sthapayed anyatra-apadbhyah. | 3|KAZ02.17.04/ kupya.vargah. -saka.tinisa.dhanvana.arjuna.madhuka.tilaka.sala.simsapa.arimeda.-raja.adana.sirıs.a.khadira.sarala.tala.sarja.asva.karn.a.soma.valka.kusa.-amra.priyaka.dhava.adih. sara.daru.vargah. | 4 |KAZ02.17.05/ ut.aja.cimiya.capa.ven.u.vamsa.satina.kan.t.aka.bhalluka.adir ven. u.vargah. | 5 |KAZ02.17.06/ vetra.sıka.vallı.vası.syama.lata.naga.lata.adir vallı.vargah. | 6 |KAZ02.17.07/ malatı.murva.arka.san. a.gavedhuka.atasy.adir valka.vargah. | 7 |KAZ02.17.08/ munja.balbaja.adi rajju.bhan.d. am | 8 |KAZ02.17.09/ talı.tala.bhurjanam pattram | 9 |KAZ02.17.10/ kimsuka.kusumbha.kunkumanam pus.pam | 10 |KAZ02.17.11/ kanda.mula.phala.adir aus.adha.vargah. | 11 |

120[ K tr. 148 :: K2 tr. 129

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

46 2 BOOK 2: THE ACTIVITY OF THE HEADS OF DEPARTMENTS

KAZ02.17.12/ kala.kut.a.vatsa.nabha.halahala.mes.a.sr.nga.musta.kus.t.ha.maha.-vis.a.vellitaka.gaura.ardra.balaka.markat.a.haimavata.kalingaka.-daradaka.ankola.saraka.us.t.raka.adıni vis.an. i, sarpah. kıt.as ca ta eva kumbha.gatah. vis.a.vargah.| 12 |KAZ02.17.13/ godha.seraka.dvıpy.r.ks.a.simsumara.simha.vyaghra.hasti.mahis.a.-camara.sr.mara.khad.ga.go.mr.ga.gavayanamcarma.asthi.pitta.snayv.aks.i.danta.sr.nga.khura.pucchani, anyes.am va-apimr.ga.pasu.paks.i.vyalanam | 13 |KAZ02.17.14/ kala.ayasa.tamra.vr.tta.kamsa.sısa.trapu.vaikr.ntaka.ara.kut.ani lohani | 14 |KAZ02.17.15/ vidala.mr.ttikamayam bhan.d. am | 15 |KAZ02.17.16/ angara.tus.a.bhasmani, mr.ga.pasu.paks.i.vyala.vat.ah. kas.t.ha.tr.n. a.vat.as ca | iti |16 |KAZ02.17.17ab/ bahir antas ca karma.anta vibhaktah. sarvabhan.d. ikah. |KAZ02.17.17cd/ ajıva.pura.raks.a.arthah. karyah. kupya.upajıvina || 17 ||

2.18 Chapter 18 (Section 36): The Superintendent of the Armoury121

KAZ02.18.01/ ayudha.agara.adhyaks.ah. sangramikam daurgakarmikampara.pura.abhighatikam ca yantram ayudham avaran.am upakaran.am ca taj.jata.karu.silpibhih.kr.ta.karma.praman.a.kala.vetana.phala.nis.pattibhih. karayet, sva.bhumis.u ca sthapayet | 1 |KAZ02.18.02/ sthana.parivartanam atapa.pravata.pradanam ca bahusah. kuryat | 2 |KAZ02.18.03/ us.ma.upasneha.krimibhir upahanyamanam anyatha sthapayet | 3 |KAZ02.18.04/ jati.rupa.laks.an. a.praman. a.agama.mulya.niks.epais ca-upalabheta | 4 |KAZ02.18.05/ sarvato.bhadra.jamadagnya.bahu.mukha.visvasa.ghati.sanghat.ı.-yanaka.parjanyaka.bahu.urdhva.bahv.ardha.bahuni sthita.yantran. i | 5 |KAZ02.18.06/ pancalika.deva.dan.d. a.sukarika.musala.yas.t.i.hasti.varaka.tala.-vr.nta.mudgara.gada.spr.ktala.kuddala.asphat.ima.utpat.ima.-udghat.ima.sataghni.tri.sula.cakran. i cala.yantran. i | 6 |KAZ02.18.07/ sakti.prasa.kunta.hat.aka.bhin.d. i.pala.sula.tomara.varaha.karn.a.-kan. aya.karpan.a.trasika.adıni ca hula.mukhani | 7 |KAZ02.18.08/ tala.capa.darava.sarngan. i karmuka.kodan.d. a.drun. a dhanums.i | 8 |KAZ02.18.09/ murva.arka.sana.gavedhu.ven.u.snayuni jyah. | 9 |KAZ02.18.10/ ven. u.sara.salaka.dan.d. a.asana.naracas ca-is.avah. | 10 |KAZ02.18.11/ tes.am mukhani chedana.bhedana.tad.anany ayasa.asthi.daravan.i | 11 |KAZ02.18.12/ nistrimsa.man.d. ala.agra.asi.yas.t.ayah. khad.gah. | 12 |KAZ02.18.13/ khad.ga.mahis.a.varan. a.vis.an. a.daru.ven.u.mulani tsaravah. | 13 |KAZ02.18.14/ parasu.kut.hara.pat.t.asa.khanitra.kuddala.krakaca.kan.d. ac.chedanah.ks.ura.kalpah. | 14 |KAZ02.18.15/ yantra.gos.pan.a.mus.t.i.pas.an. a.rocanı.dr.s.adas ca-asma.ayudhani | 15 |KAZ02.18.16/ loha.jalika.pat.t.a.kavaca.sutra.kankat.a.simsumaraka.khad.gi.-dhenuka.hasti.go.carma.khura.sr.nga.sanghatam varman. i | 16 |KAZ02.18.17/ siras.tran. a.kan. t.ha.tran.a.kurpasa.kancuka.vara.van.a.pat.t.a.- naga.udarikah.pet.ı.carma.hasti.karn. a.tala.mula.dhamani.kaka.pat.a.kit.ika.- apratihata.balaha.kantasca-avaran. an. i | 17 |KAZ02.18.18/ hasti.ratha.vajinam yogya.bhan.d. am alankarikam samnaha.kalpanasca-upakaran. ani | 18 |

121[ K tr. 150 :: K2 tr. 131

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

2.19 Chapter 19 (Section 37): Standardisation of Weights and Measures 47

KAZ02.18.19/ aindrajalikam aupanis.adikam ca karma | 19 | karma.antanam ca-KAZ02.18.20ab/ iccham arambha.nis.pattim prayogam vyajam uddayam |KAZ02.18.20cd/ ks.aya.vyayau ca janıyat kupyanam ayudha.ısvarah. || 20 ||

2.19 Chapter 19 (Section 37): Standardisation of Weights and

Measures122

KAZ02.19.01/ pautava.adhyaks.ah. pautava.karma.antan karayet | 1 |KAZ02.19.02/ dhanya.mas.a dasa suvarn.a.mas.akah. , panca va gunjah. | 2 |KAZ02.19.03/ te s.od. asa suvarn. ah. kars.o va | 3 |KAZ02.19.04/ catus..kars.am palam | 4 |KAZ02.19.05/ as.t.a.asıtir gaura.sars.apa rupya.mas.akah. | 5 |KAZ02.19.06/ te s.od. asa dharan.am, saumbyani va vimsatih. | 6 |KAZ02.19.07/ vimsati.tan.d. ulam vajra.dharan.am | 7 |KAZ02.19.08/ ardha.mas.akah. mas.akah. dvau catvarah. as.t.au mas.akah. suvarn.o dvau catvarah. ,as.t.au suvarn. ah. dasa vimsatih. trimsat catvarimsat satam iti | 8 |KAZ02.19.09/ tena dharan. ani vyakhyatani | 9 |KAZ02.19.10/ pratimanany ayomayani magadha.mekala.sailamayani yani vana-udaka.pradehabhyam vr.ddhim gaccheyur us.n. ena va hrasam | 10 |KAZ02.19.11/ s.ad. angulad urdhvam as.t.a.angula.uttara dasa tulah. karayet loha.paladurdhvam eka.pala.uttarah. , yantram ubhayatah. .sikyam va | 11 |KAZ02.19.12/ panca.trimsat.palaloham dvi.saptaty.angula.ayamam sama.vr.ttam karayet | 12|KAZ02.19.13/ tasyah. panca.palikam man.d. alam baddhva sama.karan.am karayet | 13 |KAZ02.19.14/ tatah. kars.a.uttaram palam pala.uttaram dasa.palam dvadasa pancadasavimsatir iti padani karayet | 14 |KAZ02.19.15/ tata a.satad dasa.uttaram karayet | 15 |KAZ02.19.16/ aks.es.u nandı.pinaddham karayet | 16 |KAZ02.19.17/ dvi.gun.a.loham tulam atah. s.an. n. avaty.angula.ayamam pariman. ım karayet | 17|KAZ02.19.18/ tasyah. sata.padad urdhvam vimsatih. pancasat satam iti padani karayet | 18 |KAZ02.19.19/ vimsati.tauliko bharah. | 19 |KAZ02.19.20/ dasa.dharan. ikam palam | 20 |KAZ02.19.21/ tat.pala.satam aya.manı | 21 |KAZ02.19.22/ panca.pala.avara vyavaharikı bhajany antah. .pura.bhajanı ca | 22 |KAZ02.19.23/ tasam ardha.dharan.a.avaram palam, dvi.pala.avaram uttara.loham,s.ad. .angula.avaras ca-ayamah. | 23 |KAZ02.19.24/ purvayoh. panca.palikah. prayamo mamsa.loha.lavan.a.man. i.varjam | 24 |KAZ02.19.25/ kas.t.ha.tula as.t.a.hasta padavatı pratimanavatı mayura.pada.adhis.t.hita | 25 |KAZ02.19.26/ kas.t.ha.pancavimsati.palam tan.d. ula.prastha.sadhanam | 26 |KAZ02.19.27/ es.a pradeso bahv.alpayoh. | 27 |KAZ02.19.28/ iti tula.pratimanam vyakhyatam | 28 |KAZ02.19.29/ atha dhanya.mas.a.dvi.pala.satam dron.am aya.manam, sapta.asıti.pala.satamardha.palam ca vyavaharikam, panca.saptati.pala.satam bhajanıyam, dvi.s.as.t.i.pala.satamardha.palam ca-antah. .pura.bhajanıyam | 29 |KAZ02.19.30/ tes.am ad.haka.prastha.kud.ubas catur.bhaga.avarah. | 30 |KAZ02.19.31/ s.od. asa.dron. a kharı | 31 |

122[ K tr. 153 :: K2 tr. 134

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

48 2 BOOK 2: THE ACTIVITY OF THE HEADS OF DEPARTMENTS

KAZ02.19.32/ vimsati.dron. ikah. kumbhah. | 32 |KAZ02.19.33/ kumbhair dasabhir vahah. | 33 |KAZ02.19.34/ sus.ka.sara.daru.mayam samam catur.bhaga.sikham manam karayet,antah. .sikham va | 34 |KAZ02.19.35/ rasasya tu surayah. pus.pa.phalayos tus.a.angaran. am sudhayas ca sikha.manamdvi.gun.a.uttara vr.ddhih. | 35 |KAZ02.19.36/ sa-pada.pan.o dron.a.mulyam ad.hakasya pada.unah. , s.an. .mas.akah. prasthasya,mas.akah. kud. ubasya | 36 |KAZ02.19.37/ dvi.gun.am rasa.adınam mana.mulyam | 37 |KAZ02.19.38/ vimsati.pan. ah. pratimanasya | 38 |KAZ02.19.39/ tula.mulyam tri.bhagah. | 39 |KAZ02.19.40/ catur.masikam prativedhanikam karayet | 40 |KAZ02.19.41/ apratividdhasya-atyayah. sa-padah. sapta.vimsati.pan.ah. | 41 |KAZ02.19.42/ prativedhanikam kakan. ıkam ahar ahah. pautava.adhyaks.aya dadyuh. | 42 |KAZ02.19.43/ dvatrimsad.bhagas tapta.vyajı sarpis.ah. , catuh. .s.as.t.i.bhagas tailasya | 43 |KAZ02.19.44/ pancasad bhago mana.sravo dravan. am | 44 |KAZ02.19.45/ kud. uba.ardha.catur.as.t.a.bhagani manani karayet | 45 |KAZ02.19.46/ kud. ubas catur.asıtir varakah. sarpis.o matah. | 46 |KAZ02.19.47/ catuh. .s.as.t.is tu tailasya padas ca ghat.ika-anayoh. | 47 |

2.20 Chapter 20 (Section 38): Measures of Space and Time123

KAZ02.20.01/ mana.adhyaks.yo desa.kala.manam vidyat | 1 |KAZ02.20.02/ as.t.au parama.an.avo ratha.cakra.viprut. | 2 |KAZ02.20.03/ ta as.t.au liks.a | 3 |KAZ02.20.04/ ta as.tau yuka | 4 |KAZ02.20.05/ ta as.t.au yava.madhyah. | 5 |KAZ02.20.06/ as.t.au yava.madhya angulam | 6 |KAZ02.20.07/ madhyamasya purus.asya madhyamaya anugulya madhya.prakars.ova-angulam | 7 |KAZ02.20.08/ catur.angulo dhanur.grahah. | 8 |KAZ02.20.09/ as.t.a.angula dhanur.mus.t.ih. | 9 |KAZ02.20.10/ dvadasa.angula vitastih. , chaya.paurus.am ca | 10 |KAZ02.20.11/ catur.dasa.angulam samah. salah. parırayah. padam ca | 11 |KAZ02.20.12/ dvi.vitastir aratnih. prajapatyo hastah. | 12 |KAZ02.20.13/ sa-dhanur.grahah. pautava.vivıta.manam | 13 |KAZ02.20.14/ sa-dhanur.mus.t.ih. kus.kuh. kamso va | 14 |KAZ02.20.15/ dvi.catvarimsad.angulas taks.n. ah. krakacanika.kis.kuh.skandha.avara.durga.raja.parigraha.manam | 15 |KAZ02.20.16/ catus..pancasad.angulah. kupya.vana.hastah. | 16 |KAZ02.20.17/ catur.asıty.angulo vyamo rajju.manam khata.paurus.am ca | 17 |KAZ02.20.18/ catur.aratnir dan.d. o dhanur.nalika paurus.am ca garhapatyam | 18 |KAZ02.20.19/ as.t.a.sata.angulam dhanuh. pathi.prakara.manam paurus.am ca-agni.cityanam |19 |KAZ02.20.20/ s.at..kamso dan.d. o brahma.deya.atithya.manam | 20 |KAZ02.20.21/ dasa.dan.d. o rajjuh. | 21 |KAZ02.20.22/ dvi.rajjukah. paridesah. | 22 |

123[ K tr. 158 :: K2 tr. 138

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

2.20 Chapter 20 (Section 38): Measures of Space and Time 49

KAZ02.20.23/ tri.rajjukam nivartanam ekatah. | 23 |KAZ02.20.24/ dvi.dan.d. a.adhiko bahuh. | 24 |KAZ02.20.25/ dvi.dhanuh. .sahasram go.rutam | 25 |KAZ02.20.26/ catur.go.rutam yojanam | 26 |KAZ02.20.27/ iti desa.manam | 27 |KAZ02.20.28/ kala.manam ata urdhvam | 28 |KAZ02.20.29/ tut.o lavo nimes.ah. kas.t.ha kalla nalika muhurtah. purva.apara.bhagau divasoratrih. paks.o masa r.tur ayanam samvatsaro yugam iti kalah. | 29 |KAZ02.20.30/ dvau tut.au lavah. | 30 |KAZ02.20.31/ dvau lavau nimes.ah. | 31 |KAZ02.20.32/ panca.nimes.ah. kas.t.hah. | 32 |KAZ02.20.33/ trimsat.kas.t.hah. kalah. | 33 |KAZ02.20.34/ catvarimsat.kalah. nalika | 34 |KAZ02.20.35/ suvarn. a.mas.akas catvaras catur.angula.ayamah. kumbhac.chidram ad.hakamambhaso va nalika | 35 |KAZ02.20.36/ dvi.naliko muhurtah. | 36 |KAZ02.20.37/ panca.dasa.muhurto divaso ratris ca caitre ca-asvayuje ca masi bhavatah. | 37|KAZ02.20.38/ tatah. param tribhir muhurtair anyatarah. s.an. .masam vardhate hrasate ca-iti |38 |KAZ02.20.39/ chayayam as.t.a.paurus.yam as.t.adasa.bhagas chedah. , s.at..paurus.yamcatur.dasa.bhagah. , tri.paurus.yam as.t.a.bhagah. , dvi.paurus.yam s.ad. .bhagah. , paurus.yamcatur.bhagah. , as.t.a.angulayam trayo dasa.bhagah. , catur.angulayam trayo ’s.t.a.bhagah. , acchayomadhya.ahna iti | 39 |KAZ02.20.40/ paravr.tte divase ses.am evam vidyat | 40 |KAZ02.20.41/ as.ad.he masi nas.t.ac.chayo madhya.ahno bhavati | 41 |KAZ02.20.42/ atah. param sravan.a.adınam s.an. .masanam dvy.angula.uttara magha.adınamdvy.angula.avara chaya iti | 42 |KAZ02.20.43/ pancadasa.aho.ratrah. paks.ah. | 43 |KAZ02.20.44/ soma.apyayanah. suklah. | 44 |KAZ02.20.45/ soma.avacchedano bahulah. | 45 |KAZ02.20.46/ dvi.paks.o masah. | 46 |KAZ02.20.47/ trimsad.aho.ratrah. karma.masah. | 47 |KAZ02.20.48/ sa-ardhah. saurah. | 48 |KAZ02.20.49/ ardha.nyunas candra.masah. | 49 |KAZ02.20.50/ sapta.vimsatir naks.atra.masah. | 50 |KAZ02.20.51/ dvatrimsad bala.masah. | 51 |KAZ02.20.52/ pancatrimsad asva.vahayah. | 52 |KAZ02.20.53/ catvarimsadd.hasti.vahayah. | 53 |KAZ02.20.54/ dvau masav r.tuh. | 54 |KAZ02.20.55/ sravan. ah. praus.t.hapadas ca vars.ah. | 55 |KAZ02.20.56/ asvayujah. karttikas ca sarat | 56 |KAZ02.20.57/ marga.sırs.ah. paus.as ca hemantah. | 57 |KAZ02.20.58/ maghah. phalgunas ca sisirah. | 58 |KAZ02.20.59/ caitro vaisakhas ca vasantah. | 59 |KAZ02.20.60/ jyes.t.hamulıya as.ad.has ca grıs.mah. | 60 |KAZ02.20.61/ sisira.ady uttara.ayan.am | 61 |KAZ02.20.62/ vars.a.adi daks.in. a.ayanam | 62 |KAZ02.20.63/ dvy.ayanah. samvatsarah. | 63 |

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

50 2 BOOK 2: THE ACTIVITY OF THE HEADS OF DEPARTMENTS

KAZ02.20.64/ panca.samvatsaro yugam | iti | 64 |KAZ02.20.65ab/ divasasya haraty arkah. s.as.t.i.bhagam r.tau tatah. |KAZ02.20.65cd/ karoty ekam ahas.chedam tatha-eva-ekam ca candramah. || 65 ||KAZ02.20.66ab/ evam ardha.tr.tıyanam abdanam adhimasakam |KAZ02.20.66cd/ grıs.me janayatah. purvam panca.abda.ante ca pascimam || 66 ||

2.21 Chapter 21 (Section 39): The Collector of Customs124

KAZ02.21.01/ sulka.adhyaks.ah. sulka.salam dhvajam ca pran.mukham udan.mukham vamaha.dvara.abhyase nivesayet | 1 |KAZ02.21.02/ sulka.adayinas catvarah. panca va sartha.upayatan van. ijo likheyuh. - kekutastyah. kiyat.pan.yah. kva ca-abhijnanam mudra va kr.ta iti | 2 |KAZ02.21.03/ amudran. am atyayo deya.dvi.gun.ah. | 3 |KAZ02.21.04/ kut.a.mudran. am sulka.as.t.a.gun.o dan.d. ah. | 4 |KAZ02.21.05/ bhinna.mudran. am atyayo ghat.ika.sthane sthanam | 5 |KAZ02.21.06/ raja.mudra.parivartane nama.kr.te va sa-pada.pan. ikam vahanam dapayet | 6 |KAZ02.21.07/ dhvaja.mula.upasthitasya praman.am argham ca vaidehikah. pan.yasya bruyuh."etat.praman.ena-arghen.a pan.yam idam kah. kreta" iti | 7 |KAZ02.21.08/ tri.ruddha.us.itam arthibhyo dadyat | 8 |KAZ02.21.09/ kretr..sanghars.e mulya.vr.ddhih. sa-sulka kosam gacchet | 9 |KAZ02.21.10/ sulka.bhayat pan.ya.praman.a mulyam va hınam bruvatas tad atiriktam rajaharet | 10 |KAZ02.21.11/ sulkam as.t.a.gun.am va dadyat | 11 |KAZ02.21.12/ tad eva nivis.t.a.pan.yasya bhan.d. asya hına.prativarn.akena-argha.apakars.an. esara.bhan.d. asya phalgu.bhan.d. ena praticchadane ca kuryat | 12 |KAZ02.21.13/ pratikretr..bhayad va pan.ya.mulyad upari mulyam vardhayato mulya.vr.ddhimraja haret, dvi.gun.am va sulkam kuryat | 13 |KAZ02.21.14/ tad eva-as.t.a.gun.am adhyaks.asyac. chadayatah. | 14 |KAZ02.21.15/ tasmad vikrayah. pan.yanam dhr.to mito gan. ito va karyah. , tarkah.phalgu.bhan.d. anam anugrahikan. am ca | 15 |KAZ02.21.16/ dhvaja.mulam atikrantanam ca-akr.ta.sulkanam sulkad as.t.a.gun.o dan.d. ah. | 16|KAZ02.21.17/ pathika.utpathikas tad vidyuh. | 17 |KAZ02.21.18/ vaivahikam anvayanam aupayikam yajna.kr.tya.prasava.naimittikamdeva-ijya.caula.upanayana.go.dana.vrata.dıks.a.adis.u kriya.vises.es.u bhan.d. am ucchulkamgacchet | 18 |KAZ02.21.19/ anyatha.vadinah. steya.dan.d. ah. | 19 |KAZ02.21.20/ kr.ta.sulkena-akr.ta.sulkam nirvahayato dvitıyam eka.mudraya bhittvapan.ya.put.am apaharato vaidehakasya tac-ca tavac ca dan.d. ah. | 20 |KAZ02.21.21/ sulka.sthanad gomaya.palalam praman. am kr.tva-apaharata uttamah.sahasa.dan.d. ah. | 21 |KAZ02.21.22/ sastra.varma.kavaca.loha.ratha.ratna.dhanya.pasunam anyatamamanirvahyam nirvahayato yatha-avaghus.ito dan.d. ah. pan.ya.nasas-ca | 22 |KAZ02.21.23/ tes.am anyatamasya-anayane bahir eva-ucchulko vikrayah. | 23 |KAZ02.21.24/ anta.palah. sa-pada.pan.ikam vartanım gr.hn. ıyat pan.ya.vahanasya, pan. ikameka.khurasya, pasunam ardha.pan. ikam ks.udra.pasunam padikam, amsa.bharasya mas.ikam |24 |

124[ K tr. 162 :: K2 tr. 141

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

2.22 Chapter 22 (Section 39): The Collector of Customs (cont.) 51

KAZ02.21.25/ nas.t.a.apahr.tam ca pratividadhyat | 25 |KAZ02.21.26/ vaidesyam sartham kr.ta.sara.phalgu.bhan.d. a.vicayanam abhijnanam mudramca dattva pres.ayed adhyaks.asya | 26 |KAZ02.21.27/ vaidehaka.vyanjano va sartha.praman.am rajnah. pres.ayet | 27 |KAZ02.21.28/ tena pradesena raja sulka.adhyaks.asya sartha.praman.am upadisetsarvajna.khyapana-artham | 28 |KAZ02.21.29/ tatah. sartham adhyaks.o ’bhigamya bruyat "idam amus.yam us.ya casara.bhan.d. am phalgu.bhan.d. am ca, na nihuhitavyam, es.a rajnah. prabhavah." iti | 29 |KAZ02.21.30/ nihuhatah. phalgu.bhan.d. am sulka.as.t.a.gun.o dan.d. ah. , sara.bhan.d. amsarva.apaharah. | 30 |KAZ02.21.31ab/ ras.t.ra.pıd. a.karam bhan.d. am ucchindyad aphalam ca yat |KAZ02.21.31cd/ maha.upakaram ucchulkam kuryad bıjam ca durlabham || 31 ||

2.22 Chapter 22 (Section 39): The Collector of Customs (cont.)125

KAZ02.22.01/ bahyam abhyantaram ca-atithyam | 1 |KAZ02.22.02/ nis.kramyam pravesyam ca sulkam | 2 |KAZ02.22.03/ pravesyanam mulya.panca.bhagah. | 3 |KAZ02.22.04/ pus.pa.phala.saka.mula.kanda.vallikya.bıja.sus.ka.matsya.mamsanams.ad. .bhagam gr.hn. ıyat | 4 |KAZ02.22.05/ sankha.vajra.man. i.mukta.pravala.haran. am taj.jata.purus.aih. karayetkr.ta.karma.praman.a.kala.vetana.phala.nis.pattibhih. | 5 |KAZ02.22.06/ ks.auma.dukula.krimi.tana.kankat.a.hari.tala.manah. .sila.anjana.-hinguluka.loha.varn.a.dhatunam candana.aguru.kat.uka.kin.va.avaran. amcarma.danta.astaran.a.pravaran.a.krimi.jatanam aja.ed. akasya ca dasa.bhagah.panca.dasa.bhago va | 6 |KAZ02.22.07/ vastra.catus.pada.dvipada.sutra.karpasa.gandha.bhais.ajya.-kas.t.ha.ven.u.valkala.carma.mr.dbha.an.d. anam dhanya.sneha.ks.ara.lavan.a.madya.pakvannadınam ca vimsati.bhagah. panca.vimsati.bhago va | 7 |KAZO2.22.08/ dvaradeyam sulkam panca.bhagah. anugrahikam va yatha.desa.upakaramsthapaytet | 8 |KAZO2.22.09/ jati.bhumis.u ca pan.yanam vikrayah. | 9 |KAZO2.22.10/ khanibhyo dhatu.pan.yadane s.at..chatam atyayah. | 10 |KAZO2.22.11/ pus.pa.phala.vat.ebhyah. pus.pa.phala.adane catus..pancasat.pan.o dan.d. ah. | 11 |KAZO2.22.12 s.an.d. ebhyah. saka.mula.kanda.adane pada.unam dvi.pancasat.pan.o dan.d. ah. |12 |KAZ02.22.13/ ks.etrebhyah. sarva.sasya.adane tri.pancasat.pan.ah. | 13 |KAZ02.22.14/ pan.o ’dhyardha.pan.as ca sıta.atyayah. | 14 |KAZ02.22.15ab/ ato nava.puran. am desa.jati.caritratah. |KAZ02.22.15cd/ pan.yanam sthapayec-suklam atyayam ca-apakaratah. || 15 ||

2.23 Chapter 23 (Section 40): The Superintendent of Yarns126

KAZ02.23.01/ sutra.adhyaks.ah. sutra.varma.vastra.rajju.vyavaharam taj.jata.purus.aih. karayet| 1 |

125[ K tr. 166 :: K2 tr. 144126[ K tr. 168 :: K2 tr. 146

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

52 2 BOOK 2: THE ACTIVITY OF THE HEADS OF DEPARTMENTS

KAZ02.23.02/ urn. a.valka.karpasa.tula.san.a.ks.auman. i cavidhava.nyanga.kanya.pravrajita.dan.d. a.pratikarin. ıbhı rupa.ajıva.matr.kabhirvr.ddha.raja.dasıbhir vyuparata.upasthana.deva.dasıbhis ca kartayet | 2 |KAZ02.23.03/ slaks.n. a.sthula.madhyatam ca sutrasya viditva vetanam kalpayet, bahv.alpatamca | 3 |KAZ02.23.04/ sutra.praman.a jnatva taila.amalaka.udvartanair eta anugr.hn. ıyat | 4 |KAZ02.23.05/ tithis.u pratimana.danais ca karma karayitavyah. | 5 |KAZ02.23.06/ sutra.hrase vetana.hraso dravya.sarat | 6 |KAZ02.23.07/ kr.ta.karma.praman.a.kala.vetana.phala.nis.pattibhih. karubhis ca karmakarayet, pratisamsargam ca gacchet | 7 |KAZ02.23.08/ ks.auma.dukula.krimi.tana.rankava.karpasa.sutra.vana.karma.antams caprayunjano gandha.malya.danair anyais ca-aupagrahikair aradhayet | 8 |KAZ02.23.09/ vastra.astaran.a.pravaran.a.vikalpan utthapayet | 9 |KAZ02.23.10/ kankat.a.karma.antams ca taj.jata.karu.silpibhih. karayet | 10 |KAZ02.23.11/ yas ca-anis.kasinyah. pros.ita vidhava nyangah. kanyaka va-atmanam bibhr.yuh.tah. sva.dasıbhir anusarya sa-upagraham karma karayitavyah. | 11 |KAZ02.23.12/ svayam agacchantınam va sutra.salam pratyus.asi bhan.d. a.vetana.vinimayamkarayet | 12 |KAZ02.23.13/ sutra.parıks.a.artha.matrah. pradıpah. | 13 |KAZ02.23.14/ striya mukha.sandarsane ’nya.karya.sambhas.ayam va purvah. sahasa.dan.d. ah. ,vetana.kala.atipatane madhyamah. , akr.ta.karma.vetana.pradane ca | 14 |KAZ02.23.15/ gr.hıtva vetanam karma.akurvatya angus.t.ha.sandamsam dapayet,bhaks.ita.apahr.ta.avaskanditanam ca | 15 |KAZ02.23.16/ vetanes.u ca karma.karan. am aparadhato dan.d. ah. | 16 |KAZ02.23.17/ rajju.vartakair varma.karais ca svayam samsr.jyeta | 17 |KAZ02.23.18/ bhan.d. ani ca varatra.adıni vartayet | 18 |KAZ02.23.19ab/ sutra.valkamayı rajjur varatra vaitra.vain.avıh. |KAZ02.23.19cd/ samnahya bandha.nıyas ca yana.yugyasya karayet || 19 ||

2.24 Chapter 24 (Section 41): The Director of Agriculture127

KAZ02.24.01/ sıta.adhyaks.ah. kr.s.i.tantra.sulba.vr.ks.a.ayur.vedajnas taj.jna.sakho vasarva.dhanya.pus.pa.phala.saka.kanda.mula.vallikya.ks.auma.karpasa.bıjani yatha.kalamgr.hn. ıyat | 1 |KAZ02.24.02/ bahu.hala.parikr.s.t.ayam sva.bhumau dasa.karma.kara.dan.d. a.pratikartr.bhirvapayet | 2 |KAZ02.24.03/ kars.an. a.yantra.upakaran.a.balıvardais ca-es.am asangam karayet, karubhis cakarmara.kut.t.aka.medaka.rajju.vartaka.sarpa.graha.adibhis ca | 3 |KAZ02.24.04/ tes.am karma.phala.vinipate tat.phala.hanam dan.d. ah. | 4 |KAZ02.24.05/ s.od. asa.dron.am jangalanam vars.a.praman.am, adhyardham anupanamdesa.vapanam, ardha.trayodasa-asmakanam, trayovimsatir avantınam, amitamapara.antanam haimanyanam ca, kulya.avapanam ca kalatah. | 5 |KAZ02.24.06/ vars.a.tri.bhagah. purva.pascima.masayoh., dvau tri.bhagau madhyamayoh. -sus.ama.rupam | 6 |KAZ02.24.07/ tasya-upaladhir br.haspateh. sthana.gamana.garbha.adhanebhyah.sukra.udaya.astamaya.carebhyah. suryasya prakr.ti.vaikr.tac ca | 7 |

127[ K tr. 170 :: K2 tr. 148

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

2.24 Chapter 24 (Section 41): The Director of Agriculture 53

KAZ02.24.08/ suryad bıja.siddhih. , br.haspateh. sasyanam stamba.karita, sukrad vr.s.t.ih. | iti | 8|KAZ02.24.09ab/ trayah. sapta.ahika megha asıtih. kan. a.sıkarah. |KAZ02.24.09cd/ s.as.t.ir atapa.meghanam es.a vr.s.t.ih. sama hita || 9 ||KAZ02.24.10ab/ vatam atapa.yogam ca vibhajan yatra vars.ati |KAZ02.24.10cd/ trın karıs.ams ca janayams tatra sasya.agamo dhruvah. || 10 ||KAZ02.24.11/ tatah. prabhuta.udakam alpa.udakam va sasyam vapayet | 11 |KAZ02.24.12/ sali.vrıhi.kodrava.tila.priyangu.udaraka.varakah. purva.vapah. | 12 |KAZ02.24.13/ mudga.mas.a.saimbya madhya.vapah. | 13 |KAZ02.24.14/ kusumbha.masura.kulattha.yava.go.dhuma.kalaya.atası.sars.apah.pascad.vapah. | 14 |KAZ02.24.15/ yatha.r.tu.vasena va bıja.vapah. | 15 |KAZO2.24.16/ vapa.atiriktam ardha.sıtikah. kuryuh. , sva.vırya.upajıvino vacatur.tha.panca.bhagikah. | 16 |KAZU2.24.17/ yatha-is.t.am anavasita.bhagam dadyuh. , anyatra kr.cchrebhyah. | 17 |KAZU2.24.18/ sva.setubhyo hasta.pravartimam udaka.bhagam pancamam dadyuh. ,skandha.pravartimam caturtham, sroto.yantra.pravartimam ca tr.tıyam, caturthamnadı.saras.tat.aka.kupa.uddhat.am | 18 |KAZU2.24.19/ karma.udaka.praman.ena kaidaram haimanam grais.mikam va sasyamsthapayet | 19 |KAZU2.24.20/ saly.adi jyes.t.ham, s.an.d. o madhyamah. , iks.uh. pratyavarah. | 20 |KAZ02.24.21/ iks.avo hi bahv.abadha vyaya.grahin.as ca | 21 |KAZ02.24.22/ phena.aghato vallı.phalanam, parıvaha.antah. pippalı.mr.dvıka.iks.un. am,kupa.paryantah. saka.mulanam, haran. ı.paryanta haritakanam, palyo lavanamgandha.bhais.ajya.usıra.hrıbera.pin.d. aluka.adınam | 22 |KAZ02.24.23/ yatha.svam bhumis.u ca sthalyas ca-anupyas ca-os.adhıh. sthapayet | 23 |KAZ02.24.24/ tus.ara.payana.mus.n. a.sos.an. am ca-a.sapta.ratrad iti dhanya.bıjanam, tri.ratramva panca.ratram va kosı.dhanyanam, madhu.ghr.ta.sukara.vasabhih. sakr.d.yuktabhih.kan.d. a.bıjanam cheda.lepo, madhu.ghr.tena kandanam, asthi.bıjanam sakr.d.alepah. , sakhinamgarta.daho go.asthi.sakr.dbhih. kale dauhrdam ca | 24 |KAZ02.24.25/ prarud.hams ca-asus.ka.kat.u.matsyams ca snuhi.ks.ıren. a payayet | 25 |KAZ02.24.26ab/ karpasa.saram nirmokam sarpasya ca samaharet |KAZ02.24.26cd/ na sarpas tatra tis.t.hanti dhumo yatra-es.a tis.t.hati || 26 ||KAZ02.24.27/ sarva.jıjanam tu prathama.vape suvarn. a.udaka.samplutam purva.mus.t.imvapayed, amum ca mantram bruyat - "prajapataye kasyapaya devaya ca namah. sada | sıta mer.dhyatam devı bıjes.u ca dhanes.u ca | 27 |KAZ02.24.28/ s.an.d. a.vat.a.go.palaka.dasa.karma.karebhyo yatha.purus.a.parivapam bhaktamkuryat, sa-pada.pan.ikam ca masam dadyat | 28 |KAZ02.24.29/ karma.anurupam karubhyo bhakta.vetanam | 29 |KAZ02.24.30/ prasırn. am ca pus.pa.phalam deva.karya.artham vrıhi.yavam agrayan.a.arthamsrotriyas tapasvinas ca-ahareyuh. , rasi.mulam uncha.vr.ttayah. | 30 |KAZ02.24.31ab/ yatha.kalam ca sasya.adi jatam jatam pravesayet |KAZ02.24.31cd/ na ks.etre sthapayet kincit palalam api pan.d. itah. || 31 ||KAZ02.24.32ab/ prakaran. am samucchrayan valabhır va tatha.vidhah. |KAZ02.24.32cd/ na samhatani kurvıta na tucchani siramsi ca || 32 ||KAZ02.24.33ab/ khalasya prakaran kuryan man. d. ala.ante samasritan |KAZ02.24.33cd/ anagnikah. sa-udakas ca khale syuh. parikarmin. ah. || 33 ||

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

54 2 BOOK 2: THE ACTIVITY OF THE HEADS OF DEPARTMENTS

2.25 Chapter 25 (Section 42): The Controller of Spirituous Liquors128

KAZ02.25.01/ sura.adhyaks.ah. sura.kin. va.vyavaharan durge jana.pade skandha.avare vataj.jata.sura.kin.va.vyavaharibhih. karayed, eka.mukham aneka.mukham vavikraya.kraya.vasena va | 1 |KAZ02.25.02/ s.at..satam atyayam anyatra kartr..kretr..vikretr.n. am sthapayet | 2 |KAZ02.25.03/ gramad anirn. ayan.am asampatam ca surayah. , pramada.bhayat karmasunjirdis.t.anam, maryada.atikrama.bhayad aryan. am, utsaha.bhayac ca tıs.kn. anam | 3 |KAZ02.25.04/ laks.itam alpam va catur.bhagam ardha.kud.ubam kud. ubam ardha.prasthamprastham va-iti jnata.sauca nirhareyuh. | 4 |KAZ02.25.05/ pana.agares.u va pibeyur asancarin.ah. | 5 |KAZ02.25.06/ niks.epa.upanidhi.prayoga.apahr.tanam anis.t.a.upagatanam ca dravyan. amjnana.artham asvamikam kupyam hiran. yam ca-upalabhya nis.keptaram anyatra vyapadesenagrahayed, ativyaya.kartaram anayati.vyayam ca | 6 |KAZ02.25.07/ na ca-anarghen.a kalikam va suram dadyad, anyatra dus.t.a.surayah. | 7 |KAZ02.25.08/ tam anyatra vikrapayet | 8 |KAZ02.25.09/ dasa.karma.karebhyo va vetanam dadyat | 9 |KAZ02.25.10/ vahana.pratipanam sukara.pos.an. am va dadyat | 10 |KAZ02.25.11/ pana.agaran.y.aneka.kaks.yan. i vibhakta.sayana.asanavanti pana.uddesanigandha.malya.udakavanti r.tu.sukhani karayet | 11 |KAZ02.25.12/ tatrasthah. prakr.ty.autpattikau vyayau gud.ha vidyuh. , agantums ca | 12 |KAZ02.25.13/ kretr.n. am matta.suptanam alankarat-chadana.hiran.yani ca vidyuh. | 13 |KAZ02.25.14/ tan.nase van. ijas tac ca tavac ca dan.d. am dadyuh. | 14 |KAZ02.25.15/ van. ijass tu samvr.tes.u kaks.ya.vibhages.u sva.dasıbhih. pesala.rupabhiragantunam vastavyanam ca-arya.rupan. am matta.suptanam bhavam vidyuh. | 15 |KAZ02.25.16/ medaka.prasanna.asava.aris.t.a.maireya.madhunam | 16 |KAZ02.25.17/ udaka.dron.am tan.d. ulanam ardha.ad.hakam trayah. prasthah. kin. vasya-itimedaka.yogah. | 17 |KAZ02.25.18/ dvadasa.ad.hakam pis.t.asya panca prasthah. kin. vasya kramuka.tvak.phala.yuktova jati.sambharah. prasanna.yogah. | 18 |KAZ02.25.19/ kapittha.tula phan. itam panca.taulikam prastho madhuna ity asava.yogah. | 19|KAZ02.25.20/ pad.adhiko jyes.t.hah. pada.hınah. kanis.t.hah. | 20 |KAZ02.25.21/ cikitsaka.praman. ah. pratyekaso vikaran. am aris.t.ah. | 21 |KAZ02.25.22/ mes.a.sr.ngı.tvak.kvatha.abhis.uto gud.a.pratıvapah. pippalı.marica.sambharastri.phala.yukto va maireyah. | 22 |KAZ02.25.23/ gud.a.yuktanam va sarves.am tri.phala.sambharah. | 23 |KAZ02.25.24/ mr.dvıka.raso madhu | 24 |KAZ02.25.25/ tasya sva.deso vyakhyanam kapi.sayanam hara.hurakam iti | 25 |KAZ02.25.26/ mas.akalanıdron.amamam siddham va tri.bhaga.adhika.tan.d. ulammorat.a.adınam kars.ika.bhaga.yuktam kin. va.bandhah. | 26 |KAZ02.25.27/ pat.ha.loghra.tejovaty.ela.valuka.madhuka.madhu.rasa.priyangu.-daru.haridra.marica.pippalınam ca panca.kars.ikah. sambhara.yogo medakasya prasannayas ca| 27 |KAZ02.25.28/ madhuka.niryuha.yukta kat.a.sarkara varn. a.prasadanı ca | 28 |KAZ02.25.29/ coca.citraka.vilanga.gaja.pippalınam ca kars.ikah.kramuka.madhuka.musta.lodhran. am dvi.kars.ikas ca-asava.sambharah. | 29 |

128[ K tr. 176 :: K2 tr. 153

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

2.26 Chapter 26 (Section 43): The Supervisor of Animal Slaughter 55

KAZ02.25.30/ dasa.bhagas ca-es.am bıja.bandhah. | 30 |KAZ02.25.31/ prasanna.yogah. sveta.surayah. | 31 |KAZ02.25.32/ sahakara.sura rasa.uttara bıja.uttara va maha.sura sambharikı va | 32 |KAZ02.25.33/ tasam morat.a.palasa.pattura.mes.a.sr.ngı.karanja.ks.ıra.vr.ks.a.kas.aya.- bhavitamdagdha.kat.a.sarkara.curn. am loghra.citraka.vilanga.pat.ha.musta.kalinga.yava.daru.haridra.-indıvara.sata.pus.pa.apamarga.sapta.parn.a.nimba.asphota.kalka.- ardha.yuktam antar.nakhomus.t.ih. kumbhım raja.peyam prasadayati | 33 |KAZ02.25.34/ phan. itah. panca.palikas ca-atra rasa.vr.ddhir deyah. | 34 |KAZ02.25.35/ kut.umbinah. kr.tyes.u sveta.suram, aus.adha.artham varis.t.am, anyad va kartumlabheran | 35 |KAZ02.25.36/ utsava.samaja.yatrasu catur.ahah. sauriko deyah. | 36 |KAZ02.25.37/ tes.v ananujnatanam prahavana.antam daivasikam atyayam gr.hn. ıyat | 37 |KAZ02.25.38/ sura.kin. va.vicayam striyo balas ca kuryuh. | 38 |KAZ02.25.39/ araja.pan.yah. pancakam satam sulkam dadyuh. ,suraka.medaka.aris.t.a.madhu.phala.amla.amla.sıdhunam ca | 39 |KAZ02.25.40ab/ ahnas ca vikrayam jnatva vyajım mana.hiran.yayoh. |KAZ02.25.40cd/ tatha vaidharan.am kuryad ucitam ca-anuvartayet || 40 ||

2.26 Chapter 26 (Section 43): The Supervisor of Animal Slaughter129

KAZ02.26.01/ suna.adhyaks.ah. pradis.t.a.abhayanam abhaya.vana.vasinam camr.ga.pasu.paks.i.matsyanam bandha.vadha.himsayam uttamam dan.d. am karayet,kut.umbinam abhaya.vana.parigrahes.u madhyamam | 1 |KAZ02.26.02/ apravr.tta.vadhanam matsya.paks.in. am bandha.vadha.himsayampada.una.sapta.vimsati.pan.am atyayam kuryat, mr.ga.pasunam dvi.gun.am | 2 |KAZ02.26.03/ pravr.tta.himsanam aparigr.hıtanam s.ad. .bhagam gr.hn. ıyat, matsya.paks.in. amdasa.bhagam va-adhikam, mr.ga.pasunam sulkam va-adhikam | 3 |KAZ02.26.04/ paks.i.mr.gan. am jıvat s.ad. .bhagam abhaya.vanes.u pramuncet | 4 |KAZ02.26.05/ samudra.hasty.asva.purus.a.vr.s.a.gardabha.akr.tayo matsyah. sarasa na-adeyastat.aka.kulya.udbhava va kraunca.utkrosaka.datyuha.hamsa.cakravaka.jıvan.jıvaka.bhr.nga.-raja.cakora.matta.kokila.mayura.suka.madana.sarika vihara.paks.in.o mangalyas ca-anye ’pipran. inah. paks.i.mr.ga himsa.badhebhyo raks.yah. | 5 |KAZ02.26.06/ raks.a.atikrame purvah. sahasa.dan.d. ah. | 6 |KAZ02.26.07/ mr.ga.pasunam anasthi.mamsam sadyo.hatam vikrın. ıran | 7 |KAZ02.26.08/ asthimatah. pratipatam dadyuh. | 8 |KAZ02.26.09/ tula.hıne hına.as.t.a.gun.am | 9 |KAZ02.26.10/ vatso vr.s.o dhenus ca-es.am avadhyah. | 10 |KAZ02.26.11/ ghnatah. pancasatko dan.d. ah. , klis.t.a.ghatam ghatayatas ca | 11 |KAZ02.26.12/ parisunam asirah. .pada.asthi vigandham svayam.mr.tam ca na vikrın. ıran | 12 |KAZ02.26.13/ anyatha dvadasa.pan.o dan.d. ah. | 13 |KAZ02.26.14ab/ dus.t.ah. pasu.mr.ga.vyala matsyas ca-abhaya.carin.ah. |KAZ02.26.14cd/ anyatra gupti.sthanebhyo vadha.bandham avapnuyuh. || 14 ||

2.27 Chapter 27 (Section 44): The Superintendent of Courtesans130

129[ K tr. 180 :: K2 tr. 157130[ K tr. 182 :: K2 tr. 158

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

56 2 BOOK 2: THE ACTIVITY OF THE HEADS OF DEPARTMENTS

KAZ02.27.01/ gan. ika.adhyaks.o gan. ika.anvayam agan. ika.anvayam varupa.yauvana.silpa.sampannam sahasren.a gan. ikam karayet, kut.umba.ardhena pratigan. ikam| 1 |KAZ02.27.02/ nis.patita.pretayor duhita bhaginı va kut.umbam bhareta, mata vapratigan. ikam sthapayet | 2 |KAZ02.27.03/ tasam abhave raja haret | 3 |KAZ02.27.04/ saubhagya.alankara.vr.ddhya sahasren.a varam kanis.t.ham madhyamamuttamam va-aropayet chatra.bhr.ngara.vyajana.sibika.pıt.hika.rathes.u ca vises.a.artham | 4 |KAZ02.27.05/ saubhagya.bhange matr.kam kuryat | 5 |KAZ02.27.06/ nis.krayas catur.vimsati.sahasro gan. ikayah. , dvadasa.sahasro gan. ika.putrasya |6 |KAZ02.27.07/ as.t.a.vars.at prabhr.ti rajnah. kusılava.karma kuryat | 7 |KAZ02.27.08/ gan. ika.dası bhagna.bhoga kos.t.ha.agare mahanase va karma kuryat | 8 |KAZ02.27.09/ avisantı sapada.pan.am avaruddha masa.vetanam dadyat | 9 |KAZ02.27.10/ bhogam dayamayam vyayam ayatim ca gan. ikaya nibandhayet,ati.vyaya.karma ca varayet | 10 |KAZ02.27.11/ matr..hastad anyatra abharan.a.nyase sa.pada.catus..pan.o dan.d. ah. | 11 |KAZ02.27.12/ svapateyam vikrayam adhanam va nayantyah. sa.pada.pancasat.pan.ah. pan.o’rdha.pan.a.cchedane | 12 |KAZ02.27.13/ akamayah. kumarya va sahase uttamo dan.d. ah. , sa.kamayah. purvah.sahasa.dan.d. ah. | 13 |KAZ02.27.14/ gan. ikam akamam rundhato nis.patayato va vran. a.vidaran.ena varupam.upaghnatah. sahasram dan.d. ah. | 14 |KAZ02.27.15/ sthan.vises.en. a va dan.d. a.vr.ddhih. a.nis.kraya.dvi.gun. at | 15 |KAZ02.27.16/ prapta.adhikaram gan. ikam ghatay-ato nis.kraya.tri.gun.o dan.d. ah. | 16 |KAZ02.27.17/ matr.ka.duhitr.ka.rupa.dasınam ghate uttamah. sahasa.dan.d. ah. | 17 |KAZ02.27.18/ sarvatra prathame ’paradhe prathamah. , dvitıye dvi.gun.ah. , tr.tıye tri.gun. ah. ,caturthe yatha.kamı syat | 18 |KAZ02.27.19/ raja.ajnaya purus.am anabhigacchantı gan. ika sipha.sahasram labheeta,panca.sahasram va dan.d. ah. | 19 |KAZ02.27.20/ bhogam gr.hıtva dvis.atya bhoga.dvi.gun.o dan.d. ah. | 20 |KAZ02.27.21/ vasati.bhoga.apahare bhogam as.t.a.gun.am dadyad anyatravyadhi.purus.a.dos.ebhyah. | 21 |KAZ02.27.22/ purus.am ghnatyas cita.pratape ’psu pravesanam va | 22 |KAZ02.27.23/ gan. ika.bharan. am artham bhogam va-apaharato ’s.t.a.gun.o dan.d. ah. | 23 |KAZ02.27.24/ gan. ika bhogam ayatim purus.am ca nivedayet | 24 |KAZ02.27.25/ etena nat.a.nartaka.gayana.vadaka.vag.jıvana.kusılava.plavaka.saubhika.-caran. anam strı.vyavaharin. am striyo gud.ha.ajıvas ca vyakhyatah. | 25 |KAZ02.27.26/ tes.am turyam agantukam panca.pan.am preks.a.vetanam dadyat | 26 |KAZ02.27.27/ rupa.ajıva bhoga.dvaya.gun.am masam dadyuh. | 27 |KAZ02.27.28/ gıta.vadya.pat.hya.nr.tya.nat.ya.aks.ara.citra.vın. a.ven. u.mr.danga.para.-citta.jnana.gandha.malya.samyuhana.samvadana.samvahana.vaisika.- kala.jnanani gan. ikadası ranga.upajıvinıs ca grahayato raja.man.d. alad ajıvam kuryat | 28 |KAZ02.27.29/ gan. ika.putran ranga.upajıvinam ca mukhyan nis.padayeyuh. ,sarva.tala.avacaran. am ca | 29 |KAZ02.27.30ab/ sanjna.bhas.a.antarajnas ca striyas tes.am anatmasu |KAZ02.27.30cd/ cara.ghata.pramada.artham prayojya bandhu.vahanah. || 30 ||

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

2.28 Chapter 28 (Section 45): The Controller of Shipping 57

2.28 Chapter 28 (Section 45): The Controller of Shipping131

KAZ02.28.01/ nav.adhyaks.ah. samudra.samyana.nadı.mukhatara.pracarandeva.saro.visaro.nadı.tarams ca sthanıya.adis.v aveks.eta | 1 |KAZ02.28.02/ tad.vela.kula.gramah. klr.ptam dadyuh. | 2 |KAZ02.28.03/ matsya.bandhaka nauka.bhat.akam s.ad. .bhagam dadyuh. | 3 |KAZ02.28.04/ pattana.anuvr.ttam sulka.bhagam van. ijo dadyuh. , yatra.vetanam raja.naubhih.sampatantah. | 4 |KAZ02.28.05/ sankha.mukta.grahin.o nau.bhat.akam dadyuh. , sva.naubhir va tareyuh. | 5 |KAZ02.28.06/ adhyaks.as ca-es.am khany.adhyaks.en. a vyakhyatah. | 6 |KAZ02.28.07/ pattana.adhyaks.a.nibaddham pan.ya.pattana.caritram nav.adhyaks.ah. palayet |7 |KAZ02.28.08/ mud. ha.vata.ahata navah. pita-iva-anugr.hn. ıyat | 8 |KAZ02.28.09/ udaka.praptam pan.yam asulkam ardha.sulkam va kuryat | 9 |KAZ02.28.10/ yatha.nirdis.t.as ca-etah. pan.ya.pattana.yatra.kales.u pres.ayet | 10 |KAZ02.28.11/ samyatır navah. ks.etra.anugatah. sulkam yacet | 11 |KAZ02.28.12/ himsrika nirghatayet, amitra.vis.aya.atigah. pan.ya.pattana.caritra.upaghatikasca | 12 |KAZ02.28.13/ sasaka.niryamaka.datra..rasmi.grahaka.utsecaka.adhis.t.hitas ca maha.navohemanta.grıs.ma.taryasu maha.nadıs.u prayojayet, ks.udrikah. ks.udrikasu vars.a.sravin. ıs.u | 13 |KAZ02.28.14/ badha.tırthas ca-etah. karya raja.dvis.t.a.karin. am taran. a.bhayat | 14 |KAZ02.28.15/ akale ’tırthe ca taratah. purvah. sahasa.dan.d. ah. | 15 |KAZ02.28.16/ kale tırthe ca-anis.r.s.t.a.tarin. ah. pada.una.sapta.vimsati.pan.as tara.atyayah. | 16|KAZ02.28.17/ kaivartaka.as.t.a.tr.n. a.bhara.pus.pa.phala.vat.a.s.an.d. a.go.palakanam anatyayah.,sambhavya.duta.anupatinam ca sena.bhan.d. a.prayogan. am ca sva.taran.ais taratam,bıja.bhakta.dravya.upaskarams ca-anupa.graman. am tarayatam | 17 |KAZ02.28.18/ brahman.a.pravrajita.bala.vr.ddha.vyadhita.sasana.hara.garbhin.yonav.adhyaks.a.mudrabhis tareyuh. | 18 |KAZ02.28.19/ kr.ta.pravesah. paravis.ayikah. sartha.praman. a va praviseyuh. | 19 |KAZ02.28.20/ parasya bharyam kanyam vittam va-apaharantam savittam va-apaharantamsankitam avignam udbhan.d. ı.kr.tam maha.bhan.d. ena murdhni bharen. a-avacchadayantamsadyo.gr.hıta.linginam alinginam va pravrajitam alaks.ya.vyadhitam bhaya.vikarin.amgud.ha.sara.bhan.d. a.sasana.sastra.agniyogam vis.a.hastam dırgha.pathikam amudramca-upagrahayet | 20 |KAZ02.28.21/ ks.udra.pasur manus.yas ca sa.bharo mas.akam dadyat, siro.bharah. kaya.bharogava-asvam ca dvau, us.t.ra.mahis.am caturah. , panca labhuyanam, s.ad. golingam, saptasakat.am, panya.bharah. padam | 21 |KAZ02.28.22/ tena bhan.d. a.bharo vyakhyatah. | 22 |KAZ02.28.23/ dvi.gun.o maha.nadıs.u tarah. | 23 |KAZ02.28.24/ klr.ptam anupa.grama bhakta.vetanam dadyuh. | 24 |KAZ02.28.25/ pratyantes.u tarah. sulkam ativahikam vartanım ca gr.hn. ıyuh. , nirgacchatasca-amudra.dravyasya bhan.d. am hareyuh. , atibharen. a-avelayam atirthe taratas ca | 25 |KAZ02.28.26/ purus.a.upakaran.a.hınayam asamskr.tayam va navi vipannayam nav.adhhyaks.onas.t.am vinas.t.am va-abhyavahet | 26 |KAZ02.28.27ab/ sapta.aha.vr.ttam as.ad. hım karttikım ca-antara tarah. |KAZ02.28.27cd/ karmikah. pratyayam dadyan nityam ca-ahnikam avahet || 27 ||

131[ K tr. 186 :: K2 tr. 162

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

58 2 BOOK 2: THE ACTIVITY OF THE HEADS OF DEPARTMENTS

2.29 Chapter 29 (Section 46): The Superintendent of Cattle132

KAZ02.29.01/ go.adhyaks.o vetana.upagrahikam kara.pratikaram bhagna.utsr.s.t.akambhaga.anupravis.t.akam vraja.paryagram nas.t.am vinas.t.am ks.ıra.ghr.ta.sanjatam ca-upalabheta| 1 |KAZ02.29.02/ go.palaka.pin.d. araka.dohaka.manthaka.lubdhakah. satam satam dhenunamhiran.ya.bhr.tah. palayeyuh. | 2 |KAZ02.29.03/ ks.ıra.ghr.ta.bhr.ta hi vatsan upahanyuh. | iti vetana.upagrahikam | 3 |KAZ02.29.04/ jaradgu.dhenu.garbhin. ı.pas.t.hauhı.vatsatarın. am sama.vibhagam rupa.satamekah. palayet | 4 |KAZ02.29.05/ ghr.tasya-as.t.au varakan pan. ikam puccham anka.carma ca vars.ikam dadyat |iti kara.pratikarah. | 5 |KAZ02.29.06/ vyadhita.nyanga.ananya.dohı.durdoha.putraghnınam ca sama.vibhagamrupa.satam palayantas taj.jatikam bhagam dadyuh. | iti bhagna.uts.r.s.t.akam | 6 |KAZ02.29.07/ para.cakra.at.avı.bhayad anupravis.t.anam pasunam palana.dharmen.adasa.bhagam dadyuh. | iti bhaga.anupravis.t.akam | 7 |KAZ02.29.08/ vatsa vatsatara damya vahino vr.s.a uks.an. as ca pungavah.,yuga.vahana.sakat.a.vaha vr.s.abhah. suna.mahis.ah. pr.s.t.a.skandha.vahinas ca mahis.ah. , vatsikavatsatarı pas.t.ahuhı garbhin. ı dhenus ca-aprajata vandhyas ca gavo mahis.yas ca,masa.dvi.masa.jatas tasam upaja vatsa vatsikas ca | 8 |KAZ02.29.09/ masa.dvi.masa.jatan ankayet | 9 |KAZ02.29.10/ masa.dvi.masa.paryus.itam ankayet | 10 |KAZ02.29.11/ ankam cihnam varn. am sr.nga.antaram ca laks.an. am evam upaja nibandhayet |iti vraja.paryagram | 11 |KAZ02.29.12/ cora.hr.tam anya.yutha.pravis.t.am avalınam va nas.t.am | 12 |KAZ02.29.13/ panka.vis.ama.vyadhi.jara.toya.ahara.avasannamvr.ks.a.tat.a.kas.t.ha.sila.abhihatam ısana.vyala.sarpa.graha.dava.agni.vipannam vinas.t.am | 13 |KAZ02.29.14/ pramadad abhyavaheyuh. | 14 |KAZ02.29.15/ evam rupa.agram vidyat | 15 |KAZ02.29.16/ svayam hanta ghatayita harta harayita ca vadhyah. | 16 |KAZ02.29.17/ para.pasunam raja.ankena parivartayita rupasya purvam sahasa.dan.d. amdadyat | 17 |KAZ02.29.18/ sva.desıyanam cora.hr.tam pratyanıya pan. itam rupam haret | 18 |KAZ02.29.19/ para.desıyanam moks.ayita-ardham haret | 19 |KAZ02.29.20/ bala.vr.ddha.vyadhitanam go.palakah. pratikuryuh. | 20 |KAZ02.29.21/ lubdhaka.sva.gan. ibhir apastas tena-avyala.parabadha.bhayam r.tu.vibhaktamaran.yam carayeyuh. | 21 |KAZ02.29.22/ sarpa.vyala.trasana.artham go.cara.anupata.jnana.artham ca trasnunamghan. t.a.turyam ca badhnıyuh. | 22 |KAZ02.29.23/ sama.vyud.ha.tırtham akardama.graham udakam avatarayeyuh. palayeyus ca |23 |KAZ02.29.24/ stena.vyala.sarpa.graha.gr.hıtam vyadhi.jara.avasannam ca-avedayeyuh. ,anyatha rupa.mulyam bhajeran | 24 |KAZ02.29.25/ karan. a.mr.tasya-anka.carma go.mahis.asya, karn. a.laks.an. am aja.avikanam,puccham anka.carma ca-asva.khara.us.t.ran. am,bala.carma.basti.pitta.snayu.danta.khura.sr.nga.asthıni ca-ahareyuh. | 25 |KAZ02.29.26/ mamsam ardram sus.kam va vikrın. ıyuh. | 26 |

132[ K tr. 190 :: K2 tr. 165

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

2.30 Chapter 30 (Section 47): The Superintendent of Horses 59

KAZ02.29.27/ udasvit.sva.varahebhyo dadyuh. | 27 |KAZ02.29.28/ kurcikam sena.bhakta.artham ahareyuh. | 28 |KAZ02.29.29/ kilat.o ghan. a.pin.yaka.kleda.arthah. | 29 |KAZ02.29.30/ pasu.vikreta padikam rupam dadyat | 30 |KAZ02.29.31/ vars.a.saradd.hemantan ubhayatah. .kalam duhyuh. , sisira.vasanta.grıs.maneka.kalam | 31 |KAZ02.29.32/ dvitıya.kala.dogdhur angus.t.hac.chedo dan.d. ah. | 32 |KAZ02.29.33/ dohana.kalam atikramatas tat.phala.hanam dan.d. ah. | 33 |KAZ02.29.34/ etena nasya.damya.yuga.pingana.vartana.kala vyakhyatah. | 34 |KAZ02.29.35/ ks.ıra.dron. e gavam ghr.ta.prasthah. , panca.bhaga.adhiko mahis.ın. am,dvi.bhaga.adhiko ’ja.avınam | 35 |KAZ02.29.36/ mantho va sarves.am praman. am | 36 |KAZ02.29.37/ bhumi.tr.n. a.udaka.vises.add hi ks.ıra.ghr.ta.vr.ddhir bhavati | 37 |KAZ02.29.38/ yutha.vr.s.am vr.s.en. a-avapatayatah. purvah. sahasa.dan.d. ah. , ghatayata uttamah. |38 |KAZ02.29.39/ varn. a.avarodhena dasatı raks.a | 39 |KAZ02.29.40/ upanivesa.dig.vibhago go.pracarad bala-anvayato va gavam raks.a.samarthyacca | 40 |KAZ02.29.41/ ajavınam s.an. .masikı.murn. am grahayet | 41 |KAZ02.29.42/ tena-asva.khara.us.t.ra.varaha.vraja vyakhyatah. | 42 |KAZ02.29.43/ balıvardanam nasya.asva.bhadra.gati.vahinam yava.sasya.ardha.bharas tr.n. asyadvi.gun.am, tula ghan.a.pin.yakasya, dasa.ad.hakam kan.a.kun.d. akasya, panca.palikammukha.lavanAm, taila.kud.ubo nasyam prasthah. panam, mamsa.tula, dadhnas ca-ad.hakam,yava.dron.am mas.an. am va pulakah. , ks.ıra.dron. am ardha.ad.hakam va surayah. sneha.prasthah.ks.ara.dasa.palam sr.ngibera.palam ca pratipanam | 43 |KAZ02.29.44/ pada.unam asvatara.go.kharan. am, dvi.gun.am mahis.a.us.t.ran. am | 44 |KAZ02.29.45/ karma.kara.balıvardanam payana.arthanam ca dhenunam karma.kalatah.phalatas ca vidha.danam | 45 |KAZ02.29.46/ sarves.am tr.n. a.udaka.prakamyam | 46 |KAZ02.29.47/ iti go.man.d. alam vyakhyatam | 47 |KAZ02.29.48ab/ panca.r.s.abham khara.asvanam aja.avınam dasa.r.s.abham |KAZ02.29.48cd/ satyam go.mahis.a.us.t.ran. am yutham kuryac catur.vr.s.am || 48 ||

2.30 Chapter 30 (Section 47): The Superintendent of Horses133

KAZ02.30.01/ asva.adhyaks.ah. pan.ya.agarikam kraya.upagatam ahava.labdham ajatamsahayya.agatakam pan.a.sthitam yavat.kalikam va-asva.paryagramkula.vayo.varn.a.cihna.varga.agamair lekhayet | 1 |KAZ02.30.02/ aprasasta.nyanga.vyadhitams ca-avedayet | 2 |KAZ02.30.03/ kosa.kos.t.ha.agarabhyam ca gr.hıtva masa.labham asva.vahas cintayet | 3 |KAZ02.30.04/ asva.vibhavena-ayatam asvayam advi.gun.a.vistaramcatur.dvara.upavartana.madhyam sa-pragrıvam pradvara.asana.phalaka.yuktanamvanara.mayura.pr.s.ata.nakula.cakora.suka.sarika.akırn. am salam nivesayet | 4 |KAZ02.30.05/ asvayam acatur.asra.slaks.n. a.phalaka.astaram sa-khadana.kos.t.hakamsa-mutra.purıs.a.utsargam eka.ekasah. pran.mukham udan.mukham va sthanam nivesayet | 5|KAZ02.30.06/ sala.vasena va dig.vibhagam kalpayet | 6 |

133[ K tr. 196 :: K2 tr. 170

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

60 2 BOOK 2: THE ACTIVITY OF THE HEADS OF DEPARTMENTS

KAZ02.30.07/ vad.ava.vr.s.a.kisoran. am eka.antes.u | 7 |KAZ02.30.08/ vad.avayah. prajatayas tri.ratram ghr.ta.prasthah. panam | 8 |KAZ02.30.09/ ata urdhvam saktu.prasthah. sneha.bhais.ajya.pratipanam dasa.ratram | 9 |KAZ02.30.10/ tatah. pulako yavasam artavas ca-aharah. | 10 |KAZ02.30.11/ dasa.ratrad urdhvam kisorasya ghr.ta.catur.bhagah. saktu.kud.ubah.ks.ıra.prasthas ca-ahara a.s.an. .masat | 11 |KAZ02.30.12/ tatah. param masa.uttaram ardha.vr.ddhir yava.prastha a.tri.vars.at, dron.aa.catur.vars.at | 12 |KAZ02.30.13/ ata urdhvam catur.vars.ah. panca.vars.o va karman.yah. purn. a.praman. ah. | 13 |KAZ02.30.14/ dvatrimsad.angulam mukham uttama.asvasya, panca.mukhany ayamo,vimsaty.angula jangha, catur.jangha utsedhah. | 14 |KAZ02.30.15/ try.angula.avaram madhyama.avarayoh. | 15 |KAZ02.30.16/ sata.angulah. parin. ahah. | 16 |KAZ02.30.17/ panca.bhaga.avaro madhyama.avarayoh. | 17 |KAZ02.30.18/ uttama.asvasya dvi.dron.am sali.vrıhi.yava.priyangun. am ardha.sus.kamardha.siddham va mudga.mas.an. am va pulakah. sneha.prasthas ca, panca.palam lavan.asya,mamsam pancasat.palikam rasasya-ad.hakam dvi.gun.am va dadhnah. pin.d. a.kledana.artham,ks.ara.panca.palikah. surayah. prasthah. payaso va dvi.gun.ah. pratipanam | 18 |KAZ02.30.19/ dırgha.patha.bhara.klantanam ca khadana.artham sneha.prastho ’nuvasanamkud.ubo nasya.karman.ah. , yavasasya-ardha.bharas tr.n. asya dvi.gun.ah. s.ad. .aratni.pariks.epah.punjıla.graho va | 19 |KAZ02.30.20/ pada.avaram etan madhyama.avarayoh. | 20 |KAZ02.30.21/ uttama.samo rathyo vr.s.as ca madhyamah. | 21 |KAZ02.30.22/ madhyama.samas ca-avarah. | 22 |KAZ02.30.23/ pada.hınam vad.avanam parasamanam ca | 23 |KAZ02.30.24/ ato ’rdham kisoran. am ca | 24 |KAZ02.30.25/ iti vidha.yogah. | 25 |KAZ02.30.26/ vidha.pacaka.sutra.grahaka.cikitsakah. pratisvada.bhajah. | 26 |KAZ02.30.27/ yuddha.vyadhi.jara.karma.ks.ın. ah. pin.d. a.gocarikah. syuh. | 27 |KAZ02.30.28/ asamara.prayogyah. paura.janapadanam arthena vr.s.a vad. avasv ayojyah. | 28 |KAZ02.30.29/ prayogyanam uttamah. kamboja.saindhava.arat.t.a.vanayujah. , madhyamabahlıka.papeyaka.sauvıraka.taitalah., ses.ah. pratyavarah. | 29 |KAZ02.30.30/ tes.am tıs.kn. a.bhadra.manda.vasena samnahyam aupavahyakam va karmaprayojayet | 30 |KAZ02.30.31/ catur.asram karma.asvasya samnahyam | 31 |KAZ02.30.32/ valgano nıcair gato langhano ghoran.o naros.t.ras ca-aupavahyah. | 32 |KAZ02.30.33/ tatra.aupaven.uko vardhamanako yamaka alıd. ha.plutah. pr.thug.astrika.calı cavalganah. | 33 |KAZ02.30.34/ sa eva sirah. .karn. a.visuddho nıcair gatah. , s.od. asa.margo va | 34 |KAZ02.30.35/ prakırn. akah. prakırn. a.uttaro nis.an.n. ah. parsva.anuvr.tta urmi.margah.sarabha.krıd. itah. sarabha.plutas tri.talo bahya.anuvr.ttah. panca.pan. ih. simha.ayatah. svadhutah.klis.t.ah. slingito br.mhitah. pus.pa.abhikırn. as ca-iti nıcair gata.margah. | 35 |KAZ02.30.36/ kapi.pluto bheka.plut-en. a.pluta-eka.pada.plutah. kokila.sancary.urasyobaka.carı ca langhanah. | 36 |KAZ02.30.37/ kanko vari.kanko mayuro ’rdha.mayuro nakulo-rdha.nakulo varaho’rdha.varahas ca-iti dhoran.ah. | 37 |KAZ02.30.38/ sanjna.pratikaro nara.us.t.ra-iti | 38 |KAZ02.30.39/ s.an.n. ava dvadasa-iti yojanany dhva rathyanam, panca yojananyardha.as.t.amani dasa-iti pr.s.t.ha.vahinam asvanam adhva | 39 |

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

2.31 Chapter 31 (Section 48): The Superintendent of Elephants 61

KAZ02.30.40/ vikramo bhadra.asvaso bhara.vahya iti margah. | 40 |KAZ02.30.41/ vikramo valgitam upakan. t.ham upajavo javas ca dharah. | 41 |KAZ02.30.42/ tes.am bandhana.upakaran.am yogya.acaryah. pratidiseyuh. , sangramikamratha.asva.alankaram ca sutah. | 42 |KAZ02.30.43/ asvanam cikitsakah. sarıra.hrasa.vr.ddhi.pratıkaram r.tu.vibhaktam ca-aharam |43 |KAZ02.30.44/ sutra.grahaka.asva.bandhaka.yavasika.vidha.pacaka.sthana.pala.-kesa.kara.jangulıvidas ca sva.karmabhir asvan aradhayeyuh. | 44 |KAZ02.30.45/ karma.atikrame ca-es.am divasa.vetanac.chedanam kuryat | 45 |KAZ02.30.46/ nırajana.uparuddham vahayatas cikitsaka.uparuddham va dvadasa.pan.odan.d. ah. | 46 |KAZ02.30.47/ kriya.bhais.ajya.sangena vyadhi.vr.ddhau pratıkara.dvi.gun.o dan.d. ah. | 47 |KAZ02.30.48/ tad.aparadhena vailomye pattra.mulyam dan.d. ah. | 48 |KAZ02.30.49/ tena go.man.d. alam khara.us.t.ra.mahis.am aja.avikam ca vyakhyatam | 49 |KAZ02.30.50ab/ dvir ahnah. snanam asvanam gandha.malyam ca dapayet |KAZ02.30.50cd/ kr.s.n. a.sandhis.u bhuta.ijyah. sukles.u svasti.vacanam || 50 ||KAZ02.30.51ab/ nırajanam asvayuje karayen navame ’hani |KAZ02.30.51cd/ yatra.adav avasane va vyadhau va santike ratah. || 51 ||

2.31 Chapter 31 (Section 48): The Superintendent of Elephants134

KAZ02.31.01/ hasty.adhyaks.o hasti.vana.raks.am damya.karma.ks.antanamhasti.hastinı.kalabhanam sala.sthana.sayya.karma.vidha.yavasa.praman.am karmasv ayogambandhana.upakaran.am sangramikam alankaram cikitsaka.anıkastha.aupasthayika.vargamca-anutis.t.het | 1 |KAZ02.31.02/ hasty.ayama.dvi.gun.a.utsedha.vis.kambha.ayamam hastinı.sthana.adhikamsapragrıvam kumarı.sangraham pran.mukhım udan.mukhım va salam nivesayet | 2 |KAZ02.31.03/ hasty.ayama.catur.asra.slaks.n. a.alana.stambha.phalaka.astarakamsa-mutra.purıs.a.utsargam sthanam nivesayet | 3 |KAZ02.31.04/ sthana.samam sayyam ardha.apasrayam durge samnahya.aupavahyanam bahirdamya.vyalanam | 4 |KAZ02.31.05/ prathama.saptama as.t.ama.bhagav ahnah. snana.kalau, tad.anantaramvidhayah. | 5 |KAZ02.31.06/ purva.ahne vyayama.kalah. , pasca.ahnah. pratipana.kalah. | 6 |KAZ02.31.07/ ratri.bhagau dvau svapna.kala, tri.bhagah. samvesana.utthanikah. | 7 |KAZ02.31.08/ grıs.me grahan.a.kalah. | 8 |KAZ02.31.09/ vimsati.vars.o grahyah. | 9 |KAZ02.31.10/ vikko mod.ho makkan.o vyathito garbhin. ı dhenuka hastinı ca-agrahyah. | 10 |KAZ02.31.11/ sapta.aratni utsedho nava.ayamo dasa parin. ahah. praman.atascatvarimsad.vars.o bhavaty uttamah. , trimsad.vars.o madhyamah. , panca.vimsati.vars.o ’varah. |11 |KAZ02.31.12/ tayoh. pada.avaro vidha.vidhih. | 12 |KAZ02.31.13/ aratnau tan.ula.dron.ah. , ardha.ad.hakam tailasya, sarpis.as trayah. prasthah. ,dasa.palam lavan.asya, mamsam pancasat.palikam, rasasya-ad.hakam dvi.gun.am va dadhnah.pin.d. a.kledana.artham, ks.ara.dasa.palikam madyasya-ad.hakam dvi.gun.am va payasah.pratipanam, gatra.avasekas taila.prasthah. , siraso ’s.t.a.bhagah. pradıpikas ca, yavasasya dvaubharau sa-padau, sas.pasya sus.kasya-ardha.tr.tıyo bharah. , kad. ankarasya-aniyamah. | 13 |

134[ K tr. 201 :: K2 tr. 174

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

62 2 BOOK 2: THE ACTIVITY OF THE HEADS OF DEPARTMENTS

KAZ02.31.14/ sapta.aratnina tulya.bhojano ’s.t.a.aratnir atyaralah. | 14 |KAZ02.31.15/ yatha.hastam avases.ah. s.ad. .aratnih. panca.aratnis ca | 15 |KAZ02.31.16/ ks.ıra.yavasiko vikkah. krıd. a.artham grahyah. | 16 |KAZ02.31.17/ sanjata.lohita praticchanna samlipta.paks.a sama.kaks.ya vyatikırn. a.mamsasama.talpa.tala jata.dron. ika-iti sobhah. | 17 |KAZ02.31.18ab/ sobha.vasena vyayamam bhadrma mandam ca karayet |KAZ02.31.18cd/ mr.gam sankırn. a.lingam ca karmasv r.tu.vasena va || 18 ||

2.32 Chapter 32 (Section 48): The Superintendent of Elephants(cont.)

135

KAZ02.32.01/ karma.skandhas catvaro damyah. samnahya aupavahyo vyalas ca | 1 |KAZ02.32.02/ tatra damyah. panca.vidhah. skandha.gatah. stambha.gato vari.gato’vapata.gato yutha.gatas ca-iti | 2 |KAZ02.32.03/ tasya-upavicaro vikka.karma | 3 |KAZ02.32.04/ samnahyah. sapta.kriya.patha upasthanam samvartanam samyanamvadha.avadho hasti.yuddham naga.rayan.am sangramikam ca | 4 |KAZ02.32.05/ tasya-upavicarah. kaks.ya.karma graiveya.karma yutha.karma ca | 5 |KAZ02.32.06/ aupavahyo ’s.t.a.vidha acaran. ah. kunjara.aupavahyo dhoran.a adhana.gatikoyas.t.y.upavahyas totra.upavahyah. suddha.upavahyo margayukas ca-iti | 6 |KAZ02.32.07/ tasya-upavicarah. sarada.karma hına.karma nara.us.t.ra.karma ca | 7 |KAZ02.32.08/ vyala-eka.kriya.pathah. sankito ’varuddho vis.amah. prabhinnah.prabhinna.viniscayo mada.hetu.viniscayas ca | 8 |KAZ02.32.09/ tasya-upavicara ayamya-eka.raks.a.karma | 9 |KAZ02.32.10/ kriya.vipanno vyalah. suddhah. su.vrato vis.amah. sarva.dos.a.pradus.t.as ca | 10 |KAZ02.32.11/ tes.am bandhana.upakaran.am anıka.stha.praman.am | 11 |KAZ02.32.12/ alana.graiveya.kaks.ya.para.ayan.a.pariks.epa.uttara.adikam bandhanam | 12 |KAZ02.32.13/ ankusa.ven.u.yantra.adikam upakaran.am | 13 |KAZ02.32.14/ vaijayantı.ks.ura.pramala.astaran.a.kutha.adikam bhus.an. am | 14 |KAZ02.32.15/ varma.tomara.sara.avapa.yantra.adikah. sangramika.alankarah. | 15 |KAZ02.32.16/ cikitsaka.anıkastha.arohaka.adhoran.a.hastipa.kaupacarika.vidha.-pacaka.yavasika.padapasika.kut.ır.raks.aka.aupasayaika.adir aupasthayika.vargah. | 16 |KAZ02.32.17/ cikitsaka.kut.ı.raks.a.vidha.pacakah. prastha.odanam sneha.prasr.timks.ara.lavan.ayos ca dvi.palikam hareyuh. , dasa.palam mamsasya, anyatra cikitsakebhyah. | 17|KAZ02.32.18/ pathi.vyadhi.karma.mada.jara.abhitaptanam cikitsakah. pratikuryuh. | 18 |KAZ02.32.19/ sthanasya-asuddhir yavasasya-agrahan.am sthale sayanam abhage ghatah.para.arohan.am akale yanam abhumav atırthe ’vataran.am taru.s.an.d. a ity atyaya.sthanani | 19|KAZ02.32.20/ tam es.am bhakta.vetanad adadıta | 20 |KAZ02.32.21ab/ tisro nırajanah. karyas caturmasya.r.tu.sandhis.u |KAZ02.32.21cd/ bhutanam kr.s.n. a.sandhı-ijyah. senanyah. sukla.sandhis.u || 21 ||KAZ02.32.22ab/ danta.mula.parın. aha.dvi.gun.am projjhya kalpayet |KAZ02.32.22cd/ abde dvy.ardhe nadı.janam panca.abde parvata.okasam || 22 ||

135[ K tr. 204 :: K2 tr. 177

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

2.33 Chapter 33 (Sections 49; 50; 51): The Superintendent of Chariots; TheSuperintendent of Foot Soldiers; The Commandant of the Army 63

2.33 Chapter 33 (Sections 49; 50; 51): The Superintendent ofChariots; The Superintendent of Foot Soldiers; The

Commandant of the Army136

KAZ02.33.01/ asva.adhyaks.en. a ratha.adhyaks.o vyakhyatah. | 1 |KAZ02.33.02/ sa ratha.karma.antan karayet | 2 |KAZ02.33.03/ dasa.purus.o dvadasa.antaro rathah. | 3 |KAZ02.33.04/ tasmad eka.antara.avara a.s.ad. .antarad iti sapta rathah. | 4 |KAZ02.33.05/ deva.ratha.pus.ya.ratha.sangramika.pariyan. ika.para.pura.abhiyanika.-vainayikams ca rathan karayet | 5 |KAZ02.33.06/ is.v.astra.praharan.a.avaran.a.upakaran.a.kalpanah. sarathi.rathika.rathyanam cakarmasv ayogam vidyat, a.karmabhyas ca bhakta.vetanam bhr.tanam abhr.tanam cayogya.raks.a.anus.t.hanam artha.mana.karma ca | 6 |KAZ02.33.07/ etena patty.adhyaks.o vyakhyatah. | 7 |KAZ02.33.08/ sa maula.bhr.ta.sren. i.mitra.amitra.at.avı.balanam sara.phalgutam vidyat,nimna.sthala.prakasa.kut.a.khanaka.akasa.diva.ratri.yuddha.vyayamam ca, ayogam ayogamca karmasu | 8 |KAZ02.33.09/ ted eva sena.patih. sarva.yuddha.praharan.a.vidya.vinıtohasty.asva.ratha.carya.sanghus.t.as catur.angasya balasya-anus.t.hana.adhis.t.hanam vidyat | 9 |KAZ02.33.10/ sva.bhumim yuddha.kalam pratyanıkam abhinna.bhedanambhinna.sandhanam samhata.bhedanam bhinna.vadham durga.vadham yatra.kalam ca pasyet| 10 |KAZ02.33.11ab/ turya.dhvaja.patakabhir vyuha.sanjnah. prakalpayet |KAZ02.33.11cd/ sthane yane praharan.e sainyanam vinaye ratah. || 11 ||

2.34 Chapter 34 (Sections 52; 53): The Superintendent of Passports;The Superintendent of Pastures

137

KAZ02.34.01/ mudra.adhyaks.o mudram mas.aken. a dadyat | 1 |KAZ02.34.02/ sa-mudro jana.padam praves.t.um nis.kramitum va labheta | 2 |KAZ02.34.03/ dvadasa.pan.am amudro janapado dadyat | 3 |KAZ02.34.04/ kut.a.mudrayam purvah. sahasa.dan.d. ah. tiro.jana.padasya-uttamah. | 4 |KAZ02.34.05/ vivıta.adhyaks.o mudram pasyet | 5 |KAZ02.34.06/ grama.antares.u ca vivıtam sthapayet | 6 |KAZ02.34.07/ cora.vyala.bhayan.nimna.aran.yani sodhayet | 7 |KAZ02.34.08/ anudake kupa.setu.bandha.utsan sthapayet, pus.pa.phala.vat.ams ca | 8 |KAZ02.34.09/ lubdhaka.sva.gan. inah. parivrajeyur aran.yani | 9 |KAZ02.34.10/ taskara.amitra.abhyagame sankha.dundubhi.sabdam agrahyah. kuryuh.saila.vr.ks.a.adhirud.ha va sıghra.vahana va | 10 |KAZ02.34.11/ amitra.at.avı.sancaram ca rajno gr.ha.kapotair mudra.yuktair harayet,dhuma.agni.paramparaya va | 11 |KAZ02.34.12ab/ dravya.hasti.vana.ajıvam vartanım cora.raks.an. am |KAZ02.34.12cd/ sartha.ativahyam go.raks.yam vyavaharam ca karayet || 12 ||

136[ K tr. 207 :: K2 tr. 179137[ K tr. 209 :: K2 tr. 181

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

64 2 BOOK 2: THE ACTIVITY OF THE HEADS OF DEPARTMENTS

2.35 Chapter 35 (Sections 54; 55): The Administrator’s Activity;Activity of Secret Agents

138

KAZ02.35.01/ samaharta caturdha jana.apdam vibhajyajyes.t.ha.madhyama.kanis.t.ha.vibhagena grama.agram pariharakam ayudhıyamdhanya.pasu.hiran.ya.kupya.vis.t.i.pratikaram idam etavad iti nibandhayet | 1 |KAZ02.35.02/ tat.pradis.t.ah. panca.gramım dasa.gramım va gopas cintayet | 2 |KAZ02.35.03/ sıma.avarodhena grama.agram,kr.s.t.a.akr.s.t.a.sthala.kedara.arama.s.an.d. a.vat.a.vana.vastu.caitya.-deva.gr.ha.setu.bandha.smasana.sattra.prapa.pun.ya.sthana.vivıta.- pathi.sankhyanenaks.etra.agram, tena sımnam ks.etran. am ca karada.akarada.sankhyanena | 3 |KAZ02.35.04/ tes.u ca-etavac-catur.varn. yam, etavantah.kars.aka.go.raks.aka.vaidehaka.karu.karma.kara.dasas ca, etavac ca dvi.pada.catus..padam,idam ca-es.u hiran.yalvis.t.i.sulka.dan.d. am samuttis.t.hati-iti | 4 |KAZ02.35.05/ kulanam ca strı.purus.an. am bala.vr.ddha.karma.caritra.ajıva.vyaya.pariman.amvidyat | 5 |KAZ02.35.06/ evam ca jana.pada.catur.bhagam sthanikas cintayet | 6 |KAZ02.35.07/ gopa.sthanika.sthanes.u prades.t.arah. karya.karan. am bali.pragraham ca kuryuh.| 7 |KAZ02.35.08/ samahartr..pradis.t.as ca gr.ha.patika.vyanjana yes.u grames.u pran. ihitas tes.amgraman. am ks.etra.gr.ha.kula.agram vidyuh. , mana.sanjatabhyam ks.etran. ibhoga.pariharabhyam gr.han. i varn. a.karmabhyam kulani ca | 8 |KAZ02.35.09/ tes.am jangha.agram aya.vyayau ca vidyuh. | 9 |KAZ02.35.10/ prasthita.agatanam ca pravasa.avasa.karan.am, anarthyanam ca strı.purus.an. amcara.pracaram ca vidyuh. | 10 |KAZ02.35.11/ evam vaidehaka.vyanjanah. sva.bhumijanam raja.pan.yanamkhani.setu.vana.karma.anta.ks.etrajanam praman. am argham ca vidyuh. | 11 |KAZ02.35.12/ para.bhumi.jatanam vari.sthala.patha.upayatanam sara.phalgu.pun.yanamkarmasu ca sulka.vartany.ativahika.gulma.tara.deya.bhaga.bhakta.pan.ya.agara.- praman.amvidyuh. | 12 |KAZ02.35.13/ evam samahartr..pradis.t.as tapasa.vyanjanah. kars.aka.go.raks.aka.vaidehakanamadhyaks.an. am ca sauca.asaucam vidyuh. | 13 |KAZ02.35.14/ puran. a cora.vyanjanas ca-antevasinascaitya.catus.patha.sunya.pada.uda.pana.nadı.nipana.tırtha.ayatana.-asrama.aran.ya.saila.vana.gahanes.u stena.amitra.pravıra.purus.an. am capravesana.sthana.gamana.prayojanany upalabheran | 14 |KAZ02.35.15ab/ samaharta jana.padam cintayed evam utthitah. |KAZ02.35.15cd/ cintayeyus ca samsthas tah. samsthas ca-anyah. sva.yonayah. || 15 ||

2.36 Chapter 36 (Section 56): The City Superintendent139

KAZ02.36.01/ samahartr.van nagariko nagaram cintayet | 1 |KAZ02.36.02/ dasa.kulım gopo vimsati.kulım catvarimsat.kulım va | 2 |KAZ02.36.03/ sa tasyam strı.purus.an. am jati.gotra.nama.karmabhih. jangha.agram aya.vyayauca vidyat | 3 |KAZ02.36.04/ evam durga.catur.bhagam sthanikas cintayet | 4 |

138[ K tr. 210 :: K2 tr. 182139[ K tr. 213 :: K2 tr. 185

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

2.36 Chapter 36 (Section 56): The City Superintendent 65

KAZ02.36.05/ dharma.avasathinah. pas.an.d. i.pathikan avedya vasayeyuh. , sva.pratyayas catapasvinah. srotriyams ca | 5 |KAZ02.36.06/ karu.silpinah. sva.karma.sthanes.u sva.janam vasayeyuh. , vaidehakasca-anyonyam sva.karma.sthanes.u | 6 |KAZ02.36.07/ pan.yanam adesa.kala.vikretaram asvakaran.am ca nivedayeyuh. | 7 |KAZ02.36.08/ saun.d. ika.pakva.mamsika.audanika.rupa.ajıvah. parijnatam avasayeyuh. | 8 |KAZ02.36.09/ ativyaya.kartaram atyahita.karman.am ca nivedayeyuh. | 9 |KAZ02.36.10/ cikitsakah. pracchanna.vran.a.pratıkara.karayitaram apathya.karin.am cagr.ha.svamı ca nivedya gopa.sthanikayor mucyeta, anyatha tulya.dos.ah. syat | 10 |KAZ02.36.11/ prasthita.agatau ca nivedayet, anyatha ratri.dos.am bhajeta | 11 |KAZ02.36.12/ ks.ema.ratris.u tri.pan. am dadyat | 12 |KAZ02.36.13/ pathika.utpathikas ca bahir.antas ca nagarasyadeva.gr.ha.pun.ya.sthana.vana.smasanes.u sa-vran. am anis.t.a.upakaran.am udbhan.d. ı.kr.tamavignam atisvapnam adhva.klantam apurvam va gr.hn. ıyuh. | 13 |KAZ02.36.14/ evam abhyantaresunya.nivesa.avesana.saun.d. ika.audanika.pakva.mamsika.dyuta.- pas.an.d. a.avases.u vicayamkuryuh. | 14 |KAZ02.36.15/ agni.pratıkaram ca grıs.me | 15 |KAZ02.36.16/ madhyamayor ahnas catur.bhagayor as.t.a.bhago ’gni.dan.d. ah. | 16 |KAZ02.36.17/ bahir.adhisrayan.am va kuryuh. | 17 |KAZ02.36.18/ padah. panca.ghat.ınamkumbha.dron. i.nihsren. ı.parasu.surpa.ankusa.kaca.grahan. ı.dr.tınam ca-akaran. e | 18 |KAZ02.36.19/ tr.n. a.kat.ac.channany apanayet | 19 |KAZ02.36.20/ agni.jıvina ekasthan vasayet | 20 |KAZ02.36.21/ sva.gr.ha.pradvares.u gr.ha.svamino vaseyuh. asampatino ratrau | 21 |KAZ02.36.22/ rathyasu kut.a.vrajah. sahasram tis.t.heyuh. , catus.patha.dvara.raja.parigrahes.u ca| 22 |KAZ02.36.23/ pradıptam anabhidhavato gr.ha.svamino dvadasa.pan.o dan.d. ah. , s.at..pan.o’vakrayin. ah. | 23 |KAZ02.36.24/ pramadad dıptes.u catus..pancasat.pan.o dan.d. ah. | 24 |KAZ02.36.25/ pradıpiko ’gnina vadhyah. | 25 |KAZ02.36.26/ pamsu.nyase rathyayam as.t.a.bhago dan.d. ah. , panka.udaka.samnirodhe padah.| 26 |KAZ02.36.27/ raja.marge dvi.gun.ah. | 27 |KAZ02.36.28/ pan.ya.sthana.udaka.sthana.deva.gr.ha.raja.parigrahes.u pan.a.uttaravis.t.a.dan.d. ah. , mutres.v ardha.dan.d. ah. | 28 |KAZ02.36.29/ bhais.ajya.vyadhi.bhaya.nimittam adan.d.yah. | 29 |KAZ02.36.30/ marjara.sva.nakula.sarpa.pretanam nagarasya.antar.utsarge tri.pan.o dan.d. ah. ,khara.us.t.ra.asvatara.asva.pretanam s.at..pan.ah. , manus.ya.pretanam pancasat.pan.ah. | 30 |KAZ02.36.31/ marga.viparyase sava.dvarad anyatas ca sava.nirn.ayane purvah. sahasa.dan.d. ah.| 31 |KAZ02.36.32/ dvah. .sthanam dvisatam | 32 |KAZ02.36.33/ smasanad anyatra nyase dahane ca dvadasa.pan.o dan.d. ah. | 33 |KAZ02.36.34/ vis.an.n. a.alikam ubhayator atram yama.turyam | 34 |KAZ02.36.35/ turya.sabde rajno gr.ha.abhyase sa.pada.pan.am.aks.an. a.tad. anamprathama.pascima.yamikam, madhyama.yamikam dvi.gun.am, antas.catur.gun.am | 35 |KAZ02.36.36/ sankanıye dese linge purva.apadane ca gr.hıtam anuyunjıta | 36 |KAZ02.36.37/ raja.parigraha.upagamane nagara.raks.a.arohan.e ca madhyamah.sahasa.dan.d. ah. | 37 |

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

66 3 BOOK 3: CONCERNING JUDGES

KAZ02.36.38/ sutika.cikitsaka.preta.pradıpa.yana.nagarika.turya.preks.a.agni.nimittammudrabhis ca-agrahyah. | 38 |KAZ02.36.39/ cara.ratris.u pracchanna.viparıta.ves.ah. pravrajita dan.d. a.sastra.hastas camanus.ya dos.ato dan.d. yah. | 39 |KAZ02.36.40/ raks.in. am avaryam varayatam varyam ca-avarayatam ks.an. a.dvi.gun.o dan.d. ah. |40 |KAZ02.36.41/ striyam dasım adhimehayatam purvah. sahasa.dan.d. ah. , adasım madhyamah. ,kr.ta.avarodham uttamah. , kula.striyam vadhah. | 41 |KAZ02.36.42/ cetana.acetanikam ratri.dos.am asamsato nagarikasya dos.a.anurupo dan.d. ah. ,pramada.sthane ca | 42 |KAZ02.36.43/ nityamudaka.sthana.marga.bhramac.channa.patha.vapra.prakara.raks.a.aveks.an. amnas.t.a.prasmr.ta.apasr.tanam ca raks.an. am | 43 |KAZ02.36.44/ bandhana.agare ca bala.vr.ddha.vyadhita.anathanamjata.naks.atra.paurn.amasıs.u visargah. | 44 |KAZ02.36.45/ pan.ya.sılah. samaya.anubaddha va dos.a.nis.krayam dadyuh. | 45 |KAZ02.36.46ab/ divase panca.ratre va bandhanasthan visodhayet |KAZ02.36.46cd/ karman. a kaya.dan.d. ena hiran. ya.anugrahen.a va || 46 ||KAZ02.36.47ab/ apurva.desa.adhigame yuva.raja.abhis.ecane |KAZ02.36.47cd/ putra.janmani va moks.o bandhanasya vidhıyate || 47 ||

3 Book 3: Concerning Judges140

3.1 Chapter 1 (Sections 57; 58): Valid and Invalid Transactions;Filing of Law-suits

141

KAZ03.1.01/ dharmasthas trayas trayo ’matyajana.pada.sandhi.sangrahan.a.dron.a.mukha.sthanıyes.u vyavaharikan arthan kuryuh. | 1 |KAZ03.1.02/ tirohita.antar.agara.nakta.aran.ya.upadhy.upahvara.kr.tams ca vyavaharanpratis.edhayeyuh. | 2 |KAZ03.1.03/ kartuh. karayituh. purvah. sahasa.dan.d. ah. | 3 |KAZ03.1.04/ srotr.n. am eka.ekam pratyardha.dan.d. ah. | 4 |KAZ03.1.05/ sraddheyanam tu dravya.vyapanayah. | 5 |KAZ03.1.06/ paroks.en. a-adhika.r.n. a.grahan.am avaktavya.kara va tirohitah. sidhyeyuh. | 6 |KAZ03.1.07/ daya.niks.epa.upanidhi.vivaha.yuktah. strın. am anis.kasinınam vyadhitanamca-amud.ha.sanjnanam antar.agara.kr.tah. sidhyeyuh. | 7 |KAZ03.1.08/ sahasa.anupravesa.kalaha.vivaha.raja.niyoga.yuktah. purva.ratra.vyavaharin. amca ratri.kr.tah. sidhyeyuh. | 8 |KAZ03.1.09/ sartha.vraja.asrama.vyadha.caran.a.madhyes.v aran.ya.caran. am aran.ya.kr.tah.sidhyeyuh. | 9 |KAZ03.1.10/ gud.ha.ajıvis.u ca-upadhi.kr.tah. sidhyeyuh. | 10 |KAZ03.1.11/ mithah. .samavaye ca-upahvara.kr.tah. sidhyeyuh. | 11 |KAZ03.1.12/ ato ’nyatha na sidhyeyuh. , apasrayavadbhis ca kr.tah. , pitr.mata putren. a, pitraputravata, nis.kulena bhratra, kanis.t.hena-avibhakta.amsena, patimatya putravatya ca striya,

140[ K tr. 219–293 :: K2 tr. 190–253141[ K tr. 219 :: K2 tr. 190

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

3.1 Chapter 1 (Sections 57; 58): Valid and Invalid Transactions; Filing of Law-suits67

dasa.ahitakabhyam, aprapta.atıta.vyavaharabhyam, abhisasta.pravrajita.nyanga.vyasanibhisca, anyatra nis.r.s.t.a.vyavaharebhyah. | 12 |KAZ03.1.13/ tatra-api kruddhena-artena mattena.unmattena-avagr.hıtena va kr.ta vyavaharana sidhyeyuh. | 13 |KAZ03.1.14/ kartr..karayitr..srotr.n. am pr.thag yatha.ukta dan.d. ah. | 14 |KAZ03.1.15/ sve sve tu varge dese kale ca sva.karan.a.kr.tah. sampurn.a.acarah. suddha.desadr.s.t.a.rupa.laks.an. a.praman. a.gun. ah. sarva.vyavaharah. sidhyeyuh. | 15 |KAZ03.1.16/ pascimam ca-es.am karan. am adesa.adhivarjam sraddheyam | 16 | itivyavahara.sthapana |KAZ03.1.17/ samvatsaram r.tum masam paks.am divasam karan. am adhikaran.am r.n. amvedaka.avedakayoh. kr.ta.samartha.avasthayor desa.grama.jati.gotra.nama.karman.ica-abhilikhya vadi.prativadi.prasnan artha.anupurvya nivesayet | 17 |KAZ03.1.18/ nivis.t.ams ca-aveks.eta | 18 |KAZ03.1.19/ nibaddham vadam utsr.jya-anyam vadam sankramati, purva.uktampascimena-arthena na-abhisandhatte, para.vakyam anabhigrahyam abhigrahya-avatis.t.hate,pratijnaya desam nirdisa-ity ukte na nirdisati, hına.desam adesam va nirdisati, nirdis.t.addesad anyam desam upasthapayati, upasthite dese ’rtha.vacanam na-evam ity apavyayate,saks.ibhir avadhr.tam na-icchati, asambhas.ye dese saks.ibhir mithah. sambhas.ate, itipara.ukta.hetavah. | 19 |KAZ03.1.20/ para.ukta.dan.d. ah. panca.bandhah. | 20 |KAZ03.1.21/ svayam.vadi.dan.d. o dasa.bandhah. | 21 |KAZ03.1.22/ purus.a.bhr.tir as.t.a.amsah. | 22 |KAZ03.1.23/ pathi.bhaktam argha.vises.atah. | 23 |KAZ03.1.24/ tad ubhayam niyamyo dadyat | 24 |KAZ03.1.25/ abhiyukto na pratyabhiyunjıta, anyatra kalaha.sahasa.sartha.samavayebhyah. |25 |KAZ03.1.26/ na ca-abhiyukte ’bhiyoge ’sti | 26 |KAZ03.1.27/ abhiyokta cet pratyuktas tad.ahar eva na pratibruyat para.uktah. syat | 27 |KAZ03.1.28/ kr.ta.karya.viniscayo hy abhiyokta na-abhiyuktah. | 28 |KAZ03.1.29/ tasya-apratibruvatas tri.ratram sapta.ratram iti | 29 |KAZ03.1.30/ ata urdhvam tri.pan. a.avara.ardhyam dvadasa.pan.a.param dan.d. am kuryat | 30|KAZ03.1.31/ tri.paks.ad urdhvam apratibruvatah. para.ukta.dan.d. am kr.tva yany asya dravyan. isyus tato ’bhiyoktaram pratipadayed, anyatra vr.tty.upakaran.ebhyah. | 31 |KAZ03.1.32/ tad eva nis.patato ’bhiyuktasya kuryat | 32 |KAZ03.1.33/ abhiyoktur nis.pata.sama.kalah. para.ukta.bhavah. | 33 |KAZ03.1.34/ pretasya vyasanino va saks.i.vacanam asaram | 34 |KAZ03.1.35/ abhiyokta dan.d. am dattva karma karayet | 35 |KAZ03.1.36/ adhim va sa kamam pravesayet | 36 |KAZ03.1.37/ raks.oghna.raks.itam va karman. a pratipadayed, anyatra brahman. at | 37 |KAZ03.1.38ab/ catur.varn. a.asramasya-ayam lokasya-acara.raks.an. at |KAZ03.1.38cd/ nasyatam sarva.dharman. am raja dharma.pravartakah. || 38 ||KAZ03.1.39ab/ dharmas ca vyavaharas ca caritram raja.sasanam |KAZ03.1.39cd/ vivada.arthas catus.padah. pascimah. purva.badhakah. || 39 ||KAZ03.1.40ab/ tatra satye sthito dharmo vyavaharas tu saks.is.u |KAZ03.1.40cd/ caritram sangrahe pumsam rajnam ajna tu sasanam || 40 ||KAZ03.1.41ab/ rajnah. sva.dharmah. svargaya praja dharmen.a raks.ituh. |KAZ03.1.41cd/ araks.itur va ks.eptur va mithya.dan.d. am ato ’nyatha || 41 ||KAZ03.1.42ab/ dan.d.o hi kevalo lokam param ca-imam ca raks.ati |

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

68 3 BOOK 3: CONCERNING JUDGES

KAZ03.1.42cd/ rajna putre ca satrau ca yatha.dos.am samam dhr.tah. || 42 ||KAZ03.1.43ab/ anusasadd hi dharmen.a vyavaharen.a samsthaya |KAZ03.1.43cd/ nyayena ca caturthena catur.antam va mahım jayet || 43 ||KAZ03.1.44ab/ samstha ya dharma.sastren.a sastram va vyavaharikam |KAZ03.1.44cd/ yasminn arthe virudhyeta dharmen.a-artham vinirn. ayet || 44 ||KAZ03.1.45ab/ sastram vipratipadyeta dharme nyayena kenacit |KAZ03.1.45cd/ nyayas tatra praman. am syat tatra pat.ho hi nasyati || 45 ||KAZ03.1.46ab/ dr.s.t.a.dos.ah. svayam.vadah. sva.paks.a.para.paks.ayoh. |KAZ03.1.46cd/ anuyoga.arjavam hetuh. sapathas ca-artha.sadhakah. || 46 ||KAZ03.1.47ab/ purva.uttara.artha.vyaghate saks.i.vaktavya.karan.e |KAZ03.1.47cd/ cara.hastac ca nis.pate prades.t.avyah. parajayah. || 47 ||

3.2 Chapter 2 (Section 59): Concerning Marriage142

KAZ03.2.01/ vivaha.purvo vyavaharah. | 1 |KAZ03.2.02/ kanya.danam kanyam alankr.tya brahmo vivahah. | 2 |KAZ03.2.03/ saha.dharma.carya prajapatyah. | 3 |KAZ03.2.04/ go.mithuna.adanad ars.ah. | 4 |KAZ03.2.05/ antar.vedyam r.tvije danad daivah. | 5 |KAZ03.2.06/ mithah. .samavayad gandharvah. | 6 |KAZ03.2.07/ sulka.adanad asurah. | 7 |KAZ03.2.08/ prasahya.adanad raks.asah. | 8 |KAZ03.2.09/ supta.matta.adanat paisacah. | 9 |KAZ03.2.10/ pitr..praman. as catvarah. purve dharmyah. , mata.pitr..praman. ah. ses.ah. | 10 |KAZ03.2.11/ tau hi sulka.harau duhituh. , anyatara.abhave ’nyataro va | 11 |KAZ03.2.12/ dvitıyam sulkam strı hareta | 12 |KAZ03.2.13/ sarves.am prıty.aropan.am apratis.iddham | 13 | iti vivaha.dharmah. |KAZ03.2.14/ vr.ttir abandhyam va strı.dhanam | 14 |KAZ03.2.15/ para.dvi.sahasra sthapya vr.ttih. , abandhya.aniyamah. | 15 |KAZ03.2.16/ tad atma.putra.snus.a.bharman. i pravasa.apratividhane ca bharyaya bhoktumados.ah. , pratirodhaka.vyadhi.durbhiks.a.bhaya.pratıkare dharma.karye ca patyuh. , sambhuyava dampatyor mithunam prajatayoh. | 16 |KAZ03.2.17/ tri.vars.a.upabhuktam ca dharmis.t.hes.u vivahes.u na-anuyunjıta | 17 |KAZ03.2.18/ gandharva.asura.upabhuktam sa-vr.ddhikam ubhayam dapyeta,raks.asa.paisaca.upabhuktam steyam dadyat | 18 |KAZ03.2.19/ mr.te bhartari dharma.kama tadanım eva sthapya-abharan.am sulka.ses.am calabheta | 19 |KAZ03.2.20/ labdhva va vindamana sa-vr.ddhikam ubhayam dapyeta | 20 |KAZ03.2.21/ kut.umba.kama tu svasura.pati.dattam nivesa.kale labheta | 21 |KAZ03.2.22/ nivesa.kalam hi dırgha.pravase vyakhyasyamah. | 22 |KAZ03.2.23/ svasura.pratilomyena va nivis.t.a svasura.pati.dattam jıyeta | 23 |KAZ03.2.24/ jnati.hastad.abhimr.s.t.aya jnatayo yatha.gr.hıtam dadyuh. | 24 |KAZ03.2.25/ nyaya.upagatayah. pratipatta strı.dhanam gopayet | 25 |KAZ03.2.26/ pati.dayam vindamana jıyeta | 26 |KAZ03.2.27/ dharma.kama bhunjıta | 27 |KAZ03.2.28/ putravatı vindamana strı.dhanam jıyeta | 28 |KAZ03.2.29/ tat tu strı.dhanam putra hareyuh. | 29 |

142[ K tr. 227 :: K2 tr. 196

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

3.3 Chapter 3 (Section 59): Concerning Marriage (cont.) 69

KAZ03.2.30/ putra.bharan.a.artham va vindamana putra.artham sphatı.kuryat | 30 |KAZ03.2.31/ bahu.purus.a.prajanam putran. am yatha.pitr..dattam strı.dhanam avasthapayet |31 |KAZ03.2.32/ kama.karan. ıyam api strı.dhanam vindamana putra.samstham kuryat | 32 |KAZ03.2.33/ aputra pati.sayanam palayantı guru.samıpe strı.dhanam ayuh. .ks.ayad bhunjıta |33 |KAZ03.2.34/ apad.artham hi strı.dhanam | 34 |KAZ03.2.35/ urdhvam dayadam gacchet | 35 |KAZ03.2.36/ jıvati bhartari mr.tayah. putra duhitaras ca strı.dhanam vibhajeran, aputrayaduhitarah. , tad.abhave bharta | 36 |KAZ03.2.37/ sulkam anvadheyam anyad va bandhubhir dattam bandhava hareyuh. | 37 | itistrı.dhana.kalpah. |KAZ03.2.38/ vars.an. y as.t.av aprajayamanam aputram vandhyam ca-akanks.eta, dasa nindum,dvadasa kanya.prasavinım | 38 |KAZ03.2.39/ tatah. putra.arthı dvitıyam vindeta | 39 |KAZ03.2.40/ tasya-atikrame sulkam strı.dhanam ardham ca-adhivedanikam dadyat,catur.vimsati.pan.a.param ca dan.d. am | 40 |KAZ03.2.41/ sulkam strı.dhanam asulka.strı.dhanayas tat.praman.am adhivedanikamanurupam ca vr.ttim dattva bahvır api vindeta | 41 |KAZ03.2.42/ putra.artha hi striyah. | 42 |KAZ03.2.43/ tırtha.samavaye ca-asam yatha.vivaham purva.ud.ham jıvat.putram va purvamgacchet | 43 |KAZ03.2.44/ tırtha.guhana.agamane s.an. .n. avatir dan.d. ah. | 44 |KAZ03.2.45/ putravatım dharma.kamam vandhyam nindum nırajaskam va na-akamamupeyat | 45 |KAZ03.2.46/ na ca-akamah. purus.ah. kus.t.hinım unmattam va gacchet | 46 |KAZ03.2.47/ strı tu putra.artham evam.bhutam va-upagacchet | 47 |KAZ03.2.48ab/ nıcatvam para.desam va prasthito raja.kilbis.ı |KAZ03.2.48cd/ pran. a.abhihanta patitas tyajyah. klıbo ’pi va patih. || 48 ||

3.3 Chapter 3 (Section 59): Concerning Marriage (cont.)143

KAZ03.3.01/ dvadasa.vars.a strı prapta.vyavahara bhavati, s.od. asa.vars.ah. puman | 1 |KAZ03.3.02/ ata urdhvam asusrus.ayam dvadasa.pan.ah. striya dan.d. ah. , pumso dvi.gun.ah. | 2 |iti susrus.a |KAZ03.3.03/ bharman.yayam anirdis.t.a.kalayam grasa.acchadanam va-adhikamyatha.purus.a.parivapam savises.am dadyat | 3 |KAZ03.3.04/ nirdis.t.a.kalayam tad eva sankhyaya bandham ca dadyat | 4 |KAZ03.3.05/ sulka.strı.dhana.adhivedanikanam anadane ca | 5 |KAZ03.3.06/ svasura.kula.pravis.t.ayam vibhaktayam va na-abhiyojyah. patih. | 6 | iti bharma|KAZ03.3.07/ "nas.t.e" "vinas.t.e" "nyange" "apitr.ke" "amatr.ke" ity anirdesena vinaya.grahan.am |7 |KAZ03.3.08/ ven.u.dala.rajju.hastanam anyatamena va pr.s.t.he trir aghatah. | 8 |KAZ03.3.09/ tasya-atikrame vag.dan.d. a.parus.ya.dan.d. abhyam ardha.dan.d. ah. | 9 |KAZ03.3.10/ tad eva striya bhartari prasiddha.dos.ayah. | 10 |KAZ03.3.11/ ırs.yaya bahya.vihares.u dvares.v atyayo yatha.nirdis.t.ah. | 11 | iti parus.yam |

143[ K tr. 232 :: K2 tr. 201

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

70 3 BOOK 3: CONCERNING JUDGES

KAZ03.3.12/ bhartaram dvis.atı strı sapta.artavany aman.d. ayamana tadanım evasthapya-abharan.am nidhaya bhartaram anyaya saha sayanam anusayıta | 12 |KAZ03.3.13/ bhiks.uky.anvadhi.jnati.kulanam anyatame va bharta dvis.an striyam ekamanusayıta | 13 |KAZ03.3.14/ dr.s.t.a.linge maithuna.apahare savarn. a.apasarpa.upagame va mithya.vadıdvadasa.pan.am dadyat | 14 |KAZ03.3.15/ amoks.ya bhartur akamasya dvis.atı bharya, bharyayas ca bharta | 15 |KAZ03.3.16/ parasparam.dves.an moks.ah. | 16 |KAZ03.3.17/ strı.viprakarad va purus.as cen moks.am icched yatha.gr.hıtam asyai dadyat | 17|KAZ03.3.18/ purus.a.viprakarad va strı cen moks.am icchen na-asyai yatha.gr.hıtam dadyat |18 |KAZ03.3.19/ amoks.o dharma.vivahanam | 19 | iti dves.ah. |KAZ03.3.20/ pratis.iddha strı darpa.madya.krıd. ayam tri.pan. am dan.d. am dadyat | 20 |KAZ03.3.21/ diva strı.preks.a.vihara.gamane s.at..pan.o dan.d. ah. , purus.a.preks.a.vihara.gamanedvadasa.pan.ah. | 21 |KAZ03.3.22/ ratrau dvi.gun.ah. | 22 |KAZ03.3.23/ supta.matta.pravrajane bhartur adane ca dvarasya dvadasa.pan.ah. | 23 |KAZ03.3.24/ ratrau nis.kasane dvi.gun.ah. | 24 |KAZ03.3.25/ strı.pumsayor maithuna.arthena-anga.vices.t.ayam raho ’slıla.sambhas.ayam vacatur.vimsati.pan.ah. striya dan.d. ah. , pumso dvi.gun.ah. | 25 |KAZ03.3.26/ kesa.nıvi.danta.nakha.alambanes.u purvah. sahasa.dan.d. ah. , pumso dvi.gun.ah. |26 |KAZ03.3.27/ sankita.sthane sambhas.ayam ca pan.a.sthane sipha.dan.d. ah. | 27 |KAZ03.3.28/ strın. am grama.madhye can.d. alah. paks.a.antare panca.sipha dadyat | 28 |KAZ03.3.29/ pan. ikam va praharam moks.ayet | 29 | ity atıcarah. |KAZ03.3.30/ pratis.iddhayoh. strı.pumsayor anyonya.upakare ks.udraka.dravyan. amdvadasa.pan.o dan.d. ah. , sthulaka.dravyan. am catur.vimsati.pan.ah. , hiran.ya.suvarn.ayoscatus..pancasat.pan.ah. striya dan.d. ah. , pumsor dvi.gun.ah. | 30 |KAZ03.3.31/ ta eva-agamyayor ardha.dan.d. ah. , tatha pratis.iddha.purus.a.vyavahares.u ca | 31| iti pratis.edhah. |KAZ03.3.32ab/ raja.dvis.t.a.aticarabhyam atma.apakraman.ena ca |KAZ03.3.32cd/ strı.dhana.anıta.sulkanam asvamyam jayate striyah. || 32 ||

3.4 Chapter 4 (Section 59): Concerning Marriage (cont.)144

KAZ03.4.01/ pati.kulan nis.patitayah. striyah. s.at..pan.o dan.d. ah. , anyatra viprakarat | 1 |KAZ03.4.02/ pratis.iddhayam dvadasa.pan.ah. | 2 |KAZ03.4.03/ prativesa.gr.ha.atigatayah. s.at..pan. ah. | 3 |KAZ03.4.04/ prativesika.bhiks.uka.vaidehakanam avakasa.bhiks.a.pan.ya.dane dvadasa.pan.odan.d. ah. | 4 |KAZ03.4.05/ pratis.iddhanam purvah. sahasa.dan.d. ah. | 5 |KAZ03.4.06/ para.gr.ha.atigatayas catur.vimsati.pan. ah. | 6 |KAZ03.4.07/ para.bharya.avakasa.dane satyo dan.d. ah. , anyatra-apadbhyah. | 7 |KAZ03.4.08/ varan.a.ajnanayor nirdos.ah. | 8 |

144[ K tr. 236 :: K2 tr. 205

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

3.4 Chapter 4 (Section 59): Concerning Marriage (cont.) 71

KAZ03.4.09/ "pati.viprakaratpati.jnati.sukha.avastha.gramika.anvadhi.bhiks.ukı.jnati.kulanam anyatamam apurus.amgantum ados.ah. " iti acaryah. | 9 |KAZ03.4.10/ sa-purus.am va jnati.kulam | 10 |KAZ03.4.11/ kuto hi sadhvı.janasyac-chalam | 11 |KAZ03.4.12/ sukham etad avaboddhum, iti kaut.ilyah. | 12 |KAZ03.4.13/ preta.vyadhi.vyasana.garbha.nimittam apratis.iddham eva jnati.kula.gamanam |13 |KAZ03.4.14/ tan.nimittam varayato dvadasa.pan.o dan.d. ah. | 14 |KAZ03.4.15/ tatra-api guhamana strı.dhanam jıyeta, jnatayo va chadayantah. sulka.ses.am |15 | iti nis.patanam |KAZ03.4.16/ pati.kulan nis.patya grama.antara.gamane dvadasa.pan.o dan.d. ah.sthapya.abharan.a.lopas ca | 16 |KAZ03.4.17/ gamyena va pumsa saha prasthane catur.vimsati.pan.ah. sarva.dharma.lopas ca,anyatra bharma.dana.tırtha.gamanabhyam | 17 |KAZ03.4.18/ pumsah. purvah. sahasa.dan.d. ah. tulya.sreyasoh. , papıyaso madhyamah. | 18 |KAZ03.4.19/ bandhur.adan.d. yah. | 19 |KAZ03.4.20/ pratis.edhe ’rdha.dan.d. ah. | 20 |KAZ03.4.21/ pathi vyantare gud. ha.desa.abhigamane maithuna.arthenasankita.pratis.iddhayam va pathy.anusaran.e sangrahan.am vidyat | 21 |KAZ03.4.22/ tala.avacara.caran.a.matsya.bandhaka.lubdhaka.go.palaka.saun.d. ikanamanyes.am ca prasr.s.t.a.strıkan. am pathy.anusaran.am ados.ah. | 22 |KAZ03.4.23/ pratis.iddhe va nayatah. pumsah. striyo va gacchantyas ta eva-ardha.dan.d. ah. | 23| iti pathy.anusaran.am |KAZ03.4.24/ hrasva.pravasinam sudra.vaisya.ks.atriya.brahman. anam bharyah.samvatsara.uttaram kalam akanks.eran aprajatah. , samvatsara.adhikam prajatah. | 24 |KAZ03.4.25/ prativihita dvi.gun.am kalam | 25 |KAZ03.4.26/ aprativihitah. sukha.avastha bibhr.yuh. , param catvari vars.an. y as.t.au va jnatayah.| 26 |KAZ03.4.27/ tato yatha.dattam adaya pramunceyuh. | 27 |KAZ03.4.28/ brahman.am adhıyanam dasa.vars.an. y aprajata, dvadasa prajata, raja.purus.amayuh. .ks.ayad akanks.eta | 28 |KAZ03.4.29/ savarn.atas ca prajata na-apavadam labheta | 29 |KAZ03.4.30/ kut.umba.r.ddhi.lope va sukha.avasthair vimukta yatha.is.t.am vindeta,jıvita.artham apad.gata va | 30 |KAZ03.4.31/ dharma.vivahat kumarı parigrahıtaram anakhyaya pros.itam asruyaman.amsapta tırthany akanks.eta, samvatsaram sruyaman.am | 31 |KAZ03.4.32/ akhyaya pros.itam asruyaman.am panca tırthany akanks.eta, dasa sruyaman.am |32 |KAZ03.4.33/ eka.desa.datta.sulkam trın. i tırthany asruyaman.am, sruyaman.am sapta tırthanyakanks.eta | 33 |KAZ03.4.34/ datta.sulkam panca tırthany asruyaman.am, dasa sruyaman.am | 34 |KAZ03.4.35/ tatah. param dharmasthair visr.s.t.a yatha.is.t.am vindeta | 35 |KAZ03.4.36/ tırtha.uparodho hi dharma.vadha iti kaut.ilyah. | 36 | iti hrasva.pravasah. |KAZ03.4.37/ dırgha.pravasinah. pravrajitasya pretasya va bharya sapta tırthany akanks.eta,samvatsaram prajata | 37 |KAZ03.4.38/ tatah. pati.sodaryam gacchet | 38 |KAZ03.4.39/ bahus.u pratyasannam dharmikam bharma.samartham kanis.t.ham abharyam va| 39 |

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

72 3 BOOK 3: CONCERNING JUDGES

KAZ03.4.40/ tad.abhave ’py asodaryam sapin.d. am kulyam va-asannam | 40 |KAZ03.4.41/ etes.am es.a eva kramah. | 41 |KAZ03.4.42ab/ etan utkramya dayadan vedane jara.karman. i |KAZ03.4.42cd/ jara.strı.datr..vettarah. sampraptah. sangraha.atyayam || 42 ||

3.5 Chapter 5 (Section 60): Partition of Inheritance145

KAZ03.5.01/ anısvarah. pitr.mantah. sthita.pitr..matr.kah. putrah. | 1 |KAZ03.5.02/ tes.am urdhvam pitr.to daya.vibhagah. pitr..dravyan. am | 2 |KAZ03.5.03/ svayam.arjitam avibhajyam, anyatra pitr..dravyad utthitebhyah. | 3 |KAZ03.5.04/ pitr..dravyad avibhakta.upagatanam putrah. pautra va a.caturthad ityamsa.bhajah. | 4 |KAZ03.5.05/ tavad avicchinnah. pin.d. o bhavati | 5 |KAZ03.5.06/ vicchinna.pin.d. ah. sarve samam vibhajeran | 6 |KAZ03.5.07/ apitr..dravya vibhakta.pitr..dravya va saha jıvantah. punar vibhajeran | 7 |KAZ03.5.08/ yatas ca-uttis.t.heta sa dvy.amsam labheta | 8 |KAZ03.5.09/ dravyam aputrasya sodarya bhratarah. saha.jıvino va hareyuh. kanyas ca | 9 |KAZ03.5.10/ riktham putravatah. putra duhitaro va dharmis.t.hes.u vivahes.u jatah. | 10 |KAZ03.5.11/ tad.abhave pita dharaman.ah. | 11 |KAZ03.5.12/ pitr.abhave bhrataro bhratr..putras ca | 12 |KAZ03.5.13/ apitr.ka bahavo ’pi ca bhrataro bhratr..putras ca pitur ekam amsam hareyuh. |13 |KAZ03.5.14/ sodaryan. am aneka.pitr.kan. am pitr.to daya.vibhagah. | 14 |KAZ03.5.15/ pitr..bhratr..putran. am purve vidyamane na-aparam avalambante, jyes.t.he cakanis.t.ham artha.grahin.am | 15 |KAZ03.5.16/ jıvad.vibhage pita na-ekam vises.ayet | 16 |KAZ03.5.17/ na ca-ekam akaran. an nirvibhajeta | 17 |KAZ03.5.18/ pitur asaty arthe jyes.t.hah. kanis.t.han anugr.hn. ıyuh. , anyatra mithya.vr.ttebhyah. |18 |KAZ03.5.19/ prapta.vyavaharan.am vibhagah. | 19 |KAZ03.5.20/ aprapta.vyavaharan.am deya.visuddham matr..bandhus.u grama.vr.ddhes.u vasthapayeyuh. a.vyavahara.prapan.at, pros.itasya va | 20 |KAZ03.5.21/ samnivis.t.a.samam asamnivis.t.ebhyo naivesanikam dadyuh. , kanyabhyas capradanikam | 21 |KAZ03.5.22/ r.n. a.rikthayoh. samo vibhagah. | 22 |KAZ03.5.23/ "uda.patran.y api nis.kincana vibhajeran" ity acaryah. | 23 |KAZ03.5.24/ chalam etad iti kaut.ilyah. | 24 |KAZ03.5.25/ sato ’rthasya vibhago na-asatah. | 25 |KAZ03.5.26/ etavan arthah. samanyas tasya-etavan praty.amsa ity anubhas.ya bruvan saks.is.uvibhagam karayet | 26 |KAZ03.5.27/ durvibhaktam anyonya.apahr.tam antarhitam avijnata.utpannam va punarvibhajeran | 27 |KAZ03.5.28/ adayadakam raja haret strı.vr.tti.preta.karya.varjam, anyatra srotriya.dravyat |28 |KAZ03.5.29/ tat traivedyebhyah. prayacchet | 29 |KAZ03.5.30/ patitah. patitaj jatah. klıbas ca-anamsah. , jad. a.unmatta.andha.kus.t.hinas ca | 30 |KAZ03.5.31/ sati bharya.arthe tes.am apatyam atad.vidham bhagam haret | 31 |

145[ K tr. 240 :: K2 tr. 208

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

3.6 Chapter 6 (Section 60): Partition of Inheritance (cont.) 73

KAZ03.5.32/ grasa.acchadanam itare patita.varjah. | 32 |KAZ03.5.33ab/ tes.am ca kr.ta.daran. am lupte prajanane sati |KAZ03.5.33cd/ sr.jeyur bandhavah. putrams tes.am amsan prakalpayet || 33 ||

3.6 Chapter 6 (Section 60): Partition of Inheritance (cont.)146

KAZ03.6.01/ eka.strı.putran. am jyes.t.ha.amsah. - brahman. anam ajah. , ks.atriyan. am asvah. ,vaisyanam gavah. , sudran. am avayah. | 1 |KAZ03.6.02/ kan. a.langas tes.am madhyama.amsah., bhinna.varn. ah. kanis.t.ha.amsah. | 2 |KAZ03.6.03/ catus.pada.abhave ratna.varjanam dasanam bhagam dravyan. am ekam jyes.t.hoharet | 3 |KAZ03.6.04/ pratimukta.svadha.paso hi bhavati | 4 |KAZ03.6.05/ ity ausanaso vibhagah. | 5 |KAZ03.6.06/ pituh. parivapad yanam abharan.am ca jyes.t.ha.amsah. , sayana.asanambhukta.kamsyam ca madhyama.amsah. , kr.s.n. am dhanya.ayasam gr.ha.parivapo go.sakat.am cakanis.t.ha.amsah. | 6 |KAZ03.6.07/ ses.a.dravyan. am eka.dravyasya va samo vibhagah. | 7 |KAZ03.6.08/ adayada bhaginyah. , matuh. parivapad bhukta.kamsya.abharan.a.bhaginyah. | 8 |KAZ03.6.09/ manus.a.hıno jyes.t.has tr.tıyam amsam jyes.t.ha.amsal labheta, caturthamanyaya.vr.ttih. , nivr.tta.dharma.karyo va | 9 |KAZ03.6.10/ kama.acarah. sarvam jıyeta | 10 |KAZ03.6.11/ tena madhyama.kanis.t.hau vyakhyatau | 11 |KAZ03.6.12/ tayor manus.a.upeto jyes.t.ha.amsad ardham labheta | 12 |KAZ03.6.13/ nana.strı.putran. am tu samskr.ta.asamskr.tayoh. kanya.kr.ta.ks.atayor abhave caekasyah. putrayor yamayor va purva.janmana jyes.t.ha.bhavah. | 13 |KAZ03.6.14/ suta.magadha.vratya.ratha.karan.am aisvaryato vibhagah. | 14 |KAZ03.6.15/ ses.as tam upajıveyuh. | 15 |KAZ03.6.16/ anısvarah. sama.vibhagah. | 16 |KAZ03.6.17/ caturvarn.ya.putran. am brahman. ı.putras caturo ’msan haret, ks.atriya.putra.strınamsan, vaisya.putro dvav amsau, ekam sudra.putrah. | 17 |KAZ03.6.18/ tena tri.varn. a.dvi.varn. a.putra.vibhagah. ks.atriya.vaisyayor vyakhyatah. | 18 |KAZ03.6.19/ brahman.asya-anantara.putras tulya.amsah. | 19 |KAZ03.6.20/ ks.atriya.vaisyayor ardha.amsah. tulya.amso va manus.a.upetah. | 20 |KAZ03.6.21/ tulya.atulyayor eka.putrah. sarvam haret, bandhums ca bibhr.yat | 21 |KAZ03.6.22/ brahman. anam tu parasavas tr.tıyam amsam labheta, dvav amsau sapin.d. ah. kulyova-asannah., svadha.dana.hetoh. | 22 |KAZ03.6.23/ tad.abhave pitur acaryo ’ntevası va | 23 |KAZ03.6.24ab/ ks.etre va janayed asya niyuktah. ks.etrajam sutam |KAZ03.6.24cd/ matr..bandhuh. sagotro va tasmai tat pradised dhanam || 24 ||

3.7 Chapter 7 (Section 60): Partition of Inheritance (cont.)147

KAZ03.7.01/ "para.parigrahe bıjam utsr.s.t.am ks.etrin. ah. " ity acaryah. | 1 |KAZ03.7.02/ "mata bhastra, yasya retas tasya-apatyam" ity apare | 2 |KAZ03.7.03/ vidyamanam ubhayam iti kaut.ilyah. | 3 |KAZ03.7.04/ svayam.jatah. kr.ta.kriyayam aurasah. | 4 |

146[ K tr. 244 :: K2 tr. 211147[ K tr. 246 :: K2 tr. 213

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

74 3 BOOK 3: CONCERNING JUDGES

KAZ03.7.05/ tena tulyah. putrika.putrah. | 5 |KAZ03.7.06/ sagotren.a-anya.gotren.a va niyuktena ks.etra.jatah. ks.etrajah. putrah. | 6 |KAZ03.7.07/ janayitur asaty anyasmin putre sa eva dvi.pitr.ko dvi.gotro va dvayor apisvadha.riktha.bhag bhavati | 7 |KAZ03.7.08/ tat.sadharma bandhunam gr.he gud.ha.jatas tu gud.hajah. | 8 |KAZ03.7.09/ bandhuna-utsr.s.t.o ’paviddhah. samskartuh. putrah. | 9 |KAZ03.7.10/ kanya.garbhah. kanınah. | 10 |KAZ03.7.11/ sagarbha.ud.hayah. saha.ud.hah. | 11 |KAZ03.7.12/ punar.bhutayah. paunarbhavah. | 12 |KAZ03.7.13/ svayam.jatah. pitur bandhunam ca dayadah. | 13 |KAZ03.7.14/ para.jatah. samskartur eva na bandhunam | 14 |KAZ03.7.15/ tat.sadharma mata.pitr.bhyam adbhir mukto dattah. | 15 |KAZ03.7.16/ svayam bandhubhir va putra.bhava.upagata upagatah. | 16 |KAZ03.7.17/ putratve ’dhikr.tah. kr.takah. | 17 |KAZ03.7.18/ parikrıtah. krıtah. | iti | 18 |KAZ03.7.19/ aurase tu-utpanne savarn. as tr.tıya.amsa.harah. , asavarn. agrasa.acchadana.bhaginah. | 19 |KAZ03.7.20/ brahman.a.ks.atriyayor anantara.putrah. savarn. ah. , eka.antara asavarn. ah. | 20 |KAZ03.7.21/ brahman.asya vaisyayam ambas.t.hah. , sudrayam nis.adah. parasavo va | 21 |KAZ03.7.22/ ks.atriyasya sudrayam ugrah. | 22 |KAZ03.7.23/ sudra eva vaisyasya | 23 |KAZ03.7.24/ savarn. asu ca-es.am acarita.vratebhyo jata vratyah. | 24 |KAZ03.7.25/ ity anulomah. | 25 |KAZ03.7.26/ sudrad ayogava.ks.atta.can.d. alah. | 26 |KAZ03.7.27/ vaisyan magadha.vaidehakau | 27 |KAZ03.7.28/ ks.atriyat sutah. | 28 |KAZ03.7.29/ pauran. ikas tv anyah. suto magadhas ca, brahma.ks.atrad vises.ah. | 29 |KAZ03.7.30/ ta ete pratilomah. svadharma.atikramad rajnah. sambhavanti | 30 |KAZ03.7.31/ ugran nais.adyam kukkut.ah. , viparyaye pulkasah. | 31 |KAZ03.7.32/ vaidehikayam ambas.t.had vain. ah. , viparyaye kusılavah. | 32 |KAZ03.7.33/ ks.attayam ugrat-sva.pakah. | 33 |KAZ03.7.34/ ity ete ’nye ca-antaralah. | 34 |KAZ03.7.35/ karman. a vaisyo ratha.karah. | 35 |KAZ03.7.36/ tes.am sva.yonau vivahah. , purva.apara.gamitvam vr.tta.anuvr.ttam ca | 36 |KAZ03.7.37/ sudra.sadharman.o va, anyatra can. d. alebhyah. | 37 |KAZ03.7.38/ kevalam evam vartamanah. svargam apnoti raja, narakam anyatha | 38 |KAZ03.7.39/ sarves.am antaralanam samo vibhagah. | 39 |KAZ03.7.40ab/ desasya jatyah. sanghasya dharmo gramasya va-api yah. |KAZ03.7.40cd/ ucitas tasya tena-eva daya.dharmam prakalpayet || 40 ||

3.8 Chapter 8 (Section 61): Concerning Immovable Property148

KAZ03.8.01/ samanta.pratyaya vastu.vivadah. | 1 |KAZ03.8.02/ gr.ham ks.etram aramah. setu.bandhas tat.akam adharo va vastuh. | 2 |KAZ03.8.03/ karn. a.kıla.ayasa.sambandho ’nugr.ham setuh. | 3 |KAZ03.8.04/ yatha.setu.bhogam vesma karayet | 4 |

148[ K tr. 249 :: K2 tr. 216

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

3.9 Chapter 9 (Section 61): Concerning Immovable Property (cont.) 75

KAZ03.8.05/ abhutam va para.kud.yad apakramya dvav aratnı tripadım va desa.bandhamkarayet | 5 |KAZ03.8.06/ avaskaram bhramam uda.panam va na gr.ha.ucitad anyatra, anyatrasutika.kupad a.nirdasa.ahad iti | 6 |KAZ03.8.07/ tasya-atikrame purvah. sahasa.dan.d. ah. | 7 |KAZ03.8.08/ tena-indhanavaghatana.kr.tam kalyan. a.kr.tyes.v acama.udaka.margas cavyakhyatah. | 8 |KAZ03.8.09/ tripadı.pratikrantam adhyardham aratnim va gad.ha.prasr.tam udaka.margamprasravan.a.prapatam va karayet | 9 |KAZ03.8.10/ tasya-atikrame catus..pancasat.pan.o dan.d. ah. | 10 |KAZ03.8.11/ ekapadı.pratikrantam aratnim va cakri.catus.pada.sthanam agnis.t.hamudan.jara.sthanam rocanım kut.t.anım va karayet | 11 |KAZ03.8.12/ tasya-atikrame catur.vimsati.pan.o dan.d. ah. | 12 |KAZ03.8.13/ sarva.vastukayoh. praks.iptakayor va salayoh. kis.kur antarika tripadı va | 13 |KAZ03.8.14/ tayos catur.angulam nıpra.antaram (nıvra.antaram?) samarud.hakam va | 14 |KAZ03.8.15/ kis.ku.matram an. i.dvaram antarikayam khan.d. a.phulla.artham asampatamkarayet | 15 |KAZ03.8.16/ prakasa.artham alpam urdhvam vata.ayanam karayet | 16 |KAZ03.8.17/ tad.avasite vesmanic-chadayet | 17 |KAZ03.8.18/ sambhuya va gr.ha.svamino yatha.is.t.am karayeyuh. , anis.t.am varayeyuh. | 18 |KAZ03.8.19/ vana.lat.yas ca-urdhvam avarya.bhagam kat.a.pracchannam avamarsa.bhittim vakarayed vars.a.abadha.bhayat | 19 |KAZ03.8.20/ tasya-atikrame purvah. sahasa.dan.d. ah. , pratiloma.dvara.vata.ayana.badhayamca, anyatra raja.marga.rathyabhyah. | 20 |KAZ03.8.21/ khata.sopana.pran. alı.nisren.y.avaskara.bhagair bahir.badhayam bhoga.nigraheca | 21 |KAZ03.8.22/ para.kud.yam udakena-upaghnato dvadasa.pan.o dan.d. ah. ,mutra.purıs.a.upaghate dvi.gun.ah. | 22 |KAZ03.8.23/ pran. alı.moks.o vars.ati, anyatha dvadasa.pan.o dan.d. ah. | 23 |KAZ03.8.24/ pratis.iddhasya ca vasatah. , nirasyatas ca-avakrayin.am anyatraparus.ya.steya.sahasa.sangrahan.a.mithya.bhogebhyah. | 24 |KAZ03.8.25/ svayam.abhiprasthito vars.a.avakraya.ses.am dadyat | 25 |KAZ03.8.26/ samanye vesmani sahayyam aprayacchatah. , samanyam uparundhato bhogamca gr.he dvadasa.pan.o dan.d. ah. | 26 |KAZ03.8.27/ vinasayatas tad.dvi.gun.ah. | 27 |KAZ03.8.28ab/ kos.t.haka.angan.a.varcanam agni.kut.t.ana.salayoh. |KAZ03.8.28cd/ vivr.tanam ca sarves.am samanyo bhoga is.yate || 28 ||

3.9 Chapter 9 (Section 61): Concerning Immovable Property (cont.)149

KAZ03.9.01/ jnati.samanta.dhanikah. kramen. a bhumi.parigrahan kretum abhyabhaveyuh. | 1|KAZ03.9.02/ tato ’nye bahyah. | 2 |KAZ03.9.03/ samanta.catvarimsat.kulyes.u gr.ha.pratimukhe vesma sravayeyuh. ,samanta.grama.vr.ddhes.u ks.etram aramam setu.bandham tat.akam adharam va maryadasuyatha.setu.bhogam "anena-arghen.a kah. kreta" iti | 3 |KAZ03.9.04/ trir aghus.itam avyahatam kreta kretum labheta | 4 |

149[ K tr. 252 :: K2 tr. 219

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

76 3 BOOK 3: CONCERNING JUDGES

KAZ03.9.05/ spardhaya va mulya.vardhane mulya.vr.ddhih. sa-sulka kosam gacchet | 5 |KAZ03.9.06/ vikraya.pratikros.t.a sulkam dadyat | 6 |KAZ03.9.07/ asvami.pratikrose catur.vimsati.pan.o dan.d. ah. | 7 |KAZ03.9.08/ sapta.ratrad urdhvam anabhisaratah. pratikrus.t.o vikrın. ıta | 8 |KAZ03.9.09/ pratikrus.t.a.atikrame vastuni dvisato dan.d. ah. , anyatra catur.vimsati.pan.odan.d. ah. | 9 | iti vastu.vikrayah. |KAZ03.9.10/ sıma.vivadam gramayor ubhayoh. samanta panca.gramı dasa.gramı va setubhih.sthavaraih. kr.trimair va kuryat | 10 |KAZ03.9.11/ kars.aka.go.palaka.vr.ddhah. purva.bhuktika va bahyah. setunam abhijna bahavaeko va nirdisya sıma.setun viparıta.ves.ah. sımanam nayeyuh. | 11 |KAZ03.9.12/ uddis.t.anam setunam adarsane sahasram dan.d. ah. | 12 |KAZ03.9.13/ tad eva nıte sıma.apaharin. am setuc.chidam ca kuryat | 13 |KAZ03.9.14/ pranas.t.a.setu.bhogam va sımanam raja yatha.upakaram vibhajet | 14 | itisıma.vivadah. |KAZ03.9.15/ ks.etra.vivadam samanta.grama.vr.ddhah. kuryuh. | 15 |KAZ03.9.16/ tes.am dvaidhı.bhave yato bahavah. sucayo ’numata va tato niyaccheyuh.madhyam va gr.hn. ıyuh. | 16 |KAZ03.9.17/ tad.ubhaya.para.uktam vastu raja haret, pranas.t.a.svamikam ca | 17 |KAZ03.9.18/ yatha.upakaram va vibhajet | 18 |KAZ03.9.19/ prasahya.adane vastuni steya.dan.d. ah. | 19 |KAZ03.9.20/ karan. a.adane prayasam ajıvam ca parisankhyaya bandham dadyat | 20 | itiks.etra.vivadah. |KAZ03.9.21/ maryada.apaharan.e purvah. sahasa.dan.d. ah. | 21 |KAZ03.9.22/ maryada.bhede catur.vimsati.pan.ah. | 22 |KAZ03.9.23/ tena tapo.vana.vivıta.maha.patha.smasana.deva.kula.yajana.pun.ya.sthana.-vivada vyakhyatah. | 23 | iti maryada.sthapanam |KAZ03.9.24/ sarva eva vivadah. samanta.pratyayah. | 24 |KAZ03.9.25/ vivıta.sthala.kedara.s.an.d. a.khala.vesma.vahana.kos.t.hanam purvam.purvamabadham saheta | 25 |KAZ03.9.26/ brahma.soma.aran.ya.deva.yajana.pun.ya.sthana.varjah. sthala.pradesah. | 26 |KAZ03.9.27/ adhara.parivaha.kedara.upabhogaih. para.ks.etra.kr.s.t.a.bıja.himsayamyatha.upaghatam mulyam dadyuh. | 27 |KAZ03.9.28/ kedara.arama.setu.bandhanam paraspara.himsayam himsa.dvi.gun.o dan.d. ah. |28 |KAZ03.9.29/ pascan.nivis.t.am adhara.tat.akam na-upari.tat.akasya kedaramudakena-aplavayet | 29 |KAZ03.9.30/ upari.nivis.t.am na-adhara.tat.akasya pura.asravam varayed, anyatratri.vars.a.uparata.karman.ah. | 30 |KAZ03.9.31/ tasya-atikrame purvah. sahasa.dan.d. ah. , tat.aka.vamanam ca | 31 |KAZ03.9.32/ panca.vars.a.uparata.karman.ah. setu.bandhasya svamyam lupyeta,anyatra-apadbhyah. | 32 |KAZ03.9.33/ tat.aka.setu.bandhanam nava.pravartane pancavars.ikah. pariharah. ,bhagna.utsr.s.t.anam caturvars.ikah. , samuparud.hanam traivars.ikah. , sthalasya dvaivars.ikah. | 33|KAZ03.9.34/ sva.atma.adhane vikraye ca | 34 |KAZ03.9.35/ khata.pravr.ttim anadı.nibandha.ayatana.tat.aka.kedara.arama.s.an.d. a.vapanamsasya.varn.a.bhaga.uttarikam anyebhyo va yatha.upakaram dadyuh. | 35 |KAZ03.9.36/ prakraya.avakraya.adhibhaga.bhoganis.r.s.t.a.upabhoktaras ca-es.am pratikuryuh.| 36 |

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

3.10 Chapter 10 (Sections 61; 62): Concerning Immovable Property (cont.);Non-observance of Conventions 77

KAZ03.9.37/ arpatıkare hına.dvi.gun.o dan.d. ah. | 37 |KAZ03.9.38ab/ setubhyo muncatas toyam avare s.at..pan.o damah. |KAZ03.9.38cd/ vare va toyam anyes.am pramadena-uparundhatah. || 38 ||

3.10 Chapter 10 (Sections 61; 62): Concerning Immovable Property

(cont.); Non-observance of Conventions150

KAZ03.10.01/ karma.udaka.margam ucitam rundhatah. kurvato ’nucitam va purvah.sahasa.dan.d. ah. , setu.kupa.pun.ya.sthana.caitya.deva.ayatanani ca para.bhumau nivesayatah. |1 |KAZ03.10.02/ purva.anuvr.ttam dharma.setum adhanam vikrayam va nayato nayayato vamadhyamah. sahasa.dan.d. ah. , srotr.n. am uttamah. , anyatra bhagna.utsr.s.t.at | 2 |KAZ03.10.03/ svamy abhave gramah. pun.ya.sıla va pratikuryuh. | 3 |KAZ03.10.04/ pathi.praman.am durga.nivese vyakhyatam | 4 |KAZ03.10.05/ ks.udra.pasu.manus.ya.patham rundhato dvadasa.pan.o dan.d. ah. ,maha.pasu.patham catur.vimsati.pan.ah. , hasti.ks.etra.patham catus..pancasat.pan.ah. ,setu.vana.patham s.at..satah. , smasana.grama.patham dvisatah. , dron.a.mukha.pathampanca.satah. , sthanıya.ras.t.ra.vivıta.patham sahasrah. | 5 |KAZ03.10.06/ atikars.an. e ca-es.am dan.d. a.caturtha dan.d. ah. | 6 |KAZ03.10.07/ kars.an. e purva.uktah. | 7 |KAZ03.10.08/ ks.etrikasya-aks.ipatah. ks.etram upavasasya va tyajato bıja.kale dvadasa.pan.odan.d. ah. , anyatra dos.a.upanipata.avis.ahyebhyah. | 8 |KAZ03.10.09/ karadah. karades.v adhanam vikrayam va kuryuh. , brahma.deyikabrahma.deyikes.u | 9 |KAZ03.10.10/ anyatha purvah. sahasa.dan.d. ah. | 10 |KAZ03.10.11/ karadasya va-akarada.gramam pravisatah. | 11 |KAZ03.10.12/ karadam tu pravisatah. sarva.dravyes.u prakamyam syat, anyatra-agarat | 12 |KAZ03.10.13/ tad apy asmai dadyat | 13 |KAZ03.10.14/ anadeyam akr.s.ato ’nyah. panca.vars.an. y upabhujya prayasa.nis.krayen. a dadyat| 14 |KAZ03.10.15/ akaradah. paratra vasanto bhogam upajıveyuh. | 15 |KAZ03.10.16/ grama.arthena gramikam vrajantam upavasah. paryayen.a-anugaccheyuh. | 16 |KAZ03.10.17/ ananugacchantah. pan.a.ardha.pan. ikam yojanam dadyuh. | 17 |KAZ03.10.18/ gramikasya gramad astena.paradarikam nirasyatas catur.vimsati.pan.o dan.d. ah. ,gramasya-uttamah. | 18 |KAZ03.10.19/ nirastasya praveso hy abhigamena vyakhyatah. | 19 |KAZ03.10.20/ stambhaih. samantato gramad dhanuh. .sata.apakr.s.t.am upasalam karayet | 20 |KAZ03.10.21/ pasu.pracara.artham vivıtam alavanena-upajıveyuh. | 21 |KAZ03.10.22/ vivıtam bhaks.ayitva-apasr.tanam us.t.ra.mahis.an. am padikam rupam gr.hn. ıyuh. ,gava.asva.kharan. am ca-ardha.padikam, ks.udra.pasunam s.od. asa.bhagikam | 22 |KAZ03.10.23/ bhaks.ayitva nis.an.n. anam eta eva dvi.gun. a dan.d. ah. , parivasatam catur.gun. ah. |23 |KAZ03.10.24/ grama.deva.vr.s.a va-anirdasa.aha va dhenur uks.an.o go.vr.s.as ca-adan.d. yah. | 24|KAZ03.10.25/ sasya.bhaks.an. e sasya.upaghatam nis.pattitah. parisankhyaya dvi.gun.amdapayet | 25 |

150[ K tr. 256 :: K2 tr. 222

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

78 3 BOOK 3: CONCERNING JUDGES

KAZ03.10.26/ svaminas ca-anivedya carayato dvadasa.pan.o dan.dah. , pramuncatascatur.vimsati.pan.ah. | 26 |KAZ03.10.27/ palinam ardha.dan.d. ah. | 27 |KAZ03.10.28/ tad eva s.an.d. a.bhaks.an. e kuryat | 28 |KAZ03.10.29/ vat.a.bhede dvi.gun.ah. vesma.khala.valaya.gatanam ca dhanyanam bhaks.an. e |29 |KAZ03.10.30/ himsa.pratıkaram kuryat | 30 |KAZ03.10.31/ abhaya.vana.mr.gah. parigr.hıta va bhaks.ayantah. svamino nivedyayatha-avadhyas tatha pratis.eddhavyah. | 31 |KAZ03.10.32/ pasavo rasmi.pratodabhyam varayitavyah. | 32 |KAZ03.10.33/ tes.am anyatha himsayam dan.d. a.parus.ya.dan.d. ah. | 33 |KAZ03.10.34/ prarthayamana dr.s.t.a.aparadha va sarva.upayair niyantavyah. | 34 | itiks.etra.patha.himsa |KAZ03.10.35/ kars.akasya gramam abhyupetya-akurvato grama eva-atyayam haret | 35 |KAZ03.10.36/ karma.akaran. e karma.vetana.dvi.gun.am, hiran. ya.adanepratyamsa.dvi.gun.am, bhaks.ya.peya.adane ca prahavan.es.u dvi.gun.am amsam dadyat | 36 |KAZ03.10.37/ preks.ayam anamsadah. , sa-sva.jano na preks.eta | 37 |KAZ03.10.38/ pracchanna.sravan.a.ıks.an. e ca sarva.hite ca karman. i nigrahen.a dvi.gun.amamsam dadyat | 38 |KAZ03.10.39/ sarva.hitam ekasya bruvatah. kuryur ajnam | 39 |KAZ03.10.40/ akaran. e dvadasa.pan.o dan.d. ah. | 40 |KAZ03.10.41/ tam cet sambhuya va hanyuh. pr.thag es.am aparadha.dvi.gun.o dan.d. ah. | 41 |KAZ03.10.42/ upahantr.s.u visis.t.ah. | 42 |KAZ03.10.43/ brahman.as ca-es.am jyais.t.hyam niyamyeta | 43 |KAZ03.10.44/ prahavan.es.u ca-es.am brahman. a na-akamah. kuryuh. , amsam ca labheran | 44 |KAZ03.10.45/ tena desa.jati.kula.sanghanam samayasya-anapakarma vyakhyatam | 45 |KAZ03.10.46ab/ raja desa.hitan setun kurvatam pathi sankraman |KAZ03.10.46cd/ grama.sobhas ca raks.as ca tes.am priya.hitam caret || 46 ||

3.11 Chapter 11 (Section 63): Non-payment of Debts151

KAZ03.11.01/ sapada.pan. a dharmya masa.vr.ddhih. pan.a.satasya, panca.pan. a vyavaharikı,dasa.pan. a kantaragan. am, vimsati.pan. a samudran. am | 1 |KAZ03.11.02/ tatah. param kartuh. karayitus ca purvah. sahasa.dan.d. ah. , srotr.n. am eka.ekampratyardha.dan.d. ah. | 2 |KAZ03.11.03/ rajany ayoga.ks.ema.avahe tu dhanika.dharan.ikayos caritram aveks.eta | 3 |KAZ03.11.04/ dhanya.vr.ddhih. sasya.nis.pattav upardha, param mulya.kr.ta vardheta | 4 |KAZ03.11.05/ praks.epa.vr.ddhir udayad ardham samnidhana.sanna vars.ikı deya | 5 |KAZ03.11.06/ cira.pravasah. stambha.pravis.t.o va mulya.dvi.gun.am dadyat | 6 |KAZ03.11.07/ akr.tva vr.ddhim sadhayato vardhayato va, mulyam va vr.ddhim aropyasravayato bandha.catur.gun.o dan.d. ah. | 7 |KAZ03.11.08/ tuccha.sravan. ayam abhuta.catur.gun.ah. | 8 |KAZ03.11.09/ tasya tri.bhagam adata dadyat, ses.am pradata | 9 |KAZ03.11.10/ dırgha.sattra.vyadhi.guru.kula.uparuddham balam asaram va na-r.n. amanuvardheta | 10 |KAZ03.11.11/ mucyamanam r.n. am apratigr.hn. ato dvadasa.pan.o dan.d. ah. | 11 |KAZ03.11.12/ karan. a.apadesena nivr.tta.vr.ddhikam anyatra tis.t.het | 12 |

151[ K tr. 261 :: K2 tr. 226

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

3.11 Chapter 11 (Section 63): Non-payment of Debts 79

KAZ03.11.13/ dasa.vars.a.upeks.itam r.n. am apratigrahyam, anyatrabala.vr.ddha.vyadhita.vyasani.pros.ita.desa.tyaga.rajya.vibhramebhyah. | 13 |KAZ03.11.14/ pretasya putrah. kusıdam dadyuh. , dayada va riktha.harah. , saha.grahin.ah. ,pratibhuvo va | 14 |KAZ03.11.15/ na pratibhavyam anyat | 15 |KAZ03.11.16/ asaram bala.pratibhavyam | 16 |KAZ03.11.17/ asankhyata.desa.kalam tu putrah. pautra dayada va riktham haraman. a dadyuh.| 17 |KAZ03.11.18/ jıvita.vivaha.bhumi.pratibhavyam asankhyata.desa.kalam tu putrah. pautra vavaheyuh. | 18 |KAZ03.11.19/ nana-r.n. a.samavaye tu na-ekam dvau yugapad abhivadeyatam, anyatrapratis.t.hamanat | 19 |KAZ03.11.20/ tatra-api gr.hıta.anupurvya raja.srotriya.dravyam va purvam pratipadayet | 20|KAZ03.11.21/ dampatyoh. pita.putrayoh. bhratr.n. am ca-avibhaktanam paraspara..kr.tam r.n. amasadhyam | 21 |KAZ03.11.22/ agrahyah. karma.kales.u kars.aka raja.purus.as ca | 22 |KAZ03.11.23/ strı ca-apratisravin. ı pati.kr.tam r.n. am, anyatra go.palaka.ardha.sıtikebhyah. |23 |KAZ03.11.24/ patis tu grahyah. strı.kr.tam r.n. am, aprati.vidhaya pros.ita iti | 24 |KAZ03.11.25/ sampratipattav uttamah. | 25 |KAZ03.11.26/ asmapratipattau tu saks.in. ah. praman. am pratyayikah. sucayo ’numata va trayo’vara.ardhyah. | 26 |KAZ03.11.27/ paks.a.anumatau va dvau, r.n. am prati na tv eva-ekah. | 27 |KAZ03.11.28/ pratis.iddhah.syala.sahaya.anvarthi.dhanika.dharan.ika.vairi.nyanga.dhr.ta.dan.d. ah. , purve ca-avyavaharyah.| 28 |KAZ03.11.29/ raja.srotriya.grama.bhr.taka.kus.t.hi.vran. inah. patita.can.d. ala.kutsita.karman.o’ndha.badhira.muka.aham.vadinah. strı.raja.purus.as ca, anyatra sva.vargebhyah. | 29 |KAZ03.11.30/ parus.ya.steya.sangrahan.es.u tu vairi.syala.sahaya.varjah. | 30 |KAZ03.11.31/ rahasya.vyavahares.v eka strı purus.a upasrota upadras.t.a va saks.ı syadraja.tapasa.varjam | 31 |KAZ03.11.32/ svamino bhr.tyanam r.tvig.acaryah. sis.yan. am mata.pitarau putran. amca-anigrahen.a saks.yam kuryuh. , tesam itare va | 32 |KAZ03.11.33/ paraspara.abhiyoge ca-es.am uttamah. para.ukta dasa.bandham dadyuh. , avarah.panca.bandham | 33 | iti saks.y.adhikarah. |KAZ03.11.34/ brahman.a.uda.kumbha.agni.sakase saks.in. ah. parigr.hn. ıyat | 34 |KAZ03.11.35/ tatra brahman.am bruyat "satyam bruhi" iti | 35 |KAZ03.11.36/ rajanyam vaisyam va "ma tava-is.t.a.purta.phalam, kapala.hastah. satru.kulambhiks.a.arthı gaccheh. " iti | 36 |KAZ03.11.37/ sudram "janma.maran.a.antare yad vah. pun.ya.phalam tad rajanam gacched,rajnas ca kilbis.am yus.man anyatha.vade, dan.d. as ca-anubaddhah., pascad api jnayetayatha.dr.s.t.a.srutam, eka.mantrah. satyam upaharata" iti | 37 |KAZ03.11.38/ anupaharatam sapta.ratrad urdhvam dvadasa.pan.o dan.d. ah. , tri.paks.adurdhvam abhiyogam dadyuh. | 38 |KAZ03.11.39/ saks.i.bhede yato bahavah. sucayo ’numata va tato niyaccheyuh. , madhyam vagr.hn. ıyuh. | 39 |KAZ03.11.40/ tad va dravyam raja haret | 40 |

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

80 3 BOOK 3: CONCERNING JUDGES

KAZ03.11.41/ saks.in. as ced abhiyogad unam bruyur atiriktasya-abhiyokta bandham dadyat |41 |KAZ03.11.42/ atiriktam va bruyus tad.atiriktam raja haret | 42 |KAZ03.11.43/ balisyad abhiyoktur va duhsrutam durlikhitam preta.abhinivesam va samıks.yasaks.i.pratyayam eva syat | 43 |KAZ03.11.44/ "saks.i.balis.yes.v eva pr.thag.anuyoge desa.kala.karyan. ampurva.madhyama.uttama dan.d. ah. " ity ausanasah. | 44 |KAZ03.11.45/ "kut.a.saks.in. o yam artham abhutam kuryur bhutam va nasayeyus taddasa.gun.am dan.d. am dadyuh." iti manavah. | 45 |KAZ03.11.46/ "balisyad va visamvadayatam citro ghatah. " iti barhaspatyah. | 46 |KAZ03.11.47/ na-iti kaut.ilyah. | 47 |KAZ03.11.48/ dhruvam hi saks.ibhih. srotavyam | 48 |KAZ03.11.49/ asr.n. vatam catur.vimsati.pan.o dan.d. ah. , tato ’rdham abruvan. anam | 49 |KAZ03.11.50ab/ desa.kala.avidurasthan saks.in. ah. pratipadayet |KAZ03.11.50cd/ durasthan aprasaran va svami.vakyena sadhayet || 50 ||

3.12 Chapter 12 (Section 64): Concerning Deposits152

KAZ03.12.01/ upanidhir r.n. ena vyakhyatah. | 1 |KAZ03.12.02/ para.cakra.at.avikabhyam durga.ras.t.ra.vilope va, pratirodhakair vagrama.sartha.vraja.vilope, cakra.yukta.nase va, grama.madhya.agny.udaka.abadhejvala.vega.uparuddhe va, navi nimagnayam mus.itayam va svayam uparud.ho na-upanidhimabhyavahet | 2 |KAZ03.12.03/ upanidhi.bhokta desa.kala.anurupam bhoga.vetanam dadyat, dvadasa.pan.amca dan.d. am | 3 |KAZ03.12.04/ upabhoga.nimittam nas.t.am vinas.t.am va-abhyavahet, catur.vimsati.pan.as cadan.d. ah. , anyatha va nis.patane | 4 |KAZ03.12.05/ pretam vyasana.gatam va na-upanidhim abhyavahet | 5 |KAZ03.12.06/ adhana.vikraya.apavyayanes.u ca-asya catur.gun.a.panca.bandho dan.d. ah. | 6 |KAZ03.12.07/ parivartane nis.patane va mulya.samah. | 7 |KAZ03.12.08/ tena-adhi.pran. asa.upabhoga.vikraya.adhana.apahara vyakhyatah. | 8 |KAZ03.12.09/ na-adhih. sa-upakarah. sıdet, na ca-asya mulyam vardheta, anyatra nisargat | 9|KAZ03.12.10/ nirupakarah. sıdet, mulyam ca-asya vardheta | 10 |KAZ03.12.11/ upasthitasya-adhim aprayacchato dvadasan.pan.o dan.d. ah. | 11 |KAZ03.12.12/ prayojaka.asamnidhane va grama.vr.ddhes.u sthapayitva nis.krayam adhimpratipadyeta | 12 |KAZ03.12.13/ nivr.tta.vr.ddhiko va-adhis tat.kala.kr.ta.mulyas tatra-eva-avatis.t.heta,anasa.vinasa.karan.a.adhis.t.hito va | 13 |KAZ03.12.14/ dharan. ika.asamnidhane va vinasa.bhayad udgata.arghamdharmastha.anujnato vikrın. ıta, adhi.pala.pratyayo va | 14 |KAZ03.12.15/ sthavaras tu prayasa.bhogyah. phala.bhogyo vapraks.epa.vr.ddhi.mulya.suddham ajıvam amulya.ks.ayen. a-upanayet | 15 |KAZ03.12.16/ anisr.s.t.a.upabhokta mulya.suddham ajıvam bandham ca dadyat | 16 |KAZ03.12.17/ ses.am upanidhina vyakhyatam | 17 |KAZ03.12.18/ etena-adeso ’nvadhis ca vyakhyatau | 18 |

152[ K tr. 266 :: K2 tr. 230

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

3.12 Chapter 12 (Section 64): Concerning Deposits 81

KAZ03.12.19/ sarthena-anvadhi.hasto va pradis.t.am bhumim apraptas corair bhagna.utsr.s.t.ova na-anvadhim abhyavahet | 19 |KAZ03.12.20/ antare va mr.tasya dayado ’pi na-abhyavahet | 20 |KAZ03.12.21/ ses.am upanidhina vyakahyatam | 21 |KAZ03.12.22/ yacitakam avakrıtakam va yatha.vidham gr.hn. ıyus tatha.vidhameva-arpayeyuh. | 22 |KAZ03.12.23/ bhres.a.upanipatabhyam desa.kala.uparodhi dattam nas.t.am vinas.t.am vana-abhyavaheyuh. | 23 |KAZ03.12.24/ ses.am upanidhina vyakhyatam | 24 |KAZ03.12.25/ vaiyavr.tya.vikrayas tu - vaiyavr.tya.kara yatha.desa.kalam vikrın. anah. pan.yamyatha.jatam mulyam udayam ca dadyuh. | 25 |KAZ03.12.26/ desa.kala.atipatane va parihın. am sampradana.kalikena-arghen.a mulyamudayam ca dadyuh. | 26 |KAZ03.12.27/ yatha.sambhas.itam va vikrın. ana na-udayam adhigaccheyuh. , mulyam evadadyuh. | 27 |KAZ03.12.28/ argha.patane va parihın. am yatha.parihın.am mulyam unam dadyuh. | 28 |KAZ03.12.29/ samvyavaharikes.u va pratyayikes.v araja.vacyes.u bhres.a.upanipatabhyamnas.t.am vinas.t.am va mulyam api na dadyuh. | 29 |KAZ03.12.30/ desa.kala.antaritanam tu pan.yanam ks.aya.vyaya.visuddham mulyam udayamca dadyuh. , pan.ya.samavayanam ca pratyamsam | 30 |KAZ03.12.31/ ses.am upanidhina vyakhyatam | 31 |KAZ03.12.32/ etena vaiyavr.tya.vikrayo vyakhyatah. | 32 |KAZ03.12.33/ niks.epas ca-upanidhina | 33 |KAZ03.12.34/ tam anyena niks.pitam anyasya-arpayato hıyeta | 34 |KAZ03.12.35/ niks.epa.apahare purva.apadanam niks.eptaras ca praman. am | 35 |KAZ03.12.36/ asucayo hi karavah. | 36 |KAZ03.12.37/ na-es.am karan. a.purvo niks.epa.dharmah. | 37 |KAZ03.12.38/ karan. a.hınam niks.epam apavyayamanam gud.ha.bhitti.nyastan saks.in. oniks.epta rahasi pran. ipatena prajnapayet, vana.ante va madya.prahavan.a.visvasena | 38 |KAZ03.12.39/ rahasi vr.ddho vyadhito va vaidehakah. kascit kr.ta.laks.an. am dravyam asyahaste niks.ipya-apagacchet | 39 |KAZ03.12.40/ tasya pratidesena putro bhrata va-abhigamya niks.epam yaceta | 40 |KAZ03.12.41/ dane sucih. , anyatha niks.epam steya.dan.d. am ca dadyat | 41 |KAZ03.12.42/ pravrajya.abhimukho va sraddheyah. kascit kr.ta.laks.an. am dravyam asya hasteniks.ipya pratis.t.heta | 42 |KAZ03.12.43/ tatah. kala.antara.agato yaceta | 43 |KAZ03.12.44/ dane sucih. , anyatha niks.epam steya.dan.d. am ca dadyat | 44 |KAZ03.12.45/ kr.ta.laks.an. ena va dravyen.a pratyanayed enam | 45 |KAZ03.12.46/ balisa.jatıyo va ratrau raja.dayika.ks.an. a.bhıtah. saram asya hasteniks.ipya-apagacchet | 46 |KAZ03.12.47/ sa enam bandhana.agara.gato yaceta | 47 |KAZ03.12.48/ dane sucih. , anyatha niks.epam steya.dan.d. am ca dadyat | 48 |KAZ03.12.49/ abhijnanena ca-asya gr.he janam ubhayam yaceta | 49 |KAZ03.12.50/ anyatarta.adane yatha.uktam purastat | 50 |KAZ03.12.51/ dravya.bhoganam agamam ca-asya-anuyunjıta, tasya ca-arthasyavyavahara.upalinganam, abhiyoktus ca-artha.samarthyam | 51 |KAZ03.12.52/ etena mithah. .samavayo vyakhyatah. | 52 |KAZ03.12.53ab/ tasmat saks.imad acchannam kuryat samyag.vibhas.itam |KAZ03.12.53cd/ sve pare va jane karyam desa.kala.agra.varn.atah. || 53 ||

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

82 3 BOOK 3: CONCERNING JUDGES

3.13 Chapter 13 (Section 65): Law Concerning Slaves and Labourers153

KAZ03.13.01/ udara.dasa.varjam arya.pran. am aprapta.vyavaharam sudram vikraya.adhanamnayatah. sva.janasya dvadasa.pan.o dan.d. ah. , vaisyam dvi.gun.ah. , ks.atriyam tri.gun. ah. ,brahman.am catur.gun. ah. | 1 |KAZ03.13.02/ para.janasya purva.madhyama.uttama.vadha dan.d. ah. , kretr..srotr.n. am ca | 2 |KAZ03.13.03/ mlecchanam ados.ah. prajam vikretum adhatum va | 3 |KAZ03.13.04/ na tv eva-aryasya dasa.bhavah. | 4 |KAZ03.13.05/ athava-aryam adhaya kula.bandhana aryan. am apadi, nis.krayam ca-adhigamyabalam sahayya.dataram va purvam nis.krın. ıran | 5 |KAZ03.13.06/ sakr.d.atma.adhata nis.patitah. sıdet, dvir anyena-ahitakah. , sakr.d ubhaupara.vis.aya.abhimukhau | 6 |KAZ03.13.07/ vitta.apaharin.o va dasasya-arya.bhavam apaharato ’rdha.dan.d. ah. | 7 |KAZ03.13.08/ nis.patita.preta.vyasaninam adhata mulyam bhajeta | 8 |KAZ03.13.09/ preta.vin. .mutra.ucchis.t.a.grahan. am ahitasya nagna.snapanam dan.d. a.pres.an. amatikraman.am ca strın. am mulya.nasa.karam, dhatrı.paricarika.ardha.sıtika.upacarikan. am camoks.a.karam | 9 |KAZ03.13.10/ siddham upacarakasya-abhiprajatasya-apakraman.am | 10 |KAZ03.13.11/ dhatrım ahitikam va-akamam sva.vasam gacchatah. purvah. sahasa.dan.d. ah. ,para.vasam madhyamah. | 11 |KAZ03.13.12/ kanyam ahitikam va svayam anyena va dus.ayato mulya.nasah. sulkamtad.dvu.gun.as ca dan.d. ah. | 12 |KAZ03.13.13/ atma.vikrayin. ah. prajam aryam vidyat | 13 |KAZ03.13.14/ atma.adhigatam svami.karma.aviruddham labheta, pitryam ca dayam | 14 |KAZ03.13.15/ mulyena ca-aryatvam gacchet | 15 |KAZ03.13.16/ tena-udara.dasa.ahitakau vyakhyatau | 16 |KAZ03.13.17/ praks.epa.anurupas ca-asya nis.krayah. | 17 |KAZ03.13.18/ dan.d. a.pran. ıtah. karman. a dan.d. am upanayet | 18 |KAZ03.13.19/ arya.pran.o dhvaja.ahr.tah. karma.kala.anurupen.a mulya.ardhena va vimucyeta| 19 |KAZ03.13.20/ gr.he.jata.daya.agata.labdha.krıtanam anyatamam dasam una.as.t.a.vars.amvibandhum akamam nıce karman. i videse dasım va sagarbhamaprativihita.garbha.bharman.yam vikraya.adhanam nayatah. purvah. sahasa.dan.d. ah. ,kretr..srotr.n. am ca | 20 |KAZ03.13.21/ dasam anurupen.a nis.krayen. a-aryam akurvato dvadasa.pan.o dan.d. ah. ,samrodhas ca-a.karan. at | 21 |KAZ03.13.22/ dasa.dravyasya jnatayo dayadah. , tes.am abhave svamı | 22 |KAZ03.13.23/ svaminah. svasyam dasyam jatam samatr.kam adasam vidyat | 23 |KAZ03.13.24/ gr.hya cet kut.umba.artha.cintanı mata bhrata bhaginı ca-asya adasah. syuh. | 24|KAZ03.13.25/ dasam dasım va nis.krıya punar vikraya.adhanam nayato dvadasa.pan.odan.d. ah. , anyatra svayam.vadibhyah. | 25 | iti dasa.kalpah. |KAZ03.13.26/ karma.karasya karma.sambandham asanna vidyuh. | 26 |KAZ03.13.27/ yatha.sambhas.itam vetanam labheta, karma.kala.anurupamasambhas.ita.vetanah. | 27 |KAZ03.13.28/ kars.akah. sasyanam go.palakah. sarpis.am vaidehakah. pan.yanam atmanavyavahr.tanam dasa.bhagam asambhas.ita.vetano labheta | 28 |

153[ K tr. 271 :: K2 tr. 235

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

3.14 Chapter 14 (Sections 65; 66): Law Concerning Slaves and Labourers (cont.);Undertakings in Partnership 83

KAZ03.13.29/ sambhas.ita.vetanas tu yatha.sambhas.itam | 29 |KAZ03.13.30/ karu.silpi.kusılava.cikitsaka.vag.jıvana.paricaraka.adir asa.karika.vargas tuyatha-anyas tad.vidhah. kuryad yatha va kusalah. kalpayeyus tatha vetanam labheta | 30 |KAZ03.13.31/ saks.i.pratyayam eva syat | 31 |KAZ03.13.32/ saks.in. am abhave yatah. karma tato ’nuyunjıta | 32 |KAZ03.13.33/ vetana.adane dasa.bandho dan.d. ah. , s.at..pan.o va | 33 |KAZ03.13.34/ apavyayamane dvadasa.pan.o dan.d. ah. , panca.bandho va | 34 |KAZ03.13.35/ nadı.vega.jvala.stena.vyala.uparuddhah.sarva.sva.putra.dara.atma.danena-artas trataram ahuya nis.tırn. ah. kusala.pradis.t.am vetanamdadyat | 35 |KAZ03.13.36/ tena sarvatra-arta.dana.anusaya vyakhyatah. | 36 |KAZ03.13.37ab/ labheta pumscalı bhogam sangamasya-upalinganat |KAZ03.13.37cd/ atiyacna tu jıyeta daurmatya.avinayena va || 37 ||

3.14 Chapter 14 (Sections 65; 66): Law Concerning Slaves andLabourers (cont.); Undertakings in Partnership

154

KAZ03.14.01/ gr.hıtva vetanam karma-akurvato bhr.takasya dvadasa.pan.o dan.d. ah. ,samrodhas ca-a.karan. at | 1 |KAZ03.14.02/ asaktah. kutsite karman. i vyadhau vyasane va-anusayam labheta, paren. a vakarayitum | 2 |KAZ03.14.03/ tasya.vyaya.karman. a labheta bharta va karayitum | 3 |KAZ03.14.04/ "na-anyas tvaya karayitavyo, maya va na-anyasya kartavyam" ity avarodhebhartur akarayato bhr.takasya-akurvato va dvadasa.pan.o dan.d. ah. | 4 |KAZ03.14.05/ karma.nis.t.hapane bhartur anyatra gr.hıta.vetano na-asakamah. kuryat | 5 |KAZ03.14.06/ "upasthitam akarayatah. kr.tam eva vidyad" ity acaryah. | 6 |KAZ03.14.07/ na-iti kaut.ilyah. | 7 |KAZ03.14.08/ kr.tasya vetanam na-akr.tasya-asti | 8 |KAZ03.14.09/ sa ced alpam api karayitva na karayet kr.tam eva-asya vidyat | 9 |KAZ03.14.10/ desa.kala.atipatanena karman. am anyatha.karan.e va na-asakamah. kr.tamanumanyeta | 10 |KAZ03.14.11/ sambhas.itad adhika.kriyayam prayasam na mogham kuryat | 11 |KAZ03.14.12/ tena sangha.bhr.ta vyakhyatah. | 12 |KAZ03.14.13/ tes.am adhih. sapta.ratram asıta | 13 |KAZ03.14.14/ tato ’nyam upasthapayet, karma.nis.pakam ca | 14 |KAZ03.14.15/ na ca-anivedya bhartuh. sanghah. kancit parihared upanayed va | 15 |KAZ03.14.16/ tasya-atikrame catur.vimsati.pan.o dan.d. ah. | 16 |KAZ03.14.17/ sanghena parihr.tasya-ardha.dan.d. ah. | 17 | iti bhr.taka.adhikarah. |KAZ03.14.18/ sangha.bhr.tah. sambhuya.samutthataro va yatha.sambhas.itam vetanam samamva vibhajeran | 18 |KAZ03.14.19/ kars.an. a.vaidehaka va sasya.pan.ya.arambha.paryavasana.antare sannasyayatha.kr.tasya karman.ah. pratyamsam dadyuh. | 19 |KAZ03.14.20/ purus.a.upasthane samagram amsam dadyuh. | 20 |KAZ03.14.21/ samsiddhe tu-uddhr.ta.pan.ye sannasya tadanım eva pratyamsam dadyuh. | 21|KAZ03.14.22/ samanya hi pathi.siddhis ca-asiddhis ca | 22 |KAZ03.14.23/ prakrante tu karman. i svasthasya-apakramato dvadasa.pan.o dan.d. ah. | 23 |

154[ K tr. 275 :: K2 tr. 239

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

84 3 BOOK 3: CONCERNING JUDGES

KAZ03.14.24/ na ca prakamyam apakraman.e | 24 |KAZ03.14.25/ coram tv abhaya.purvam karman. ah. pratyamsena grahayed, dadyatpratyamsam abhayam ca | 25 |KAZ03.14.26/ punah. .steye pravasanam, anyatra.gamane ca | 26 |KAZ03.14.27/ maha.aparadhe tu dus.yavad acaret | 27 |KAZ03.14.28/ yajakah. sva.pracara.dravya.varjam yatha.sambhas.itam vetanam samam vavibhajeran | 28 |KAZ03.14.29/ agnis.t.oma.adis.u ca kratus.u dıks.an. ad urdhvam tr.tıyam amsam,madhyama.upasada urdhvam ardham amsam, sutye pratah. .savanad urdhvam pada.unamamsam | 29 |KAZ03.14.30/ madhyandinat savanad urdhvam samagram amsam labheta | 30 |KAZ03.14.31/ nıta hi daks.in. a bhavanti | 31 |KAZ03.14.32/ br.haspati.sava.varjam pratisavanam hi daks.in. a dıyante | 32 |KAZ03.14.33/ tena-ahar.gan.a.daks.in. a vyakhyatah. | 33 |KAZ03.14.34/ sananam a.dasa.aho.ratrat-ses.a.bhr.tah. karma kuryuh. , anye va sva.pratyayah. |34 |KAZ03.14.35/ karman. y asamapte tu yajamanah. sıded, r.tvijah. karma samapayya daks.in. amhareyuh. | 35 |KAZ03.14.36/ asamapte tu karman. i yajyam yajakam va tyajatah. purvah. sahasa.dan.d. ah. | 36 |KAZ03.14.37ab/ anahita.agnih. sata.guru.yajva ca sahasraguh. |KAZ03.14.37cd/ surapo vr.s.alı.bharta brahmaha guru.talpagah. || 37 ||KAZ03.14.38ab/ asat.pratigrahe yuktah. stenah. kutsita.yajakah. |KAZ03.14.38cd/ ados.as tyaktum anyonyam karma.sankara.niscayat || 38 ||

3.15 Chapter 15 (Section 67): Rescission of Sale and Purchase155

KAZ03.15.01/ vikrıya pan.yam aprayacchato dvadasa.pan.o dan.d. ah. , anyatrados.a.upanipata.avis.ahyebhyah. | 1 |KAZ03.15.02/ pan.ya.dos.o dos.ah. | 2 |KAZ03.15.03/ raja.cora.agny.udaka.badha upanipatah. | 3 |KAZ03.15.04/ bahu.gun.a.hınam arta.kr.tam va-avis.ahyam | 4 |KAZ03.15.05/ vaidehakanam eka.ratram anusayah. , kars.akan. am tri.ratram, go.raks.akan. ampanca.ratram | 5 |KAZ03.15.06/ vyamisran. am uttamanam ca varn. anam vr.tti.vikraye sapta.ratram | 6 |KAZ03.15.07/ atipatikanam pan.yanam "anyatra.avikreyam" ity avarodhena-anusayo deyah. |7 |KAZ03.15.08/ tasya-atikrame catur.vimsati.pan.o dan.d. ah. , pan.ya.dasa.bhago va | 8 |KAZ03.15.09/ krıtva pan.yam apratigr.hn. ato dvadasa.pan.o dan.d. ah. , anyatrados.a.upanipata.avis.ahyebhyah. | 9 |KAZ03.15.10/ samanas ca-anusayo vikretur anusayena | 10 |KAZ03.15.11/ vivahanam tu trayan. am purves.am varn. anam pan. i.grahan. at siddhamupavartanam, sudran. am ca prakarman.ah. | 11 |KAZ03.15.12/ vr.tta.pan. i.grahan.ayor api dos.am aupasayikam dr.s.t.va siddham upavartanam |12 |KAZ03.15.13/ na tv eva-abhiprajatayoh. | 13 |KAZ03.15.14/ kanya.dos.am aupasayikam anakhyaya prayacchatah. kanyam s.an. .n. avatirdan.d. ah. , sulka.strı.dhana.pratidanam ca | 14 |

155[ K tr. 279 :: K2 tr. 242

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

3.16 Chapter 16 (Section 68; 69; 70): Non-conveyance of Gifts; Sale withoutOwnership; The Relation of Ownership 85

KAZ03.15.15/ varayitur va vara.dos.am anakhyaya vindato dvi.gun.ah. , sulka.strı.dhana.nasasca | 15 |KAZ03.15.16/ dvipada.catus.padanam tu kun. t.ha.vyadhita.asucınam utsaha.svasthya.sucınamakhyane dvadasa.pan.o dan.d. ah. | 16 |KAZ03.15.17/ a.tri.paks.ad iti catus.padanam upavartanam, a.samvatsarad iti manus.yan. am |17 |KAZ03.15.18/ tavata hi kalena sakyam sauca.asauce jnatum | 18 |KAZ03.15.19ab/ data pratigrahıta ca syatam na-upahatau yatha |KAZ03.15.19cd/ dane kraye va-anusayam tatha kuryuh. sabhasadah. || 19 ||

3.16 Chapter 16 (Section 68; 69; 70): Non-conveyance of Gifts;Sale without Ownership; The Relation of Ownership

156

KAZ03.16.01/ dattasya-apradanam r.n. a.adanena vyakhyatam | 1 |KAZ03.16.02/ dattam avyavaharyam ekatra-anusaye varteta | 2 |KAZ03.16.03/ sarva.svam putra.daram atmanam va pradaya-anusayinah. prayacchet | 3 |KAZ03.16.04/ dharma.danam asadhus.u karmasu ca-aupaghatikes.u va, artha.danamanupakaris.v apakaris.u va, kama.danam anarhes.u ca | 4 |KAZ03.16.05/ yatha ca data pratigrahıta ca na-upahatau syatam tatha-anusayam kusalah.kalpayeyuh. | 5 |KAZ03.16.06/ dan.d. a.bhayad akrosa.bhayad anartha.bhayad va bhaya.danam pratigr.hn. atah.steya.dan.d. ah. , prayacchatas ca | 6 |KAZ03.16.07/ ros.a.danam para.himsayam, rajnam upari darpa.danam ca | 7 |KAZ03.16.08/ tatra-uttamo dan.d. ah. | 8 |KAZ03.16.09/ pratibhavyam dan.d. a.sulka.ses.am aks.ikam saurikam ca na-akamah. putrodayado va riktha.haro dadyat | 9 | iti dattasya-anapakarma |KAZ03.16.10/ asvami.vikrayas tu - nas.t.a.apahr.tam asadya svamı dharmasthena grahayet |10 |KAZ03.16.11/ desa.kala.atipattau va svayam gr.hıtva-upaharet | 11 |KAZ03.16.12/ dharmasthas ca svaminam anuyunjıta "kutas te labdham" iti | 12 |KAZ03.16.13/ sa ced acara.kramam darsayeta, na vikretaram, tasya dravyasya-atisargen.amucyeta | 13 |KAZ03.16.14/ vikreta ced dr.syeta, mulyam steya.dan.d. am ca dadyat | 14 |KAZ03.16.15/ sa ced apasaram adhigacched apasared a.apasara.ks.ayat | 15 |KAZ03.16.16/ ks.aye mulyam steya.dan.d. am ca dadyat | 16 |KAZ03.16.17/ nas.t.ikas ca sva.karan. am kr.tva nas.t.a.pratyahr.tam labheta | 17 |KAZ03.16.18/ sva.karan. a.abhave panca.bandho dan.d. ah. | 18 |KAZ03.16.19/ tac ca dravyam raja.dharmyam syat | 19 |KAZ03.16.20/ nas.t.a.apahr.tam anivedya-utkars.atah. svaminah. purvah. sahasa.dan.d. ah. | 20 |KAZ03.16.21/ sulka.sthane nas.t.a.apahr.ta.utpannam tis.t.het | 21 |KAZ03.16.22/ tri.paks.ad urdhvam anabhisaram raja haret, svamı va sva.karan. ena | 22 |KAZ03.16.23/ panca.pan. ikam dvipada.rupasya nis.krayam dadyat, catus.pan. ikameka.khurasya, dvipan. ikam gomahis.asya, padikam ks.udra.pasunam | 23 |KAZ03.16.24/ ratna.sara.phalgu.kupyanam pancakam satam dadyat | 24 |KAZ03.16.25/ para.cakra.at.avı.hr.tam tu pratyanıya raja yatha.svam prayacchet | 25 |KAZ03.16.26/ cora.hr.tam avidyamanam sva.dravyebhyah. prayacchet, pratyanetum asaktova | 26 |

156[ K tr. 281 :: K2 tr. 243

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

86 3 BOOK 3: CONCERNING JUDGES

KAZ03.16.27/ svayam.grahen.a-ahr.tam pratyanıya tan.nis.krayam va prayacchet | 27 |KAZ03.16.28/ para.vis.ayad va vikramen. a-anıtam yatha.pradis.t.am rajna bhunjıta,anyatra-arya.pran.ebhyo deva.brahman.a.tapasvi.dravyebhyas ca | 28 | ity asvami.vikrayah. |KAZ03.16.29/ sva.svami.sambandhas tu - bhoga.anuvr.ttir ucchinna.desanam yatha.svamdravyan. am | 29 |KAZ03.16.30/ yat svam dravyam anyair bhujyamanam dasa vars.an. y upeks.eta, hıyeta-asya,anyatra bala.vr.ddha.vyadhita.vyasani.pros.ita.desa.tyaga.rajya.vibhramebhyah. | 30 |KAZ03.16.31/ vimsati.vars.a.upeks.itam anavasitam vastu na-anuyunjıta | 31 |KAZ03.16.32/ jnatayah. srotriyah. pas.an.d. a va rajnam asannidhau para.vastus.u vivasanto nabhogena hareyuh. , upanidhim adhim nidhim niks.epam striyam sımanamraja.srotriya.dravyan. i ca | 32 |KAZ03.16.33/ asramin. ah. pas.an. d. a va mahaty avakase parasparam abadhamana vaseyuh. | 33|KAZ03.16.34/ alpam badham saheran | 34 |KAZ03.16.35/ purva.agato va vasa.paryayam dadyat | 35 |KAZ03.16.36/ apradata nirasyeta | 36 |KAZ03.16.37/ vanaprastha.yati.brahma.carin. am acarya.sis.ya.dharma.bhratr..samana.tırthyariktha.bhajah. kramen. a | 37 |KAZ03.16.38/ vivada.pades.u ca-es.am yavantah. pan. a dan.d. as tavatı ratrıh.ks.apan.a.abhis.eka.agni.karya.maha.kaccha.vardhanani rajnas careyuh. | 38 |KAZ03.16.39/ ahiran.ya.suvarn. ah. pas.ad.hah. sadhavah. | 39 |KAZ03.16.40/ te yatha.svam upavasa.vratair aradhayeyuh., anyatraparus.ya.steya.sahasa.sangrahan.ebhyah. | 40 |KAZ03.16.41/ tes.u yatha.ukta dan.d. ah. karyah. | 41 |KAZ03.16.42ab/ pravrajyasu vr.tha.acaran raja dan.d. ena varayet |KAZ03.16.42cd/ dharmo hy adharma.upahatah. sastaram hanty upeks.itah. || 42 ||

3.17 Chapter 17 (Section 71): Forcible Seizure157

KAZ03.17.01/ sahasam anvayavat prasabha.karma | 1 |KAZ03.17.02/ niranvaye steyam, apavyayane ca | 2 |KAZ03.17.03/ "ratna.sara.phalgu.kupyanam sahase mulya.samo dan.d. ah. " iti manavah. | 3 |KAZ03.17.04/ "mulya.dvi.gun.ah. " ity ausanasah. | 4 |KAZ03.17.05/ yatha.aparadha iti kaut.ilyah. | 5 |KAZ03.17.06/ "pus.pa.phala.saka.mula.kanda.pakva.anna.carma.ven.u.mr.d.bhan.d. a.- adınamks.udraka.dravyan. am dvadsa.pan.a.avaras caturvimsati.pan.a.paro dan.d. ah. | 6 |KAZ03.17.07/ kala.ayasa.kas.t.ha.rajju.dravya.ks.udra.pasu.pat.a.adınam sthulaka.dravyan. amcaturvimsati.pan.a.avaro ’s.t.a.catvarimsat.pan.a.paro dan.d. ah. | 7 |KAZ03.17.08/ tamra.vr.tta.kamsa.kaca.danta.bhan.d. a.adınam sthulaka.dravyan. amas.t.a.catvarimsat.pan.a.avarah. s.an. .n. avati.parah. purvah. sahasa.dan.d. ah. | 8 |KAZ03.17.09/ maha.pasu.manus.ya.ks.etra.gr.ha.hiran.ya.suvarn.a.suks.ma.vastra.adınamsthulaka.dravyan. am dvisata.avarah. panca.sata.paro madhyamah. sahasa.dan.d. ah. | 9 |KAZ03.17.10/ striyam purus.am va-abhis.ahya badhnato bandhayato bandham va moks.ayatah.panca.sata.avarah. sahasra.para uttamah. sahasa.dan.d. ah. |" ity acaryah. | 10 |KAZ03.17.11/ "yah. sahasam "pratipatta" iti karayati sa dvi.gun.am dadyat | 11 |KAZ03.17.12/ "yavadd hiran.yam upayoks.yate tavad dasyami" iti sa catur.gun. am dan.d. amdadyat | 12 |

157[ K tr. 284 :: K2 tr. 245

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

3.18 Chapter 18 (Section 72): Verbal Injury 87

KAZ03.17.13/ yah. "etavadd hiran.yam dasyami" iti praman.am uddisya karayati sayatha.uktam hiran.yam dan.d. am ca dadyat" iti barhaspatyah. | 13 |KAZ03.17.14/ sa cet kopam madam moham va-apadised yatha.uktavad dan.d. am enamkuryad iti kaut.ilyah. | 14 |KAZ03.17.15ab/ dan.d. a.karmasu sarves.u rupam as.t.a.pan.am satam |KAZ03.17.15cd/ satat pares.u vyajım ca vidyat panca.pan.am satam || 15 ||KAZ03.17.16ab/ prajanam dos.a.bahulyad rajnam va bhava.dos.atah. |KAZ03.17.16cd/ rupa.vyajyav adharmis.t.he dharmya tu prakr.tih. smr.ta || 16 ||

3.18 Chapter 18 (Section 72): Verbal Injury158

KAZ03.18.01/ vak.parus.yam upavadah. kutsanam abhibhartsanam iti | 1 |KAZ03.18.02/ sarıra.prakr.ti.sruta.vr.tti.jana.padanam sarıra.upavade kan. a.khanja.adibhih.satye tri.pan. o dan.d. ah. , mithya.upavade s.at..pan.o dan.d. ah. | 2 |KAZ03.18.03/ "sobhana.aks.imantah. " iti kan. a.khanja.adınam stuti.nindayam dvadasa.pan.odan.d. ah. | 3 |KAZ03.18.04/ kus.t.ha.unmada.klaibya.adibhih. kutsayam ca satya.mithya.stuti.nindasudvadasa.pan.a.uttara dan.d. as tulyes.u | 4 |KAZ03.18.05/ visis.t.es.u dvi.gun. ah. , hınes.v ardha.dan.d. ah. , para.strıs.u dvi.gun. ah. ,pramada.mada.moha.adibhir ardha.dan.d. ah. | 5 |KAZ03.18.06/ kus.t.ha.unmadayos cikitsakah. sannikr.s.t.a pumamsas ca praman.am, klıba.bhavestriyo mutra.pheno ’psu vis.t.ha.nimajjanam ca | 6 |KAZ03.18.07/ prakr.ty.upavade brahman.a.ks.atriya.vaisya.sudra.anta.avasayinam aparen. apurvasya tri.pan. a.uttara dan.d. ah. , purven. a-aparasya dvi.pan. a.adharah. , kubrahman.a.adibhis cakutsayam | 7 |KAZ03.18.08/ tena sruta.upavado vag.jıvananam, karu.kusılavanam vr.tty.upavadah. ,prajjun.aka.gandhara.adınam ca jana.pada.upavada vyakhyatah. | 8 |KAZ03.18.09/ yah. param "evam tvam karis.yami" iti karan. ena-abhibhartsayed, akaran. e yastasya karan. e dan.d. as tato ’rdha.dan.d. am dadyat | 9 |KAZ03.18.10/ asaktah. kopam madam moham va-apadised dvadasa.pan.am dan.d. am dadyat |10 |KAZ03.18.11/ jata.vaira.asayah. saktas ca-apakartum yavaj.jıvika.avastham dadyat | 11 |KAZ03.18.12ab/ sva.desa.gramayoh. purvam madhyamam jati.sanghayoh. |KAZ03.18.12cd/ akrosad deva.caityanam uttamam dan.d. am arhati || 12 ||

3.19 Chapter 19 (Section 73): Physical Injury159

KAZ03.19.01/ dan.d. a.parus.yam sparsanam avagurn. am prahatam iti | 1 |KAZ03.19.02/ nabher adhah. .kayam hasta.panka.bhasma.pamsubhir iti spr.satas tri.pan. odan.d. ah. , tair eva-amedhyaih. pada.s.t.hıvikabhyam ca s.at..pan. ah. , chardi.mutra.purıs.a.adibhirdvadasa.pan.ah. | 2 |KAZ03.19.03/ nabher upari dvi.gun. ah. , sirasi catur.gun. ah. sames.u | 3 |KAZ03.19.04/ visis.t.es.u dvi.gun. ah. , hınes.v ardha.dan.d. ah. , para.strıs.u dvi.gun. ah. ,pramada.mada.moha.adibhir ardha.dan.d. ah. | 4 |KAZ03.19.05/ pada.vastra.hasta.kesa.avalambanes.u s.at..pan. a.uttara dan.d. ah. | 5 |KAZ03.19.06/ pıd. ana.aves.t.ana.ancana.prakars.an. a.adhyasanes.u purvah. sahasa.dan.d. ah. | 6 |

158[ K tr. 286 :: K2 tr. 246159[ K tr. 287 :: K2 tr. 247

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

88 3 BOOK 3: CONCERNING JUDGES

KAZ03.19.07/ patayitva-apakramato ’rdha.dan.d. ah. | 7 |KAZ03.19.08/ sudro yena-angena brahman.am abhihanyat tad asyac-chedayet | 8 |KAZ03.19.09/ avagurn. e nis.krayah. , sparse ’rdha.dan.d. ah. | 9 |KAZ03.19.10/ tena can.d. ala.asucayo vyakhyatah. | 10 |KAZ03.19.11/ hastena-avagurn.e tri.pan. a.avaro dvadasa.pan.a.paro dan.d. ah. , padenadvi.gun.ah. , duh.kha.utpadanena dravyen.a purvah. sahasa.dan.d. ah. , pran. a.abadhikenamadhyamah. | 11 |KAZ03.19.12/ kas.t.ha.los.t.a.pas.an. a.loha.dan.d. a.rajju.dravyan. am anyatamena duh.khamason. itam utpadayatas caturvimsati.pan.o dan.d. ah. , son. ita.utpadane dvi.gun.ah. , anyatradus.t.a.son. itat | 12 |KAZ03.19.13/ mr.ta.kalpam ason. itam ghnato hasta.pada.parancikam va kurvatah. purvah.sahasa.dan.d. ah. , pan. i.pada.danta.bhange karn. a.nasa.acchedane vran. a.vidaran. e cca, anyatradus.t.a.vran. ebhyah. | 13 |KAZ03.19.14/ sakthi.grıva.abhanjane netra.bhedane va vakya.ces.t.a.bhojana.uparodhes.u camadhyamah. sahasa.dan.d. ah. samutthana.vyayas ca | 14 |KAZ03.19.15/ vipattau kan. t.aka.sodhanaya nıyeta | 15 |KAZ03.19.16/ maha.janasya-ekam ghnatah. pratyekam dvi.gun.o dan.d. ah. | 16 |KAZ03.19.17/ "paryus.itah. kalaho ’nupraveso va na-abhiyojyah." ity acaryah. | 17 |KAZ03.19.18/ na-asty apakarin.o moks.a iti kaut.ilyah. | 18 |KAZ03.19.19/ "kalahe purva.agato jayati, aks.amaman.o hi pradhavati" ity acaryah. | 19 |KAZ03.19.20/ na-iti kaut.ilyah. | 20 |KAZ03.19.21/ purvam pascad va-abhigatasya saks.in. ah. praman. am, asaks.ike ghatah.kalaha.upalinganam va | 21 |KAZ03.19.22/ ghata.abhiyogam apratibruvatas tad ahar eva pascat.karah. | 22 |KAZ03.19.23/ kalahe dravyam apaharato dasa.pan.o dan.d. ah. , ks.udraka.dravya.himsayam tacca tavac ca dan.d. ah. , sthulaka.dravya.himsayam tac ca dvi.gun.as ca dan.d. ah. ,vastra.abharan.a.hiran.ya.suvarn.a.bhan.d. a.himsayam tac ca purvas ca sahasa.dan.d. ah. | 23 |KAZ03.19.24/ para.kud.yam abhighatena ks.obhayatas tri.pan. o dan.d. ah. , chedana.bhedanes.at..pan. ah. , pratıkaras ca | 24 |KAZ03.19.25/ duh.kha.utpadanam dravyam anya.vesmani praks.ipato dvadasa.pan.o dan.d. ah. ,pran. a.abadhikam purvah. sahasa.dan.d. ah. | 25 |KAZ03.19.26/ ks.udra.pasunam kas.t.ha.adibhir duh.kha.utpadane pan.o dvi.gun.o va dan.d. ah. ,son. ita.utpadane dvi.gun.ah. | 26 |KAZ03.19.27/ maha.pasunam etes.v eva sthanes.v dvi.gun.o dan.d. ah. samutthana.vyayas ca |27 |KAZ03.19.28/ pura.upavana.vanaspatınam pus.pa.phalac.chayavatam prarohac.chedanes.at..pan. ah. , ks.udra.sakhac.chedane dvadasa.pan.ah. , pına.sakhac.cchedane catur.vimsati.pan. ah. ,skandha.vadhe purvah. sahasa.dan.d. ah. , samucchittau madhyamah. | 28 |KAZ03.19.29/ pus.pa.phalac.chayavad.gulma.latasv ardha.dan.d. ah. ,pun.ya.sthana.tapo.vana.smasana.drumes.u ca | 29 |KAZ03.19.30ab/ sıma.vr.ks.es.u caityes.u drumes.v alaks.ites.u ca |KAZ03.19.30cd/ ta eva dvi.gun. a dan.d. ah. karya raja.vanes.u ca || 30 ||

3.20 Chapter 20 (Sections 74; 75): Gambling and Betting;Miscellaneous Offences

160

KAZ03.20.01/ dyuta.adhyaks.o dyutam eka.mukham karayet | 1 |

160[ K tr. 290 :: K2 tr. 250

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

89

KAZ03.20.02/ anyatra dıvyato dvadasa.pan.o dan.d. o gud.ha.ajıvi.jnapana.artham | 2 |KAZ03.20.03/ "dyuta.abhiyoge jetuh. purvah. sahasa.dan.d. ah. , parajitasya madhyamah. | 3 |KAZ03.20.04/ balisa.jatıyo hy es.a jetu.kamah. parajayam na ks.amate" ity acaryah. | 4 |KAZ03.20.05/ na-ity kaut.ilyah. | 5 |KAZ03.20.06/ parajitas ced dvi.gun.a.dan.d. ah. kriyeta na kascana rajanam abhisaris.yati | 6 |KAZ03.20.07/ prayaso hi kitavah. kut.a.devinah. | 7 |KAZ03.20.08/ tes.am adhyaks.ah. suddhah. kakan. ır aks.ams ca sthapayeyuh. | 8 |KAZ03.20.09/ kakan. y.aks.an. am anya.upadhane dvadasa.pan.o dan.d. ah. , kut.a.karman. i purvah.sahasa.dan.d. o jita.pratyadanam, upadhau steya.dan.d. as ca | 9 |KAZ03.20.10/ jita.dravyad adhyaks.ah. pancakam satam adadıta,kakan.y.aks.a.arala.salaka.avakrayam udaka.bhumi.karma.krayam ca | 10 |KAZ03.20.11/ dravyan. am adhanam vikrayam ca kuryat | 11 |KAZ03.20.12/ aks.a.bhumi.hasta.dos.an. am ca-apratis.edhane dvi.gun.o dan.d. ah. | 12 |KAZ03.20.13/ tena samahvayo vyakhyatah. , anyatra vidya.silpa.samahvayat | iti | 13 |KAZ03.20.14/ prakırn. akam tu - yacitaka.avakrıtaka.ahitaka.niks.epakan. am yatha.desa.kalamadane, yamac.chaya.samupavesa.samsthitınam va desa.kala.atipatane, gulmatara.deyambrahman.am sadhayatah., prativesa.anuvesayor upari nimantran.e ca dvadasa.pan.o dan.d. ah. |14 |KAZ03.20.15/ sandis.t.am artham aprayacchato, bhratr..bharyam hastena langhayato,rupa.ajıvam anya.uparuddham gacchatah. , para.vaktavyam pan.yam krın. anasya, samudramgr.ham udbhindatah., samanta.catvarimsat.kulya.abadham acaratas ca-as.t.a.catvarimsat.pan.odan.d. ah. | 15 |KAZ03.20.16/ kula.nıvı.grahakasya-apavyayane, vidhavam chanda.vasinımprasahya-adhicaratah., can.d. alasya-aryam spr.satah. , pratyasannam apady anabhidhavato,nis.karan. am abhidhavanam kurvatah. , sakya.ajıvaka.adın vr.s.ala.pravrajitan deva.pitr..karyes.ubhojayatah. satyo dan.d. ah. | 16 |KAZ03.20.17/ sapatha.vakya.anuyogam anis.r.s.t.am kurvatah. , yukta.karma ca-ayuktasya,ks.udra.pasu.vr.s.an. am pumstva.upaghatinah., dasya garbham aus.adhena patayatas ca purvah.sahasa.dan.d. ah. | 17 |KAZ03.20.18/ pita.putrayor dampatyor bhratr..bhaginyor matula.bhagineyayoh.sis.ya.acaryayor va parasparam apatitam tyajatah. , sartha.abhiprayatam grama.madhye vatyajatah. purvah. sahasa.dan.d. ah. , kantare madhyamah. , tan.nimittam bhres.ayata uttamah. ,saha.prasthayis.v anyes.v ardha.dan.d. ah. | 18 |KAZ03.20.19/ purus.am abandhanıyam badhnato bandhayato bandham va moks.ayato, balamaprapta.vyavaharam badhnato bandhayato va sahasram dan.d. ah. | 19 |KAZ03.20.20/ purus.a.aparadha.vises.en. a dan.d. a.vises.ah. karyah. | 20 |KAZ03.20.21/ tırtha.karas tapasvı vyadhitah. ks.ut.pipasa.adhva.klantas tiro.jana.padodan.d. a.khedı nis.kincanas ca-anugrahyah. | 21 |KAZ03.20.22/ deva.brahman.a.tapasvi.strı.bala.vr.ddha.vyadhitanam anathanamanabhisaratam dharmasthah. karyan. i kuryuh. , na ca desa.kala.bhogac.chalena-atihareyuh. | 22|KAZ03.20.23/ pujya vidya.buddhi.paurus.a.abhijana.karma.atisayatas ca purus.ah. | 23 |KAZ03.20.24ab/ evam karyan. i dharmasthah. kuryur acchala.darsinah. |KAZ03.20.24cd/ samah. sarves.u bhaves.u visvasya loka.sampriyah. || 24 ||

4 Book 4: The Supression of Criminals161

161[ K tr. 294–337 :: K2 tr. 254–291

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

90 4 BOOK 4: THE SUPRESSION OF CRIMINALS

4.1 Chapter 1 (Section 76): Keeping a Watch over Artisans162

KAZ04.1.01/ prades.t.aras trayas trayo ’matyah. kan. t.aka.sodhanam kuryuh. | 1 |KAZ04.1.02/ arthya.pratıkarah. karu.sasitarah. sanniks.eptarah. sva.vitta.karavah.sren. ı.praman. a niks.epam gr.hn. ıyuh. | 2 |KAZ04.1.03/ vipattau sren. ı niks.epam bhajeta | 3 |KAZ04.1.04/ nirdis.t.a.desa.kala.karyam ca karma kuryuh. , anirdis.t.a.desa.kalamkarya.apadesam | 4 |KAZ04.1.05/ kala.atipatane pada.hınam vetanam tad.dvi.gun.as ca dan.d. ah. | 5 |KAZ04.1.06/ anyatra bhres.a.upanipatabhyam nas.t.am vinas.t.am va-abhyavaheyuh. | 6 |KAZ04.1.07/ karyasya-anyatha.karan.e vetana.nasas tad.dvi.gun.as ca dan.d. ah. | 7 |KAZ04.1.08/ tantu.vaya dasa.ekadasikam sutram vardhayeyuh. | 8 |KAZ04.1.09/ vr.ddhic.chede cheda.dvi.gun.o dan.d. ah. | 9 |KAZ04.1.10/ sutra.mulyam vana.vetanam, ks.auma.kauseyanam adhyardha.gun.am,pattra.urn. a.kambala.dukulanam dvi.gun.am | 10 |KAZ04.1.11/ mana.hıne hına.avahınam vetanam tad.dvi.gun.as ca dan.d. ah. , tula.hınehına.catur.gun.o dan.d. ah. , sutra.parivartane mulya.dvi.gun.ah. | 11 |KAZ04.1.12/ tena dvi.pat.a.vanam vyakhyatam | 12 |KAZ04.1.13/ urn. a.tulayah. panca.paliko vihananac.chedo romac.chedas ca | 13 |KAZ04.1.14/ rajakah. kas.t.ha.phalaka.slaks.n. a.silasu vastran. i nenijyuh. | 14 |KAZ04.1.15/ anyatra nenijato vastra.upaghatam s.at..pan. am ca dan.d. am dadyuh. | 15 |KAZ04.1.16/ mudgara.ankad anyad vasah. paridadhanas tri.pan. am dan.d. am dadyuh. | 16 |KAZ04.1.17/ para.vastra.vikraya.avakraya.adhanes.u ca dvadasa.pan.o dan.d. ah. , parivartanemulya.dvi.gun.o vastra.danam ca | 17 |KAZ04.1.18/ mukula.avadatam sila.pat.t.a.suddham dhauta.sutra.varn.am pramr.s.t.a.svetamca-eka.ratra.uttaram dadyuh. | 18 |KAZ04.1.19/ panca.ratrikam tanu.ragam, s.ad. .ratrikam nılam, pus.pa.laks.a.manjis.t.ha.raktamguru.parikarma yatna.upacaryam jatyam vasah. sapta.ratrikam | 19 |KAZ04.1.20/ tatah. param vetana.hanim prapnuyuh. | 20 |KAZ04.1.21/ sraddheya raga.vivades.u vetanam kusalah. kalpayeyuh. | 21 |KAZ04.1.22/ parardhyanam pan.o vetanam, madhyamanam ardha.pan.ah. , pratyavaran. ampadah. , sthulakanam mas.aka.dvi.mas.akam, dvi.gun.am raktakanam | 22 |KAZ04.1.23/ prathama.nejane catur.bhagah. ks.ayah. , dvitıye panca.bhagah. | 23 |KAZ04.1.24/ tena-uttaram vyakhyatam | 24 |KAZ04.1.25/ rajakais tunna.vaya vyakhyatah. | 25 |KAZ04.1.26/ suvarn.a.karan. am asuci.hastad rupyam suvarn.am anakhyaya sarupam krın. atamdvadasapan.o dan.d. ah. , virupam catur.vimsati.pan.ah. , cora.hastad as.t.a.catvarimsat.pan.ah. | 26|KAZ04.1.27/ pracchanna.virupa.mulya.hına.krayes.u steya.dan.d. ah. , kr.ta.bhan.d. a.upadhau ca| 27 |KAZ04.1.28/ suvarn. an mas.akam apaharato dvi.sato dan.d. ah. , rupya.dharan. an mas.akamapaharato dvadasa.pan.ah. | 28 |KAZ04.1.29/ tena-uttaram vyakhyatam | 29 |KAZ04.1.30/ varn. a.utkars.am apasaran.am yogam va sadhayatah. panca.sato dan.d. ah. | 30 |KAZ04.1.31/ tayor apacaran.e ragasya-apaharam vidyat | 31 |KAZ04.1.32/ mas.ako vetanam rupya.dharan.asya, suvarn. asya-as.t.a.bhagah. | 32 |KAZ04.1.33/ siks.a.vises.en. a dvi.gun.o vetana.vr.ddhih. | 33 |

162[ K tr. 294 :: K2 tr. 254

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

4.2 Chapter 2 (Section 77): Keeping a Watch over Traders 91

KAZ04.1.34/ tena-uttaram vyakhyatam | 34 |KAZ04.1.35/ tamra.vr.tta.kamsa.vaikr.ntaka.ara.kut.akanam pancakam satam vetanam | 35 |KAZ04.1.36/ tamra.pin.d.o dasa.bhaga.ks.ayah. | 36 |KAZ04.1.37/ pala.hıne hına.dvi.gun.o dan.d. ah. | 37 |KAZ04.1.38/ tena-uttaram vyakhyatam | 38 |KAZ04.1.39/ sısa.trapu.pin.d. o vimsati.bhaga.ks.ayah. | 39 |KAZ04.1.40/ kakan. ı ca-asya pala.vetanam | 40 |KAZ04.1.41/ kala.ayasa.pin.d. ah. panca.bhaga.ks.ayah. | 41 |KAZ04.1.42/ kakan. ı.dvayam ca-asya pala.vetanam | 42 |KAZ04.1.43/ tena-uttaram vyakhyatam | 43 |KAZ04.1.44/ rupa.darsakasya sthitam pan.a.yatram akopyam kopayatah. kopyam akopayatodvadasa.pan.o dan.d. ah. | 44 |KAZ04.1.45/ vyajı.parisuddhau pan.a.yatra | 45 |KAZ04.1.46/ pan. an mas.akam upajıvato dvadasa.pan.o dan.d. ah. | 46 |KAZ04.1.47/ tena-uttaram vyakhyatam | 47 |KAZ04.1.48/ kut.a.rupam karayatah. pratigr.hn. ato niryapayato va sahasram dan.d. ah. , kosepraks.ipato vadhah. | 48 |KAZ04.1.49/ caraka.pamsu.dhavakah. sara.tri.bhagam, dvau raja ratnam ca | 49 |KAZ04.1.50/ ratna.apahara uttamo dan.d. ah. | 50 |KAZ04.1.51/ khani.ratna.nidhi.nivedanes.u s.as.t.ham amsam nivetta labheta, dvadasam amsambhr.takah. | 51 |KAZ04.1.52/ sata.sahasrad urdhvam raja.gamı nidhih. | 52 |KAZ04.1.53/ une s.as.t.ham amsam dadyat | 53 |KAZ04.1.54/ paurvapaurus.ikam nidhim janapadah. sucih. sva.karan. ena samagram labheta |54 |KAZ04.1.55/ sva.karan.a.abhave panca.sato dan.d. ah. , pracchanna.adane sahasram | 55 |KAZ04.1.56/ bhis.ajah. pran. a.abadhikam anakhyaya-upakramaman.asya vipattau purvah.sahasa.dan.d. ah. , karma.aparadhena vipattau madhyamah. | 56 |KAZ04.1.57/ marma.vadha.vaigun.ya.karan. e dan.d. a.parus.yam vidyat | 57 |KAZ04.1.58/ kusılava vars.a.ratram ekastha vaseyuh. | 58 |KAZ04.1.59/ kama.danam atimatram ekasya-ativadam ca varjayeyuh. | 59 |KAZ04.1.60/ tasya-atikrame dvadasa.pan.o dan.d. ah. | 60 |KAZ04.1.61/ kamam desa.jati.gotra.caran.a.maithuna.avahasena narmayeyuh. | 61 |KAZ04.1.62/ kusılavais caran. a bhiks.ukas ca vyakhyatah. | 62 |KAZ04.1.63/ tes.am ayah. .sulena yavatah. pan. an abhivadeyus tavantah. sipha.prahara dan.d. ah. |63 |KAZ04.1.64/ ses.an. am karman. am nis.patti.vetanam silpinam kalpayet | 64 |KAZ04.1.65ab/ evam coran acora.akhyan van. ik.karu.kusılavan |KAZ04.1.65cd/ bhiks.ukan kuhakams ca-anyan varayed desa.pıd. anat || 65 ||

4.2 Chapter 2 (Section 77): Keeping a Watch over Traders163

KAZ04.2.01/ samstha.adhyaks.ah. pan.ya.samsthayam puran.a.bhan.d. anamsva.karan.a.visuddhanam adhanam vikrayam va sthapayet | 1 |KAZ04.2.02/ tula.mana.bhan.d. ani ca-aveks.eta pautava.apacarat | 2 |KAZ04.2.03/ pariman. ı.dron.ayor ardha.pala.hına.atiriktam ados.ah. | 3 |KAZ04.2.04/ pala.hına.atirikte dvadasa.pan.o dan.d. ah. | 4 |

163[ K tr. 300 :: K2 tr. 259

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

92 4 BOOK 4: THE SUPRESSION OF CRIMINALS

KAZ04.2.05/ tena pala.uttara dan.d. a.vr.ddhir vyakhyata | 5 |KAZ04.2.06/ tulayah. kars.a.hına.atiriktam ados.ah. | 6 |KAZ04.2.07/ dvi.kars.a.hına.atirikte s.at..pan.o dan.d. ah. | 7 |KAZ04.2.08/ tena kars.a.uttara dan.d. a.vr.ddhir vyakhyata | 8 |KAZ04.2.09/ ad.hakasya-ardha.kars.a.hına.atiriktam ados.ah. | 9 |KAZ04.2.10/ kars.a.hına.atirikte tri.pan.o dan.d. ah. | 10 |KAZ04.2.11/ tena kars.a.uttara dan.d. a.vr.ddhir vyakhyata | 11 |KAZ04.2.12/ tula.mana.vises.an. am ato ’nyes.am anumanam kuryat | 12 |KAZ04.2.13/ tula.manabhyam atiriktabhyam krıtva hınabhyam vikrın. anasya ta eva dvi.gun. adan.d. ah. | 13 |KAZ04.2.14/ gan.ya.pan.yes.v as.t.a.bhagam pan.ya.mulyes.v apaharatah. s.an. .n. avatir dan.d. ah. | 14|KAZ04.2.15/ kas.t.ha.loha.man. i.mayam rajju.carma.mr.n. .mayam sutra.valka.roma.mayam vajatyam ity ajatyam vikraya.adhanam nayato mulya.as.t.a.gun.o dan.d. ah. | 15 |KAZ04.2.16/ sara.bhan.d. am ity asara.bhan.d. am taj.jatam ity ataj.jatam radha.yuktam ityupadhiyuktam samudga.parivartimam va vikraya.adhanam nayato hına.mulyamcatus.pancasat.pan.o dan.d. ah. , pan.a.mulyam dvi.gun.o, dvi.pan. a.mulyam dvi.satah. | 16 |KAZ04.2.17/ tena-argha.vr.ddhau dan.d. a.vr.ddhir vyakhyata | 17 |KAZ04.2.18/ karu.silpinam karma.gun. a.apakars.am ajıvam vikraya.kraya.upaghatam vasambhuya samutthapayatam sahasram dan.d. ah. | 18 |KAZ04.2.19/ vaidehakanam va sambhuya pan.yam avarundhatam anarghen.a vikrın. atam vasahasram dan.d. ah. | 19 |KAZ04.2.20/ tula.mana.antaram argha.varn. a.antaram va - dharakasya mayakasya vapan.a.mulyad as.t.a.bhagam hasta.dos.en. a-acarato dvi.sato dan.d. ah. | 20 |KAZ04.2.21/ tena dvi.sata.uttara dan.d. a.vr.ddhir vyakhyata | 21 |KAZ04.2.22/ dhanya.sneha.ks.ara.lavan.a.gandha.bhais.ajya.dravyan. am sama.varn.a.upadhanedvadasa.pan.o dan.d. ah. | 22 |KAZ04.2.23/ yan.nis.r.s.t.am upajıveyus tad es.am divasa.sanjatam sankhyaya van. ik sthapayet |23 |KAZ04.2.24/ kretr..vikretror antara.patitam adayad anyad bhavati | 24 |KAZ04.2.25/ tena dhanya.pan.ya.nicayams ca-anujnatah. kuryuh. | 25 |KAZ04.2.26/ anyatha.nicitam es.am pan.ya.adhyaks.o gr.hn. ıyat | 26 |KAZ04.2.27/ tena dhanya.pan.ya.vikraye vyavahareta-anugrahen.a prajanam | 27 |KAZ04.2.28/ anujnata.krayad upari ca-es.am sva.desıyanam pan.yanam pancakam satamajıvam sthapayet, para.desıyanam dasakam | 28 |KAZ04.2.29/ tatah. param argham vardhayatam kraye vikraye va bhavayatam pan.a.satepanca.pan. ad dvi.sato dan.d. ah. | 29 |KAZ04.2.30/ tena-argha.vr.ddhau dan.d. a.vr.ddhir vyakhyata | 30 |KAZ04.2.31/ sambhuya.kraye ca-es.am avikrıte na-anyam sambhuya.krayam dadyat | 31 |KAZ04.2.32/ pan.ya.upaghate ca-es.am anugraham kuryat | 32 |KAZ04.2.33/ pan.ya.bahulyat pan.ya.adhyaks.ah. sarva.pan.yany eka.mukhani vikrın. ıta | 33 |KAZ04.2.34/ tes.v avikrıtes.u na-anye vikrın. ıran | 34 |KAZ04.2.35/ tani divasa.vetanena vikrın. ırann anugrahen.a prajanam | 35 |desa.kala.antaritanam tu pan.yanam -KAZ04.2.36ab/ praks.epam pan.ya.nis.pattim sulkamvr.ddhim avakrayam |KAZ04.2.36cd/ vyayan anyams ca sankhyaya sthapayed argham arghavit || 36 ||

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

4.3 Chapter 3 (Section 78): Remedies during Calamities 93

4.3 Chapter 3 (Section 78): Remedies during Calamities164

KAZ04.3.01/ daivany as.t.au maha.bhayani - agnir udakam vyadhir durbhiks.am mus.ika vyalah.sarpa raks.amsi-iti | 1 |KAZ04.3.02/ tebhyo jana.padam raks.et | 2 |KAZ04.3.03/ grıs.me bahir.adhisrayan.am gramah. kuryuh. , dasa.mulı.sangrahen.a-adhis.t.hita va| 3 |KAZ04.3.04/ nagarika.pran. idhav agni.pratis.edho vyakhyatah. , nisanta.pran. idhauraja.parigrahe ca | 4 |KAZ04.3.05/ bali.homa.svasti.vacanaih. parvasu ca-agni.pujah. karayet | 5 |KAZ04.3.06/ vars.a.ratram anupa.gramah. pura.velam utsr.jya vaseyuh. | 6 |KAZ04.3.07/ kas.t.ha.ven.u.navas ca-upagr.hn. ıyuh. | 7 |KAZ04.3.08/ uhyamanam alabu.dr.ti.plava.gan.d. ika.ven. ikabhis tarayeyuh. | 8 |KAZ04.3.09/ anabhisaratam dvadasa.pan.o dan.d. ah. , anyatra plava.hınebhyah. | 9 |KAZ04.3.10/ parvasu ca nadı.pujah. karayet | 10 |KAZ04.3.11/ maya.yogavido vedavido va vars.am abhicareyuh. | 11 |KAZ04.3.12/ vars.a.avagrahe sacı.natha.ganga.parvata.maha.kaccha.pujah. karayet | 12 |KAZ04.3.13/ vyadhi.bhayam aupanis.adikaih. pratıkaraih. pratikuryuh. , aus.adhais cikitsakah.santi.prayascittair va siddha.tapasah. | 13 |KAZ04.3.14/ tena marako vyakhyatah. | 14 |KAZ04.3.15/ tırtha.abhis.ecanam maha.kaccha.vardhanam gavam smasana.avadohanamkabandha.dahanam deva.ratrim ca karayet | 15 |KAZ04.3.16/ pasu.vyadhi.marake sthana.artha.nırajanam sva.daivata.pujanam ca karayet |16 |KAZ04.3.17/ durbhiks.e raja bıja.bhakta.upagraham kr.tva-anugraham kuryat,durga.setu.karma va bhakta.anugrahen.a, bhakta.samvibhagam va, desa.niks.epam va | 17 |KAZ04.3.18/ mitran. i va vyapasrayeta, karsanam vamanam va kuryat | 18 |KAZ04.3.19/ nis.panna.sasyam anya.vis.ayam va sajana.pado yayat, samudra.saras.tat.akani vasamsrayeta | 19 |KAZ04.3.20/ dhanya.saka.mula.phala.avapan va setus.u kurvıta,mr.ga.pasu.paks.i.vyala.matsya.arambhan va | 20 |KAZ04.3.21/ mus.ika.bhaye marjara.nakula.utsargah. | 21 |KAZ04.3.22/ tes.am grahan.a.himsayam dvadasa.pan.o dan.d. ah. , sunam anigraheca-anyatra-aran.ya.carebhyah. | 22 |KAZ04.3.23/ snuhi.ks.ıra.liptani dhanyani visr.jed, upanis.ad.yoga.yuktani va | 23 |KAZ04.3.24/ mus.ika.karam va prayunjıta | 24 |KAZ04.3.25/ santim va siddha.tapasah. kuryuh. | 25 |KAZ04.3.26/ parvasu ca mus.ika.pujah. karayet | 26 |KAZ04.3.27/ tena salabha.paks.i.krimi.bhaya.pratıkara vyakhyatah. | 27 |KAZ04.3.28/ vyala.bhaye madana.rasa.yuktani pasu.savani prasr.jet,madana.kodrava.purn. any audaryan. i va | 28 |KAZ04.3.29/ lubdhakah. sva.gan. ino va kut.a.panjara.avapatais careyuh. | 29 |KAZ04.3.30/ avaran. inah. sastra.pan.ayo vyalan abhihanyuh. | 30 |KAZ04.3.31/ anabhisartur dvadasa.pan.o dan.d. ah. | 31 |KAZ04.3.32/ sa eva labho vyala.ghatinah. | 32 |KAZ04.3.33/ parvasu ca parvata.pujah. karayet | 33 |KAZ04.3.34/ tena mr.ga.pasu.paks.i.sangha.graha.pratıkara vyakhyatah. | 34 |

164[ K tr. 303 :: K2 tr. 262

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

94 4 BOOK 4: THE SUPRESSION OF CRIMINALS

KAZ04.3.35/ sarpa.bhaye mantrair os.adhibhis ca jangulıvidas careyuh. | 35 |KAZ04.3.36/ sambhuya va-api sarpan hanyuh. | 36 |KAZ04.3.37/ atharva.vedavido va-abhicareyuh. | 37 |KAZ04.3.38/ parvasu ca naga.pujah. karayet | 38 |KAZ04.3.39/ tena-udaka.pran. i.bhaya.pratıkara vyakhyatah. | 39 |KAZ04.3.40/ raks.o.bhaye raks.o.ghnany atharva.vedavido maya.yogavido va karman. i kuryuh.| 40 |KAZ04.3.41/ parvasu ca vitardic.chatra.ullopika.hasta.patakac.chaga.upaharais caitya.pujah.karayet | 41 |KAZ04.3.42/ "carum vas caramah. " ity evam sarva.bhayes.v aho.ratram careyuh. | 42 |KAZ04.3.43/ sarvatra ca-upahatan pita-iva-anugr.hn. ıyat | 43 |KAZ04.3.44ab/ maya.yogavidas tasmad vis.aye siddha.tapasah. |KAZ04.3.44cd/ vaseyuh. pujita rajna daiva.apat.pratikarin.ah. || 44 ||

4.4 Chapter 4 (Section 79): Guarding against Persons with SecretIncome

165

KAZ04.4.01/ samahartr..pran. idhau jana.pada.raks.an. am uktam | 1 |KAZ04.4.02/ tasya kan. t.aka.sodhanam vaks.yamah. | 2 |KAZ04.4.03/ samaharta jana.padesiddha.tapasa.pravrajita.cakra.cara.caran.a.kuhaka.pracchandaka.-kartantika.naimittika.mauhurtika.cikitsaka.unmatta.muka.badhira.-jad. a.andha.vaidehaka.karu.silpi.kusılava.vesa.saun.d. i-ka.apupika.pakva.mamsika.audanika.vyanjanan pran. idadhyat | 3 |KAZ04.4.04/ te graman. am adhyaks.an. am ca sauca.asaucam vidyuh. | 4 |KAZ04.4.05/ yam ca-atra gud.ha.ajıvinam sanketa tam sattrin. a-apasarpayet | 5 |KAZ04.4.06/ dharmastham visvasa.upagatam sattrı bruyat - "asau me bandhur abhiyuktah. ,tasya-ayam anarthah. pratikriyatam, ayam ca-arthah. pratigr.hyatam" iti | 6 |KAZ04.4.07/ sa cet tatha kuryad upada.grahaka iti pravasyeta | 7 |KAZ04.4.08/ tena prades.t.aro vyakhyatah. | 8 |KAZ04.4.09/ grama.kut.am adhyaks.am va sattrı bruyat - "asau jalmah. prabhuta.dravyah.,tasya-ayam anarthah. , tena-enam aharayasva" iti | 9 |KAZ04.4.10/ sa cet tatha kuryad utkocaka iti pravasyeta | 10 |KAZ04.4.11/ kr.taka.abhiyukto va kut.a.saks.in. o ’bhijnata.anartha.vaipulyena-arabheta | 11 |KAZ04.4.12/ te cet tatha kuryuh. kut.a.saks.in. a iti pravasyeran | 12 |KAZ04.4.13/ tena kut.a.sravan.a.karaka vyakhyatah. | 13 |KAZ04.4.14/ yam va mantra.yoga.mula.karmabhih. smasanikair va samvadana.karakammanyeta tam sattrı bruyat - "amus.ya bharyam snus.am duhitaram va kamaye, sa mampratikamayatam, ayam ca-arthah. pratigr.hyatam" iti | 14 |KAZ04.4.15/ sa cet tatha kuryat samvadana.karaka iti pravasyeta | 15 |KAZ04.4.16/ tena kr.tya.abhicara.sılau vyakhyatau | 16 |KAZ04.4.17/ yam va rasasya kartaram kretaram vikretaram bhais.ajya.ahara.vyavaharin.am varasadam manyeta tam sattrı bruyat - "asau me satruh. , tasya-upaghatah. kriyatam, ayamca-arthah. pratigr.hyatam" iti | 17 |KAZ04.4.18/ sa cet tatha kuryad rasada iti pravasyeta | 18 |KAZ04.4.19/ tena madana.yoga.vyavaharı vyakhyatah. | 19 |

165[ K tr. 307 :: K2 tr. 265

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

4.5 Chapter 5 (Section 80): Detection of Criminals through Secret Agents 95

KAZ04.4.20/ yam va nana.loha.ks.aran. amangara.bhasma.asandamsa.mus.t.ika.adhikaran. ı.bimba.t.anka.mus.an. am abhıks.n. a.kretarammas.ı.bhasma.dhuma.digdha.hasta.vastra.lingam karmara.upakaran.a.samsargamkut.a.rupa.karakam manyeta tam sattrı sis.yatvena samvyavaharen.a ca-anupravisyaprajnapayet | 20 |KAZ04.4.21/ prajnatah. kut.a.rupa.karaka iti pravasyeta | 21 |KAZ04.4.22/ tena ragasya-apaharta kut.a.suvarn.a.vyavaharı ca vyakhyatah. | 22 |KAZ04.4.23ab/ arabdharas tu himsayam gud.ha.ajıvas trayodasa |KAZ04.4.23cd/ pravasya nis.kraya.artham va dadyur dos.a.vises.atah. || 23 ||

4.5 Chapter 5 (Section 80): Detection of Criminals through SecretAgents

166

KAZ04.5.01/ sattri.prayogad urdhvam siddha.vyanjana man. avan man. ava.vidyabhih.pralobhayeyuh. , prasvapana.antar.dhana.dvara.apoha.mantren.a pratirodhakan,samvadana.mantren.a paratalpikan | 1 |KAZ04.5.02/ tes.am kr.ta.utsahanam mahantam sangham adaya ratrav anyam gramamuddisya-anyam gramam kr.taka.strı.purus.am gatva bruyuh. - "iha-eva vidya.prabhavodr.syatam, kr.cchrah. para.gramo gantum" iti | 2 |KAZ04.5.03/ tato dvara.apoha.mantren.a dvaran.y apohya "pravisyatam" iti bruyuh. | 3 |KAZ04.5.04/ antar.dhana.mantren.a jagratam araks.in. am madhyena man. avan atikramayeyuh.| 4 |KAZ04.5.05/ prasvapana.mantren.a prasvapayitva raks.in. ah. sayabhir man. avaih. sancarayeyuh.| 5 |KAZ04.5.06/ samvadana.mantren.a bharya.vyanjanah. pares.am man. avaih. sammodayeyuh. | 6|KAZ04.5.07/ upalabdha.vidya.prabhavan.am purascaran. a.ady adiseyur abhijnana.artham | 7|KAZ04.5.08/ kr.ta.laks.an. a.dravyes.u va vesmasu karma karayeyuh. | 8 |KAZ04.5.09/ anupravis.t.a va-ekatra grahayeyuh. | 9 |KAZ04.5.10/ kr.ta.laks.an. a.dravya.kraya.vikraya.adhanes.u yoga.sura.mattan va grahayeyuh. |10 |KAZ04.5.11/ gr.hıtan purva.apadana.sahayan anuyunjıta | 11 |KAZ04.5.12/ puran.a.cora.vyanjana va coran anupravis.t.as tatha-eva karma karayeyurgrahayeyus ca | 12 |KAZ04.5.13/ gr.hıtan samaharta paura.janapadanam darsayet - "cora.grahan. ım vidyam adhıteraja, tasya-upadesad ime cora gr.hıtah. , bhuyas ca grahıs.yami, varayitavyo vah. sva.janah.papa.acarah-" iti | 13 |KAZ04.5.14/ yam ca-atra-apasarpa.upadesena samya.pratoda.adınam apahartaram janıyattam es.am pratyadiset "es.a rajnah. prabhavah." iti | 14 |KAZ04.5.15/ puran.a.cora.go.palaka.vyadha.sva.gan.inas ca vana.cora.at.avikan anupravis.t.ah.prabhuta.kut.a.hiran.ya.kupya.bhan.d. es.u sartha.vraja.grames.v enan abhiyojayeyuh. | 15 |KAZ04.5.16/ abhiyoge gud.ha.balair ghatayeyuh. , madana.rasa.yuktena va pathy.adanena | 16|KAZ04.5.17/ gr.hıta.loptra.bharan ayata.gata.parisrantan prasvapatah. prahavan.es.uyoga.sura.mattan va grahayeyuh. | 17 |KAZ04.5.18ab/ purvavac ca gr.hıtva-enan samaharta prarupayet |

166[ K tr. 309 :: K2 tr. 267

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

96 4 BOOK 4: THE SUPRESSION OF CRIMINALS

KAZ04.5.18cd/ sarvajna.khyapanam rajnah. karayan ras.t.ra.vasis.u || 18 ||

4.6 Chapter 6 (Section 81): Arrest on Suspicion, with the Article andby the Act

167

KAZ04.6.01/ siddha.prayogad urdhvam sanka.rupa.karma.abhigrahah. | 1 |KAZ04.6.02a/ ks.ın. a.daya.kut.umbam, alpa.nirvesam,viparıta.desa.jati.gotra.nama.karma.apadesam, pracchanna.vr.tti.karman. am,-KAZ04.6.02b/ mamsa.sura.bhaks.ya.bhojana.gandha.malya.vastra.vibhus.an. es.u prasaktam,ativyaya.kartaram, pumscalı.dyuta.saun.d. ikes.u prasaktam,-KAZ04.6.02c/ abhıks.n. a.pravasinam, avijnata.sthana.gamanam,ekanta.aran.ya.nis.kut.a.vikala.carin. am, pracchanne sa.amis.e va desebahu.mantra.sannipatam,-KAZ04.6.02d/ sadyah. .ks.ata.vran. anam gud.ha.pratıkara.karayitaram, antar.gr.ha.nityam,abhyadhigantaram, kanta.param,-KAZ04.6.02e/ para.parigrahan. am para.strı.dravya.vesmanam abhıks.n. a.pras.t.aram,kutsita.karma.sastra.upakaran.a.samsargam,-KAZ04.6.02f/ viratre channa.kud.yac.chaya.sancarin.am, virupa.dravyan. amadesa.kala.vikretaram, jata.vairasayam, hına.karma.jatim,-KAZ04.6.02g/ viguhamana.rupam, lingena-alinginam, linginam va bhinna.acaram,purva.kr.ta.apadanam, sva.karmabhir apadis.t.am,-KAZ04.6.02h/ nagarika.maha.matra.darsane guhamanam apasarantamanucchvasa.upavesinam avignam sus.ka.bhinna.svara.mukha.varn.am,-KAZ04.6.02i/ sastra.hasta.manus.ya.sampata.trasinam,himsra.stena.nidhi.niks.epa.apahara.para.prayoga.gud.ha.ajıvinam anyatamam sanketa | 2 |iti sanka.abhigrahah. |KAZ04.6.03/ rupa.abhigrahas tu - nas.t.a.apahr.tam avidyamanam taj.jata.vyavaharis.univedayet | 3 |KAZ04.6.04/ tac cen niveditam asadya pracchadayeyuh. sacivya.kara.dos.am apnuyuh. | 4 |KAZ04.6.05/ ajananto ’sya dravyasya-atisargen.a mucyeran | 5 |KAZ04.6.06/ na ca-anivedya samstha.adhyaks.asya puran. a.bhan.d. anam adhanam vikrayam vakuryuh. | 6 |KAZ04.6.07/ tac cen niveditam asadyeta, rupa.abhigr.hıtam agamam pr.cchet "kutas telabdham" iti | 7 |KAZ04.6.08/ sa cet bruyat "dayadyad avaptam, amus.mal labdham krıtam karitamadhi.pracchannam, ayam asya desah. kalas ca-upasamprapteh., ayam asya-arghah. praman. amlaks.an. am mulyam ca" iti, tasya-agama.samadhau mucyeta | 8 |KAZ04.6.09/ nas.t.ikas cet tad eva pratisandadhyat, yasya purvo dırghas ca paribhogah. sucirva desas tasya dravyam iti vidyat | 9 |KAZ04.6.10/ catus.pada.dvipadanam api hi rupa.linga.samanyam bhavati, kim anga punareka.yoni.dravya.kartr..prasutanam kupya.abharan.a.bhan.d. anam iti | 10 |KAZ04.6.11/ sa ced bruyat "yacitakam avakrıtakam ahitakam niks.epam upanidhimvaiyavr.tya.karma va-amus.ya" iti, tasya-apasara.pratisandhanena mucyeta | 11 |KAZ04.6.12/ "na-evam" ity apasaro va bruyat, rupa.abhigr.hıtah. parasya dana.karan.amatmanah. pratigraha.karan.am upalinganam vadayaka.dapaka.nibandhaka.pratigrahaka.upadras.t.r.bhir upasrotr.bhir va pratisamanayet | 12|

167[ K tr. 311 :: K2 tr. 268

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

4.7 Chapter 7 (Section 82): Inquest on Sudden Deaths 97

KAZ04.6.13/ ujjhita.pranas.t.a.nis.patita.upalabdhasya desa.kala.labha.upalinganena suddhih. |13 |KAZ04.6.14/ asuddhas tac ca tavac ca dan.d. am dadyat | 14 |KAZ04.6.15/ anyatha steya.dan.d. am bhajeta | 15 | iti rupa.abhigrahah. |KAZ04.6.16/ karma.abhigrahas tu - mus.ita.vesmanah. pravesa.nis.kasanam advaren.a,dvarasya sandhina bıjena va vedham, uttama.agarasya jala.vata.ayana.nıpra.vedham,arohan.a.avataran.e ca kud. yasya vedham, upakhananam vagud.ha.dravya.niks.epan.a.grahan.a.upayam, upadesa.upalabhyamabhyantarac.cheda.utkara.parimarda.upakaran.am abhyantara.kr.tam vidyat | 16 |KAZ04.6.17/ viparyaye bahya.kr.tam, ubhayata ubhaya.kr.tam | 17 |KAZ04.6.18a/ abhyantara.kr.te purus.am asannam vyasaninam krura.sahayamtaskara.upakaran.a.samsargam, striyam va daridra.kulam anya.prasaktam va,-KAZ04.6.18b/ paricaraka.janam va tad.vidha.acaram, atisvapnam, nidra.klantam, avignam.sus.ka.bhinna.svara.mukha.varn.am, anavasthitam,-KAZ04.6.18c/ atipralapinam, ucca.arohan.a.samrabdha.gatram,viluna.nighr.s.t.a.bhinna.pat.ita.sarıra.vastram, jata.kin. a.samrabdha.hasta.padam,-KAZ04.6.18d/ pamsu.purn.a.kesa.nakham viluna.bhugna.kesa.nakham va,samyak.snata.anuliptam taila.pramr.s.t.a.gatram sadyo.dauta.hasta.padam va,-KAZ04.6.18e/ pamsu.picchiles.u tulya.pada.pada.niks.epam, pravesa.nis.kasanayor vatulya.malya.madya.gandha.vastrac.cheda.vilepana.svedam parıks.eta | 18 |KAZ04.6.19/ coram paradarikam va vidyat | 19 |KAZ04.6.20ab/ sagopa.sthaniko bahyam prades.t.a cora.margan.am |KAZ04.6.20cd/ kuryan nagarikas ca-antar.durge nirdis.t.a.hetubhih. || 20 ||

4.7 Chapter 7 (Section 82): Inquest on Sudden Deaths168

KAZ04.7.01/ taila.abhyaktam asu.mr.takam parıks.eta | 1 |KAZ04.7.02/ nis.kırn. a.mutra.purıs.am vata.purn.a.kos.t.ha.tvakkam suna.pada.pan.imanmılita.aks.am savyanjana.kan.t.ham pıt.ana.niruddha.ucchvasa.hatam vidyat | 2 |KAZ04.7.03/ tam eva sankucita.bahu.sakthim udbandha.hatam vidyat | 3 |KAZ04.7.04/ suna.pan. i.pada.udaram apagata.aks.am udvr.tta.nabhim avaropitam vidyat | 4 |KAZ04.7.05/ nistabdha.guda.aks.am sandas.t.a.jihvam adhmata.udaram udaka.hatam vidyat |5 |KAZ04.7.06/ son. ita.anusiktam bhagna.bhinna.gatram kas.t.hair asmabhir va hatam vidyat | 6|KAZ04.7.07/ sambhagna.sphut.ita.gatram avaks.iptam vidyat | 7 |KAZ04.7.08/ syava.pan. i.pada.danta.nakham sithila.mamsa.roma.carman.amphena.upadigdha.mukham vis.a.hatam vidyat | 8 |KAZ04.7.09/ tam eva sa-son. ita.damsam sarpa.kıt.a.hatam vidyat | 9 |KAZ04.7.10/ viks.ipta.vastra.gatram ativanta.viriktam madana.yoga.hatam vidyat | 10 |KAZ04.7.11/ ato ’nyatamena karan. ena hatam hatva va dan.d. a.bhayadudbaddha.nikr.tta.kan. t.ham vidyat | 11 |KAZ04.7.12/ vis.a.hatasya bhojana.ses.am vayobhih. parıks.eta | 12 |KAZ04.7.13/ hr.dayad uddhr.tya-agnau praks.iptam cit.icit.ayad.indra.dhanur.varn.am vavis.a.yuktam vidyat, dagdhasya hr.dayam adagdham dr.s.t.va va | 13 |

168[ K tr. 314 :: K2 tr. 272

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

98 4 BOOK 4: THE SUPRESSION OF CRIMINALS

KAZ04.7.14/ tasya paricaraka.janam vag.dan.d. a.parus.ya.atilabdham margeta,duh.kha.upahatam anya.prasaktam va strı.janam, daya.vr.tti.strı.jana.abhimantaram vabandhum | 14 |KAZ04.7.15/ tad eva hata.udbaddhasya parıks.eta | 15 |KAZ04.7.16/ svayam udbaddhasya va viprakaram ayuktam margeta | 16 |KAZ04.7.17/ sarves.am va strı.dayadya.dos.ah. karma.spardha pratipaks.a.dves.ah.pan.ya.samstha.samavayo va vivada.padanam anyatamad va ros.a.sthanam | 17 |KAZ04.7.18/ ros.a.nimitto ghatah. | 18 |KAZ04.7.19/ svayam.adis.t.a.purus.air va, corair artha.nimittam, sadr.syad anya.vairibhir vahatasya ghatam asannebhyah. parıks.eta | 19 |KAZ04.7.20/ yena-ahutah. saha sthitah. prasthito hata.bhumim anıto va tam anuyunjıta | 20 |KAZ04.7.21/ ye ca-asya hata.bhumav asanna.caras tan eka.ekasah. pr.cchet "kena-ayamiha-anıto hato va, kah. sa.sastrah. sanguhamana udvigno va yus.mabhir dr.s.t.ah. " iti | 21 |KAZ04.7.22/ te yatha bruyus tatha-anuyunjıta | 22 |KAZ04.7.23ab/ anathasya sarıra.stham upabhogam paricchadam |KAZ04.7.23cd/ vastram ves.am vibhus.am va dr.s.t.va tad.vyavaharin.ah. || 23 ||KAZ04.7.24ab/ anuyunjıta samyogam nivasam vasa.karan.am |KAZ04.7.24cd/ karma ca vyavaharam ca tato margan.am acaret || 24 ||KAZ04.7.25ab/ rajju.sastra.vis.air va-api kama.krodha.vasena yah. |KAZ04.7.25cd/ ghatayet svayam atmanam strı va papena mohita || 25 ||KAZ04.7.26ab/ rajjuna raja.marge tams can.d. alena-apakars.ayet |KAZ04.7.26cd/ na smasana.vidhis tes.am na sambandhi.kriyas tatha || 26 ||KAZ04.7.27ab/ bandhus tes.am tu yah. kuryat preta.karya.kriya.vidhim |KAZ04.7.27cd/ tad.gatim sa caret pascat sva.janad va pramucyate || 27 ||KAZ04.7.28ab/ samvatsaren.a patati patitena samacaran |KAZ04.7.28cd/ yajana.adhyapanad yaunat tais ca-anyo ’pi samacaran || 28 ||

4.8 Chapter 8 (Section 83): Investigation through Interrogation and

through Torture169

KAZ04.8.01/ mus.ita.sannidhau bahyanam abhyantaran. am ca saks.in. am abhisastasyadesa.jati.gotra.nama.karma.sara.sahaya.nivasan anuyunjıta | 1 |KAZ04.8.02/ tams ca-apadesaih. pratisamanayet | 2 |KAZ04.8.03/ tatah. purvasya-ahnah. pracaram ratrau nivasam ca grahan. ad ity anuyunjıta | 3 |KAZ04.8.04/ tasya-apasara.pratisandhane suddhah. syat, anyatha karma.praptah. | 4 |KAZ04.8.05/ tri.ratrad urdhvam agrahyah. sankitakah. pr.ccha.abhavadanyatra-upakaran.a.darsanat | 5 |KAZ04.8.06/ acoram cora ity abhivyaharatas cora.samo dan.d. ah. , coram pracchadayatas ca |6 |KAZ04.8.07/ coren. a-abhisasto vaira.dves.abhyam apadis.t.akah. suddhah. syat | 7 |KAZ04.8.08/ suddham parivasayatah. purvah. sahasa.dan.d. ah. | 8 |KAZ04.8.09/ sanka.nis.pannam upakaran.a.mantri.sahaya.rupa.vaiyavr.tya.karan nis.padayet |9 |KAZ04.8.10/ karman.as ca pradesa.dravya.adana.amsa.vibhagaih. pratisamanayet | 10 |KAZ04.8.11/ etes.am karan. anam anabhisandhane vipralapantam acoram vidyat | 11 |

169[ K tr. 317 :: K2 tr. 274

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

4.9 Chapter 9 (Section 84): Keeping a Watch over Departments 99

KAZ04.8.12/ dr.syate hy acoro ’pi cora.marge yadr.cchaya sannipatecora.ves.a.sastra.bhan.d. a.samanyena gr.hyaman.as cora.bhan.d. asya-upavasena va,yatha-an. i.man.d. avyah. karma.klesa.bhayad acorah. "coro ’smi" iti bruvan.ah. | 12 |KAZ04.8.13/ tasmat samapta.karan.am niyamayet | 13 |KAZ04.8.14/ manda.aparadham balam vr.ddham vyadhitam mattam unmattamks.ut.pipasa.adhva.klantam atyasitam amaka.asitam durbalam va na karma karayet | 14 |KAZ04.8.15/ tulya sıla.pumscalı.prapavika.katha.avakasa.bhojana.datr.bhir apasarpayet | 15|KAZ04.8.16/ evam atisandadhyat, yatha va niks.epa.apahare vyakhyatam | 16 |KAZ04.8.17/ apta.dos.am karma karayet, na tv eva striyam garbhin. ım sutikam vamasa.avara.prajatam | 17 |KAZ04.8.18/ striyas tv ardha.karma, vakya.anuyogo va | 18 |KAZ04.8.19/ brahman.asya sattri.parigrahah. srutavatas tapasvinas ca | 19 |KAZ04.8.20/ tasya-atikrama uttamo dan.d. ah. kartuh. karayitus ca, karman. a vyapadanena ca |20 |KAZ04.8.21/ vyavaharikam karma.catus.kam - s.ad. dan.d. ah. , sapta kasah. , dvavupari.nibandhau, udaka.nalika ca | 21 |KAZ04.8.22/ param papa.karman. am nava vetra.latah. , dvadasa kasah. , dvav uru.ves.t.au,vimsatir nakta.mala.latah. , dvatrimsat.talah. , dvau vr.scika.bandhau, ullambane ca dve, sucıhastasya, yavagu.pıtasya eka.parva.dahanam angulyah. , sneha.pıtasya pratapanam ekam ahah. ,sisira.ratrau balbaja.agra.sayya ca | 22 |KAZ04.8.23/ ity as.t.adasakam karma | 23 |KAZ04.8.24/ tasya.upakaran.am praman. am praharan.am pradharan.am avadharan.am cakhara.pat.t.ad agamayet | 24 |KAZ04.8.25/ divasa.antaram eka.ekam ca karma karayet | 25 |KAZ04.8.26/ purva.kr.ta.apadanam pratijnaya-apaharantam eka.desa.dr.s.t.a.dravyam karman. arupen. a va gr.hıtam raja.kosam avastr.n. antam karma.vadhyam va raja.vacanat samastamvyastam abhyastam va karma karayet | 26 |KAZ04.8.27/ sarva.aparadhes.v apıd. anıyo brahman.ah. | 27 |KAZ04.8.28/ tasya-abhisasta.anko lalat.e syad vyavahara.patanaya, steyo sva, manus.ya.vadhekabandhah. , guru.talpe bhagam, sura.pane madya.dhvajah. | 28 |KAZ04.8.29ab/ brahman.am papa.karman.am udghus.ya-anka.kr.ta.vran.am |KAZ04.8.29cd/ kuryan nirvis.ayam raja vasayed akares.u va || 29 ||

4.9 Chapter 9 (Section 84): Keeping a Watch over Departments170

KAZ04.9.01/ samahartr..prades.t.arah. purvam adhyaks.an. am adhyaks.a.purus.an. am caniyamanam kuryuh. | 1 |KAZ04.9.02/ khani.sara.karma.antebhyah. saram ratnam va-apaharatah. suddha.vadhah. | 2 |KAZ04.9.03/ phalgu.dravya.karma.antebhyah. phalgu dravyam upaskaram va purvah.sahasa.dan.d. ah. | 3 |KAZ04.9.04/ pan.ya.bhumibhyo va raja.pan.yam mas.a.mulyad urdhvam apada.mulyad ityapaharato dvadasa.pan.o dan.d. ah. , a.dvi.pada.mulyad iti catur.vimsati.pan.ah. ,a.tri.pada.mulyad iti s.at..trimsat.pan. ah. , a.pan. a.mulyad ity as.t.a.catvarimsat.pan.ah. ,a.dvi.pan.a.mulyad iti purvah. sahasa.dan.d. ah. , a.catus.pan.a.mulyad iti madhyamah. ,a.as.t.a.pan.a.mulyad ity uttamah. , a.dasa.pan.a.mulyad iti vadhah. | 4 |

170[ K tr. 321 :: K2 tr. 277

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

100 4 BOOK 4: THE SUPRESSION OF CRIMINALS

KAZ04.9.05/ kos.t.ha.pan.ya.kupya.ayudha.agarebhyah. kupya.bhan.d. a.upaskara.apahares.vardha.mulyes.u eta eva dan.d. ah. | 5 |KAZ04.9.06/ kosa.bhan.d. a.agara.aks.a.salabhyas catur.bhaga.mulyes.u eta eva dvi.gun. adan.d. ah. | 6 |KAZ04.9.07/ coran. am abhipradhars.an. e citro ghatah. | 7 |KAZ04.9.08/ iti raja.parigrahes.u vyakhyatam | 8 |KAZ04.9.09/ bahyes.u tu - pracchannam ahani ks.etra.khala.vesma.apan.ebhyah.kupya.bhan.d. am upaskaram va mas.a.mulyad urdhvam a.pada.mulyad ity apaharatas tri.pan.odan.d. ah. , gomaya.pradehena va pralipya-avaghos.an. am-a.dvi.pada.mulyad iti s.at..pan. ah. ,gomaya.bhasmana va pralipya-avaghos.an. am, a.tri.pada.mulyad iti nava.pan.ah. ,gomaya.bhasmana va pralipya-avaghos.an. am, sarava.mekhalaya va-a.pan.a.mulyad itidvadasa.pan.ah. , mun.d. anam pravrajanam va-a.dvi.pan.a.mulyad iti catur.vimsati.pan.ah. ,mun.d. asya-is.t.aka.sakalena pravrajanam va- a.catus..pan. a.mulyad itis.at..trimsat.pan. ah-a.panca.pan.a.mulyad ity as.t.a.catvarimsat.pan.ah. , a.dasa.pan.a.mulyad itipurvah. sahasa.dan.d. ah- a.vimsati.pan.a.mulyad it dvisatah-a.trimsat.pan.a.mulyad itipanca.satah-a.catvarimsat.pan.a.mulyad iti sahasrah- a.pancasat.pan.a.mulyad iti vadhah. | 9 |KAZ04.9.10/ prasahya diva ratrau va-antaryamikam apaharato ’rdha.mulyes.u eta evadan.d. ah. | 10 |KAZ04.9.11/ prasahya diva ratrau va sa-sastrasya-apaharatas catur.bhaga.mulyes.u eta evadvi.gun. a dan.d. ah. | 11 |KAZ04.9.12/ kut.umbika.adhyaks.a.mukhya.svaminam kut.a.sasana.mudra.karmasupurva.madhya.uttama.vadha dan.d. ah. , yatha.aparadham va | 12 |KAZ04.9.13/ dharmasthas ced vivadamanam purus.am tarjayati bhartsayaty apasarayatyabhigrasate va purvam asmai sahasa.dan.d. am kuryat, vak.parus.ye dvi.gun.am | 13 |KAZ04.9.14/ pr.cchyam na pr.cchati, apr.cchyam pr.cchati, pr.s.t.va va visr.jati, siks.ayati,smarayati, purvam dadati va, iti madhyamam asmai sahasa.dan.d. am kuryat | 14 |KAZ04.9.15/ deyam desam na pr.cchati, adeyam desam pr.cchati, karyamadesena-ativahayati, chalena-atiharati, kala.haran.ena srantam apavahayati, marga.apannamvakyam utkramayati, mati.sahayyam saks.ibhyo dadati, tarita.anusis.t.am karyam punar apigr.hn. ati, uttamam asmai sahasa.dan.d. am kuryat | 15 |KAZ04.9.16/ punar.aparadhe dvi.gun.am sthanad vyavaropan.am ca | 16 |KAZ04.9.17/ lekhakas ced uktam na likhati, anuktam likhati, duruktam upalikhati, suktamullikhati, artha.utpattim va vikalpayati, iti purvam asmai sahasa.dan.d. am kuryad,yatha.aparadham va | 17 |KAZ04.9.18/ dharmasthah. prades.t.a va hairan.ya.dan.d. am adan.d. ye ks.ipati ks.epa.dvi.gun.amasmai dan.d. am kuryat, hına.atirikta.as.t.a.gun.am va | 18 |KAZ04.9.19/ sarıra.dan.d. am ks.ipati sarıram eva dan.d. am bhajeta, nis.kraya.dvi.gun.am va | 19|KAZ04.9.20/ yam va bhutam artham nasayati abhutam artham karoti tad.as.t.a.gun.amdan.d. am dadyat | 20 |KAZ04.9.21/ dharmasthıye carake bandhana.agare vasayya.asana.bhojana.uccara.sancara.rodha.bandhanes.u tri.pan. a.uttara dan.d. ah. kartuh.karayitus ca | 21 |KAZ04.9.22/ carakad abhiyuktam muncato nis.patayato va madhyamah. sahasa.dan.d. ah. ,abhiyoga.danam ca, bandhana.agarat sarva.svam vadhas ca | 22 |KAZ04.9.23/ bandhana.agara.adhyaks.asya samruddhakam anakhyaya carayatascatur.vimsati.pan.o dan.d. ah. , karma karayato dvi.gun.ah. , sthana.anyatvam gamayato’nna.panam va rundhatah. s.an. .n. avatir dan.d. ah. , pariklesayata utkot.ayato va madhyamah.sahasa.dan.d. ah. , ghnatah. sahasrah. | 23 |

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

4.10 Chapter 10 (Section 85): Redemption from Corporal Punishment 101

KAZ04.9.24/ parigr.hıtam dasım ahitikam va samruddhikam adhicaratah. purvah.sahasa.dan.d. ah. , cora.d. amarika.bharyam madhyamah. , samruddhikam aryam uttamah. | 24 |KAZ04.9.25/ samruddhasya va tatra-eva ghatah. | 25 |KAZ04.9.26/ tad eva-aks.an. a.gr.hıtayam aryayam vidyat, dasyam purvah. sahasa.dan.d. ah. | 26 |KAZ04.9.27/ carakam abhittva nis.patayato madhyamah. , bhittva vadhah. , bandhana.agaratsarva.svam vadhas ca | 27 |KAZ04.9.28ab/ evam artha.caran purvam raja dan.d. ena sodhayet |KAZ04.9.28cd/ sodhayeyus ca suddhas te paura.janapadan damaih. || 28 ||

4.10 Chapter 10 (Section 85): Redemption from CorporalPunishment

171

KAZ04.10.01/ tırtha.ghata.granthi.bheda.urdhva.karan.am prathame ’paradhesandesac.chedanam catus..pancasat.pan.o va dan.d. ah. , dvitıye chedanam pan.asya satyo vadan.d. ah. , tr.tıye daks.in. a.hasta.vadhas catuh. .sato va dan.d. ah. , caturthe yatha.kamı vadhah. | 1 |KAZ04.10.02/ panca.vimsati.pan.a.avares.u kukkut.a.nakula.marjara.sva.sukara.steyes.uhimsayam va catus..pancasat.pan.o dan.d. ah. , nasa.agrac.chedanam va- can. d. ala.aran.ya.caran. amardha.dan.d. ah. | 2 |KAZ04.10.03/ pasa.jala.kut.a.avapates.u baddhanam mr.ga.pasu.paks.i.vyala.matsyanam adanetac ca tavac ca dan.d. ah. | 3 |KAZ04.10.04/ mr.ga.dravya.vanan mr.ga.dravya.apahare satyo dan.d. ah. | 4 |KAZ04.10.05/ bimba.vihara.mr.ga.paks.i.steye himsayam va dvi.gun.o dan.d. ah. | 5 |KAZ04.10.06/ karu.silpi.kusılava.tapasvinam ks.udraka.dravya.apahare satyo dan.d. ah. ,sthulaka.dravya.apahare dvi.satah. , kr.s.i.dravya.apahare ca | 6 |KAZ04.10.07/ durgam akr.ta.pravesasya pravisatah. prakarac.chidrad va niks.epamgr.hıtva-apasaratah. kan. d. ara.vadho, dvi.sato va dan.d. ah. | 7 |KAZ04.10.08/ cakra.yuktam navam ks.udra.pasum va-apaharata eka.pada.vadhah., tri.sato vadan.d. ah. | 8 |KAZ04.10.09/ kut.a.kakan.y.aks.a.arala.salaka.hasta.vis.ama.karin. a eka.hasta.vadhah.,catuh. .sato va dan.d. ah. | 9 |KAZ04.10.10/ stena.paradarikayoh. sacivya.karman. i striyah. sangr.hıtayas cakarn. a.nasac.chedanam, panca.sato va dan.d. ah. , pums.o dvi.gun.ah. | 10 |KAZ04.10.11/ maha.pasum ekam dasam dasım va-apaharatah. preta.bhan.d. am vavikrın. anasya dvi.pada.vadhah., s.at..chato va dan.d. ah. | 11 |KAZ04.10.12/ varn. a.uttamanam gurun. am ca hasta.pada.langhaneraja.yana.vahana.ady.arohan.e ca-eka.hasta.pada.vadhah., sapta.sato va dan.d. ah. | 12 |KAZ04.10.13/ sudrasya brahman.a.vadino deva.dravyam avastr.n. ato raja.dvis.t.am adisatodvi.netra.bhedinas ca yoga.anjanena-andhatvam, as.t.a.sato va dan.d. ah. | 13 |KAZ04.10.14/ coram paradarikam va moks.ayato raja.sasanam unam atiriktam va likhatah.kanyam dasım va sa-hiran.yam aparahatah. kut.a.vyavaharin.o vimamsa.vikrayin.as cavama.hasta.dvi.pada.vadho, nava.sato va dan.d. ah. | 14 |KAZ04.10.15/ manus.a.mamsa.vikraye vadhah. | 15 |KAZ04.10.16/deva.pasu.pratima.manus.ya.ks.etra.gr.ha.hiran.ya.suvarn.a.ratna.sasya.apaharin.a uttamodan.d. ah. , suddha.vadho va | 16 |KAZ04.10.17ab/ purus.am ca-aparadham ca karan. am guru.laghavam |KAZ04.10.17cd/ anubandham tadatvam ca desa.kalau samıks.ya ca || 17 ||

171[ K tr. 325 :: K2 tr. 281

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

102 4 BOOK 4: THE SUPRESSION OF CRIMINALS

KAZ04.10.18ab/ uttama.avara.madhyatvam prades.t.a dan.d. a.karman. i |KAZ04.10.18cd/ rajnas ca prakr.tınam ca kalpayed antara sthitah. || 18 ||

4.11 Chapter 11 (Section 86): Capital Punishment172

KAZ04.11.01/ kalahe ghnatah. purus.am citro ghatah. | 1 |KAZ04.11.02/ sapta.ratrasya-antar.mr.te suddha.vadhah., paks.asya-antar uttamah. ,masasya-antah. panca.satah. samutthana.vyayas ca | 2 |KAZ04.11.03/ sastren. a praharata uttamo dan.d. ah. | 3 |KAZ04.11.04/ madena hasta.vadhah., mohena dvi.satah. | 4 |KAZ04.11.05/ vadhe vadhah. | 5 |KAZ04.11.06/ praharen. a garbham patayata uttamo dan.d. ah. , bhais.ajyena madhyamah. ,pariklesena purvah. sahasa.dan.d. ah. | 6 |KAZ04.11.07/ prasabha.strı.purus.a.ghataka.abhisaraka.nigrahaka.avaghos.aka.-avaskandaka.upavedhakan pathi.vesma.pratirodhakan raja.hasty.asva.rathanam himsakanstenan va sulan arohayeyuh. | 7 |KAZ04.11.08/ yas ca-enan dahed apanayed va sa tam eva dan.d. am labheta, sahasam uttamamva | 8 |KAZ04.11.09/ himsra.stenanambhakta.vasa.upakaran.a.agni.mantra.dana.vaiyavr.tya.karmasu-uttamo dan.d. ah. , paribhas.an. amavijnate | 9 |KAZ04.11.10/ himsra.stenanam putra.daram asamantram visr.jet, samantram adadıta | 10 |KAZ04.11.11/ rajya.kamukam antah.pura.pradhars.akam at.avy.amitra.utsahakamdurga.ras.t.ra.dan.d. a.kopakam va siro.hasta.pradıpikam ghatayet | 11 |KAZ04.11.12/ brahman.am tamah. pravesayet | 12 |KAZ04.11.13/ matr..pitr..putra.bhratr.acarya.tapasvi.ghatakam va-a.tvak.sirah. .pradıpikamghatayet | 13 |KAZ04.11.14/ tes.am akrose jihvac.chedah. , anga.abhiradane tad.angan mocyah. | 14 |KAZ04.11.15/ yadr.ccha.ghate pumsah. pasu.yutha.steye ca suddha.vadhah. | 15 |KAZ04.11.16/ dasa.avaram ca yutham vidyat | 16 |KAZ04.11.17/ udaka.dharan.am setum bhindatas tatra-eva-apsu nimajjanam, anudakamuttamah. sahasa.dan.d. ah. , bhagna.utsr.s.t.akam madhyamah. | 17 |KAZ04.11.18/ vis.a.dayakam purus.am striyam ca purus.aghnım apah. pravesayed agarbhin. ım,garbhin. ım masa.avara.prajatam | 18 |KAZ04.11.19/ pati.guru.praja.ghatikam agni.vis.adam sandhic.chedikam va gobhih. pat.ayet |19 |KAZ04.11.20/ vivıta.ks.etra.khala.vesma.dravya.hasti.vana.adıpikam agnina dahayet | 20 |KAZ04.11.21/ raja.akrosaka.mantra.bhedakayor anis.t.a.pravr.ttikasyabrahman.a.mahanasa.avalehinas ca jihvam utpat.ayet | 21 |KAZ04.11.22/ praharan.a.avaran.a.stenam anayudhıyam is.ubhir ghatayet | 22 |KAZ04.11.23/ ayudhıyasya-uttamah. | 23 |KAZ04.11.24/ med. hra.phala.upaghatinas tad evac-chedayet | 24 |KAZ04.11.25/ jihva.nasa.upaghate sandamsa.vadhah. | 25 |KAZ04.11.26ab/ ete sastres.v anugatah. klesa.dan.d. a mahatmanam |KAZ04.11.26cd/ aklis.t.anam tu papanam dharmyah. suddha.vadhah. smr.tah. || 26 ||

172[ K tr. 327 :: K2 tr. 283

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

4.12 Chapter 12 (Section 87): Violation of Maidens 103

4.12 Chapter 12 (Section 87): Violation of Maidens173

KAZ04.12.01/ savarn. am aprapta.phalam prakurvato hasta.vadhah., catuh. .sato va dan.d. ah. | 1|KAZ04.12.02/ mr.tayam vadhah. | 2 |KAZ04.12.03/ prapta.phalam prakurvato madhyama.pradesinı.vadho, dvi.sato va dan.d. ah. |3 |KAZ04.12.04/ pitus ca-avahınam dadyat | 4 |KAZ04.12.05/ na ca prakamyam akamayam labbheta | 5 |KAZ04.12.06/ sakamayam catus..pancasat.pan.o dan.d. ah. , striyas tv ardha.dan.d. ah. | 6 |KAZ04.12.07/ para.sulka.avaruddhayam hasta.vadhah., catuh. .sato va dan.d. ah. , sulka.danamca | 7 |KAZ04.12.08/ sapta.artava.prajatam varan. ad urdhvam alabhamanah. prakr.tya prakamı syat,na ca pitur avahınam dadyat | 8 |KAZ04.12.09/ r.tu.pratirodhibhih. svamyad apakramati | 9 |KAZ04.12.10/ tri.vars.a.prajata.artavayas tulyo gantum ados.ah. , tatah. param atulyo ’pyanalankr.tayah. | 10 |KAZ04.12.11/ pitr..dravya.adane steyam bhajeta | 11 |KAZ04.12.12/ param uddisya-anyasya vindato dvi.sato dan.d. ah. | 12 |KAZ04.12.13/ na ca prakamyam akamayam labheta | 13 |KAZ04.12.14/ kanyam anyam darsayitva-anyam prayacchatah. satyo dan.d. as tulyayam,hınayam dvi.gun.ah. | 14 |KAZ04.12.15/ prakarman.y akumaryas catus..pancasat.pan.o dan.d. ah. , sulka.vyaya.karman. ı capratidadyat | 15 |KAZ04.12.16/ avasthaya taj.jatam pascat.kr.ta dvi.gun.am dadyat | 16 |KAZ04.12.17/ anya.son. ita.upadhane dvisato dan.d. ah. , mithya.abhisamsinas ca pumsah. | 17 |KAZ04.12.18/ sulka.vyaya.karman. ı ca jıyeta | 18 |KAZ04.12.19/ na ca prakamyam akamayam labheta | 19 |KAZ04.12.20/ strı.prakr.ta sakama samana dvadasa.pan.am dan.d. am dadyat, prakartrıdvi.gun.am | 20 |KAZ04.12.21/ akamayah. satyo dan.d. a atma.raga.artham, sulka.danam ca | 21 |KAZ04.12.22/ svayam prakr.ta raja.dasyam gacchet | 22 |KAZ04.12.23/ bahir.gramasya prakr.tayam mithya.abhisamsane ca dvi.gun.o dan.d. ah. | 23 |KAZ04.12.24/ prasahya kanyam apaharato dvi.satah. , sa-suvarn. am uttamah. | 24 |KAZ04.12.25/ bahunam kanya.apaharin. am pr.thag yatha.ukta dan.d. ah. | 25 |KAZ04.12.26/ gan. ika.duhitaram prakurvatas catus..pancasat.pan.o dan.d. ah. , sulkam maturbhogah. s.od. asa.gun.ah. | 26 |04.12.27/ dasasya dasya va duhitaram adasım prakurvatas catur.vimsati.pan.o dan.d. ah.sulka.abandhya.danam ca | 27 |KAZ04.12.28/ nis.kraya.anurupam dasım prakurvato dvadasa.pan.o dan.d.ovastra.abandhya.danam ca | 28 |KAZ04.12.29/ sacivya.avakasa.dane kartr..samo dan.d. ah. | 29 |KAZ04.12.30/ pros.ita.patikam apacarantım pati.bandhus tat.purus.o va sangr.hn. ıyat | 30 |KAZ04.12.31/ sangr.hıta patim akanks.eta | 31 |KAZ04.12.32/ patis cet ks.ameta visr.jyeta-ubhayam | 32 |KAZ04.12.33/ aks.amayam striyah. karn. a.nasa.acchedanam, vadham jaras ca prapnuyat | 33 |

173[ K tr. 330 :: K2 tr. 285

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

104 4 BOOK 4: THE SUPRESSION OF CRIMINALS

KAZ04.12.34/ jaram cora ity abhiharatah. panca.sato dan.d. ah. , hiran.yena muncatastad.as.t.a.gun.ah. | 34 |KAZ04.12.35/ kesakesikam sangrahan.am, upalinganad va sarıra.upabhoganam, taj.jatebhyah.(taj.jnatebhyah.? cf. N12.60), strı.vacanad va | 35 |KAZ04.12.36/ para.cakra.at.avı.hr.tam ogha.pravyud.ham aran.yes.u durbhiks.e va tyaktampreta.bhava.utsr.s.t.am va para.striyam nistarayitva yatha.sambhas.itam samupabhunjıta | 36 |KAZ04.12.37/ jati.visis.t.am akamam apatyavatım nis.krayen.a dadyat | 37 |KAZ04.12.38ab/ cora.hastan nadı.vegad durbhiks.ad desa.vibhramat |KAZ04.12.38cd/ nistarayitva kantaran nas.t.am tyaktam mr.ta-iti va || 38 ||KAZ04.12.39ab/ bhunjıta striyam anyes.am yatha.sambhas.itam narah. |KAZ04.12.39cd/ na tu raja.pratapena pramuktam svajanena va || 39 ||KAZ04.12.40ab/ na ca-uttamam na ca-akamam purva.apatyavatım na ca |KAZ04.12.40cd/ ıdr.sım tv anurupen.a nis.krayen.a-apavahayet || 40 ||

4.13 Chapter 13 (Section 88): Punishment for Transgressions174

KAZ04.13.01/ brahman.am apeyam abhaks.yam va grasayata uttamo dan.d. ah. , ks.atriyammadhyamah. , vaisyam purvah. sahasa.dan.d. ah. , sudram catus..pancasat.pan.o dan.d. ah. | 1 |KAZ04.13.02/ svayam grasitaro nirvis.ayah. karyah. | 2 |KAZ04.13.03/ para.gr.ha.abhigamane diva purvah. sahasa.dan.d. ah. , ratrau madhyamah. | 3 |KAZ04.13.04/ diva ratrau va sasastrasya pravisata uttamo dan.d. ah. | 4 |KAZ04.13.05/ bhiks.uka.vaidehakau matta.unmattau balad apadi ca-atisannikr.s.t.ah.pravr.tta.pravesas ca-adan.d. yah. , anyatra pratis.edhat | 5 |KAZ04.13.06/ sva.vesmano viratrad urdhvam parivaram arohatah. purvah. sahasa.dan.d. ah. ,para.vesmano madhyamah. , grama.arama.vat.a.bhedinas ca | 6 |KAZ04.13.07/ grames.v antah. sarthika jnata.sara vaseyuh. | 7 |KAZ04.13.08/ mus.itam pravasitam ca-es.am anirgatam ratrau grama.svamı dadyat | 8 |KAZ04.13.09/ grama.antares.u va mus.itam pravasitam vivıta.adhyaks.o dadyat | 9 |KAZ04.13.10/ avivıtanam cora.rajjukah. | 10 |KAZ04.13.11/ tatha-apy aguptanam sıma.avarodhena vicayam dadyuh. | 11 |KAZ04.13.12/ asıma.avarodhe panca.gramı dasa.gramı va | 12 |KAZ04.13.13/ durbalam vesma sakat.am anuttabdham urdha.stambham sastramanapasrayam apraticchannam svabhram kupam kut.a.avapatam va kr.tva himsayamdan.d. a.parus.yam vidyat | 13 |KAZ04.13.14/ vr.ks.ac.chedane damya.rasmi.haran.e catus.padanam adanta.sevane vahane vakas.t.ha.los.t.a.pas.an. a.dan.d. a.ban. a.bahu.viks.epan. es.u yane hastina ca smaghat.t.ane "apehi" itiprakosann adan.d. yah. | 14 |KAZ04.13.15/ hastina ros.itena hato dron.a.annam madya.kumbham malya.anulepanamdanta.pramarjanam ca pat.am dadyat | 15 |KAZ04.13.16/ asva.medha.avabhr.tha.snanena tulyo hastina vadha iti pada.praks.alanam | 16|KAZ04.13.17/ udasına.vadhe yatur uttamo dan.d. ah. | 17 |KAZ04.13.18/ sr.ngin. a dams.t.rin. a va himsyamanam amoks.ayatah. svaminah. purvah.sahasa.dan.d. ah. , pratikrus.t.asya dvi.gun.ah. | 18 |KAZ04.13.19/ sr.ngi.dams.t.ribhyam anyonyam ghatayatas tac ca tavac ca dan.d. ah. | 19 |KAZ04.13.20/ deva.pasum r.s.abham uks.an. am go.kumarım va vahayatah. panca.sato dan.d. ah. ,pravasayata uttamah. | 20 |

174[ K tr. 333 :: K2 tr. 288

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

105

KAZ04.13.21/ loma.doha.vahana.prajanana.upakarin.am ks.udra.pasunam adane tac ca tavacca dan.d. ah. , pravasane ca, anyatra deva.pitr..karyebhyah. | 21 |KAZ04.13.22/ chinna.nasyam bhagna.yugam tiryak.pratimukha.agatam pratyasarad vacakra.yuktam yata pasu.manus.ya.sambadhe va himsayam adan.d. yah. | 22 |KAZ04.13.23/ anyatha yatha.uktam manus.a.pran. i.himsayam dan.d. am abhyavahet | 23 |KAZ04.13.24/ amanus.a.pran. i.vadhe pran. i.danam ca | 24 |KAZ04.13.25/ bale yatari yanasthah. svamı dan.d. yah. , asvamini yanasthah. , prapta.vyavaharova yata | 25 |KAZ04.13.26/ bala.adhis.t.hitam apurus.am va yanam raja haret | 26 |KAZ04.13.27/ kr.tya.abhicarabhyam yat.param apadayet tad.apadayitavyah. | 27 |KAZ04.13.28/ kamam bharyayam anicchantyam kanyayam va dara.arthino bhartaribharyaya va samvadana.karan.am | 28 |KAZ04.13.29/ anyatha.himsayam madhyamah. sahasa.dan.d. ah. | 29 |KAZ04.13.30/ mata.pitror bhaginım matulanım acaryan. ım snus.am duhitaram bhaginımva-adhicaratas tri.lingac.chedanam vadhas ca | 30 |KAZ04.13.31/ sakama tad eva labheta, dasa.paricaraka.ahitaka.bhukta ca | 31 |KAZ04.13.32/ brahman.yam aguptayam ks.atriyasya-uttamah. , sarva.svam vaisyasya, sudrah.kat.a.agnina dahyeta | 32 |KAZ04.13.33/ sarvatra raja.bharya.gamane kumbhı.pakah. | 33 |KAZ04.13.34/ sva.pakı.gamane kr.ta.kabandha.ankah. para.vis.ayam gacchet, sva.pakatvam vasudrah. | 34 |KAZ04.13.35/ sva.pakasya-arya.gamane vadhah. , striyah. karn. a.nasa.acchedanam | 35 |KAZ04.13.36/ pravrajita.gamane catur.vimsati.pan.o dan.d. ah. | 36 |KAZ04.13.37/ sakama tad eva labheta | 37 |KAZ04.13.38/ rupa.ajıvayah. prasahya.upabhoge dvadasa.pan.o dan.d. ah. | 38 |KAZ04.13.39/ bahunam ekam adhicaratam pr.thak catur.vimsati.pan.o dan.d. ah. | 39 |KAZ04.13.40/ striyam ayonau gacchatah. purvah. sahasa.dan.d. ah. , purus.am adhimehatas ca |40 |KAZ04.13.41ab/ maithune dvadasa.pan.as tiryag.yonis.v anatmanah. |KAZ04.13.41cd/ daivata.pratimanam ca gamane dvi.gun.ah. smr.tah. || 41 ||KAZ04.13.42ab/ adan.d. ya.dan.d. ane rajno dan.d. as trimsad.gun.o ’mbhasi |KAZ04.13.42cd/ varun. aya pradatavyo brahman.ebhyas tatah. param || 42 ||KAZ04.13.43ab/ tena tat puyate papam rajno dan.d. a.apacarajam |KAZ04.13.43cd/ sasta hi varun.o rajnam mithya vyacaratam nr.s.u || 43 ||

5 Book 5: Secret Conduct175

5.1 Chapter 1 (Section 89): Infliction of Secret Punishment176

KAZ05.1.01/ durga.ras.t.rayoh. kan. t.aka.sodhanam uktam | 1 |KAZ05.1.02/ raja.rajyayor vaks.yamah. | 2 |KAZ05.1.03/ rajanam avagr.hya-upajıvinah. satru.sadharan. a va ye mukhyas tes.ugud.ha.purus.a.pran. idhih. kr.tya.paks.a.upagraho va siddhih. yatha.uktam purastad, upajapo’pasarpo va yatha paragramike vaks.yamah. | 3 |

175[ K tr. 338–363 :: K2 tr. 292–313176[ K tr. 338 :: K2 tr. 292

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

106 5 BOOK 5: SECRET CONDUCT

KAZ05.1.04/ rajya.upaghatinas tu vallabhah. samhata va ye mukhyah. prakasam asakyah.pratis.eddhum dus.yah. tes.u dharma.rucir upamsu.dan.d. am prayunjıta | 4 |KAZ05.1.05/ dus.ya.maha.matra.bhrataram asat.kr.tam sattrı protsahya rajanam darsayet | 5|KAZ05.1.06/ tam raja dus.ya.dravya.upabhoga.atisargen.a dus.ye vikramayet | 6 |KAZ05.1.07/ sastren. a rasena va vikrantam tatra-eva ghatayed "bhratr..ghatako ’yam" iti | 7 |KAZ05.1.08/ tena parasavah. paricarika.putras ca vyakhyatau | 8 |KAZ05.1.09/ dus.yam.mahamatram va sattri.protsahito bhrata dayam yaceta | 9 |KAZ05.1.10/ tam dus.ya.gr.ha.pratidvari ratrav upasayanam anyatra va vasantam tıks.n. o hantabruyad "hato ’yam daya.kamukah." iti | 10 |KAZ05.1.11/ tato hata.paks.am upagr.hya-itaram nigr.hn. ıyat | 11 |KAZ05.1.12/ dus.ya.samıpastha va sattrin.o bhrataram dayam yacamanam ghatenaparibhartsayeyuh. | 12 |KAZ05.1.13/ tam ratrau iti samanam | 13 |KAZ05.1.14/ dus.ya.maha.matrayor va yah. putrah. pituh. pita va putrasya daran adhicarati,bhrata va bhratuh. , tayoh. kapat.ika.mukhah. kalahah. purven.a vyakhyatah. | 14 |KAZ05.1.15/ dus.ya.maha.matra.putram atma.sambhavitam va sattrı "raja.putras tvam,satru.bhayad iha nyasto ’si" ity upajapet | 15 |KAZ05.1.16/ pratipannam raja rahasi pujayet "prapta.yauvarajya.kalam tvammaha.matra.bhayan na-abhis.incami" iti | 16 |KAZ05.1.17/ tam sattrı maha.matra.vadhe yojayet | 17 |KAZ05.1.18/ vikrantam tatra-eva ghatayet "pitr..ghatako ’yam" iti | 18 |KAZ05.1.19/ bhiks.ukı va dus.ya.bharyam samvadanikıbhir aus.adhıbhih. samvasyarasena-atisandadhyat | 19 |KAZ05.1.20/ ity apya.prayogah. | 20 |KAZ05.1.21/ dus.ya.maha.matram at.avım para.gramam va hantum kantara.vyavahite va deseras.t.ra.palam anta.palam va sthapayitum nagara.sthanam va kupitam avagrahitumsartha.ativahyam pratyante va sa-pratyadeyam adatum phalgu.balam tıks.n. a.yuktam pres.ayet| 21 |KAZ05.1.22/ ratrau diva va yuddhe pravr.tte tıks.n. ah. pratirodhaka.vyanjana va hanyuh."abhiyoge hatah. " iti | 22 |KAZ05.1.23/ yatra.vihara.gato va dus.ya.maha.matran darsanaya-ahvayet | 23 |KAZ05.1.24/ te gud.ha.sastrais tıks.n. aih. saha pravis.t.a madhyama.kaks.yayam atma.vicayamantah. .pravesana.artham dadyuh. | 24 |KAZ05.1.25/ tato dauvarika.abhigr.hıtas tıks.n. ah. "dus.ya.prayuktah. sma" iti bruyuh. | 25 |KAZ05.1.26/ te tad.abhivikhyapya dus.yan hanyuh. | 26 |KAZ05.1.27/ tıks.n. a.sthane ca-anye vadhyah. | 27 |KAZ05.1.28/ bahir.vihara.gato va dus.yan asanna.avasan pujayet | 28 |KAZ05.1.29/ tes.am devı.vyanjana va duh. strı ratrav avases.u gr.hyeta-iti samanam purven.a |29 |KAZ05.1.30/ dus.ya.maha.matram va "sudo bhaks.a.karo va te sobhanah." iti stavenabhaks.ya.bhojyam yaceta, bahir va kvacid adhva.gatah. panıyam | 30 |KAZ05.1.31/ tad.ubhayam rasena yojayitva pratisvadane tav eva-upayojayet | 31 |KAZ05.1.32/ tad.abhivikhyapya "rasadau" iti ghatayet | 32 |KAZ05.1.33/ abhicara.sılam va siddha.vyanjano "godha.kurma.karkat.aka.kut.anamlaks.an.yanam anyatama.prasanena manorathan avapsyasi" iti grahayet | 33 |KAZ05.1.34/ pratipannam karman. i rasena loha.musalair va ghatayet "karma.vyapada hatah. "iti | 34 |

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

5.2 Chapter 2 (Section 90): Replenishment of the Treasury 107

KAZ05.1.35/ cikitsaka.vyanjano va dauratmikam asadhyam va vyadhim dus.yasya sthapayitvabhais.ajya.ahara.yoges.u rasena-atisandadhyat | 35 |KAZ05.1.36/ suda.aralika.vyanjana va pran. ihita dus.yam rasena-atisandadhyuh. | 36 |KAZ05.1.37/ ity upanis.at.pratis.edhah. | 37 |KAZ05.1.38/ ubhaya.dus.ya.pratis.edhas tu | 38 |KAZ05.1.39/ yatra dus.yah. pratis.eddhavyas tatra dus.yam eva phalgu.bala.tıks.n. a.yuktampres.ayet, gaccha, amus.min durge ras.t.re va sainyam utthapaya hiran. yam va, vallabhad vahiran.yam aharaya, vallabha.kanyam va prasahya-anaya,durga.setu.van. ik.patha.sunya.nivesa.khani.dravya.hasti.vana.karman.am anyatamad va karayaras.t.ra.palyam anta.palyam va-yas ca tva pratis.edhayen na va te sahayyam dadyat sabandhavyah. syat" iti | 39 |KAZ05.1.40/ tathaiva-itares.am pres.ayed "amus.ya-avinayah. pratis.eddhavyah." iti | 40 |KAZ05.1.41/ tam etes.u kalaha.sthanes.u karma.pratighates.u va vivadamanam tıks.n. ah. sastrampatayitva pracchannam hanyuh. | 41 |KAZ05.1.42/ tena dos.en. a-itare niyantavyah. | 42 |KAZ05.1.43/ puran. am graman. am kulanam va dus.yan. am sıma.ks.etra.khala.vesma.maryadasudravya.upakaran.a.sasya.vahana.himsasu preks.a.kr.tya-utsaves.u va samutpanne kalahe tıks.n. airutpadite va tıks.n. ah. sastram patayitva bruyuh. "evam kriyante ye ’muna kalahayante: iti | 43 |KAZ05.1.44/ tena dos.en. a-itare niyantavyah. | 44 |KAZ05.1.45/ yes.am va dus.yan. am jata.mulah. kalahas tes.am ks.etra.khala.vesmany adıpayitvabandhu.sambandhis.u vahanes.u va tıks.n. ah. sastram patayitva tathaiva bruyuh. "amunaprayuktah. smah. " iti | 45 |KAZ04.4.46/ tena dos.en. a-itare niyantavyah. | 46 |KAZ05.1.47/ durga.ras.t.ra.dus.yan va sattrin. ah. parasparasya-avesanikan karayeyuh. | 47 |KAZ05.1.48/ tatra rasada rasam dadyuh. | 48 |KAZ05.1.49/ tena dos.en. a-itare niyantavyah. | 49 |KAZ05.1.50/ bhiks.ukı va dus.ya.ras.t.ra.mukhyam "dus.ya.ras.t.ra.mukhyasya bharya snus.aduhita va kamayate" ity upajapet | 50 |KAZ05.1.51/ pratipannasya-abharan.am adaya svamine darsayet "asau te mukhyoyauvana.utsikto bharyam snus.am duhitaram va-abhimanyate" iti | 51 |KAZ05.1.52/ tayoh. kalaho ratrau iti samanam | 52 |KAZ05.1.53/ dus.ya.dan.d. a.upanates.u tu - yuva.rajah. sena.patir va kincid apakr.tya-apakrantovikrameta | 53 |KAZ05.1.54/ tato raja dus.ya.dan.d. a.upanatan eva pres.ayet phalgu.bala.tıks.n. a.yuktan itisamanah. sarva eva yogah. | 54 |KAZ05.1.55/ tes.am ca putres.v anuks.iyatsu yo nirvikarah. sa pitr..dayam labheta | 55 |KAZ05.1.56/ evam asya putra.pautran anuvartate rajyam apasta.purus.a.dos.am | 56 |KAZ05.1.57ab/ sva.paks.e para.paks.e va tus.n. ım dan.d. am prayojayet |KAZ05.1.57cd/ ayatyam ca tadatve ca ks.amavan avisankitah. || 57 ||

5.2 Chapter 2 (Section 90): Replenishment of the Treasury177

KAZ05.2.01/ kosam akosah. pratyutpanna.artha.kr.cchrah. sangr.hn. ıyat | 1 |KAZ05.2.02/ jana.padam mahantam alpa.praman.am va-adeva.matr.kam prabhuta.dhanyamdhanyasya-amsam tr.tıyam caturtham va yaceta, yatha.saram madhyam avaram va | 2 |KAZ05.2.03/ durga.setu.karma.van. ik.patha.sunya.nivesa.khani.dravya.hasti.vana.karma.-upakarin. am pratyantam alpa.praman.am va na yaceta | 3 |

177[ K tr. 343 :: K2 tr. 296

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

108 5 BOOK 5: SECRET CONDUCT

KAZ05.2.04/ dhanya.pasu.hiran.ya.adi nivisamanaya dadyat | 4 |KAZ05.2.05/ caturtham amsam dhanyanam bıja.bhakta.suddham ca hiran.yena krın. ıyat | 5 |KAZ05.2.06/ aran.ya.jatam srotriya.svam ca pariharet | 6 |KAZ05.2.07/ tad apy anugrahen.a krın. ıyat | 7 |KAZ05.2.08/ tasya-akaran.e va samahartr..purus.a grıs.me kars.akan. am udvapam karayeyuh. | 8|KAZ05.2.09/ pramada.avaskannasya-atyayam dvi.gun.am udaharanto bıja.kale bıja.lekhyamkuryuh. | 9 |KAZ05.2.10/ nis.panne harita.pakva.adanam varayeyuh. , anyatrasaka.kat.a.bhanga.mus.t.ibhyam deva.pitr..puja.dana.artham gava.artham va | 10 |KAZ05.2.11/ bhiks.uka.grama.bhr.taka.artham ca rasi.mulam parihareyuh. | 11 |KAZ05.2.12/ sva.sasya.apaharin.ah. pratipato ’s.t.a.gun.ah. | 12 |KAZ05.2.13/ para.sasya.apaharin.ah. pancasad.gun.ah. sıta.atyayah. , sva.vargasya, bahyasya tuvadhah. | 13 |KAZ05.2.14/ caturtham amsam dhanyanam s.as.t.ham vanyanamtula.laks.a.ks.auma.valka.karpasa.rauma.kauseya.kaus.adha.gandha.-pus.pa.phala.saka.pan.yanam kas.t.ha.ven.u.mamsa.valluran. am ca gr.hn. ıyuh. ,danta.ajinasya-ardham | 14 |KAZ05.2.15/ tad anisr.s.t.am vikrın. anasya purvah. sahasa.dan.d. ah. | 15 |KAZ05.2.16/ iti kars.akes.u pran.ayah. | 16 |KAZ05.2.17/ suvarn.a.rajata.vajra.man. i.mukta.pravala.asva.hasti.pan.yah. pancasat.karah. | 17|KAZ05.2.18/ sutra.vastra.tamra.vr.tta.kamsa.gandha.bhais.ajya.sıdhu.pan.yascatvarimsat.karah. | 18 |KAZ05.2.19/ dhanya.rasa.loha.pan.yah. sakat.a.vyavaharin.as ca trimsat.karah. | 19 |KAZ05.2.20/ kaca.vyavaharin.o maha.karavas ca vimsati.karah. | 20 |KAZ05.2.21/ ks.udra.karavo bandhakı.pos.akas ca dasa.karah. | 21 |KAZ05.2.22/ kas.t.ha.ven.u.pas.an. a.mr.d.bhan.d. a.pakva.anna.harita.pan.yah. panca.karah. | 22 |KAZ05.2.23/ kusılava rupa.ajıvas ca vetana.ardham dadyuh. | 23 |KAZ05.2.24/ hiran.ya.karam karman.yan aharayeyuh. , na ca-es.am kancid aparadhamparihareyuh. | 24 |KAZ05.2.25/ te hy aparigr.hıtam abhinıya vikrın. ıran | 25 |KAZ05.2.26/ iti vyavaharis.u pran. ayah. | 26 |KAZ05.2.27/ kukkut.a.sukaram ardham dadyat, ks.udra.pasavah. s.ad. .bhagam,go.mahis.a.asvatara.khara.us.t.ras ca dasa.bhagam | 27 |KAZ05.2.28/ bandhakı.pos.aka raja.pres.yabhih. parama.rupa.yauvanabhih. kosam samhareyuh.| 28 |KAZ05.2.29/ iti yoni.pos.akes.u pran.ayah. | 29 |KAZ05.2.30/ sakr.d eva na dvih. prayojyah. | 30 |KAZ05.2.31/ tasya-akaran.e va samaharta karyam apadisya paura.janapadan bhiks.eta | 31 |KAZ05.2.32/ yoga.purus.as ca-atra purvam atimatram dadyuh. | 32 |KAZ05.2.33/ etena pradesena raja paura.janapadan bhiks.eta | 33 |KAZ05.2.34/ kapat.ikas ca-enan alpam prayacchatah. kutsayeyuh. | 34 |KAZ05.2.35/ sarato va hiran.yam ad.hyan yaceta, yatha.upakaram va, sva.vasa va yadupahareyuh. | 35 |KAZ05.2.36/ sthanac.chatra.ves.t.ana.vibhus.as ca-es.am hiran.yena prayacchet | 36 |KAZ05.2.37/ pas.an.d. a.sangha.dravyam asrotriya.upabhogyam deva.dravyam va kr.tya.karah.pretasya dagdha.gr.hasya va haste nyastam ity upahareyuh. | 37 |

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

5.2 Chapter 2 (Section 90): Replenishment of the Treasury 109

KAZ05.2.38/ devata.adhyaks.o durga.ras.t.ra.devatanam yatha.svam ekastham kosam kuryat,tathaiva ca-upaharet | 38 |KAZ05.2.39/ daivata.caityam siddha.pun.ya.sthanam aupapadikam va ratrav utthapyayatra.samajabhyam ajıvet | 39 |KAZ05.2.40/ caitya.upavana.vr.ks.en. a va devata.abhigamanam anartava.pus.pa.phala.yuktenakhyapayet | 40 |KAZ05.2.41/ manus.ya.karam va vr.ks.e raks.o.bhayam prarupayitva siddha.vyanjanah.paura.janapadanam hiran.yena pratikuryuh. | 41 |KAZ05.2.42/ surunga.yukte va kupe nagam aniyata.siraskam hiran.ya.upaharen.a darsayet |42 |KAZ05.2.43/ naga.pratimayam antas.channayam caityac.chidre valmıkac.chidre vasarpa.darsanam aharen. a pratibaddha.sanjnam kr.tva sraddadhananam darsayet | 43 |KAZ05.2.44/ asraddadhananam acamana.proks.an. es.u rasam upacarya devata.abhisapambruyat, abhityaktam va damsayitva | 44 |KAZ05.2.45/ yoga.darsana.pratıkaren.a va kosa.abhisamharan.am kuryat | 45 |KAZ05.2.46/ vaidehaka.vyanjano va prabhuta.pan.ya.antevası vyavahareta | 46 |KAZ05.2.47/ sa yada pan.ya.mulye niks.epa.prayogair upacitah. syat tada-enam ratraumos.ayet | 47 |KAZ05.2.48/ etena rupa.darsakah. suvarn.a.karas ca vyakhyatau | 48 |KAZ05.2.49/ vaidehaka.vyanjano va prakhyata.vyavaharah. prahavan.a.nimittam yacitakamavakrıtakam va rupya.suvarn.a.bhan.d. am anekam gr.hn. ıyat | 49 |KAZ05.2.50/ samaje va sarva.pan.ya.sandohena prabhutam hiran. ya.suvarn.am r.n. am gr.hn. ıyat,pratibhan.d. a.mulyam ca | 50 |KAZ05.2.51/ tad ubhayam ratrau mos.ayet | 51 |KAZ05.2.52/ sadhvı.vyanjanabhih. strıbhir dus.yan unmadayitva tasam eva vesmasv abhigr.hyasarva.svany ahareyuh. | 52 |KAZ05.2.53/ dus.ya.kulyanam va vivade pratyutpanne rasadah. pran. ihita rasam dadyuh. | 53 |KAZ05.2.54/ tena dos.en. a-itare paryadatavyah. | 54 |KAZ05.2.55/ dus.yam abhityakto va sraddheya.apadesam pan.yam hiran.ya.niks.epamr.n. a.prayogam dayam va yaceta | 55 |KAZ05.2.56/ dasa.sabdena va dus.yam alambeta, bharyam asya snus.am duhitaram vadası.sabdena bharya.sabdena va | 56 |KAZ05.2.57/ tam dus.ya.gr.ha.pratidvari ratrav upasayanam anyatra va vasantam tıks.n. o hatvabruyat "hato ’yam artha.kamukah. " iti | 57 |KAZ05.2.58/ tena dos.en. a-itare paryadatavyah. | 58 |KAZ05.2.59/ siddha.vyanjano va dus.yam jambhaka.vidyabhih. pralobhayitva bruyat"aks.aya.hiran.yam raja.dvarikam strı.hr.dayam ari.vyadhi.karam ayus.yam putrıyam va karmajanami" iti | 59 |KAZ05.2.60/ pratipannam caitya.sthane ratrau prabhuta.sura.mamsa.gandham upaharamkarayet | 60 |KAZ05.2.61/ eka.rupam ca-atra hiran. yam purva.nikhatam preta.angam preta.sisur va yatranihitah. syat, tato hiran. yam asya darsayed "atyalpam" iti ca bruyat | 61 |KAZ05.2.62/ "prabhuta.hiran.ya.hetoh. punar upaharah. kartavya iti svayam eva-etenahiran.yena svo.bhute prabhutam aupaharikam krın. ıhi" iti | 62 |KAZ05.2.63/ sa tena hiran.yena-aupaharika.kraye gr.hyeta | 63 |KAZ05.2.64/ matr..vyanjanaya va "putro me tvaya hatah. " ity avakupita syat | 64 |KAZ05.2.65/ samsiddham eva-asya ratri.yage vana.yage vana.krıd. ayam va pravr.ttayamtıks.n. a visasya-abhityaktam atinayeyuh. | 65 |

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

110 5 BOOK 5: SECRET CONDUCT

KAZ05.2.66/ dus.yasya va bhr.taka.vyanjano vetana.hiran.ye kut.a.rupam praks.ipya prarupayet| 66 |KAZ05.2.67/ karma.kara.vyanjano va gr.he karma kurvan. ah.stena.kut.a.rupa.karaka.upakaran.am upanidadhyat, cikitsaka.vyanjano va garamagada.apadesena | 67 |KAZ05.2.68/ pratyasanno va dus.yasya sattrı pran. ihitam abhis.eka.bhan.d. am amitra.sasanamca kapat.ika.mukhena-acaks.ıta, karan. am ca bruyat | 68 |KAZ05.2.69/ evam dus.yes.v adharmikes.u ca varteta, na-itares.u | 69 |KAZ05.2.70ab/ pakvam pakvam iva-aramat phalam rajyad avapnuyat |KAZ05.2.70cd/ atmac.cheda.bhayad amam varjayet kopa.karakam || 70 ||

5.3 Chapter 3 (Section 91): The Salaries of State Servants178

KAZ05.3.01/ durga.jana.pada.saktya bhr.tya.karma samudaya.padena sthapayet,karya.sadhana.sahena va bhr.tya.labhena | 1 |KAZ05.3.02/ sarıram aveks.eta, na dharma.arthau pıd. ayet | 2 |KAZ05.3.03/ r.tvig.acarya.mantri.purohita.sena.pati.yuva.raja.raja.matr..raja.- mahis.yo’s.t.a.catvarimsat.sahasrah. | 3 |KAZ05.3.04/ etavata bharan. ena-anaspadyatvam akopakam ca-es.am bhavati | 4 |KAZ05.3.05/ dauvarika.antar.vamsika.prasastr..samahartr..sannidhatarascatur.vimsati.sahasrah. | 5 |KAZ05.3.06/ etavata karman. ya bhavanti | 6 |KAZ05.3.07/ kumara.kumara.matr..nayaka.paura.vyavaharika.karmantika.mantri.-paris.ad.ras.t.ra.anta.palas ca dvadasa.sahasrah. | 7 |KAZ05.3.08/ svami.paribandha.bala.sahaya hy etavata bhavanti | 8 |KAZ05.3.09/ sren. ı.mukhya hasty.asva.ratha.mukhyah. prades.t.aras ca-as.t.a.sahasrah. | 9 |KAZ05.3.10/ sva.varga.anukars.in. o hy etavata bhavanti | 10 |KAZ05.3.11/ patty.asva.ratha.hasty.adhyaks.a dravya.hasti.vana.palas ca catuh. .sahasrah. | 11|KAZ05.3.12/ rathika.anıkastha.cikitsaka.asva.damaka.vardhakayo yoni.pos.akas cadvi.sahasrah. | 12 |KAZ05.3.13/ kartantika.naimittika.mauhurtika.pauran.ika.suta.magadhah. purohita.purus.ah.sarva.adhyaks.as ca sahasrah. | 13 |KAZ05.3.14/ silpavantah. padatah. sankhyayaka.lekhaka.adi.vargas ca panca.satah. | 14 |KAZ05.3.15/ kusılavas tv ardha.tr.tıya.satah. , dvi.gun.a.vetanas ca-es.am turya.karah. | 15 |KAZ05.3.16/ karu.silpino vimsati.satikah. | 16 |KAZ05.3.17/ catus.pada.dvipada.paricaraka.parikarmika.aupasthayika.palaka.-vis.t.i.bandhakah. s.as.t.i.vetanah. , arya.yukta.arohaka.man.avaka.saila.khanakah.sarva.upasthayinas ca | 17 |KAZ05.3.18/ acarya vidyavantas ca puja.vetanani yatha.arham labheran panca.sata.avaramsahasra.param | 18 |KAZ05.3.19/ dasa.pan. iko yojane duto madhyamah. , dasa.uttare dvi.gun.a.vetanaa.yojana.satad iti | 19 |KAZ05.3.20/ samana.vidyebhyas tri.gun. a.vetano raja raja.suya.adis.u kratus.u | 20 |KAZ05.3.21/ rajnah. sarathih. sahasrah. | 21 |KAZ05.3.22/ kapat.ika.udasthita.gr.ha.patika.vaidehaka.tapasa.vyanjanah. sahasrah. | 22 |KAZ05.3.23/ grama.bhr.taka.sattri.tıks.n. a.rasada.bhiks.ukyah. panca.satah. | 23 |

178[ K tr. 350 :: K2 tr. 302

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

5.4 Chapter 4 (Section 92): Conduct Proper for a Dependant 111

KAZ05.3.24/ cara.sancarin. o ’rdha.tr.tıya.satah. , prayasa.vr.ddha.vetana va | 24 |KAZ05.3.25/ sata.varga.sahasra.vargan.am adhyaks.a bhakta.vetana.labham adesam viks.epamca kuryuh. | 25 |KAZ05.3.26/ aviks.epo raja.parigraha.durga.ras.t.ra.raks.a.aveks.an. es.u ca | 26 |KAZ05.3.27/ nitya.mukhyah. syur aneka.mukhyas ca | 27 |KAZ05.3.28/ karmasu mr.tanam putra.dara bhakta.vetanam labheran | 28 |KAZ05.3.29/ bala.vr.ddha.vyadhitas ca-es.am anugrahyah. | 29 |KAZ05.3.30/ preta.vyadhita.sutika.kr.tyes.u ca-es.am artha.mana.karma kuryat | 30 |KAZ05.3.31/ alpa.kosah. kupya.pasu.ks.etran. i dadyat, alpam ca hiran.yam | 31 |KAZ05.3.32/ sunyam va nivesayitum abhyutthito hiran.yam eva dadyat, na gramamgrama.sanjata.vyavahara.sthapana.artham | 32 |KAZ05.3.33/ etena bhr.tanam abhr.tanam ca vidya.karmabhyam bhakta.vetana.vises.am cakuryat | 33 |KAZ05.3.34/ s.as.t.i.vetanasya-ad.hakam kr.tva hiran.ya.anurupam bhaktam kuryat | 34 |KAZ05.3.35/ patty.asva.ratha.dvipah. surya.udaye bahih. sandhi.divasa.varjam silpa.yogyah.kuryuh. | 35 |KAZ05.3.36/ tes.u raja nitya.yuktah. syat, abhıks.n. am ca-es.am silpa.darsanam kuryat | 36 |KAZ05.3.37/ kr.ta.nara.indra.ankam sastra.avaran.am ayudha.agaram pravesayet | 37 |KAZ05.3.38/ asastras careyuh. , anyatra mudra.anujnatat | 38 |KAZ05.3.39/ nas.t.am.vinas.t.am va dvi.gun.am dadyat | 39 |KAZ05.3.40/ vidhvasta.gan.anam ca kuryat | 40 |KAZ05.3.41/ sarthikanam sastra.avaran.am anta.pala gr.hn. ıyuh. , samudram avacarayeyur va |41 |KAZ05.3.42/ yatram abhyutthito va senam udyojayet | 42 |KAZ05.3.43/ tato vaidehaka.vyanjanah. sarva.pan.yany ayudhıyebhyo yatra.kaledvi.gun.a.pratyadeyani dadyuh. | 43 |KAZ05.3.44/ evam raja.pan.ya.yoga.vikrayo vetana.pratyadanam ca bhavati | 44 |KAZ05.3.45/ evam aveks.ita.aya.vyayah. kosa.dan.d. a.vyasanam na-avapnoti | 45 |KAZ05.3.46/ iti bhakta.vetana.vikalpah. | 46 |KAZ05.3.47ab/ sattrin. as ca-ayudhıyanam vesyah. karu.kusılavah. |KAZ05.3.47cd/ dan.d. a.vr.ddhas ca janıyuh. sauca.asaucam atandritah. || 47 ||

5.4 Chapter 4 (Section 92): Conduct Proper for a Dependant179

KAZ05.4.01/ loka.yatravid rajanam atma.dravya.prakr.ti.sampannampriya.hita.dvaren.a-asrayeta | 1 |KAZ05.4.02/ yam va manyeta "yatha-aham asraya.ıpsur evam asau vinaya.ıpsurabhigamika.gun.a.yuktah. " iti, dravya.prakr.ti.hınam apy enam asrayeta, na tveva-anatma.sampannam | 2 |KAZ05.4.03/ anatmava hi nıti.sastra.dves.ad anarthya.samyogad va prapya-api mahadaisvaryam na bhavati | 3 |KAZ05.4.04/ atmavati labdha.avakasah. sastra.anuyogam dadyat | 4 |KAZ05.4.05/ avisamvadadd hi sthana.sthairyam avapnoti | 5 |KAZ05.4.06/ mati.karmasu pr.s.t.has tadatve ca-ayatyam ca dharma.artha.samyuktamsamartham pravın.avad aparis.ad.bhıruh. kathayet | 6 |

179[ K tr. 354 :: K2 tr. 305

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

112 5 BOOK 5: SECRET CONDUCT

KAZ05.4.07/ ıpsitah. pan.eta "dharma.artha.anuyogam avisis.t.es.u balavat.samyuktes.udan.d. a.dharan.am mat.samyoge tadatve ca dan.d. a.dharan.am iti na kuryah. , paks.am vr.ttimguhyam ca me na-upahanyah., sanjnaya ca tvam kama.krodha.dan.d. anes.u varayeyam" iti | 7 |KAZ05.4.08/ adis.t.ah. pradis.t.ayam bhumav anujnatah. praviset, upavisec ca parsvatah.sannikr.s.t.a.viprakr.s.t.ah. para.asanam | 8 |KAZ05.4.09/ vigr.hya kathanam asabhyam apratyaks.am asraddheyam anr.tam ca vakyamuccair anarman. i hasam vata.s.t.hıvane ca sabdavatı na kuryat | 9 |KAZ05.4.10/ mithah. kathanam anyena, jana.vade dvandva.kathanam, rajno ves.amuddhata.kuhakanam ca, ratna.atisaya.prakasa.abhyarthanam, eka.aks.y.os.t.ha.nirbhogambhrukut.ı.karma vakya.avaks.epan.am ca bruvati, balavat samyukta.virodham, strıbhih.strı.darsibhih. samanta.dutair dves.ya.paks.a.avaks.iptan arthyais ca pratisamsargameka.artha.caryam sanghatam ca varjayet | 10 |KAZ05.4.11ab/ ahına.kalam raja.artham sva.artham priya.hitaih. saha |KAZ05.4.11cd/ para.artham desa.kale ca bruyad dharma.artha.samhitam || 11 ||KAZ05.4.12ab/ pr.s.t.ah. priya.hitam bruyan na bruyad ahitam priyam |KAZ05.4.12cd/ apriyam va hitam bruyat-sr.n. vato ’numato mithah. || 12 ||KAZ05.4.13ab/ tus.n. ım va prativakye syad ves.ya.adıms ca na varn. ayet |KAZ05.4.13cd/ apriya api daks.ah. syus tad.bhavad ye bahis..kr.tah. || 13 ||KAZ05.4.14ab/ anarthyas ca priya dr.s.t.as citta.jnana.anuvartinah. |KAZ05.4.14cd/ abhihasyes.v abhihased ghora.hasams ca varjayet || 14 ||KAZ05.4.15ab/ parat sankramayed ghoram na ca ghoram pare vadet |KAZ05.4.15cd/ titiks.eta-atmanas caiva ks.amavan pr.thivı.samah. || 15 ||KAZ05.4.16ab/ atma.raks.a hi satatam purvam karya vijanata |KAZ05.4.16cd/ agnav iva hi samprokta vr.ttı raja-upajıvinam || 16 ||KAZ05.4.17ab/ eka.desam dahed agnih. sarıram va param gatah. |KAZ05.4.17cd/ sa-putra.daram raja tu ghatayed ardhayeta va || 17 ||

5.5 Chapter 5 (Section 93): Proper Behaviour of a Courtier180

KAZ05.5.01/ niyuktah. karmasu vyaya.visuddham udayam darsayet | 1 |KAZ05.5.02/ abhyantaram bahyam guhyam prakasyam atyayikam upeks.itavyam va karyam"idam evam" iti vises.ayec ca | 2 |KAZ05.5.03/ mr.gaya.dyuta.madya.strıs.u prasaktam na-enam anuvarteta prasamsabhih. | 3 |KAZ05.5.04/ asannas ca-asya vyasana.upaghate prayateta,para.upajapa.atisandhana.upadhibhyas ca raks.et | 4 |KAZ05.5.05/ ingita.akarau ca-asya laks.ayet | 5 |KAZ05.5.06/ kama.dves.a.hars.a.dainya.vyavasaya.bhaya.dvandva.viparyasamingita.akarabhyam hi mantra.samvaran.a.artham acarati prajnah. | 6 |KAZ05.5.07/ darsane prasıdati, vakyam pratigr.hn. ati, asanam dadati, vivikto darsayate,sanka.sthane na-atisankate, kathayam ramate, parijnapyes.v aveks.ate, pathyam uktam sahate,smayamano niyunkte, hastena spr.sati, slaghye na-upahasati, paroks.am gun.am bravıti,bhaks.yes.u smarati, saha viharam yati, vyasane ’bhyupapadyate, tad.bhaktın pujayati, guhyamacas.t.e, manam vardhayati, artham karoti, anartham pratihanti - iti tus.t.a.jnanam | 7 |KAZ05.5.08/ etad eva viparıtam atus.t.asya, bhuyas ca vaks.yamah. | 8 |KAZ05.5.09/ sandarsane kopah. , vakyasya-asravan.a.pratis.edhau, asana.caks.us.or adanam,varn. a.svara.bhedah. , eka.aks.i.bhrukut.y.os.t.ha.nirbhogah. , sveda.svasa.smitanamasthana.utpattih. , para.mantran.am, akasmad.vrajanam, vardhanam anyasya,

180[ K tr. 356 :: K2 tr. 307

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

5.6 Chapter 6 (Sections 94; 95): Continuance of the Kingdom; ContinuousSovereignty 113

bhumi.gatra.vilekhanam, anyasya-upatodanam, vidya.varn.a.desa.kutsa, sama.dos.a.ninda,pratidos.a.ninda, pratiloma.stavah. , sukr.ta.anaveks.an. am, dus.kr.ta.anukırtanam,pr.s.t.ha.avadhanam, atityagah. , mithya.abhibhas.an. am, raja.darsinam ca tad.vr.tta.anyatvam | 9|KAZ05.5.10/ vr.tti.vikaram ca-aveks.eta-apy amanus.an. am | 10 |KAZ05.5.11/ "ayam uccaih. sincati" iti katyayanah. pravavraja, "kraunco ’pasavyam" itikan. inko bharadvajah. , "tr.n. am" iti dırghas carayan.ah. , "sıta sat.ı" iti ghot.a.mukhah. , "hastıpratyauks.ıt" iti kinjalkah. , "ratha.asvam prasamsıt" iti pisunah. , prati.ravan.e sunah.pisuna.putrah. | 11 |KAZ05.5.12/ artha.mana.avaks.epe ca parityagah. | 12 |KAZ05.5.13/ svami.sılam atmanas ca kilbis.am upalabhya va pratikurvıta | 13 |KAZ05.5.14/ mitram upakr.s.t.am va-asya gacchet | 14 |KAZ05.5.15ab/ tatrastho dos.a.nirghatam mitrair bhartari ca-acaret |KAZ05.5.15cd/ tato bhartari jıve va mr.te va punar avrajet || 15 ||

5.6 Chapter 6 (Sections 94; 95): Continuance of the Kingdom;

Continuous Sovereignty181

KAZ05.6.01/ raja.vyasanam evam amatyah. pratikurvıta | 1 |KAZ05.6.02/ prag eva maran.a.abadha.bhayad rajnah. priya.hita.upagrahen.amasa.dvi.masa.antaram darsanam sthapayed "desa.pıd. a.apaham amitra.apaham ayus.yamputrıyam va karma raja sadhayati" ity apadesena | 2 |KAZ05.6.03/ raja.vyanjanam arupa.velayam prakr.tınam darsayet, mitra.amitra.dutanam ca |3 |KAZ05.6.04/ tais ca yatha.ucitam sambhas.am amatya.mukho gacchet | 4 |KAZ05.6.05/ dauvarika.antar.vamsika.mukhas ca yatha.uktam raja.pran. idhim anuvartayet |5 |KAZ05.6.06/ apakaris.u ca hed.am prasadam va prakr.ti.kantam darsayet, prasadameva-upakaris.u | 6 |KAZ05.6.07/ apta.purus.a.adhis.t.hitau durga.pratyantasthau va kosa.dan.d. av ekasthau karayet,kulya.kumara.mukhyams ca-anya.apadesena | 7 |KAZ05.6.08/ yas ca mukhyah. paks.avan durga.at.avıstho va vaigun.yam bhajeta tamupagrahayet | 8 |KAZ05.6.09/ bahv.abadham va yatram pres.ayet, mitra.kulam va | 9 |KAZ05.6.10/ yasmac ca samantad abadham pasyet tamutsava.vivaha.hasti.bandhana.asva.pan.ya.bhumi.pradana.- apadesena-avagrahayet,sva.mitren. a va | 10 |KAZ05.6.11/ tatah. sandhim adus.yam karayet | 11 |KAZ05.6.12/ at.avika.amitrair va vairam grahayet | 12 |KAZ05.6.13/ tat.kulınam aparuddham va bhumy.eka.desena-upagrahayet | 13 |KAZ05.6.14/ kulya.kumara.mukhya.upagraham kr.tva va kumaram abhis.iktam eva darsayet |14 |KAZ05.6.15/ dan.d. a.karmikavad va rajya.kan. t.akan uddhr.tya rajyam karayet | 15 |KAZ05.6.16/ yadi va kascin mukhyah. samanta.adınam anyatamah. kopam bhajeta tam "ehi,rajanam tva karis.yami" ity avahayitva ghatayet | 16 |KAZ05.6.17/ apat.pratıkaren.a va sadhayet | 17 |KAZ05.6.18/ yuva.raje va kramen. a rajya.bharam aropya raja.vyasanam khyapayet | 18 |

181[ K tr. 359 :: K2 tr. 309

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

114 5 BOOK 5: SECRET CONDUCT

KAZ05.6.19/ para.bhumau raja.vyasane mitren. a-amitra.vyanjanena satroh. sandhimavasthapya-apagacchet | 19 |KAZ05.6.20/ samanta.adınam anyatamam va-asya durge sthapayitva-apagacchet | 20 |KAZ05.6.21/ kumaram abhis.icya va prativyuheta | 21 |KAZ05.6.22/ paren. a-abhiyukto va yatha.uktam apat.pratıkaram kuryat | 22 |KAZ05.6.23/ evam eka.aisvaryam amatyah. karayed iti kaut.ilyah. | 23 |KAZ05.6.24/ "na-evam" iti bharadvajah. | 24 |KAZ05.6.25/ "pramriyaman.e va rajany amatyah. kulya.kumara.mukhyan parasparammukhyes.u va vikramayet | 25 |KAZ05.6.26/ vikrantam prakr.ti.kopena ghatayet | 26 |KAZ05.6.27/ kulya.kumara.mukhyan upamsu.dan.d. ena va sadhayitva svayam rajyamgr.hn. ıyat | 27 |KAZ05.6.28/ rajya.karan. add hi pita putran putras ca pitaram abhidruhyanti, kim anga punaramatya.prakr.tir hy eka.pragraho rajyasya | 28 |KAZ05.6.29/ tat svayam upasthitam na-avamanyeta | 29 |KAZ05.6.30/ "svayam arud.ha hi strı tyajyamana-abhisapati" iti loka.pravadah. | 30 |KAZ05.6.31ab/ kalas ca sakr.d abhyeti yam naram kala.kanks.in. am |KAZ05.6.31cd/ durlabhah. sa punas tasya kalah. karma cikırs.atah. || 31 ||KAZ05.6.32/ prakr.ti.kopakam adharmis.t.ham anaikantikam ca-etad iti kaut.ilyah. | 32 |KAZ05.6.33/ raja.putram atma.sampannam rajye sthapayet | 33 |KAZ05.6.34/ sampanna.abhave ’vyasaninam kumaram raja.kanyam garbhin. ım devım vapuras.kr.tya maha.matran sannipatya bruyat "ayam vo niks.epah. , pitaram asya-aveks.adhvamsattva.abhijanam atmanas ca, dhvaja.matro ’yam bhavanta eva svaminah. , katham vakriyatam" iti | 34 |KAZ05.6.35/ tatha bruvan.am yoga.purus.a bruyuh. "ko ’nyo bhavat.purogad asmad rajnascaturvarn.yam arhati palayitum" iti | 35 |KAZ05.6.36/ "tatha" ity amatyah. kumaram raja.kanyam garbhin. ım devım va-adhikurvıta,bandhu.sambandhinam mitra.amitra.dutanam ca darsayet | 36 |KAZ05.6.37/ bhakta.vetana.vises.am amatyanam ayudhıyanam ca karayet, "bhuyas ca-ayamvr.ddhah. karis.yati" iti bruyat | 37 |KAZ05.6.38/ evam durga.ras.t.ra.mukhyan abhas.eta, yatha.arham ca mitra.amitra.paks.am |38 |KAZ05.6.39/ vinaya.karman. i ca kumarasya prayateta | 39 |KAZ05.6.40/ kanyayam samana.jatıyad apatyam utpadya va-abhis.incet | 40 |KAZ05.6.41/ matus citta.ks.obha.bhayat kulyam alpa.sattvam chatram ca laks.an.yamupanidadhyat | 41 |KAZ05.6.42/ r.tau ca-enam raks.et | 42 |KAZ05.6.43/ na ca-atma.artham kancid utkr.s.t.am upabhogam karayet | 43 |KAZ05.6.44/ raja.artham tu yana.vahana.abharan.a.vastra.strı.vesma.parivapan karayet | 44|KAZ05.6.45ab/ yauvanastham ca yaceta visramam citta.karan. at |KAZ05.6.45cd/ parityajed atus.yantam tus.yantam ca-anupalayet || 45 ||KAZ05.6.46ab/ nivedya putra.raks.a.artham gud.ha.sara.parigrahan |KAZ05.6.46cd/ aran.yam dırgha.sattram va seveta-arucyatam gatah. || 46 ||KAZ05.6.47ab/ mukhyair avagr.hıtam va rajanam tat.priya.asritah. |KAZ05.6.47cd/ itihasa.puran. abhyam bodhayed artha.sastravit || 47 ||KAZ05.6.48ab/ siddha.vyanjana.rupo va yogam asthaya parthivam |KAZ05.6.48cd/ labheta labdhva dus.yes.u dan.d. akarmikam acaret || 48 ||

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

115

6 Book 6: The Circle of Kings as the Basis182

6.1 Chapter 1 (Section 96): Excellences of Constituents183

KAZ06.1.01/ svamy.amatya.jana.pada.durga.kosa.dan.d. a.mitran. i prakr.tayah. | 1 |KAZ06.1.02/ tatra svami.sampat | 2 |KAZ06.1.03/ maha.kulıno daiva.buddhi.sattva.sampanno vr.ddha.darsı dharmikah. satya.vagavisamvadakah. kr.tajnah. sthula.laks.o maha.utsaho ’dırgha.sutrah. sakya.samantodr.d.ha.buddhir aks.udra.paris.atko vinaya.kama ity abhigamika gun. ah. | 3 |KAZ06.1.04/ susrus.a.sravan.a.grahan.a.dharan.a.vijnana.uha.apoha.tattva.abhinivesah.prajna.gun. ah. | 4 |KAZ06.1.05/ sauryam amars.ah. sıghrata daks.yam ca-utsaha.gun. ah. | 5 |KAZ06.1.06/ vagmı pragalbhah. smr.ti.mati.balavan udagrah. sv.avagrahah. kr.ta.silpo ’vyasanodan.d. a.nayy upakara.apakarayor dr.s.t.a.pratıkarı hrıman apat.prakr.tyor viniyoktadırgha.dura.darsı desa.kala.purus.a.kara.karya.pradhanah.sandhi.vikrama.tyaga.samyama.pan.a.parac.chidra.vibhagı samvr.to’dına.abhihasya.jihma.bhrukut.ı.ks.an. ah.kama.krodha.lobha.stambha.capala.upatapa.paisunya.hınah. saklah. smita.udagra.abhibhas.ıvr.ddha.upadesa.acara ity atma.sampat | 6 |KAZ06.1.07/ amatya.sampad ukta purastat | 7 |KAZ06.1.08/ madhye ca-ante ca sthanavan atma.dharan.ah. para.dharan.as ca-apadisva.araks.ah. sva.ajıvah. satru.dves.ı sakya.samantah.panka.pas.an. a.us.ara.vis.ama.kan. t.aka.sren. ı.vyala.mr.ga.at.avı.hınah. kantah.sıta.khani.dravya.hasti.vanavan gavyah. paurus.eyo gupta.gocarah. pasuman adeva.matr.kovari.sthala.pathabhyam upetah. sara.citra.bahu.pan.yo dan.d. a.kara.sahah. karma.sıla.kars.ako’balisa.svamy.avara.varn.a.prayo bhakta.suci.manus.ya iti jana.pada.sampat | 8 |KAZ06.1.09/ durga.sampad ukta purastat | 9 |KAZ06.1.10/ dharma.adhigatah. purvaih. svayam va hema.rupya.prayascitra.sthula.ratna.hiran.yo dırgham apy apadam anayatim saheta-iti kosa.sampat | 10 |KAZ06.1.11/ pitr..paitamaho nityo vasyas tus.t.a.bhr.ta.putra.darah. pravases.v avisamvaditah.sarvatra-apratihato duh.kha.saho bahu.yuddhah. sarva.yuddha.praharan.a.vidya.visaradah.saha.vr.ddhi.ks.ayikatvad advaidhyah. ks.atra.praya iti dan.d. a.sampat | 11 |KAZ06.1.12/ pitr..paitamaham nityam vasyam advaidhyam mahal.laghu.samuttham itimitra.sampat | 12 |KAZ06.1.13/ araja.bıjı lubdhah. ks.udra.paris.atko virakta.prakr.tir anyaya.vr.ttir ayuktovyasanı nirutsaho daiva.praman.o yat.kincana.karya.gatir ananubandhah. klıbo nitya.apakarıca-ity amitra.sampat | 13 |KAZ06.1.14/ evam.bhuto hi satruh. sukhah. samucchettum bhavati | 14 |KAZ06.1.15ab/ ari.varjah. prakr.tayah. sapta-etah. sva.gun.a.udayah. |KAZ06.1.15cd/ uktah. pratyanga.bhutas tah. prakr.ta raja.sampadah. || 15 ||KAZ06.1.16ab/ sampadayaty asampannah. prakr.tır atmavan nr.pah. |KAZ06.1.16cd/ vivr.ddhas ca-anuraktas ca prakr.tır hanty anatmavan || 16 ||KAZ06.1.17ab/ tatah. sa dus.t.a.prakr.tis caturanto ’py anatmavan |KAZ06.1.17cd/ hanyate va prakr.tibhir yati va dvis.atam vasam || 17 ||KAZ06.1.18ab/ atmavams tv alpa.deso ’pi yuktah. prakr.ti.sampada |

182[ K tr. 364–371 :: K2 tr. 314–320183[ K tr. 364 :: K2 tr. 314

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

116 6 BOOK 6: THE CIRCLE OF KINGS AS THE BASIS

KAZ06.1.18cd/nayajnah. pr.thivım kr.tsnam jayaty eva na hıyate || 18 ||

6.2 Chapter 2 (Section 97): Concerning Peace and Activity184

KAZ06.2.01/ sama.vyayamau yoga.ks.emayor yonih. | 1 |KAZ06.2.02/ karma.arambhan. am yoga.aradhano vyayamah. | 2 |KAZ06.2.03/ karma.phala.upabhoganam ks.ema.aradhanah. samah. | 3 |KAZ06.2.04/ sama.vyayamayor yonih. s.ad. gun.yam | 4 |KAZ06.2.05/ ks.ayah. sthanam vr.ddhir ity udayas tasya | 5 |KAZ06.2.06/ manus.am naya.apanayau, daivam aya.anayau | 6 |KAZ06.2.07/ daiva.manus.am hi karma lokam yapayati | 7 |KAZ06.2.08/ adr.s.t.a.karitam daivam | 8 |KAZ06.2.09/ tasminn is.t.ena phalena yogo ’yah. , anis.t.ena-anayah. | 9 |KAZ06.2.10/ dr.s.t.a.karitam manus.am | 10 |KAZ06.2.11/ tasmin yoga.ks.ema.nis.pattir nayah. , vipattir apanayah. | 11 |KAZ06.2.12/ tac cintyam, acintyam daivam | 12 |KAZ06.2.13/ raja atma.dravya.prakr.ti.sampanno nayasya-adhis.t.hanam vijigıs.uh. | 13 |KAZ06.2.14/ tasya samantato man.d. alı.bhuta bhumy.anantara ari.prakr.tih. | 14 |KAZ06.2.15/ tatha-eva bhumy.eka.antara mitra.prakr.tih. | 15 |KAZ06.2.16/ ari.sampad.yuktah. samantah. satruh. , vyasanı yatavyah. , anapasrayodurbala.asrayo va-ucchedanıyah. , viparyaye pıd. anıyah. karsanıyo va | 16 |KAZ06.2.17/ ity ari.vises.ah. | 17 |KAZ06.2.18/ tasman mitram ari.mitram mitra.mitram ari.mitra.mitram ca-anantaryen.abhumınam prasajyante purastat, pascat pars.n. i.graha akrandah. pars.n. i.graha.asaraakranda.asarah. | 18 |KAZ06.2.19/ bhumy.anantarah. prakr.ti.mitrah. , tulya.abhijanah. sahajah. , viruddho virodhayitava kr.trimah. | 19 |KAZ06.2.20/ bhumy.eka.antaram prakr.ti.mitram, mata.pitr..sambaddham sahajam,dhana.jıvita.hetor asritam kr.trimam | 20 |KAZ06.2.21/ ari.vijigıs.vor bhumy.anantarah. samhata.asamhatayor anugraha.samarthonigrahe ca-asamhatayor madhyamah. | 21 |KAZ06.2.22/ ari.vijigıs.u.madhyanam bahih. prakr.tibhyo balavattarah. samhata.asamhatanamari.vijigıs.u.madhyamanam anugraha.samartho nigrahe ca-asamhatanam udasınah. | 22 |KAZ06.2.23/ iti prakr.tayah. | 23 |KAZ06.2.24/ vijigıs.ur mitram mitra.mitram va-asya prakr.tayas tisrah. | 24 |KAZ06.2.25/ tah. pancabhir amatya.jana.pada.durga.kosa.dan.d. a.prakr.tibhir eka.ekasah.samyukta man.d. alam as.t.adasakam bhavati | 25 |KAZ06.2.26/ anena man. d. ala.pr.thaktvam vyakhyatam ari.madhyama.udasınanam | 26 |KAZ06.2.27/ evam catur.man. d. ala.sanks.epah. | 27 |KAZ06.2.28/ dvadasa raja.prakr.tayah. s.as.t.ir dravya.prakr.tayah. , sanks.epen.a dvi.saptatih. | 28|KAZ06.2.29/ tasam yatha.svam sampadah. | 29 |KAZ06.2.30/ saktih. siddhis ca | 30 |KAZ06.2.31/ balam saktih. | 31 |KAZ06.2.32/ sukham siddhih. | 32 |KAZ06.2.33/ saktis trividha - jnana.balam mantra.saktih. , kosa.dan.d. a.balam prabhu.saktih. ,vikrama.balam utsaha.saktih. | 33 |

184[ K tr. 368 :: K2 tr. 317

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

117

KAZ06.2.34/ evam siddhis trividha-eva - mantra.sakti.sadhya mantra.siddhih. ,prabhu.sakti.sadhya prabhu.siddhih. , utsaha.sakti.sadhya utsaha.siddhih. | 34 |KAZ06.2.35/ tabhir abhyuccito jyayan bhavati, apacito hınah. , tulya.saktih. samah. | 35 |KAZ06.2.36/ tasmat-saktim siddhim ca ghat.eta-atmany avesayitum, sadharan.o vadravya.prakr.tis.v anantaryen.a sauca.vasena va | 36 |KAZ06.2.37/ dus.ya.amitrabhyam va-apakras.t.um yateta | 37 |KAZ06.2.38/ yadi va pasyet "amitro me sakti.yukto vag.dan.d. a.parus.ya.artha.dus.an. aih.prakr.tır upahanis.yati, siddhi.yukto va mr.gaya.dyuta.madya.strıbhih. pramadam gamis.yati, savirakta.prakr.tir upaks.ın. ah. pramatto va sadhyo me bhavis.yati, vigraha.abhiyukto vasarva.sandohena-ekastho ’durgastho va sthasyati, sa samhata.sainyo mitra.durga.viyuktah.sadhyo me bhavis.yati, "balavan va raja paratah. satrum ucchettu.kamah. tam ucchidya mamucchindyad" iti balavata prarthitasya me vipanna.karma.arambhasya va sahayyam dasyati",madhyama.lipsayam ca, ity evam.adis.u karan. es.v amitrasya-api saktim siddhim ca-icchet | 38|KAZ06.2.39ab/ nemim eka.antaran rajnah. kr.tva ca-anantaran aran |KAZ06.2.39cd/ nabhim atmanam ayacchen neta prakr.ti.man.d. ale || 39 ||KAZ06.2.40ab/ madhye hy upahitah. satrur netur mitrasya ca-ubhayoh. |KAZ06.2.40cd/ ucchedyah. pıd. anıyo va balavan api jayate || 40 ||

7 Book 7: The Six Measures of Foreign Policy185

7.1 Chapter 1 (Sections 98; 99): Enumeration of the Six Measures;Use of Measures in Decline, Stable Condition and Advancement

186

KAZ07.1.01/ s.ad. gun.yasya prakr.ti.man. d. alam yonih. | 1 |KAZ07.1.02/ "sandhi.vigraha.asana.yana.samsraya.dvaidhı.bhavah. s.ad. gun.yam" ity acaryah. |2 |KAZ07.1.03/ "dvaigun.yam" iti vata.vyadhih. | 3 |KAZ07.1.04/ "sandhi.vigrahabhyam hi s.ad. gun.yam sampadyate" iti | 4 |KAZ07.1.05/ s.ad. gun.yam eva-etad avastha.bhedad iti kaut.ilyah. | 5 |KAZ07.1.06/ tatra pan.a.bandhah. sandhih. | 6 |KAZ07.1.07/ apakaro vigrahah. | 7 |KAZ07.1.08/ upeks.an. am asanam | 8 |KAZ07.1.09/ abhyuccayo yanam | 9 |KAZ07.1.10/ para.arpan.am samsrayah. | 10 |KAZ07.1.11/ sandhi.vigraha.upadanam dvaidhı.bhavah. | 11 |KAZ07.1.12/ iti s.ad. .gun. ah. | 12 |KAZ07.1.13/ parasmadd hıyamanah. sandadhıta | 13 |KAZ07.1.14/ abhyuccıyamano vigr.hn. ıyat | 14 |KAZ07.1.15/ "na mam paro na-aham param upahantum saktah. " ity asıta | 15 |KAZ07.1.16/ gun.a.atisaya.yukto yayat | 16 |KAZ07.1.17/ sakti.hınah. samsrayeta | 17 |KAZ07.1.18/ sahaya.sadhye karye dvaidhıbhavam gacchet | 18 |KAZ07.1.19/ iti gun.a.avasthapanam | 19 |

185[ K tr. 372–444 :: K2 tr. 321–384186[ K tr. 372 :: K2 tr. 321

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

118 7 BOOK 7: THE SIX MEASURES OF FOREIGN POLICY

KAZ07.1.20/ tes.am yasmin va gun.e sthitah. pasyet "iha.sthah. saks.yamidurga.setu.karma.van. ik.patha.sunya.nivesa.khani.dravya.hasti.vana.karman.y atmanah.pravartayitum, parasya ca-etani karman. y upahantum" iti tam atis.t.het | 20 |KAZ07.1.21/ sa vr.ddhih. | 21 |KAZ07.1.22/ "asutara me vr.ddhir bhuyastara vr.ddhy.udayatara va bhavis.yati, viparıtaparasya" iti jnatva para.vr.ddhim upeks.eta | 22 |KAZ07.1.23/ tulya.kala.phala.udayayam va vr.ddhau sandhim upeyat | 23 |KAZ07.1.24/ yasmin va gun.e sthitah. sva.karman. am upaghatam pasyen na-itarasya tasmin natis.t.het | 24 |KAZ07.1.25/ es.a ks.ayah. | 25 |KAZ07.1.26/ "cirataren. a-alpataram vr.ddhy.udayataram va ks.es.ye, viparıtam parah. " iti jnatvaks.ayam upeks.eta | 26 |KAZ07.1.27/ tulya.kala.phala.udaye va ks.aye sandhim upeyat | 27 |KAZ07.1.28/ yasmin va gun.e sthitah. sva.karma.vr.ddhim ks.ayam va na-abhipasyedetat.sthanam | 28 |KAZ07.1.29/ "hrasvataram vr.ddhy.udayataram va sthasyami, viparıtam parah. " iti jnatvasthanam upeks.eta | 29 |KAZ07.1.30/ "tulya.kala.phala.udaye va sthane sandhim upeyad" ity acaryah. | 30 |KAZ07.1.31/ na-etad vibhas.itam iti kaut.ilyah. | 31 |KAZ07.1.32a/ yadi va pasyet "sandhau sthito maha.phalaih. sva.karmabhih. para.karman.yupahanis.yami, maha.phalani va sva.karman.y upabhoks.ye, para.karman. i va, sandhi.visvasenava yoga.upanis.at.pran. idhibhih. para.karman.y upahanis.yami, sukham vasa.anugraha.parihara.saukaryam phala.labha.bhuyastvena sva.karman. ampara.karma.yoga.avaham janam asravayis.yami -KAZ07.1.32b/ balina-atimatren.a va samhitah. parah. sva.karma.upaghatam prapsyati, yena vavigr.hıto maya.sandhatte tena-asya vigraham dırgham karis.yami, maya va samhitasyamad.dves.in. o jana.padam pıd. ayis.yati -KAZ07.1.32c/ para.upahato va-asya jana.pado mam agamis.yati, tatah. karmasu vr.ddhimprapsyami, vipanna.karma.arambho va vis.amasthah. parah. karmasu na me vikrameta -KAZ07.1.32d/ paratah. pravr.tta.karma.arambho va tabhyam samhitah. karmasu vr.ddhimprapsyami, satru.pratibaddham va satrun. a sandhim kr.tva man.d. alam bhetsyami -KAZ07.1.32e/ bhinnam avapsyami, dan.d. a.anugrahen.a va satrum upagr.hyaman.d. ala.lipsayam vidves.am grahayis.yami, vidvis.t.am tena-eva ghatayis.yami" iti sandhinavr.ddhim atis.t.het | 32 |KAZ07.1.33a/ yadi va pasyet "ayudhıya.prayah. sren. ı.prayo va me jana.padah.saila.vana.nadı.durga.eka.dvara.araks.o va saks.yati para.abhiyogam pratihantum, vis.aya.antedurgam avis.ahyam apasrito va saks.yami para.karman.y upahantum -KAZ07.1.33b/ vyasana.pıd.a.upahata.utsaho va parah. samprapta.karma.upaghata.kalah.,vigr.hıtasya-anyato va saks.yami jana.padam apavahayitum" iti vigrahe sthito vr.ddhim atis.t.het| 33 |KAZ07.1.34/ yadi va manyeta "na me saktah. parah. karman.y upahantum na-aham tasyakarma.upaghatı va, vyasanam asya, sva.varahayor iva kalahe va, sva.karma.anus.t.hana.parova vardhis.ye" ity asanena vr.ddhim atis.t.het | 34 |KAZ07.1.35/ yadi va manyeta "yana.sadhyah. karma.upaghatah. satroh. ,prativihita.sva.karma.araks.as ca-asmi" iti yanena vr.ddhim atis.t.het | 35 |KAZ07.1.36/ yadi va manyeta "na-asmi saktah. para.karman.y upahantum,sva.karma.upaghatam va tratum" iti, balavantam asritah. sva.karma.anus.t.hanena ks.ayatsthanam sthanad vr.ddhim ca-akanks.eta | 36 |

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

7.2 Chapter 2 (Section 100): Conduct when Seeking Shelter 119

KAZ07.1.37/ yadi va manyeta "sandhina-ekatah. sva.karman. i pravartayis.yami,vigrahen.a-ekatah. para.karman.y upahanis.yami" iti dvaidhı.bhavena vr.ddhim atis.t.het | 37 |KAZ07.1.38ab/ evam s.ad.bhir gun.air etaih. sthitah. prakr.ti.man.d. ale |KAZ07.1.38cd/ paryes.eta ks.ayat sthanam sthanad vr.ddhim ca karmasu || 38 ||

7.2 Chapter 2 (Section 100): Conduct when Seeking Shelter187

KAZ07.2.01/ sandhi.vigrahayos tulyayam vr.ddhau sandhim upeyat | 1 |KAZ07.2.02/ vigrahe hi ks.aya.vyaya.pravasa.pratyavaya bhavanti | 2 |KAZ07.2.03/ tena-asana.yanayor asanam vyakhyatam | 3 |KAZ07.2.04/ dvaidhı.bhava.samsrayayor dvaidhı.bhavam gacchet | 4 |KAZ07.2.05/ dvaidhı.bhuto hi sva.karma.pradhana atmana eva-upakaroti, samsritas tuparasya-upakaroti, na-atmanah. | 5 |KAZ07.2.06/ yad.balah. samantas tad.visis.t.a.balam asrayet | 6 |KAZ07.2.07/ tad.visis.t.a.bala.abhave tam eva-asritah. kosa.dan.d. a.bhumınamanyatamena-asya-upakartum adr.s.t.ah. prayateta | 7 |KAZ07.2.08/ maha.dos.o hi visis.t.a.bala.samagamo rajnam, anyatra-ari.vigr.hıtat | 8 |KAZ07.2.09/ asakye dan.d. a.upanatavad varteta | 9 |KAZ07.2.10/ yada ca-asya pran. a.haram vyadhim antah. .kopam satru.vr.ddhimmitra.vyasanam upasthitam va tan.nimittam atmanas ca vr.ddhim pasyet tadasambhavya.vyadhi.dharma.karya.apadesena-apayayat | 10 |KAZ07.2.11/ sva.vis.ayastho va na-upagacchet | 11 |KAZ07.2.12/ asanno va-asya cchidres.u praharet | 12 |KAZ07.2.13/ balıyasor va madhya.gatas tran. a.samartham asrayeta, yasya va-antardhih. syat,ubhau va | 13 |KAZ07.2.14/ kapala.samsrayas tis.t.het, mula.haram itarasya-itaram apadisan | 14 |KAZ07.2.15/ bhedam ubhayor va paraspara.apadesam prayunjıta, bhinnayorupamsu.dan.d. am | 15 |KAZ07.2.16/ parsvastho va balasthayor asanna.bhayat pratikurvıta | 16 |KAZ07.2.17/ durga.apasrayo va dvaidhı.bhutas tis.t.het | 17 |KAZ07.2.18/ sandhi.vigraha.krama.hetubhir va ces.t.eta | 18 |KAZ07.2.19/ dus.ya.amitra.at.avikan ubhayor upagr.hn. ıyat | 19 |KAZ07.2.20/ etayor anyataram gacchams tair eva-anyatarasya vyasane praharet | 20 |KAZ07.2.21/ dvabhyam upahato va man.d. ala.apasrayas tis.t.het, madhyamam udasınam vasamsrayeta | 21 |KAZ07.2.22/ tena saha-ekam upagr.hya-itaram ucchindyad, ubhau va | 22 |KAZ07.2.23/ dvabhyam ucchinno va madhyama.udasınayos tat.paks.ıyan. am va rajnamnyaya.vr.ttim asrayeta | 23 |KAZ07.2.24/ tulyanam va yasya prakr.tayah. sukhyeyur enam, yatrastho va saknuyadatmanam uddhartum, yatra va purva.purus.a.ucita gatir asannah. sambandho va, mitran. ibhuyamsy atisaktimanti va bhaveyuh. | 24 |KAZ07.2.25ab/ priyo yasya bhaved yo va priyo ’sya kataras tayoh. |KAZ07.2.25cd/ priyo yasya sa tam gacched ity asraya.gatih. para || 25 ||

187[ K tr. 376 :: K2 tr. 325

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

120 7 BOOK 7: THE SIX MEASURES OF FOREIGN POLICY

7.3 Chapter 3 (Sections 101; 102): Policies for the Equal, theWeaker and the Stronger Kings; Peace-Treaties by the Weaker

King188

KAZ07.3.01/ vijigıs.uh. sakty.apeks.ah. s.ad. gun.yam upayunjıta | 1 |KAZ07.3.02/ sama.jyayobhyam sandhıyeta, hınena vigr.hn. ıyat | 2 |KAZ07.3.03/ vigr.hıto hi jyayasa hastina pada.yuddham iva-abhyupaiti | 3 |KAZ07.3.04/ samena ca-amam patram amena-ahatam iva-ubhayatah. ks.ayam karoti | 4 |KAZ07.3.05/ kumbhena-iva-asma hınena-eka.anta.siddhim avapnoti | 5 |KAZ07.3.06/ jyayams cen na sandhim icched dan.d. a.upanata.vr.ttam abalıyasam va yogamatis.t.het | 6 |KAZ07.3.07/ samas cen na sandhim icched yavan.matram apakuryat tavan.matram asyapratyapakuryat | 7 |KAZ07.3.08/ tejo hi sandhana.karan.am | 8 |KAZ07.3.09/ na-ataptam loham lohena sandhatta iti | 9 |KAZ07.3.10/ hınas cet sarvatra-anupran.atas tis.t.het sandhim upeyat | 10 |KAZ07.3.11/ aran.yo ’gnir iva hi duh.kha.amars.ajam tejo vikramayati | 11 |KAZ07.3.12/ man.d. alasya ca-anugrahyo bhavati | 12 |KAZ07.3.13/ samhitas cet "para.prakr.tayo lubdha.ks.ın. a.apacaritah. pratyadana.bhayad vana-upagacchanti" iti pasyedd hıno ’pi vigr.hn. ıyat | 13 |KAZ07.3.14/ vigr.hıtas cet "para.prakr.tayo lubdha.ks.ın. a.apacarita vigraha.udvigna va mamna-upagacchanti" iti pasyej jyayan api sandhıyeta, vigraha.udvegam va samayet | 14 |KAZ07.3.15/ vyasana.yaugapadye ’pi "guru.vyasano ’smi, laghu.vyasanah. parah. sukhenapratikr.tya vyasanam atmano ’bhiyunjyad" iti pasyej jyayan api sandhıyeta | 15 |KAZ07.3.16/ sandhi.vigrahayos cet para.karsanam atma.upacayam va na-abhipasyej jyayanapy asıta | 16 |KAZ07.3.17/ para.vyasanam apratikaryam cet pasyedd hıno ’py abhiyayat | 17 |KAZ07.3.18/ apratikarya.asanna.vyasano va jyayan api samsrayeta | 18 |KAZ07.3.19/ sandhina-ekato vigrahen.a-ekatas cet karya.siddhim pasyej jyayan apidvaidhı.bhutas tis.t.het | 19 |KAZ07.3.20/ evam samasya s.ad. gun.ya.upayogah. | 20 |KAZ07.3.21/ tatra tu prativises.ah. | 21 |KAZ07.3.22ab/ pravr.tta.cakren. a-akranto rajna balavata-abalah. |KAZ07.3.22cd/ sandhina-upanamet turn. am kosa.dan.d. a.atma.bhumibhih. || 22 ||KAZ07.3.23ab/ svayam sankhyata.dan.d. ena dan.d. asya vibhavena va |KAZ07.3.23cd/ upasthatavyam ity es.a sandhir atma.amis.o matah. || 23 ||KAZ07.3.24ab/ sena.pati.kumarabhyam upasthatavyam ity ayam |KAZ07.3.24cd/ purus.a.antara.sandhih. syan na-atmana-ity atma.raks.an. ah. || 24 ||KAZ07.3.25ab/ ekena-anyatra yatavyam svayam dan.d. ena va-ity ayam |KAZ07.3.25cd/ adr.s.t.a.purus.ah. sandhir dan.d. a.mukhya.atma.raks.an. ah. || 25 ||KAZ07.3.26ab/ mukhya.strı.bandhanam kuryat purvayoh. pascime tv arim |KAZ07.3.26cd/ sadhayed gud.ham ity ete dan.d. a.upanata.sandhayah. || 26 ||KAZ07.3.27ab/ kosa.danena ses.an. am prakr.tınam vimoks.an. am |KAZ07.3.27cd/ parikrayo bhavet sandhih. sa eva ca yatha.sukham || 27 ||KAZ07.3.28ab/ skandha.upaneyo bahudha jneyah. sandhir upagrahah. |KAZ07.3.28cd/ niruddho desa.kalabhyam atyayah. syad upagrahah. || 28 ||

188[ K tr. 378 :: K2 tr. 327

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

7.4 Chapter 4 (Sections 103; 104; 105; 106; 107): Staying Quiet after MakingWar; Staying Quiet after Making Peace; Marching after Making War; Marching afterMaking Peace; Marching with Other Kings 121

KAZ07.3.29ab/ vis.ahya.danad ayatyam ks.amah. strı.bandhanad api |KAZ07.3.29cd/ suvarn.a.sandhir visvasad ekı.bhava.gato bhavet || 29 ||KAZ07.3.30ab/ viparıtah. kapalah. syad atyadana.abhibhas.itah. |KAZ07.3.30cd/ purvayoh. pran. ayet kupyam hasty.asvam va gara.anvitam || 30 ||KAZ07.3.31ab/ tr.tıye pran. ayed artham kathayan karman. am ks.ayam |KAZ07.3.31cd/ tis.t.hec caturtha ity ete kosa.upanata.sandhayah. || 31 ||KAZ07.3.32ab/ bhumy.eka.desa.tyagena ses.a.prakr.ti.raks.an. am |KAZ07.3.32cd/ adis.t.a.sandhis tatra-is.t.o gud.ha.stena.upaghatinah. || 32 ||KAZ07.3.33ab/ bhumınam atta.saran. am mula.varjam pran. amanam |KAZ07.3.33cd/ ucchinna.sandhis tatra-is.t.ah. para.vyasana.kanks.in. ah. || 33 ||KAZ07.3.34ab/ phala.danena bhumınam moks.an. am syad avakrayah. |KAZ07.3.34cd/ phala.atimukto bhumibhyah. sandhih. sa paridus.an. ah. || 34 ||KAZ07.3.35ab/ kuryad aveks.an. am purvau pascimau tv abalıyasam |KAZ07.3.35cd/ adaya phalam ity ete desa.upanata.sandhayah. || 35 ||KAZ07.3.36ab/ sva.karyan. am vasena-ete dese kale ca bhas.itah. |KAZ07.3.36cd/ abalıyasikah. karyas trividha hına.sandhayah. || 36 ||

7.4 Chapter 4 (Sections 103; 104; 105; 106; 107): Staying Quiet

after Making War; Staying Quiet after Making Peace; Marchingafter Making War; Marching after Making Peace; Marching with

Other Kings189

KAZ07.4.01/ sandhi.vigrahayor asanam yanam ca vyakhyatam | 1 |KAZ07.4.02/ sthanam asanam upeks.an. am ca-ity asana.paryayah. | 2 |KAZ07.4.03/ vises.as tu - gun.a.ekadese sthanam, sva.vr.ddhi.prapty.artham asanam,upayanam aprayoga upeks.an. am | 3 |KAZ07.4.04/ atisandhana.kamayor ari.vijigıs.vor upahantum asaktayor vigr.hya-asanamsandhaya va | 4 |KAZ07.4.05/ yada va pasyet "sva.dan.d. air mitra.at.avı.dan.d. air va samam jyayamsam vakarsayitum utsahe" iti tada kr.ta.bahya.abhyantara.kr.tyo vigr.hya-asıta | 5 |KAZ07.4.06/ yada va pasyet "utsaha.yukta me prakr.tayah. samhata vivr.ddhah. sva.karman.yavyahatas caris.yanti parasya va karman.y upahanis.yanti" iti tada vigr.hya-asıta | 6 |KAZ07.4.07a/ yada va pasyet "parasya-apacaritah. ks.ın. a lubdhah.sva.cakra.stena.at.avı.vyathita va prakr.tayah. svayam upajapena va mam es.yanti, sampanna mevartta, vipanna parasya, tasya prakr.tayo durbhiks.a.upahata mam es.yanti; vipanna me vartta,sampanna parasya, -KAZ07.4.07b/ tam me prakr.tayo na gamis.yanti, vigr.hya ca-asya dhanya.pasu.hiran.yanyaharis.yami, sva.pan.ya.upaghatıni va para.pan.yani nivartayis.yami, -KAZ07.4.07c/ para.van. ik.pathad va saravanti mam es.yanti vigr.hıte, na-itaram,dus.ya.amitra.at.avı.nigraham va vigr.hıto na karis.yati, tair eva va vigraham prapsyati, -KAZ07.4.07d/ mitram me mitra.bhavy abhiprayato bahv.alpa.kalam tanu.ks.aya.vyayamartham prapsyati, gun.avatım adeyam va bhumim, -KAZ07.4.07e/ sarva.sandohena va mam anadr.tya prayatu.kamah. katham na yayad" itipara.vr.ddhi.pratighata.artham pratapa.artham ca vigr.hya-asıta | 7 |KAZ07.4.08/ "tam eva hi pratyavr.tto grasate" ity acaryah. | 8 |KAZ07.4.09/ na-iti kaut.ilyah. | 9 |

189[ K tr. 383 :: K2 tr. 331

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

122 7 BOOK 7: THE SIX MEASURES OF FOREIGN POLICY

KAZ07.4.10/ karsana.matram asya kuryad avyasaninah., para.vr.ddhya tu vr.ddhah.samucchedanam | 10 |KAZ07.4.11/ evam parasya yatavyo ’smai sahayyam avinas.t.ah. prayacchet | 11 |KAZ07.4.12/ tasmat sarva.sandoha.prakr.tam vigr.hya-asıta | 12 |KAZ07.4.13/ vigr.hya.asana.hetu.pratilomye sandhaya-asıta | 13 |KAZ07.4.14/ vigr.hya.asana.hetubhir abhyuccitah. sarva.sandoha.varjam vigr.hya yayat | 14 |KAZ07.4.15/ yada va pasyet "vyasanı parah. , prakr.ti.vyasanam va-asya sees.a.prakr.tibhirapratikaryam, sva.cakra.pıd. ita virakta va-asya prakr.tayah. karsita nirutsahah. parasparad vabhinnah. sakya lobhayitum, agny.udaka.vyadhi.maraka.durbhiks.a.nimittamks.ın. a.yugya.purus.a.nicaya.raks.a.vidhanah. parah. " iti tada vigr.hya yayat | 15 |KAZ07.4.16/ yada va pasyet "mitram akrandas ca me sura.vr.ddha.anurakta.prakr.tih. ,viparıta.prakr.tih. parah. pars.n. i.grahas ca-asaras ca, saks.yami mitren. a-asaram akrandenapars.n. i.graham va vigr.hya yatum" iti tada vigr.hya yayat | 16 |KAZ07.4.17/ yada va phalam eka.haryam alpa.kalam pasyet tada pars.n. i.graha.asarabhyamvigr.hya yayat | 17 |KAZ07.4.18/ viparyaye sandhaya yayat | 18 |KAZ07.4.19/ yada va pasyet "na sakyam ekena yatum avasyam ca yatavyam" iti tadasama.hına.jyayobhih. samavayikaih. sambhuya yayad, ekatra nirdis.t.ena-amsena,anekatra-anirdis.t.ena-amsena | 19 |KAZ07.4.20/ tes.am asamavaye dan.d. am anyatamasman nivis.t.a.amsena yaceta | 20 |KAZ07.4.21/ sambhuya.abhigamanena va nirvisyeta, dhruve labhe nirdis.t.ena-amsena,adhruve labha.amsena | 21 |KAZ07.4.22ab/ amso dan.d. a.samah. purvah. prayasa.sama uttamah. |KAZ07.4.22cd/ vilopo va yatha.labham praks.epa.sama eva va || 22 ||

7.5 Chapter 5 (Sections 108; 109; 110): Considerations aboutAttack on a Vulnerable King and the Enemy; Causes Leading to

Decline, Greed and Disaffection among Subjects; ConfederatedAllies

190

KAZ07.5.01/ tulya.samanta.vyasane yatavyam amitram va-ity amitram abhiyayat, tat.siddhauyatavyam | 1 |KAZ07.5.02/ amitra.siddhau hi yatavyah. sahayyam dadyan na-amitro yatavya.siddhau | 2 |KAZ07.5.03/ guru.vyasanam yatavyam laghu.vyasanam amitram va-iti "guru.vyasanamsaukaryato yayad" ity acaryah. | 3 |KAZ07.5.04/ na-iti kaut.ilyah. | 4 |KAZ07.5.05/ laghu.vyasanam amitram yayat | 5 |KAZ07.5.06/ laghv api hi vyasanam abhiyuktasya kr.cchram bhavati | 6 |KAZ07.5.07/ satyam gurv api gurutaram bhavati | 7 |KAZ07.5.08/ anabhiyuktas tu laghu.vyasanah. sukhena vyasanam pratikr.tya-amitro yatavyamabhisaret, pars.n. im va gr.hn. ıyat | 8 |KAZ07.5.09/ yatavya.yaugapadye guru.vyasanam nyaya.vr.ttim laghu.vyasanamanyaya.vr.ttim virakta.prakr.tim va-iti virakta.prakr.tim yayat | 9 |KAZ07.5.10/ guru.vyasanam nyaya.vr.ttim abhiyuktam prakr.tayo ’nugr.hn.anti,laghu.vyasanam anyaya.vr.ttim upeks.ante, virakta balavantam apy ucchindanti | 10 |KAZ07.5.11/ tasmad virakta.prakr.tim eva yayat | 11 |

190[ K tr. 386 :: K2 tr. 334

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

7.5 Chapter 5 (Sections 108; 109; 110): Considerations about Attack on aVulnerable King and the Enemy; Causes Leading to Decline, Greed and Disaffectionamong Subjects; Confederated Allies 123

KAZ07.5.12/ ks.ın. a.lubdha.prakr.tim apacarita.prakr.tim va-iti ks.ın. a.lubdha.prakr.tim yayat,ks.ın. a.lubdha hi prakr.tayah. sukhena-upajapam pıd. am va-upagacchanti, na-apacaritah.pradhana.avagraha.sadhyah." ity acaryah. | 12 |KAZ07.5.13/ na-iti kaut.ilyah. | 13 |KAZ07.5.14/ ks.ın. a.lubdha hi prakr.tayo bhartari snigdha bhartr..hite tis.t.hanti, upajapam vavisamvadayanti, anurage sarvagun.yam iti | 14 |KAZ07.5.15/ tasmad apacarita.prakr.tim eva yayat | 15 |KAZ07.5.16/ balavantam anyaya.vr.ttim durbalam va nyaya.vr.ttim iti balavantamanyaya.vr.ttim yayat | 16 |KAZ07.5.17/ balavantam anyaya.vr.ttim abhiyuktam prakr.tayo na-anugr.hn.anti, nis.patayanti,amitram va-asya bhajante | 17 |KAZ07.5.18/ durbalam tu nyaya.vr.ttim abhiyuktam prakr.tayah. parigr.hn. anti, anunis.patantiva | 18 |KAZ07.5.19ab/ avaks.epen.a hi satam asatam pragrahen.a ca |KAZ07.5.19cd/ abhutanam ca himsanam adharmyan. am pravartanaih. || 19 ||KAZ07.5.20ab/ ucitanam caritran. am dharmis.t.hanam nivartanaih. |KAZ07.5.20cd/ adharmasya prasangena dharmasya-avagrahen.a ca || 20 ||KAZ07.5.21ab/ akaryan. am ca karan. aih. karyan. am ca pran. asanaih. |KAZ07.5.21cd/ apradanais ca deyanam adeyanam ca sadhanaih. || 21 ||KAZ07.5.22ab/ adan.d. anais ca dan.d. yanam adan.d. yanam ca dan.d. anaih. |KAZ07.5.22cd/ agrahyan. am upagrahair grahyan. am ca-anabhigrahaih. || 22 ||KAZ07.5.23ab/ anarthyanam ca karan. air arthyanam ca vighatanaih. |KAZ07.5.23cd/ araks.an. ais ca corebhyah. svayam ca parimos.an. aih. || 23 ||KAZ07.5.24ab/ pataih. purus.a.karan. am karman. am gun.a.dus.an. aih. |KAZ07.5.24cd/ upaghataih. pradhananam manyanam ca-avamananaih. || 24 ||KAZ07.5.25ab/ virodhanais ca vr.ddhanam vais.amyen.a-anr.tena ca |KAZ07.5.25cd/ kr.tasya-apratikaren.a sthitasya-akaran.ena ca || 25 ||KAZ07.5.26ab/ rajnah. pramada.alasyabhyam yoga.ks.ema.vadhena va |KAZ07.5.26cd/ prakr.tınam ks.ayo lobho vairagyam ca-upajayate || 26 ||KAZ07.5.27ab/ ks.ın. ah. prakr.tayo lobham lubdha yanti viragatam |KAZ07.5.27cd/ virakta yanty amitram va bhartaram ghnanti va svayam || 27 ||KAZ07.5.28/ tasmat prakr.tınam ks.aya.lobha.viraga.karan. ani na-utpadayet, utpannani vasadyah. pratikurvıta | 28 |KAZ07.5.29/ ks.ın. a lubdha virakta va prakr.taya iti | 29 |KAZ07.5.30/ ks.ın. ah. pıd. ana.ucchedana.bhayat sadyah. sandhim yuddham nis.patanam varocayante | 30 |KAZ07.5.31/ lubdha lobhena-asantus.t.ah. para.upajapam lipsante | 31 |KAZ07.5.32/ viraktah. para.abhiyogam abhyuttis.t.hante | 32 |KAZ07.5.33/ tasam hiran.ya.dhanya.ks.ayah. sarva.upaghatı kr.cchra.pratıkaras ca,yugya.purus.a.ks.ayo hiran.ya.dhanya.sadhyah. | 33 |KAZ07.5.34/ lobha aikadesiko mukhya.ayattah. para.arthes.u sakyah. pratihantum adatum va| 34 |KAZ07.5.35/ viragah. pradhana.avagraha.sadhyah. | 35 |KAZ07.5.36/ nis.pradhana hi prakr.tayo bhogya bhavanty anupajapyas ca-anyes.am,anapat.sahas tu | 36 |KAZ07.5.37/ prakr.ti.mukhya.pragrahais tu bahudha bhinna gupta bhavanty apat.sahas ca |37 |KAZ07.5.38/ samavayikanam api sandhi.vigraha.karan. any aveks.ya sakti.sauca.yuktaih.sambhuya yayat | 38 |

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

124 7 BOOK 7: THE SIX MEASURES OF FOREIGN POLICY

KAZ07.5.39/ saktiman hi pars.n. i.grahan.e yatra.sahayya.dane va saktah. , sucih. siddhauca-asiddhau ca yatha.sthita.karı-iti | 39 |KAZ07.5.40/ tes.am jyayasa-ekena dvabhyam samabhyam va sambhuya yatavyam itidvabhyam samabhyam sreyah. | 40 |KAZ07.5.41/ jyayasa hy avagr.hıtas carati, samabhyam atisandhana.adhikye va | 41 |KAZ07.5.42/ tau hi sukhau bhedayitum, dus.t.as ca-eko dvabhyam niyantumbheda.upagraham ca-upagantum iti | 42 |KAZ07.5.43/ samena-ekena dvabhyam hınabhyam va-iti dvabhyam hınabhyam sreyah. | 43 |KAZ07.5.44/ tau hi dvi.karya.sadhakau vasyau ca bhavatah. | 44 |KAZ07.5.45ab/ karya.siddhau tu - kr.ta.arthaj jyayaso gud.hah. sa.apadesam apasravet |KAZ07.5.45cd/ asuceh. suci.vr.ttat tu pratıks.eta-a visarjanat || 45 ||KAZ07.5.46ab/ sattrad apasared yattah. kalatram apanıya va |KAZ07.5.46cd/ samad api hi labdha.arthad visvas tasya bhayam bhavet || 46 ||KAZ07.5.47ab/ jyayastve ca-api labdha.arthah. samo ’pi parikalpate |KAZ07.5.47cd/ abhyuccitas ca-avisvasyo vr.ddhis citta.vikarin. ı || 47 ||KAZ07.5.48ab/ visis.t.ad alpam apy amsam labdhva tus.t.a.mukho vrajet |KAZ07.5.48cd/ anamso va tato ’sya-anke prahr.tya dvi.gun.am haret || 48 ||KAZ07.5.49ab/ kr.ta.arthas tu svayam neta visr.jet samavayikan |KAZ07.5.49cd/ api jıyeta na jayen man.d. ala.is.t.as tatha bhavet || 49 ||

7.6 Chapter 6 (Sections 111; 112): March of two Allied Kings;

Treaties with Stipulations, without Stipulations and withDeserters

191

KAZ07.6.01/ vijigıs.ur dvitıyam prakr.tim evam atisandadhyat | 1 |KAZ07.6.02/ samantam samhita.prayan.e yoja- yet "tvam ito yahi, aham ito yasyami, samanolabhah. " iti | 2 |KAZ07.6.03/ labha.samye sandhih. , vais.amye vikramah. | 3 |KAZ07.6.04/ sandhih. paripan. itas ca-aparipan. itas ca | 4 |KAZ07.6.05/ "tvam etam desam yahi, aham imam desam yasyami" iti paripan. ita.desah. | 5 |KAZ07.6.06/ "tvam etavantam kalam ces.t.asva, aham etavantam kalam ces.t.is.ye" itiparipan. ita.kalah. | 6 |KAZ07.6.07/ "tvam etavat.karyam sadhaya, aham idam karyam sadhayis.yami" itiparipan. ita.arthah. | 7 |KAZ07.6.08/ yadi va manyeta "saila.vana.nadı.durgam at.avı.vyavahitamchinna.dhanya.purus.a.vıvadha.asaram ayavasa.indhana.udakam avijnatam prakr.s.t.amanya.bhava.desıyam va sainya.vyayamanam alabdha.bhaumam va desam paro yasyati,viparıtam aham" ity etasmin vises.e paripan. ita.desam sandhim upeyat | 8 |KAZ07.6.09/ yadi va manyeta "pravars.a.us.n. a.sıtam ativyadhi.prayamupaks.ın. a.ahara.upabhogam sainya.vyayamanam ca-auparodhikam karya.sadhananam unamatiriktam va kalam paras ces.t.is.yate, viparıtam aham" ity etasmin vises.e paripan. ita.kalamsandhim upeyat | 9 |KAZ07.6.10/ yadi va manyeta "pratyadeyam prakr.ti.kopakam dırgha.kalammaha.ks.aya.vyayam alpam anartha.anubandham akalyam adharmyammadhyama.udasına.viruddham mitra.upaghatakam va karyam parah. sadhayis.yati, viparıtamaham" ity etasmin vises.e paripan. ita.artham sandhim upeyat | 10 |

191[ K tr.391 :: K2 tr. 338

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

7.6 Chapter 6 (Sections 111; 112): March of two Allied Kings; Treaties withStipulations, without Stipulations and with Deserters 125

KAZ07.6.11/ evam desa.kalayoh. kala.karyayor desa.karyayor desa.kala.karyan. amca-avasthapanat sapta.vidhah. paripan. itah. | 11 |KAZ07.6.12/ tasmin prag eva-arabhya pratis.t.hapya ca sva.karman. i para.karmasu vikrameta |12 |KAZ07.6.13/ vyasana.tvara.avamana.alasya.yuktam ajnam va satrum atisandhatu.kamodesa.kala.karyan. am anavasthapanat "samhitau svah. " iti sandhi.visvasena parac.chidramasadya prahared ity aparipan. itah. | 13 |KAZ07.6.14/ tatra-etad bhavati | 14 |KAZ07.6.15ab/ samantena-eva samantam vidvan ayojya vigrahe |KAZ07.6.15cd/ tato ’nyasya hared bhumim chittva paks.am samantatah. || 15 ||KAZ07.6.16/ sandher akr.ta.cikırs.a kr.ta.sles.an. am kr.ta.vidus.an. am avasırn. a.kriya ca | 16 |KAZ07.6.17/ vikramasya prakasa.yuddham kut.a.yuddham tus.n. ım.yuddham | 17 |KAZ07.6.18/ iti sandhi.vikramau | 18 |KAZ07.6.19/ apurvasya sandheh. sa.anubandhaih. sama.adibhih. paryes.an. amsama.hına.jyayasam ca yatha.balam avasthapanam akr.ta.cikırs.a | 19 |KAZ07.6.20/ kr.tasya priya.hitabhyam ubhayatah. paripalanam yatha.sambhas.itasya canibandhanasya-anuvartanam raks.an. am ca "katham parasman na bhidyeta" iti kr.ta.sles.an. am |20 |KAZ07.6.21/ parasya-apasandheyatam dus.ya.atisandhanena sthapayitva vyatikramah.kr.ta.vidus.an. am | 21 |KAZ07.6.22/ bhr.tyena mitren. a va dos.a.apasr.tena pratisandhanam avasırn. a.kriya | 22 |KAZ07.6.23/ tasyam gata.agatas catur.vidhah. - karan. ad gata.agato, viparıtah. , karan. ad gato’karan. ad agato, viparıtas ca-iti | 23 |KAZ07.6.24/ svamino dos.en. a gato gun.ena-agatah. parasya gun.ena gato dos.en. a-agata itikaran. ad gata.agatah. sandheyah. | 24 |KAZ07.6.25/ sva.dos.en. a gata.agato gun.am ubhayoh. parityajya akaran. ad gata.agatah.cala.buddhir asandheyah. | 25 |KAZ07.6.26/ svamino dos.en. a gatah. parasmat sva.dos.en. a-agata iti karan. ad gato ’karan. adagatah. tarkayitavyah. "para.prayuktah. svena va dos.en. a-apakartu.kamah. , parasya-ucchettaramamitram me jnatva pratighata.bhayad agatah. , param va mam ucchettu.kamamparityajya-anr.samsyad agatah. " iti | 26 |KAZ07.6.27/ jnatva kalyan. a.buddhim pujayed, anyatha.buddhim apakr.s.t.am vasayet | 27 |KAZ07.6.28/ sva.dos.en. a gatah. para.dos.en. a-agata ity akaran. ad gatah. karan. ad agatah.tarkayitavyah. " chidram me purayis.yati, ucito ’yam asya vasah. , paratra-asya jano na ramate,mitrair me samhitah. , satrubhir vigr.hıtah. , lubdha.krurad avignah. satru.samhitad va parasmat"iti | 28 |KAZ07.6.29/ jnatva yatha.buddhy avasthapayitavyah. | 29 |KAZ07.6.30/ "kr.ta.pran. asah. sakti.hanir vidya.pan.yatvam asa.nirvedo desa.laulyam avisvasobalavad.vigraho va parityaga.sthanam" ity acaryah. | 30 |KAZ07.6.31/ bhayam avr.ttir amars.a iti kaut.ilyah. | 31 |KAZ07.6.32/ iha-apakarı tyajyah. , para.apakarı sandheyah. , ubhaya.apakarı tarkayitavya itisamanam | 32 |KAZ07.6.33/ asandheyena tv avasyam sandhatavye yatah. prabhavas tatah. pratividadhyat |33 |KAZ07.6.34ab/ sa.upakaram vyavahitam guptam ayuh. .ks.ayad iti |KAZ07.6.34cd/ vasayed ari.paks.ıyam avasırn.a.kriya.vidhau || 34 ||KAZ07.6.35ab/ vikramayed bhartari va siddham va dan.d. a.carin. am |KAZ07.6.35cd/ kuryad amitra.at.avıs.u pratyante va-anyatah. ks.ipet || 35 ||KAZ07.6.36ab/ pan.yam kuryad asiddham va siddham va tena samvr.tam |

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

126 7 BOOK 7: THE SIX MEASURES OF FOREIGN POLICY

KAZ07.6.36cd/ tasya-eva dos.en. a.adus.ya para.sandheya.karan. at || 36 ||KAZ07.6.37ab/ atha va samayed enam ayaty.artham upamsuna |KAZ07.6.37cd/ ayatyam ca vadha.prepsum dr.s.t.va hanyad gata.agatam || 37 ||KAZ07.6.38ab/ arito ’bhyagato dos.ah. satru.samvasa.karitah. |KAZ07.6.38cd/ sarpa.samvasa.dharmitvan nitya.udvegena dus.itah. || 38 ||KAZ07.6.39ab/ jayate plaks.a.bıja.asat kapotad iva salmaleh. |KAZ07.6.39cd/ udvega.janano nityam pascad api bhaya.avahah. || 39 ||KAZ07.6.40ab/ prakasa.yuddham nirdis.t.e dese kale ca vikramah. |KAZ07.6.40cd/ vibhıs.an. am avaskandah. pramada.vyasana.ardanam || 40 ||KAZ07.6.41ab/ ekatra tyaga.ghatau ca kut.a.yuddhasya matr.ka |KAZ07.6.41cd/ yoga.gud.ha.upajapa.artham tus.n. ım.yuddhasya laks.an. am || 41 ||

7.7 Chapter 7 (Section 113): Peace and War Connected with DualPolicy

192

KAZ07.7.01/ vijigıs.ur dvitıyam prakr.tim evam upagr.hn. ıyat | 1 |KAZ07.7.02/ samantam samantena sambhuya yayat, yadi va manyeta "pars.n. im me nagrahıs.yati, pars.n. i.graham varayis.yati, yatavyam na-abhisaris.yati, bala.dvaigun.yam mebhavis.yati, vıvadha.asarau me pravartayis.yati, parasya varayis.yati, bahv.abadhe me pathikan. t.akan mardayis.yati, durga.at.avy.apasares.u dan.d. ena caris.yati, yatavyam avis.ahye dos.esandhau va sthapayis.yati, labdha.labha.amso va satrun anyan me visvasayis.yati" iti | 2 |KAZ07.7.03/ dvaidhı.bhuto va kosena dan.d. am dan.d. ena kosam samantanam anyatamallipseta | 3 |KAZ07.7.04/ tes.am jyayaso ’dhikena-amsena samat samena hınadd hınena-iti sama.sandhih. |4 |KAZ07.7.05/ viparyaye vis.ama.sandhih. | 5 |KAZ07.7.06/ tayor vises.a.labhad atisandhih. | 6 |KAZ07.7.07/ vyasaninam apaya.sthane saktam anarthinam va jyayamsam hıno bala.samenalabhena pan.eta | 7 |KAZ07.7.08/ pan. itas tasya-apakara.samartho vikrameta, anyatha sandadhyat | 8 |KAZ07.7.09/ evam.bhuto va hına.sakti.pratapa.puran.a.artham sambhavya.artha.abhisarımula.pars.n. i.tran. a.artham va jyayamsam hıno bala.samad visis.t.ena labhena pan.eta | 9 |KAZ07.7.10/ pan. itah. kalyan. a.buddhim anugr.hn. ıyat, anyatha vikrameta | 10 |KAZ07.7.11/ jata.vyasana.prakr.ti.randhram upasthita.anartham va jyayamsam hınodurga.mitra.pratis.t.abdho va hrasvam adhvanam yatu.kamah. satrum ayuddhameka.anta.siddhim va labham adatu.kamo bala.samadd hınena labhena pan.eta | 11 |KAZ07.7.12/ pan. itas tasya-apakara.samartho vikrameta, anyatha sandadhyat | 12 |KAZ07.7.13/ arandhra.vyasano va jyayan dur.arabdha.karman.am bhuyah. ks.aya.vyayabhyamyoktu.kamo dus.ya.dan.d. am pravasayitu.kamo dus.ya.dan.d. am avahayitu.kamo va pıd. anıyamucchedanıyam va hınena vyathayitu.kamah. sandhi.pradhano va kalyan. a.buddhir hınamlabham pratigr.hn. ıyat | 13 |KAZ07.7.14/ kalyan. a.buddhina sambhuya-artham lipseta, anyatha vikrameta | 14 |KAZ07.7.15/ evam samah. samam atisandadhyad anugr.hn. ıyad va | 15 |KAZ07.7.16/ para.anıkasya pratyanıkam mitra.at.avınam va, satror vibhumınam desikammula.pars.n. i.tran. a.artham va samo bala.samena labhena pan.eta | 16 |KAZ07.7.17/ pan. itah. kalyan. a.buddhim anugr.hn. ıyat, anyatha vikrameta | 17 |

192[ K tr. 396 :: K2 tr. 342

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

7.8 Chapter 8 (Sections 114; 115): Conduct of the King about to be Attacked;Allies Fit to be Helped 127

KAZ07.7.18/ jata.vyasana.prakr.ti.randhram aneka.viruddham anyato labhamano va samobala.samadd hınena labhena pan.eta | 18 |KAZ07.7.19/ pan. itas tasya-apakara.samartho vikrameta, anyatha sandadhyat | 19 |KAZ07.7.20/ evam.bhuto va samah. samanta.ayatta.karyah. kartavya.balo va bala.samadvisis.t.ena labhena pan.eta | 20 |KAZ07.7.21/ pan. itah. kalyan. a.buddhim anugr.hn. ıyat anyatha vikrameta | 21 |KAZ07.7.22/ jata.vyasana.prakr.ti.randhram abhihantu.kamah. sv.arabdham eka.anta.siddhimva-asya karma.upahantu.kamo mule yatrayam va prahartu.kamo yatavyad.bhuyo labhamanova jyayamsam hınam samam va bhuyo yaceta | 22 |KAZ07.7.23/ bhuyo va yacitah. sva.bala.raks.a.artham durdhars.am anya.durgam asaramat.avım va para.dan.d. ena marditu.kamah. prakr.s.t.e ’dhvani kale va para.dan.d. amks.aya.vyayabhyam yoktu.kamah. para.dan.d. ena va vivr.ddhas tam eva-ucchettu.kamah.para.dan.d. am adatu.kamo va bhuyo dadyat | 23 |KAZ07.7.24/ jyayan va hınam yatavya.apadesena haste kartu.kamah. param ucchidya va tameva-ucchettu.kamah. , tyagam va kr.tva pratyadatu.kamo bala.samad visis.t.ena labhena pan.eta |24 |KAZ07.7.25/ pan. ita-s tasya-apakara.samartho vikrameta, anyatha sandadhyat | 25 |KAZ07.7.26/ yatavya.samhito va tis.t.het, dus.ya.amitra.at.avı.dan.d. am va-asmai dadyat | 26 |KAZ07.7.27/ jata.vyasana.prakr.ti.randhro va jyayan hınam bala.samena labhena pan.eta | 27|KAZ07.7.28/ pan. itas tasya-apakara.samartho vikrameta, anyatha sandadhyat | 28 |KAZ07.7.29/ evam.bhutam hınam jyayan bala.samadd hınena labhena pan.eta | 29 |KAZ07.7.30/ pan. itas tasya-apakara.samartho vikrameta, anyatha sandadhyat | 30 |KAZ07.7.31ab/ adau budhyeta pan. itah. pan.amanas ca karan. am |KAZ07.7.31cd/ tato vitarkya.ubhayato yatah. sreyas tato vrajet || 31 ||

7.8 Chapter 8 (Sections 114; 115): Conduct of the King about to beAttacked; Allies Fit to be Helped

193

KAZ07.8.01/ yatavyo ’bhiyasyamanah. sandhi.karan.am adatu.kamo vihantu.kamo vasamavayikanam anyatamam labha.dvaigun.yena pan.eta | 1 |KAZ07.8.02/ pan.amanah. ks.aya.vyaya.pravasa.pratyavaya.para.upakara.sarıra.abadhamsca-asya varn. ayet | 2 |KAZ07.8.03/ pratipannam arthena yojayet | 3 |KAZ07.8.04/ vairam va parair grahayitva visamvadayet | 4 |KAZ07.8.05/ durarabdha.karman.am bhuyah. ks.aya.vyayabhyam yoktu.kamah. sv.arabdhamva yatra.siddhim vighatayitu.kamo mule yatrayam va prahartu.kamo yatavya.samhitah. punaryacitu.kamah. pratyutpanna.artha.kr.cchras tasminn avisvasto va tadatve labham alpam icchet,ayatyam prabhutam | 5 |KAZ07.8.06/ mitra.upakaram amitra.upaghatam artha.anubandham aveks.aman.ah.purva.upakarakam karayitu.kamo bhuyas tadatve mahantam labham utsr.jya-ayatyam alpamicchet | 6 |KAZ07.8.07/ dus.ya.amitrabhyam mula.haren. a va jyayasa vigr.hıtam tratu.kamastatha.vidham upakaram karayitu.kamah. sambandha.aveks.ı va tadatve ca-ayatyam ca labhamna pratigr.hn. ıyat | 7 |

193[ K tr. 400 :: K2 tr. 346

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

128 7 BOOK 7: THE SIX MEASURES OF FOREIGN POLICY

KAZ07.8.08/ kr.ta.sandhir atikramitu.kamah. parasya prakr.ti.karsanammitra.amitra.sandhi.visles.an. am va kartu.kamah. para.abhiyogat-sankamano labham apraptamadhikam va yaceta | 8 |KAZ07.8.09/ tam itaras tadatve ca-ayatyam ca kramam aveks.eta | 9 |KAZ07.8.10/ tena purve vyakhyatah. | 10 |KAZ07.8.11/ ari.vijigıs.vos tu svam svam mitram anugr.hn.atoh.sakya.kalya.bhavya.arambhi.sthira.karma.anurakta.prakr.tibhyo vises.ah. | 11 |KAZ07.8.12/ sakya.arambhı vis.ahyam karma-arabhate, kalya.arambhı nirdos.am,bhavya.arambhı kalyan.a.udayam | 12 |KAZ07.8.13/ sthira.karma na-asamapya karma-uparamate | 13 |KAZ07.8.14/ anurakta.prakr.tih. susahayatvad alpena-apy anugrahen.a karyam sadhayati | 14|KAZ07.8.15/ ta ete kr.ta.arthah. sukhena prabhutam ca-upakurvanti | 15 |KAZ07.8.16/ atah. pratiloma na-anugrahyah. | 16 |KAZ07.8.17/ tayor eka.purus.a.anugrahe yo mitram mitra.taram va-anugr.hn. ati so’tisandhatte | 17 |KAZ07.8.18/ mitrad atma.vr.ddhim hi prapnoti, ks.aya.vyaya.pravasa.para.upakaran itarah. |18 |KAZ07.8.19/ kr.ta.arthas ca satrur vaigun.yam eti | 19 |KAZ07.8.20/ madhyamam tv anugr.hn.ator yo madhyamam mitram mitrataramva-anugr.hn. ati so ’tisandhatte | 20 |KAZ07.8.21/ mitrad atma.vr.ddhim hi prapnoti, ks.aya.vyaya.pravasa.para.upakaran itarah. |21 |KAZ07.8.22/ madhyamas ced anugr.hıto vigun.ah. syad amitro ’tisandhatte | 22 |KAZ07.8.23/ kr.ta.prayasam hi madhyama.amitram apasr.tam eka.artha.upagatam prapnoti |23 |KAZ07.8.24/ tena-udasına.anugraho vyakhyatah. | 24 |KAZ07.8.25/ madhyama.udasınayor bala.amsa.dane yah. suram kr.ta.astram duh.kha.sahamanuraktam va dan.d. am dadati so ’tisandhıyate | 25 |KAZ07.8.26/ viparıto ’tisandhatte | 26 |KAZ07.8.27/ yatra tu dan.d. ah. prahitas tam va ca-artham anyams ca sadhayati tatramaula.bhr.ta.sren. ı.mitra.at.avı.balanam anyatamam upalabdha.desa.kalam dan.d. am dadyat,amitra.at.avı.balam va vyavahita.desa.kalam | 27 |KAZ07.8.28/ yam tu manyeta "kr.ta.artho me dan.d. am gr.hn. ıyad, amitra.at.avy.abhumy.anr.tus.uva vasayed, aphalam va kuryad" iti, dan.d. a.vyasanga.apadesena na-enam anugr.hn. ıyat | 28 |KAZ07.8.29/ evam avasyam tv anugrahıtavye tat.kala.saham asmai dan.d. am dadyat | 29 |KAZ07.8.30/ a.samaptes ca-enam vasayed yodhayec ca bala.vyasanebhyas ca raks.et | 30 |KAZ07.8.31/ kr.ta.arthac ca sa.apadesam apasravayet | 31 |KAZ07.8.32/ dus.ya.amitra.at.avı.dan.d. am va-asmai dadyat | 32 |KAZ07.8.33/ yatavyena va sandhaya-enam atisandadhyat | 33 |KAZ07.8.34ab/ same hi labhe sandhih. syad vis.ame vikramo matah. |KAZ07.8.34cd/ sama.hına.visis.t.anam ity uktah. sandhi.vikramah. || 34 ||

7.9 Chapter 9 (Section 116): Pacts for Securing an Ally, Money,

Land and an Undertaking194

194[ K tr. 404 :: K2 tr. 349

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

7.9 Chapter 9 (Section 116): Pacts for Securing an Ally, Money, Land and anUndertaking 129

KAZ07.9.01/ samhita.prayan.e mitra.hiran. ya.bhumi.labhanam uttara.uttaro labhah. sreyan |1 |KAZ07.9.02/ mitra.hiran. ye hi bhumi.labhad bhavatah. , mitram hiran.ya.labhat | 2 |KAZ07.9.03/ yo va labhah. siddhah. ses.ayor anyataram sadhayati | 3 |KAZ07.9.04/ "tvam ca-aham ca mitram labhavahe" ity evam.adidh sama.sandhih. | 4 |KAZ07.9.05/ "tvam mitram" ity evam.adir vis.ama.sandhih. | 5 |KAZ07.9.06/ tayor vises.a.labhad atisandhih. | 6 |KAZ07.9.07/ sama.sandhau tu yah. sampannam mitram mitra.kr.cchre va mitram avapnoti so’tisandhatte | 7 |KAZ07.9.08/ apadd hi sauhr.da.sthairyam utpadayati | 8 |KAZ07.9.09/ mitra.kr.cchre ’pi nityam avasyam anityam vasyam va-iti "nityam avasyamsreyah. , tadd hi anupakurvad api na-apakaroti" ity acaryah. | 9 |KAZ07.9.10/ na-iti kaut.ilyah. | 10 |KAZ07.9.11/ vasyam anityam sreyah. | 11 |KAZ07.9.12/ yavad upakaroti tavan mitram bhavati, upakara.laks.an. am mitram iti | 12 |KAZ07.9.13/ vasyayor api maha.bhogam anityam alpa.bhogam va nityam iti "maha.bhogamanityam sreyah. , maha.bhogam anityam alpa.kalena mahad.upakurvan mahantivyaya.sthanani pratikaroti" ity acaryah. | 13 |KAZ07.9.14/ na-iti kaut.ilyah. | 14 |KAZ07.9.15/ nityam alpa.bhogam sreyah. | 15 |KAZ07.9.16/ maha.bhogam anityam upakara.bhayad apakramati, upakr.tya va pratyadatumıhate | 16 |KAZ07.9.17/ nityam alpa.bhogam satatyad alpam upakurvan mahata kalena mahadupakaroti | 17 |KAZ07.9.18/ guru.samuttham mahan mitram laghu.samuttham alpam va-iti"guru.samuttham mahan mitram pratapa.karam bhavati, yada ca-uttis.t.hate tada karyamsadhayati" ity acaryah. | 18 |KAZ07.9.19/ na-iti kaut.ilyah. | 19 |KAZ07.9.20/ laghu.samuttham alpam sreyah. | 20 |KAZ07.9.21/ lagu.samuttham alpam mitram karya.kalam na-atipatayati daurbalyac cayatha.is.t.a.bhogyam bhavati, na-itarat prakr.s.t.a.bhaumam | 21 |KAZ07.9.22/ viks.ipta.sainyam avasya.sainyam va-iti "viks.iptam sainyam sakyampratisamhartum vasyatvad" ity acaryah. | 22 |KAZ07.9.23/ na-iti kaut.ilyah. | 23 |KAZ07.9.24/ avasya.sainyam sreyah. | 24 |KAZ07.9.25/ avasyam hi sakyam sama.adibhir vasyam kartum, na-itarat karya.vyasaktampratisamhartum | 25 |KAZ07.9.26/ purus.a.bhogam hiran. ya.bhogam va mitram iti "purus.a.bhogam mitram sreyah. ,prus.a.bhogam mitram pratapa.karam bhavati, yada ca-uttis.t.hate tada karyam sadhayati" ityacaryah. | 26 |KAZ07.9.27/ na-iti kaut.ilyah. | 27 |KAZ07.9.28/ hiran.ya.bhogam mitram sreyah. | 28 |KAZ07.9.29/ nityo hi hiran.yena yogah. kadacid dan.d. ena | 29 |KAZ07.9.30/ dan.d. as ca hiran.yena-anye ca kamah. prapyanta iti | 30 |KAZ07.9.31/ hiran.ya.bhogam bhumi.bhogam va mitram iti "hiran.ya.bhogam gatimattvatsarva.vyaya.pratıkara.karam" ity acaryah. | 31 |KAZ07.9.32/ na-iti kaut.ilyah. | 32 |KAZ07.9.33/ mitra.hiran. ye hi bhumi.labhad bhavata ity uktam purastad | 33 |KAZ07.9.34/ tasmad bhumi.bhogam mitram sreya iti | 34 |

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

130 7 BOOK 7: THE SIX MEASURES OF FOREIGN POLICY

KAZ07.9.35/ tulye purus.a.bhoge vikramah. klesa.sahatvam anuragah. sarva.bala.labho vamitra.kulad vises.ah. | 35 |KAZ07.9.36/ tulye hiran.ya.bhoge prarthita.arthata prabhutyam alpa.prayasata satatyam cavises.ah. | 36 |KAZ07.9.37/ tatra-etad bhavati | 37 |KAZ07.9.38ab/ nityam vasyam laghu.utthanam pitr..paitamaham mahat |KAZ07.9.38cd/ advaidhyam ca-iti sampannam mitram s.ad. .gun. am ucyate || 38 ||KAZ07.9.39ab/ r.te yad artham pran.ayad raks.yate yac ca raks.ati |KAZ07.9.39cd/ purva.upacita.sambandham tan mitram nityam ucyate || 39 ||KAZ07.9.40ab/ sarva.citra.maha.bhogam trividham vasyam ucyate |KAZ07.9.40cd/ ekato.bhogy ubhayatah. sarvato.bhogi ca-aparam || 40 ||KAZ07.9.41ab/ adatr. va datr.api va jıvaty aris.u himsaya |KAZ07.9.41cd/ mitram nityam avasyam tad.durga.at.avy.apasari ca || 41 ||KAZ07.9.42ab/ anyato vigr.hıtam yal laghu.vyasanam eva va |KAZ07.9.42cd/ sandhatte ca-upakaraya tan mitram vasyam adhruvam || 42 ||KAZ07.9.43ab/ eka.arthena-atha sambaddham upakarya.vikari ca |KAZ07.9.43cd/ mitra.bhavi bhavaty etan mitram advaidhyam apadi || 43 ||KAZ07.9.44ab/ mitra.bhavad dhruvam mitram satru.sadharan. ac calam |KAZ07.9.44cd/ na kasyacid udasınam dvayor ubhaya.bhavi tat || 44 ||KAZ07.9.45ab/ vijigıs.or amitram yan mitram antardhitam gatam |KAZ07.9.45cd/ upakare ’nivis.t.am va-asaktam va-anupakari tat || 45 ||KAZ07.9.46ab/ priyam parasya va raks.yam pujyam sambaddham eva va |KAZ07.9.46cd/ anugr.hn. ati yan mitram satru.sadharan.am hi tat || 46 ||KAZ07.9.47ab/ prakr.s.t.a.bhaumam santus.t.am balavac ca-alasam ca yat |KAZ07.9.47cd/ udasınam bhavaty etad vyasanad avamanitam || 47 ||KAZ07.9.48ab/ arer netus ca yad vr.ddhim daurbalyad anuvartate |KAZ07.9.48cd/ ubhayasya-apy avidvis.t.am vidyad ubhaya.bhavi tat || 48 ||KAZ07.9.49ab/ karan. a.akaran.a.dhvastam karan. a.akaran. a.agatam |KAZ07.9.49cd/ yo mitram samupeks.eta sa mr.tyum upaguhati || 49 ||KAZ07.9.50/ ks.ipram alpo labhas ciran mahan iti va "ks.ipram alpo labhah.karya.desa.kala.samvadakah. sreyan" ity acaryah. | 50 |KAZ07.9.51/ na-iti kaut.ilyah. | 51 |KAZ07.9.52/ cirad avinipatı bıja.sadharma mahaml labhah. sreyan, viparyaye purvah. | 52 |KAZ07.9.53ab/ evam dr.s.t.va dhruve labhe labha.amse ca gun.a.udayam |KAZ07.9.53cd/ sva.artha.siddhi.paro yayat samhitah. samavayikaih. || 53 ||

7.10 Chapter 10 (Section 116): Pacts for Securing an Ally, Money,Land and an Undertaking (cont.)

195

KAZ07.10.01/ "tvam ca-aham ca bhumim labhavahe" iti bhumi.sandhih. | 1 |KAZ07.10.02/ tayor yah. pratyupasthita.arthah. sampannam bhumim avapnoti so ’tisandhatte| 2 |KAZ07.10.03/ tulye sampanna.alabhe yo balavantam akramya bhumim avapnoti so’tisandhatte | 3 |KAZ07.10.04/ bhumi.labham satru.karsanam pratapam ca hi prapnoti | 4 |KAZ07.10.05/ durbalad.bhumi.labhe satyam saukaryam bhavati | 5 |

195[ K tr. 409 :: K2 tr. 353

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

7.10 Chapter 10 (Section 116): Pacts for Securing an Ally, Money, Land and anUndertaking (cont.) 131

KAZ07.10.06/ durbala eva ca bhumi.labhah. , tat.samantas ca mitram amitra.bhavam gacchati| 6 |KAZ07.10.07/ tulye balıyastve yah. sthita.satrum utpat.ya bhumim avapnoti so ’tisandhatte |7 |KAZ07.10.08/ durga.avaptir hi sva.bhumi.raks.an. am amitra.at.avı.pratis.edham ca karoti | 8 |KAZ07.10.09/ cala.amitrad.bhumi.labhe sakya.samantato vises.ah. | 9 |KAZ07.10.10/ durbala.samanta hi ks.ipra.apyayana.yoga.ks.ema bhavati | 10 |KAZ07.10.11/ viparıta balavat samanta kosa.dan.d. a.avacchedanı ca bhumir bhavati | 11 |KAZ07.10.12/ sampanna nitya.amitra manda.gun. a va bhumir anitya.amitra-iti "sampannanitya.amitra sreyası bhumih. sampanna hi kosa.dan.d. au sampadayati, tauca-amitra.pratighatakau ity acaryah. | 12 |KAZ07.10.13/ na-iti kaut.ilyah. | 13 |KAZ07.10.14/ nitya.amitra.alabhe bhuyan satru.labho bhavati | 14 |KAZ07.10.15/ nityas ca satrur upakr.te ca-apakr.te ca satrur eva bhavati, anityas tu satrurupakarad anapakarad va samyati | 15 |KAZ07.10.16/ yasya hi bhumer bahu.durgas cora.gan. air mleccha.at.avıbhir vanitya.avirahitah. pratyantah. sa nitya.amitra, viparyaye tv anitya.amitra | 16 |KAZ07.10.17/ alpa pratyasanna mahatı vyavahita va bhumir iti alpa pratyasanna sreyası | 17|KAZ07.10.18/ sukha hi praptum palayitum abhisarayitum ca bhavati | 18 |KAZ07.10.19/ viparıta vyavahita | 19 |KAZ07.10.20/ vyavahitayor api dan.d. a.dharan. a-atma.dharan. a va bhumir iti atma.dharan. asreyası | 20 |KAZ07.10.21/ sa hi sva.samutthabhyam kosa.dan.d. abhyam dharyate | 21 |KAZ07.10.22/ viparıta dan.d. a.dharan. a dan.d. a.sthanam | 22 |KAZ07.10.23/ balisat prajnad va bhumi.labha iti balisad.bhumi.labhah. sreyan | 23 |KAZ07.10.24/ suprapya-anupalya hi bhavati, apratyadeya ca | 24 |KAZ07.10.25/ viparıta prajnad anurakta | 25 |KAZ07.10.26/ pıd. anıya.ucchedanıyayor ucchedanıyad bhumi.labhah. sreyan | 26 |KAZ07.10.27/ ucchedanıyo hy anapasrayo durbala.apasrayo va-abhiyuktah. kosa.dan.d. avadaya-apasartu.kamah. prakr.tibhis tyajyate, na pıd. anıyo durga.mitra.pratis.t.abdhah. | 27 |KAZ07.10.28/ durga.pratis.t.abdhayor api sthala.nadı.durgıyabhyam sthala.durgıyadbhumi.labhah. sreyan | 28 |KAZ07.10.29/ sthaleyam hi surodha.avamarda.avaskandam anihsravi.satru ca | 29 |KAZ07.10.30/ nadı.durgam tu dvi.gun.a.klesa.karam, udakam ca patavyam vr.tti.karamca-amitrasya | 30 |KAZ07.10.31/ nadı.parvata.durgıyabhyam nadı.durgıyad bbhumi.labhah. sreyan | 31 |KAZ07.10.32/ nadı.durgam hi hasti.stambha.sankrama.setu.bandha.naubhih. sadhyamanitya.gambhıryam avasravy udakam ca | 32 |KAZ07.10.33/ parvatam tu sv.araks.am duruparodhi kr.cchra.arohan.am, bhagne ca-ekasminna sarva.vadhah. , sila.vr.ks.a.pramoks.as ca maha.apakarin. am | 33 |KAZ07.10.34/ nimna.sthala.yodhibhyo nimna.yodhibhyo bhumi.labhah. sreyan | 34 |KAZ07.10.35/ nimna.yodhino hy uparuddha.desa.kalah., sthala.yodhinas tusarva.desa.kala.yodhinah. | 35 |KAZ07.10.36/ khanaka.akasa.yodhibhyah. khanakebhyo bhumi.labhah. sreyan | 36 |KAZ07.10.37/ khanaka hi khatena sastren.a ca-ubhayatha yudhyante,sastren. a-eva-akasa.yodhinah. | 37 |KAZ07.10.38ab/ evam.vidhyebhyah. pr.thivım labhamano ’rtha.sastravit |KAZ07.10.38cd/ samhitebhyah. parebhyas ca vises.am adhigacchati || 38 ||

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

132 7 BOOK 7: THE SIX MEASURES OF FOREIGN POLICY

7.11 Chapter 11 (Section 116): Pacts for Securing an Ally, Money,

Land and an Undertaking (cont.)196

KAZ07.11.01/ "tvam ca-aham ca sunyam nivesayavahe" ity anavasita.sandhih. | 1 |KAZ07.11.02/ tayor yah. pratyupasthita.artho yatha.ukta.gun. am bhumim nivesayati so’tisandhatte | 2 |KAZ07.11.03/ tatra-api sthalam audakam va-iti mahatah. sthalad alpam audakam sreyah. ,satatyad avasthitatvac ca phalanam | 3 |KAZ07.11.04/ sthalayor api prabhuta.purva.apara.sasyam alpa.vars.a.pakamasakta.arambham sreyah. | 4 |KAZ07.11.05/ audakayor api dhanya.vapam adhanya.vapat-sreyah. | 5 |KAZ07.11.06/ tayor alpa.bahutve dhanya.kantad alpan mahad adhanya.kantam sreyah. | 6 |KAZ07.11.07/ mahaty avakase hi sthalyas ca-anupyas ca-os.adhayo bhavanti | 7 |KAZ07.11.08/ durga.adıni ca karman. i prabhutyena kriyante | 8 |KAZ07.11.09/ kr.trima hi bhumi.gun. ah. | 9 |KAZ07.11.10/ khani.dhanya.bhogayoh. khani.bhogah. kosa.karah. , dhanya.bhogah.kosa.kos.t.ha.agara.karah. | 10 |KAZ07.11.11/ dhanya.mula hi durga.adınam karman. am arambhah. | 11 |KAZ07.11.12/ maha.vis.aya.vikrayo va khani.bhogah. sreyan | 12 |KAZ07.11.13/ "dravya.hasti.vana.bhogayor dravya.vana.bhogah. sarva.karman. am yonih.prabhuta.nidhana.ks.amas ca, viparıto hasti.vana.bhogah." ity acaryah. | 13 |KAZ07.11.14/ na-iti kaut.ilyah. | 14 |KAZ07.11.15/ sakyam dravya.vanam anekam anekasyam bhumau vapayitum, na hasti.vanam| 15 |KAZ07.11.16/ hasti.pradhano hi para.anıka.vadha iti | 16 |KAZ07.11.17/ vari.sthala.patha.bhogayor anityo vari.patha.bhogah., nityah.sthala.patha.bhogah. | 17 |KAZ07.11.18/ bhinna.manus.ya sren. ı.manus.ya va bhumir iti bhinna.manus.ya sreyası | 18 |KAZ07.11.19/ bhinna.manus.ya bhogya bhavati, anupajapya ca-anyes.am, anapat.saha tu | 19|KAZ07.11.20/ viparıta sren. ı.manus.ya, kope maha.dos.a | 20 |KAZ07.11.21/ tasyam caturvarn.ya.nivese sarva.bhoga.sahatvad avara.varn.a.praya sreyası,bahulyad dhruvatvac ca kr.s.yah. kars.akavatı, kr.s.yas ca-anyes.am ca-arambhan. am prayojakatvatgo.raks.akavatı, pan.ya.nicaya.r.n. a.anugrahad ad.hya.van. igvatı | 21 |KAZ07.11.22/ bhumi.gun. anam apasrayah. sreyan | 22 |KAZ07.11.23/ durga.apasraya purus.a.apasraya va bhumir iti purus.a.apasraya sreyası | 23 |KAZ07.11.24/ purus.avad dhi rajyam | 24 |KAZ07.11.25/ apurus.a gaur vandhy eva kim duhıta | 25 |KAZ07.11.26/ maha.ks.aya.vyaya.nivesam tu bhumim avaptu.kamah. purvam eva kretarampan. eta durbalam araja.bıjinam nirutsaham apaks.am anyaya.vr.ttim vyasaninamdaiva.praman.am yat.kincana.karin. am va | 26 |KAZ07.11.27/ maha.ks.aya.vyaya.nivesayam hi bhumau durbalo raja.bıjı nivis.t.ah.sagandhabhih. prakr.tibhih. saha ks.aya.vyayena-avasıdati | 27 |KAZ07.11.28/ balavan araja.bıjı ks.aya.vyaya.bhayad asagandhabhih. prakr.tibhis tyajyate | 28|KAZ07.11.29/ nirutsahas tu dan.d. avan api dan.d. asya-apran.eta sadan.d. ah.ks.aya.vyayena-avabhajyate | 29 |

196[ K tr. 411 :: K2 tr. 355

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

7.12 Chapter 12 (Section 116): Pacts for Securing an Ally, Money, Land and anUndertaking (cont.) 133

KAZ07.11.30/ kosavan apy apaks.ah. ks.aya.vyaya.anugraha.hınatvan na kutascit prapnoti |30 |KAZ07.11.31/ anyaya.vr.ttir nivis.t.am apy utthapayet | 31 |KAZ07.11.32/ sa katham anivis.t.am nivesayet | 32 |KAZ07.11.33/ tena vyasanı vyakhyatah. | 33 |KAZ07.11.34/ daiva.praman.o manus.a.hıno nirarambho vipanna.karma.arambhova-avasıdati | 34 |KAZ07.11.35/ yat.kincana.karı na kincid asadayati | 35 |KAZ07.11.36/ sa ca-es.am papis.t.hatamo bhavati | 36 |KAZ07.11.37/ "yat.kincid.arabhaman.o hi vijigıs.oh. kadacic chidram asadayed" ity acaryah. |37 |KAZ07.11.38/ yatha chidram tatha vinasam apy asadayed iti kaut.ilyah. | 38 |KAZ07.11.39/ tes.am alabhe yatha pars.n. i.graha.upagrahe vaks.yamas tatha bhumimavasthapayet | 39 |KAZ07.11.40/ ity abhihita.sandhih. | 40 |KAZ07.11.41/ gun.avatım adeyam va bhumim balavata krayen.a yacitah. sandhim avasthapyadadyat | 41 |KAZ07.11.42/ ity anibhr.ta.sandhih. | 42 |KAZ07.11.43/ samena va yacitah. karan. am aveks.ya dadyat "pratyadeya me bhumir vasya va,anaya pratibaddhah. paro me vasyo bhavis.yati- bhumi.vikrayad va mitra.hiran. ya.labhah.karya.samarthya.karo me bhavis.yati" iti | 43 |KAZ07.11.44/ tena hınah. kreta vyakhyatah. | 44 |KAZ07.11.45ab/ evam mitram hiran.yam ca sajanam ajanam ca gam |KAZ07.11.45cd/ labhamano ’tisandhatte sastravit samavayikan || 45 ||

7.12 Chapter 12 (Section 116): Pacts for Securing an Ally, Money,Land and an Undertaking (cont.)

197

KAZ07.12.01/ "tvam ca-aham ca durgam karayavahe" iti karma.sandhih. | 1 |KAZ07.12.02/ tayor yo daiva.kr.tam avis.ahyam alpa.vyaya.arambham durgam karayati so’tisandhatte | 2 |KAZ07.12.03/ tatra-api sthala.nadı.parvata.durgan.am uttara.uttaram sreyah. | 3 |KAZ07.12.04/ setu.bandhayor apy aharya.udakat saha.udakah. sreyan | 4 |KAZ07.12.05/ saha.udakayor api prabhuta.vapa.sthanah. sreyan | 5 |KAZ07.12.06/ dravya.vanayor api yo mahat.saravad.dravya.at.avıkam vis.aya.antenadı.matr.kam dravya.vanam chedayati so ’tisandhatte | 6 |KAZ07.12.07/ nadı.matr.kam hi sv.ajıvam apasrayas ca-apadi bhavati | 7 |KAZ07.12.08/ hasti.vanayor api yo bahu.sura.mr.gam durbala.prativesam.ananta.avaklesivis.aya.ante hasti.vanam badhnati so ’tisandhatte | 8 |KAZ07.12.09/ tatra-api "bahu.kun. t.ha.alpa.surayoh. alpa.suram sreyah. , sures.u hi yuddham,alpah. sura bahun asuran bhanjanti, te bhagnah. sva.sainya.avaghatino bhavanti" ity acaryah. |9 |KAZ07.12.10/ na-iti kaut.ilyah. | 10 |KAZ07.12.11/ kun. t.ha bahavah. sreyamsah. , skandha.viniyogad anekam karma kurvan. ah.sves.am apasrayo yuddhe, pares.am durdhars.a vibhıs.an. as ca | 11 |KAZ07.12.12/ bahus.u hi kun. t.hes.u vinaya.karman. a sakyam sauryam adhatum, na tveva-alpes.u sures.u bahutvam iti | 12 |

197[ K tr. 415 :: K2 tr. 359

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

134 7 BOOK 7: THE SIX MEASURES OF FOREIGN POLICY

KAZ07.12.13/ khanyor api yah. prabhuta.saram adurga.margam alpa.vyaya.arambhamkhanim khanayati, so ’tisandhatte | 13 |KAZ07.12.14/ tatra-api maha.saram alpam alpa.saram va prabhutam iti "maha.saram alpamsreyah. , vajra.man. i.mukta.pravala.hema.rupya.dhatur hi prabhutam alpa.saram atyarghen.agrasate" ity acaryah. | 14 |KAZ07.12.15/ na-iti kaut.ilyah. | 15 |KAZ07.12.16/ cirad alpo maha.sarasya kreta vidyate, prabhutah. satatyad alpa.sarasya | 16 |KAZ07.12.17/ etena van. ik.patho vyakhyatah. | 17 |KAZ07.12.18/ tatra-api "vari.sthala.pathayor vari.pathah. sreyan, alpa.vyaya.vyayamah.prabhuta.pan.ya.udayas ca" ity acaryah. | 18 |KAZ07.12.19/ na-iti kaut.ilyah. | 19 |KAZ07.12.20/ samruddha.gatir asarvakalikah. prakr.s.t.a.bhaya.yonir nis.pratıkaras cavari.pathah. , viparıtah. sthala.pathah. | 20 |KAZ07.12.21/ vari.pathe tu kula.samyana.pathayoh. kula.pathah.pan.ya.pattana.bahulyat-sreyan, nadı.patho va, satatyad vis.ahya.abadhatvac ca | 21 |KAZ07.12.22/ sthala.pathe ’pi "haimavato daks.in. a.pathat-sreyan,hasty.asva.gandha.danta.ajina.rupya.suvarn.a.pan.yah. saravattarah. " ity acaryah. " | 22 |KAZ07.12.23/ na-iti kaut.ilyah. | 23 |KAZ07.12.24/ kambala.ajina.asva.pan.ya.varjah. sankha.vajra.man.i.mukta.suvarn. a.pan.yas caprabhutatara daks.in. a.pathe | 24 |KAZ07.12.25/ daks.in. a.pathe ’pi bahu.khanih. sara.pan.yah. prasiddha.gatiralpa.vyaya.vyayamo va van. ik.pathah. sreyan, prabhuta.vis.ayo va phalgu.pun.yah. | 25 |KAZ07.12.26/ tena purvah. pascimas ca van. ik.patho vyakhyatah. | 26 |KAZ07.12.27/ tatra-api cakra.pada.pathayos cakra.patho vipula.arambhatvat-sreyan,desa.kala.sambhavano va khara.us.t.ra.pathah. | 27 |KAZ07.12.28/ abhyam amsa.patho vyakhyatah. | 28 |KAZ07.12.29/ para.karma.udayo netuh. ks.ayo vr.ddhir viparyaye | 29 |KAZ07.12.30/ tulye karma.pathe sthanam jneyam svam vijigıs.un. a | 30 |KAZ07.12.31/ alpa.agama.ativyayata ks.ayo vr.ddhir viparyaye | 31 |KAZ07.12.32/ samaya.vyayata sthanam karmasu jneyam atmanah. | 32 |KAZ07.12.33/ tasmad alpa.vyaya.arambham durga.adis.u maha.udayam | 33 |KAZ07.12.34/ karma labdhva visis.t.ah. syad ity uktah. karma.sandhayah. | 34 |

7.13 Chapter 13 (Section 117): Considerations about the KingAttacking in the Rear

198

KAZ07.13.01/ samhatya-ari.vijigıs.vor amitrayoh. para.abhiyoginoh. pars.n. im gr.hn. ator yah.sakti.sampannasya pars.n. im gr.hn. ati so ’tisandhatte | 1 |KAZ07.13.02/ sakti.sampanno hy amitram ucchidya pars.n. i.graham ucchindyat, nahına.saktir alabdha.labhah. | 2 |KAZ07.13.03/ sakti.samye yo vipula.arambhasya pars.n. im gr.hn. ati so ’tisandhatte | 3 |KAZ07.13.04/ vipula.arambho hy amitram ucchidya pars.n. i.graham ucchindyat,na-alpa.arambhah. sakta.cakrah. | 4 |KAZ07.13.05/ arambha.samye yah. sarva.sandohena prayatasya pars.n. im gr.hn. ati so’tisandhatte | 5 |KAZ07.13.06/ sunya.mulo hy asya sukaro bhavati, naika.desa.bala.prayatah.kr.ta.pars.n. i.pratividhanah. | 6 |

198[ K tr. 418 :: K2 tr. 361

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

7.13 Chapter 13 (Section 117): Considerations about the King Attacking in theRear 135

KAZ07.13.07/ bala.upadana.samye yas cala.amitram prayatasya pars.n. im gr.hn. ati so’tisandhatte | 7 |KAZ07.13.08/ cala.amitram prayato hi sukhena-avapta.siddhih. pars.n. i.graham ucchindyat,na sthita.amitram prayatah. | 8 |KAZ07.13.09/ asau hi durga.pratihatah. pars.n. i.grahe ca pratinivr.ttah.sthitena-amitren. a-avagr.hyate | 9 |KAZ07.13.10/ tena purve vyakhyatah. | 10 |KAZ07.13.11/ satru.samye yo dharmika.abhiyoginah. pars.n. im gr.hn. ati so ’tisandhatte | 11 |KAZ07.13.12/ dharmika.abhiyogı hi sves.am pares.am ca dves.yo bhavati, adharmika.abhiyogısampriyah. | 12 |KAZ07.13.13/ tena mula.hara.tadatvika.kadarya.abhiyoginam pars.n. i.grahan.am vyakhyatam| 13 |KAZ07.13.14/ mitra.abhiyoginoh. pars.n. i.grahan.e ta eva hetavah. | 14 |KAZ07.13.15/ mitram amitram ca-abhiyunjanayor yo mitra.abhiyoginah. pars.n. im gr.hn. ati so’tisandhatte | 15 |KAZ07.13.16/ mitra.abhiyogı hi sukhena-avapta.siddhih. pars.n. i.graham ucchindyat | 16 |KAZ07.13.17/ sukaro hi mitren. a sandhir na-amitren. a | 17 |KAZ07.13.18/ mitram amitram ca-uddharator yo ’mitra.uddharin. ah. pars.n. im gr.hn. ati so’tisandhatte | 18 |KAZ07.13.19/ vr.ddha.mitro hy amitra.uddharı pars.n. i.graham ucchindyat, na-itarah.sva.paks.a.upaghatı | 19 |KAZ07.13.20/ tayor alabdha.labha.apagamane yasya.amitro mahato labhad viyuktah.ks.aya.vyaya.adhiko va sa pars.n. i.graho ’tisandhatte | 20 |KAZ07.13.21/ labdha.labha.apagamane yasya-amitro labhena saktya hınah. sa pars.n. i.graho’tisandhatte, yasya va yatavyah. satror vigraha.apakara.samarthah. syat | 21 |KAZ07.13.22/ pars.n. i.grahayor api yah. sakya.arambha.bala.upadana.adhikah. sthita.satruh.parsva.sthayı va so ’tisandhatte | 22 |KAZ07.13.23/ parsva.sthayı hi yatavya.abhisaro mula.abadhakas ca bhavati, mula.abadhakaeva pascat.sthayı | 23 |KAZ07.13.24ab/ pars.n. i.grahas trayo jneyah. satros ces.t.a.nirodhakah. |KAZ07.13.24cd/ samantah. pr.s.t.hato vargah. prativesau ca parsvayoh. || 24 ||KAZ07.13.25ab/ arer netus ca madhyastho durbalo ’ntardhir ucyate |KAZ07.13.25cd/ pratighato balavato durga.at.avy.apasaravan || 25 ||KAZ07.13.26/ madhyamam tvari.vijigıs.vor lipsamanayor madhyamasya pars.n. im gr.hn. atorlabdha.labha.apagamane yo madhyamam mitrad viyojayaty amitram ca mitram apnoti so’tisandhatte | 26 |KAZ07.13.27/ sandheyas ca satrur upakurvan.o, na mitram mitra.bhavad utkrantam | 27 |KAZ07.13.28/ tena-udasına.lipsa vyakhyata | 28 |KAZ07.13.29/ "pars.n. i.grahan.a.abhiyanayos tu mantra.yuddhad abhyuccayah. | 29 |Kas07.13.30/ vyayama.yuddhe hi ks.aya.vyayabhyam ubhayor avr.ddhih. | 30 |KAZ07.13.31/ jitva-api hi ks.in. a.dan.d. a.kosah. parajito bhavati" ity acaryah. | 31 |KAZ07.13.32/ na-iti kaut.ilyah. | 32 |KAZ07.13.33/ sumahata-api ks.aya.vyayena satru.vinaso ’bhyupagantavyah. | 33 |KAZ07.13.34/ tulye ks.aya.vyaye yah. purastad dus.ya.balam ghatayitva nihsalyah. pascadvasya.balo yudhyeta so ’tisandhatte | 34 |KAZ07.13.35/ dvayor api purastad dus.ya.bala.ghatinor yo bahulataram saktimattaramatyanta.dus.yam ca ghatayet so ’tisandhatte | 35 |KAZ07.13.36/ tena-amitra.at.avı.bala.ghato vyakhyatah. | 36 |KAZ07.13.37ab/ pars.n. i.graho ’bhiyokta va yatavyo va yada bhavet |

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

136 7 BOOK 7: THE SIX MEASURES OF FOREIGN POLICY

KAZ07.13.37cd/ vijigıs.us tada tatra netram etat samacaret || 37 ||KAZ07.13.38ab/ pars.n. i.graho bhaven neta satror mitra.abhiyoginah. |KAZ07.13.38cd/ vigrahya purvam akrandam pars.n. i.graha.abhisarin. a || 38 ||KAZ07.13.39ab/ akrandena-abhiyunjanah. pars.n. i.graham nivarayet |KAZ07.13.39cd/ tatha-akranda.abhisaren.a pars.n. i.graha.abhisarin.am || 39 ||KAZ07.13.40ab/ ari.mitren. a mitram ca purastad avaghat.t.ayet |KAZ07.13.40cd/ mitra.mitram ares ca-api mitra.mitren. a varayet || 40 ||KAZ07.13.41ab/ mitren. a grahayet pars.n. im abhiyukto ’bhiyoginah. |KAZ07.13.41cd/ mitra.mitren. a ca-akrandam pars.n. i.grahan nivarayet || 41 ||KAZ07.13.42ab/ evam man. d. alam atma.artham vijigıs.ur nivesayet |KAZ07.13.42cd/ pr.s.t.hatas ca purastac ca mitra.prakr.ti.sampada || 42 ||KAZ07.13.43ab/ kr.tsne ca man.d. ale nityam dutan gud.hams ca vasayet |KAZ07.13.43cd/ mitra.bhutah. sapatnanam hatva hatva ca samvr.tah. || 43 ||KAZ07.13.44ab/ asamvr.tasya karyan. i praptany api vises.atah. |KAZ07.13.44cd/ nihsamsayam vipadyante bhinna.plava iva-udadhau || 44 ||

7.14 Chapter 14 (Section 118): Recoupment of Powers BecomeWeak

199

KAZ07.14.01/ samavayikair evam abhiyukto vijigıs.ur yas tes.am pradhanas tam bruyat "tvayame sandhih. , idam hiran. yam, aham ca mitram, dvi.gun. a te vr.ddhih. , na-arhasy atma.ks.ayen. amitra.mukhan amitran vardhayitum, ete hi vr.ddhas tvam eva paribhavis.yanti" iti | 1 |KAZ07.14.02/ bhedam va bruyat "anapakaro yatha-aham etaih. sambhuya-abhiyuktas tathatvam apy ete samhita.balah. svastha vyasane va-abhiyoks.yante, balam hi cittam vikaroti, tades.am vighataya" iti | 2 |KAZ07.14.03/ bhinnes.u pradhanam upagr.hya hınes.u vikramayet, hınan anugrahya vapradhane, yatha va sreyo ’bhimanyeta tatha | 3 |KAZ07.14.04/ vairam va parair grahayitva visamvadayet | 4 |KAZ07.14.05/ phala.bhuyastvena va pradhanam upajapya sandhim karayet | 5 |KAZ07.14.06/ atha-ubhaya.vetanah. phala.bhuyastvam darsayantah. samavayikan"atisamhitah. stha" ity udddus.ayeyuh. | 6 |KAZ07.14.07/ dus.t.es.u sandhim dus.ayet | 7 |KAZ07.14.08/ atha-ubhaya.vetana bhuyo bhedam es.am kuryuh. "evam tad yad asmabhirdarsitam" iti | 8 |KAZ07.14.09/ bhinnes.v anyatama.upagrahen.a ces.t.eta | 9 |KAZ07.14.10/ pradhana.abhave samavayikanam utsahayitaram sthira.karman. amanurakta.prakr.ktim lobhad bhayad va sanghatam upagatam vijigıs.or bhıtamrajya.pratisambaddham mitram cala.amitram va purvan uttara.abhave sadhayet -utsahayitaram atma.nisargen.a, sthira.karman. am santva.pran. ipatena, anurakta.prakr.timkanya.dana.yapanabhyam, lubdham amsa.dvaigun.yena, bhıtam ebhyah.kosa.dan.d. a.anugrahen.a, svato bhıtam visvasya pratibhu.pradanena, rajya.pratisambaddhamekı.bhava.upagamanena, mitram ubhayatah. priya.hitabhyam, upakara.tyagena va,cala.amitram avadhr.tam anapakara.upakarabhyam | 10 |KAZ07.14.11/ yo va yatha-ayogam bhajeta tam tatha sadhayet, sama.dana.bheda.dan.d. air vayatha-apatsu vyakhyasyamah. | 11 |KAZ07.14.12/ vyasana.upaghata.tvarito va kosa.dan.d. abhyam dese kale karye va-avadhr.tamsandhim upeyat | 12 |

199[ K tr. 423 :: K2 tr. 366

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

7.15 Chapter 15 (Sections 119; 120): Entrenching Oneself in a Fort in War with aStronger King; Conduct of the King Surrendering with Troops 137

KAZ07.14.13/ kr.ta.sandhir hınam atmanam pratikurvıta | 13 |KAZ07.14.14/ paks.e hıno bandhu.mitra.paks.am kurvıta, durgam avis.ahyam va | 14 |KAZ07.14.15/ durga.mitra.pratis.t.abdho hi sves.am pares.am ca pujyo bhavati | 15 |KAZ07.14.16/ mantra.sakti.hınah. prajna.purus.a.upacayam vidya.vr.ddha.samyogam vakurvıta | 16 |KAZ07.14.17/ tatha hi sadyah. sreyah. prapnoti | 17 |KAZ07.14.18/ prabhava.hınah. prakr.ti.yoga.ks.ema.siddhau yateta | 18 |KAZ07.14.19/ jana.padah. sarva.karman. am yonih. , tatah. prabhavah. | 19 |KAZ07.14.20/ tasya sthanam atmanas ca-apadi durgam | 20 |KAZ07.14.21/ setu.bandhah. sasyanam yonih. | 21 |KAZ07.14.22/ nitya.anus.akto hi vars.a.gun.a.labhah. setu.vapes.u | 22 |KAZ07.14.23/ van. ik.pathah. para.atisandhanasya yonih. | 23 |KAZ07.14.24/ van. ik.pathena hi dan.d. a.gud.ha.purus.a.atinayanamsastra.avaran.a.yana.vahana.krayas ca kriyate, praveso nirn. ayanam ca | 24 |KAZ07.14.25/ khanih. sangrama.upakaran. anam yonih. , dravya.vanam durga.karman. amyana.rathayos ca, hasti.vanam hastinam, gava.asva.khara.us.t.ran. am ca vrajah. | 25 |KAZ07.14.26/ tes.am alabhe bandhu.mitra.kulebhyah. samarjanam | 26 |KAZ07.14.27/ utsaha.hınah. sren. ı.pravıra.purus.an. am cora.gan. a.at.avika.mleccha.jatınampara.apakarin. am gud.ha.purus.an. am ca yatha.labbham upacayam kurvıta | 27 |KAZ07.14.28/ para.misra.apratıkaram abalıyasam va pares.u prayunjıta | 28 |KAZ07.14.29ab/ evam paks.en. a mantren. a dravyen.a ca balena ca |KAZ07.14.29cd/ sampannah. pratinirgacchet para.avagraham atmanah. || 29 ||

7.15 Chapter 15 (Sections 119; 120): Entrenching Oneself in a Fortin War with a Stronger King; Conduct of the King Surrendering

with Troops200

KAZ07.15.01/ durbalo raja balavata-abhiyuktas tad.visis.t.a.balam asrayeta yam itaromantra.saktya na-atisandadhyat | 1 |KAZ07.15.02/ tulya.mantra.saktınam ayatta.sampado vr.ddha.samyogad va vises.ah. | 2 |KAZ07.15.03/ visis.t.a.bala.abhave sama.balais tulya.bala.sanghair va balavatah. sambhuyatis.t.hed yan na mantra.prabhava.saktibhyam atisandadhyat | 3 |KAZ07.15.04/ tulya.mantra.prabhava.saktınam vipula.arambhato vises.ah. | 4 |KAZ07.15.05/ sama.bala.abhave hına.balaih. sucibhir utsahibhih. pratyanıka.bhutairbalavatah. sambhuya tis.t.hed yan na mantra.prabhava.utsaha.saktibhir atisandadhyat | 5 |KAZ07.15.06/ tulya.utsaha.saktınam sva.yuddha.bhumi.labhad vises.ah. | 6 |KAZ07.15.07/ tulya.bhumınam sva.yuddha.kala.labhad vises.ah. | 7 |KAZ07.15.08/ tulya.desa.kalanam yugya.sastra.avaran.ato vises.ah. | 8 |KAZ07.15.09/ sahaya.abhave durgam asrayeta yatra-amitrah. prabhuta.sainyo ’pibhakta.yavasa.indhana.udaka.uparodham na kuryat svayam ca ks.aya.vyayabhyam yujyeta | 9|KAZ07.15.10/ tulya.durgan. am nicaya.apasarato vises.ah. | 10 |KAZ07.15.11/ nicaya.apasara.sampannam hi manus.ya.durgam icched iti kaut.ilyah. | 11 |KAZ07.15.12a/tad ebhih. karn. air asrayeta - "pars.n. i.graham asaram madhyamam udasınam vapratipadayis.yami, samanta.at.avika.tat.kulına.aparuddhanam anyatamena-asya rajyamharayis.yami ghatayis.yami va -

200[ K tr. 426 :: K2 tr. 369

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

138 7 BOOK 7: THE SIX MEASURES OF FOREIGN POLICY

KAZ07.15.12b/ kr.tya.paks.a.upagrahen.a va-asya durge ras.t.re skandha.avare va kopamsamutthapayis.yami, sastra.agni.rasa.pran.idhanair aupanis.adikair va yatha.is.t.am asannamhanis.yami -KAZ07.15.12c/ svayam.adhis.t.hitena va yoga.pran. idhanena ks.aya.vyayam enam upanes.yami,ks.aya.vyaya.pravasa.upatapte va-asya mitra.varge sainye va kramen. a-upajapam prapsyami -KAZ07.15.12d/ vıvadha.asara.prasara.vadhena va-asya skandha.avara.avagraham karis.yami,dan.d. a.upanayena va-asya randhram utthapya sarva.sandohena praharis.yami,pratihata.utsahena va yatha.is.t.am sandhim avapsyami, mayi pratibaddhasya va sarvatah.kopah. samutthasyanti -KAZ07.15.12e/ nirasaram va-asya mulam mitra.at.avı.dan.d. air uddhatayis.yami, mahato vadesasya yoga.ks.emam ihasthah. palayis.yami, sva.viks.iptam mitra.viks.iptam va me sainyamihasthasya-ekastham avis.ahyam bhavis.yati, nimna.khata.ratri.yuddha.visaradam va mesainyam pathya.abadha.muktam asanne karma karis.yati -KAZ07.15.12f/ viruddha.desa.kalam iha.agato va svayam eva ks.aya.vyayabhyam nabhavis.yati, maha.ks.aya.vyaya.abhigamyo ’yam deso durga.at.avy.apasara.bahulyat -KAZ07.15.12g/ pares.am vyadhi.prayah. sainya.vyayamanam alabdha.bhaumas ca, tamapad.gatah. praveks.yati, pravis.t.o va na nirgamis.yati" iti | 12 |KAZ07.15.13/ "karan. a.abhave bala.samucchraye va parasya durgam unmucya-apagacchet |13 |KAZ07.15.14/ agni.patangavad amitre va praviset | 14 |KAZ07.15.15/ anyatara.siddhir hi tyakta.atmano bhavati" ity acaryah. | 15 |KAZ07.15.16/ na-iti kaut.ilyah. | 16 |KAZ07.15.17/ sandheyatam atmanah. parasya ca-upalabhya sandadhıta | 17 |KAZ07.15.18/ viparyaye vikramen. a sandhim apasaram va lipseta | 18 |KAZ07.15.19/ sandheyasya va dutam pres.ayet | 19 |KAZ07.15.20/ tena va pres.itam artha.manabhyam satkr.tya bruyat "idam rajnah.pan.ya.agaram, idam devı.kumaran. am, devı.kumara.vacanat, idam rajyam aham catvad.arpan.ah. " iti | 20 |KAZ07.15.21/ labdha.samsrayah. samaya.acarikavad bhartari varteta | 21 |KAZ07.15.22/ durga.adıni ca karman. iavaha.vivaha.putra.abhis.eka.asva.pan.ya.hasti.grahan.a.sattra.yatra.- vihara.gamananica-anujnatah. kurvıta | 22 |KAZ07.15.23/ sva.bhumy.avasthita.prakr.ti.sandhim upaghatam apasr.tes.u va sarvamanujnatah. kurvıta | 23 |KAZ07.15.24/ dus.t.a.paura.janapado va nyaya.vr.ttir anyam bhumim yaceta | 24 |KAZ07.15.25/ dus.yavad upamsu.dan.d. ena va pratikurvıta | 25 |KAZ07.15.26/ ucitam va mitrad bhumim dıyamanam na pratigr.hn. ıyat | 26 |KAZ07.15.27/ mantri.purohita.sena.pati.yuva.rajanam anyatamam adr.syamane bhartaripasyet, yatha.sakti ca-upakuryat | 27 |KAZ07.15.28/ daivata.svasti.vacanes.u tat.para asis.o vacayet | 28 |KAZ07.15.29/ sarvatra-atma.nisargam gun.am bruyat | 29 |KAZ07.15.30ab/ samyukta.balavat.sevı viruddhah. sankita.adibhih. |KAZ07.15.30cd/ varteta dan.d. a.upanato bhartary evam avasthitah. || 30 ||

7.16 Chapter 16 (Section 121): Conduct of the King Subjugating byForce

201

201[ K tr. 430 :: K2 tr. 372

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

7.16 Chapter 16 (Section 121): Conduct of the King Subjugating by Force 139

KAZ07.16.01/ anujnata.sandhi.pan.a.udvega.karam balavan vijigıs.aman.o yatah. sva.bhumih.sva.r.tu.vr.ttis ca sva.sainyanam, adurga.apasarah. satrur.apars.n. ir anasaras ca, tato yayat | 1 |KAZ07.16.02/ viparyaye kr.ta.pratıkaro yayat | 2 |KAZ07.16.03/ sama.danabhyam durbalan upanamayet, bheda.dan.d. abhyam balavatah. | 3 |KAZ07.16.04/ niyoga.vikalpa.samuccayais ca-upayanam anantara.eka.antarah. prakr.tıh.sadhayet | 4 |KAZ07.16.05/ grama.aran.ya.upajıvi.vraja.van.ik.patha.anupalanamujjhita.apasr.ta.apakarin. am ca-arpan.am iti santvam acaret | 5 |KAZ07.16.06/ bhumi.dravya.kanya.danam abhayasya ca-iti danam acaret | 6 |KAZ07.16.07/ samanta.at.avika.tat.kulına.aparuddhanam anyatama.upagrahen.akosa.dan.d. a.bhumi.daya.yacanam iti bhedam acaret | 7 |KAZ07.16.08/ prakasa.kut.a.tus.n. ım.yuddha.durga.lambha.upayair amitra.pragrahan.am itidan.d. am acaret | 8 |KAZ07.16.09/ evam utsahavato dan.d. a.upakarin.ah. sthapayet, sva.prabhavavatah.kosa.upakarin.ah. , prajnavato bhumy.upakarin.ah. | 9 |KAZ07.16.10/ tes.am pan.ya.pattana.grama.khani.sanjatena ratna.sara.phalgu.kupyenadravya.hasti.vana.vraja.samutthena yana.vahanena va yad bahusa upakaroti tac citra.bhogam| 10 |KAZ07.16.11/ yad dan.d. ena kosena va mahad upakaroti tan maha.bhogam | 11 |KAZ07.16.12/ yad dan.d. a.kosa.bhumıbhir upakaroti tat sarva.bhogam | 12 |KAZ07.16.13/ yad amitram ekatah. pratikaroti tad ekato.bhogi | 13 |KAZ07.16.14/ yad amitram asaram ca-ubhayatah. pratikaroti tad ubhayato.bhogi | 14 |KAZ07.16.15/ yad amitra.asara.prativesa.at.avikan sarvatah. pratikaroti tat sarvato.bhogi | 15|KAZ07.16.16a/ pars.n. i.grahas ca-at.avikah. satru.mukhyah. satrur va bhumi.dana.sadhyah.kascid asadyeta, nirgun.aya bhumya-enam upagrahayet, apratisambaddhaya durgastham,nirupajıvyaya-at.avikam -KAZ07.16.16b/ pratyadeyaya tat.kulınam satroh. , apacchinnaya satror aparuddhamnitya.amitraya sren. ı.balam, balavat.samantaya samhata.balam, ubhabhyam yuddhepratilomam, -KAZ07.16.16c/ alabdha.vyayamaya-utsahinam, suyaya-ari.paks.ıyam, karsitaya-apavahitam,maha.ks.aya.vyaya.nivesaya gata.pratyagatam, anapasrayaya pratyapasr.tam,paren. a-anadhivasyaya svayam eva bhartaram upagrahayet | 16 |KAZ07.16.17/ tes.am maha.upakaram nirvikaram ca-anuvartayet | 17 |KAZ07.16.18/ pratilomam upamsuna sadhayet | 18 |KAZ07.16.19/ upakarin. am upakara.saktya tos.ayet | 19 |KAZ07.16.20/ prayasatas ca-artha.manau kuryad, vyasanes.u ca-anugraham | 20 |KAZ07.16.21/ svayam.agatanam yatha.is.t.a.darsanam pratividhanam ca kuryat | 21 |KAZ07.16.22/ paribhava.upaghata.kutsa.ativadams ca-es.u na prayunjıta | 22 |KAZ07.16.23/ dattva ca-abhayam pita-iva-anugr.hn. ıyat | 23 |KAZ07.16.24/ yas ca-asya-apakuryat tad dos.am abhivikhyapya prakasam enam ghatayet | 24|KAZ07.16.25/ para.udvega.karan. ad va dan.d. akarmikavac ces.t.eta | 25 |KAZ07.16.26/ na ca hatasya bhumi.dravya.putra.daran abhimanyeta | 26 |KAZ07.16.27/ kulyan apy asya sves.u patres.u sthapayet | 27 |KAZ07.16.28/ karman. i mr.tasya putram rajye sthapayet | 28 |KAZ07.16.29/ evam asya dan.d. a.upanatah. putra.pautran anuvartante | 29 |KAZ07.16.30/ yas tu-upanatan hatva baddhva va bhumi.dravya.putra.daran abhimanyetatasya-udvignam man.d. alam abhavaya-uttis.t.hate | 30 |

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

140 7 BOOK 7: THE SIX MEASURES OF FOREIGN POLICY

KAZ07.16.31/ ye ca-asya-amatyah. sva.bhumis.v ayattas te ca-asya-udvigna man.d. alamasrayante | 31 |KAZ07.16.32/ svayam va rajyam pran. an va-asya-abhimanyante | 32 |KAZ07.16.33ab/ sva.bhumis.u ca rajanas tasmat samna-anupalitah. |KAZ07.16.33cd/ bhavanty anugun. a rajnah. putra.pautra.anuvartinah. || 33 ||

7.17 Chapter 17 (Sections 122; 123): The Making of Peace;

Liberation of the Hostage202

KAZ07.17.01/ samah. sandhih. samadhir ity eko ’rthah. | 1 |KAZ07.17.02/ rajnam visvasa.upagamah. samah. sandhih. samadhir iti | 2 |KAZ07.17.03/ "satyam sapatho va calah. sandhih. , pratibhuh. pratigraho va sthavarah." ityacaryah. | 3 |KAZ07.17.04/ na-iti kaut.ilyah. | 4 |KAZ07.17.05/ satyam sapatho va paratra-iha ca sthavarah. sandhih. , iha.artha eva pratibhuh.pratigraho va bala.apeks.ah. | 5 |KAZ07.17.06/ "samhitah. smah. " iti satya.sandhah. purve rajanah. satyena sandadhire | 6 |KAZ07.17.07/ tasya-atikrame sapathenaagny.udaka.sıta.prakara.los.t.a.hasti.skandha.asva.pr.s.t.a.ratha.upastha.-sastra.ratna.bıja.gandha.rasa.suvarn.a.hiran.yany alebhire "hanyur etani tyajeyus ca-enam yah.sapatham atikramet" iti | 7 |KAZ07.17.08/ sapatha.atikrame mahatam tapasvinam mukhyanam va pratibhavya.bandhah.pratibhuh. | 8 |KAZ07.17.09/ tasmin yah. para.avagraha.samarthan pratibhuvo gr.hn. ati, so ’tisandhatte | 9 |KAZ07.17.10/ viparıto ’tisandhıyate | 10 |KAZ07.17.11/ bandhu.mukhya.pragrahah. pratigrahah. | 11 |KAZ07.17.12/ tasmin yo dus.ya.amatyam dus.ya.apatyam va dadati, so ’tisandhatte | 12 |KAZ07.17.13/ viparıto ’tisandhıyateKAZ07.17.14/ pratigraha.grahan.a.visvastasya hi paras chidres.u nirapeks.ah. praharati | 14 |KAZ07.17.15/ apatya.samadhau tu kanya.putra.dane dadat tu kanyam atisandhatte | 15 |KAZ07.17.16/ kanya hy adayada pares.am eva-arthaya-aklesya (?) ca | 16 |KAZ07.17.17/ viparıtah. putrah. | 17 |KAZ07.17.18/ putrayor api yo jatyam prajnam suram kr.ta.astram eka.putram va dadati so’tisandhıyate | 18 |KAZ07.17.19/ viparıto ’tisandhatte | 19 |KAZ07.17.20/ jatyad ajatyo hi lupta.dayada.santanatvad adhatum sreyan, prajnad aprajnomantra.sakti.lopat, surad asura utsaha.sakti.lopat, kr.ta.astrad akr.ta.astrah.prahartavya.sampal.lopat, eka.putrad aneka.putro nirapeks.atvat | 20 |KAZ07.17.21/ jatya.prajnayor jatyam aprajnam aisvarya.prakr.tir anuvartate, prajnamajatyam mantra.adhikarah. | 21 |KAZ07.17.22/ mantra.adhikare ’pi vr.ddha.samyogaj jatyah. prajnam atisandhatte | 22 |KAZ07.17.23/ prajna.surayoh. prajnam asuram mati.karman. am yogo ’nuvartate, suramaprajnam vikrama.adhikarah. | 23 |KAZ07.17.24/ vikrama.adhikare ’pi hastinam iva lubdhakah. prajnah. suram atisandhattes |24 |KAZ07.17.25/ sura.kr.ta.astrayoh. suram akr.ta.astram vikrama.vyavasayo ’nuvartate,kr.ta.astram asuram laks.ya.lambha.adhikarah. | 25 |

202[ K tr. 434 :: K2 tr. 375

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

7.17 Chapter 17 (Sections 122; 123): The Making of Peace; Liberation of theHostage 141

KAZ07.17.26/ laks.ya.lambha.adhikare ’pi sthairya.pratipatty.asammos.aih. surah. kr.ta.astramatisandhatte | 26 |KAZ07.17.27/ bahv.eka.putrayor bahu.putra ekam dattva ses.a.pratis.t.abdhah. sandhimatikramati, na-itarah. | 27 |KAZ07.17.28/ putra.sarva.sva.dane sandhis cet putra.phalato vises.ah. | 28 |KAZ07.17.29/ sama.phalayoh. sakta.prajananato vises.ah. | 29 |KAZ07.17.30/ sakta.prajananayor apy upasthita.prajananato vises.ah. | 30 |KAZ07.17.31/ saktimaty eka.putre tu lupta.putra.utpattir atmanam adadhyat, naca-eka.putram iti | 31 |KAZ07.17.32/ abhyuccıyamanah. samadhi.moks.am karayet | 32 |KAZ07.17.33/ kumara.asannah. sattrin. ah. karu.silpi.vyanjanah. karman. i kurvan. ah. surungayaratrav upakhanayitva kumaram apahareyuh. | 33 |KAZ07.17.34/ nat.anartaka.gayana.vadaka.vag.jıvana.kusılava.plavaka.saubhika vapurva.pran. ihitah. param upatis.t.heran | 34 |KAZ07.17.35/ te kumaram param.paraya-upatis.t.heran | 35 |KAZ07.17.36/ tes.am aniyata.kala.pravesa.sthana.nirgamanani sthapayet | 36 |KAZ07.17.37/ tatas tad.vyanjano va ratrau pratis.t.heta | 37 |KAZ07.17.38/ tena rupa.ajıva bharya.vyanjanas ca vyakhyatah. | 38 |KAZ07.17.39/ tes.am va turya.bhan.d. a.phelam gr.hıtva nirgacchet | 39 |KAZ07.17.40/ suda.aralika.snapaka.samvahaka.astaraka.kalpaka.prasadhaka.-udaka.paricarakair va dravya.vastra.bhan.d. a.phela.sayana.asana.sambhogair nirhriyeta | 40 |KAZ07.17.41/ paricarakac.chadmana va kincid arupa.velayam adaya nirgacchet,surunga.mukhena va nisa.upaharen.a | 41 |KAZ07.17.42/ toya.asaye va varun. am yogam atis.t.het | 42 |KAZ07.17.43/ vaidehaka.vyanjana va pakva.anna.phala.vyavaharen.a-araks.is.u rasamupacarayeyuh. | 43 |KAZ07.17.44/ daivata.upahara.sraddha.prahavan.a.nimittam araks.is.u madana.yoga.yuktamanna.panam rasam va prayujya-apagacchet, araks.aka.protsahanena va | 44 |KAZ07.17.45/ nagaraka.kusılava.cikitsaka.apupika.vyanjana va ratrau samr.ddha.gr.han. yadıpayeyuh. araks.in. am va | 45 |KAZ07.17.46/ vaidehaka.vyanjana va pan.ya.samstham adıpayeyuh. | 46 |KAZ07.17.47/ anyad va sarıram niks.ipya sva.gr.ham adıpayed anupata.bhayat | 47 |KAZ07.17.48/ tatah. sandhic.cheda.khata.surungabhir apagacchet | 48 |KAZ07.17.49/ kaca.kumbha.bhan.d. a.bhara.vyanjano va ratrau pratis.t.heta | 49 |KAZ07.17.50/ mun. d. a.jat.ilanam pravasanany anupravis.t.o va ratrau tad.vyanjanah.pratis.t.heta, virupa.vyadhi.karan.a.aran.ya.carac.chadmanam anyatamena va | 50 |KAZ07.17.51/ preta.vyanjano va gud. hair nirhriyeta | 51 |KAZ07.17.52/ pretam va strı.ves.en. a-anugacchet | 52 |KAZ07.17.53/ vana.cara.vyanjanas ca-enam anyato yantam anyato ’padiseyuh. | 53 |KAZ07.17.54/ tato ’nyato gacchet | 54 |KAZ07.17.55/ cakra.caran. am va sakat.a.vat.air apagacchet | 55 |KAZ07.17.56/ asanne ca-anupate sattram va gr.hn. ıyat | 56 |KAZ07.17.57/ sattra.abhave hiran.yam rasa.viddham va bhaks.ya.jatam ubhayatah. .panthanamutsr.jet | 57 |KAZ07.17.58/ tato ’nyato ’pagacchet | 58 |KAZ07.17.59/ gr.hıto va sama.adibhir anupatam atisandadhyat, rasa.viddhena vapathy.adanena | 59 |KAZ07.17.60/ varun. a.yoga.agni.dahes.u va sarıram anyad adhaya satrum abhiyunjıta "putrome tvaya hatah. " iti | 60 |

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

142 7 BOOK 7: THE SIX MEASURES OF FOREIGN POLICY

KAZ07.17.61ab/ upattac.channa.sastro va ratrau vikramya raks.is.u |KAZ07.17.61cd/ sıghra.patair apasared gud.ha.pran. ihitaih. saha | 61 |

7.18 Chapter 18 (Sections 124; 125; 126): Conduct towards theMiddle King; Conduct towards the Neutral King; Conduct

towards the Circle of Kings203

KAZ07.18.01/ madhyamasya-atma tr.tıya pancamı ca prakr.tı prakr.tayah. | 1 |KAZ07.18.02/ dvitıya caturthı s.as.t.hı ca vikr.tayah. | 2 |KAZ07.18.03/ tac ced ubhayam madhyamo ’nugr.hn. ıyat, vijigıs.ur madhyama.anulomah. syat| 3 |KAZ07.18.04/ na ced anugr.hn. ıyat, prakr.ty.anulomah. syat | 4 |KAZ07.18.05/ madyamas ced vijigıs.or mitram mitra.bhavi lipseta, mitrasya-atmanas camitran. y utthapya madhyamac ca mitran. i bhedayitva mitram trayeta | 5 |KAZ07.18.06/ man. d. alam va protsahayet "atipravr.ddho ’yam madhyamah. sarves.am novinasaya-abhyutthitah., sambhuya-asya yatram vihanama" iti | 6 |KAZ07.18.07/ tac cen man.d. alam anugr.hn. ıyat, madhyama.avagrahen.a-atmanamupabr.mhayet | 7 |KAZ07.18.08/ na ced anugr.hn. ıyat, kosa.dan.d. abhyam mitram anugr.hya yemadhyama.dves.in. o rajanah. paraspara.anugr.hıta va bahavas tis.t.heyuh. , eka.siddhau vabahavah. sidhyeyuh. , parasparad va sankita na-uttis.t.heran, tes.am pradhanam ekam asannamva sama.danabhyam labheta | 8 |KAZ07.18.09/ dvi.gun.o dvitıyam tri.gunas tr.tıyam | 9 |KAZ07.18.10/ evam abhyuccito madhyamam avagr.hn. ıyat | 10 |KAZ07.18.11/ desa.kala.atipattau va sandhaya madhyamena mitrasya sacivyam kuryat,dus.yes.u va karma.sandhim | 11 |KAZ07.18.12/ karsanıyam va-asya mitram madhyamo lipseta, pratistambhayed enam "ahamtva trayeya" iti a karsanat | 12 |KAZ07.18.13/ karsitam enam trayeta | 13 |KAZ07.18.14/ ucchedanıyam va-asya mitram madhyamo lipseta, karsitam enam trayetamadhyama.vr.ddhi.bhayat | 14 |KAZ07.18.15/ ucchinnam va bhumy.anugrahen.a haste kuryad anyatra-apasara.bhayat | 15 |KAZ07.18.16/ karsanıya.ucchedanıyayos cen mitran. i madhyamasya sacivya.karan. i syuh. ,purus.a.antaren.a sandhıyeta | 16 |KAZ07.18.17/ vijigıs.or va tayor mitran. y avagraha.samarthani syuh. , sandhim upeyat | 17 |KAZ07.18.18/ amitram va-asya madhyamo lipseta, sandhim upeyat | 18 |KAZ07.18.19/ evam sva.arthas ca kr.to bhavati madhyamasya priyam ca | 19 |KAZ07.18.20/ madhyamas cet sva.mitram mitra.bhavi lipseta, purus.a.antaren. a sandadhyat |20 |KAZ07.18.21/ sa.apeks.am va "na-arhasi mitram ucchettum" iti varayet | 21 |KAZ07.18.22/ upeks.eta va "man.d. alam asya kupyatu sva.paks.a.vadhat" iti | 22 |KAZ07.18.23/ amitram atmano va madhyamo lipseta, kosa.dan.d. abhyam enam adr.syamano’nugr.hn. ıyat | 23 |KAZ07.18.24/ udasınam va madhyamo lipseta, asmai sahayyam dadyad "udasınadbhidyatam" iti | 24 |KAZ07.18.25/ madhyama.udasınayor yo man.d. alasya-abhipretas tam asrayeta | 25 |

203[ K tr. 439 :: K2 tr. 380

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

143

KAZ07.18.26/ madhyama.caritena-udasına.caritam vyakhyatam | 26 |KAZ07.18.27/ udasınas cen madhyamam lipseta, yatah. satrum atisandadhyanmitrasya-upakaram kuryad udasınam va dan.d. a.upakarin. am labheta tatah. parin. ameta | 27 |KAZ07.18.28/ evam upabr.hya-atmanam ari.prakr.tim karsayen mitra.prakr.timca-upagr.hn. ıyat | 28 |KAZ07.18.29a/ saty apy amitra.bhave tasya-anatmavan nitya.apakarı satruh. satru.samhitah.pars.n. i.graho va vyasanı yatavyo vyasane va netur abhiyokta ity ari.bhavinah. ,eka.artha.abhiprayatah. pr.thag.artha.abhiprayatah. sambhuya.yatrikah. samhita.prayan. ikah.sva.artha.abhiprayatah. samutthayikah. kosa.dan.d. ayor anyatarasya kreta vikreta vadvaidhı.bhavika iti mitra.bhavinah. , -KAZ07.18.29b/ samanto balavatah. pratighato ’ntardhih. prativeso va balavatah. pars.n. i.grahova svayam upanatah. pratapa.upanato va dan.d. a.upanata iti bhr.tya.bhavinah. samantah. | 29 |KAZ07.18.30/ tair bhumy.eka.antara vyakhyatah. | 30 |KAZ07.18.31ab/ tes.am satru.virodhe yan mitram eka.arthatam vrajet |KAZ07.18.31cd/ saktya tad.anugr.hn. ıyad vis.aheta yaya param || 31 ||KAZ07.18.32ab/ prasadhya satrum yan mitram vr.ddham gacched avasyatam |KAZ07.18.32cd/ samanta.eka.antarabhyam tat.prakr.tibhyam virodhayet || 32 ||KAZ07.18.33ab/ tat.kulına.aparuddhabhyam bhumim va tasya harayet |KAZ07.18.33cd/ yatha va-anugraha.apeks.am vasyam tis.t.het tatha caret || 33 ||KAZ07.18.34ab/ na-upakuryad amitram va gacched yad atikarsitam |KAZ07.18.34cd/ tad ahınam avr.ddham ca sthapayen mitram arthavit || 34 ||KAZ07.18.35ab/ artha.yuktya calam mitram sandhim yad upagacchati |KAZ07.18.35cd/ tasya-apagamane hetum vihanyan na caled yatha || 35 ||KAZ07.18.36ab/ ari.sadharan.am yad va tis.t.het tad aritah. sat.ham |KAZ07.18.36cd/ bhedayed bhinnam ucchindyat tatah. satrum anantaram || 36 ||KAZ07.18.37ab/ udasınam ca yat tis.t.het samantais tad virodhayet |KAZ07.18.37cd/ tato vigraha.santaptam upakare nivesayet || 37 ||KAZ07.18.38ab/ amitram vijigıs.um ca yat sancarati durbalam |KAZ07.18.38cd/ tad balena-anugr.hn. ıyad yatha syan na paran.mukham || 38 ||KAZ07.18.39ab/ apanıya tato ’nyasyam bhumau va samnivesayet |KAZ07.18.39cd/ nivesya purvam tatra-anyad dan.d. a.anugraha.hetuna || 39 ||KAZ07.18.40ab/ apakuryat samartham va na-upakuryad yad apadi |KAZ07.18.40cd/ ucchindyad eva tan.mitram visvasya-ankam upasthitam || 40 ||KAZ07.18.41ab/ mitra.vyasanato va-arir uttis.t.hed yo ’navagrahah. |KAZ07.18.41cd/ mitren. a-eva bhavet sadhyas chadita.vyasanena sah. || 41 ||KAZ07.18.42ab/ amitra.vyasanan mitram utthitam yad virajyati |KAZ07.18.42cd/ ari.vyasana.siddhya tat.satrun. a-eva prasidhyati || 42 ||KAZ07.18.43ab/ vr.ddhim ks.ayam ca sthanam ca karsana.ucchedanam tatha |KAZ07.18.43cd/ sarva.upayan samadadhyad etan yas ca-artha.sastravit || 43 ||KAZ07.18.44ab/ evam anyonya.sancaram s.ad. gun.yam yo ’nupasyati |KAZ07.18.44cd/ sa buddhi.nigalair baddhair is.t.am krıd. ati parthivaih. || 44 ||

8 Book 8: Concerning the Topic of Calamities204

204[ K tr. 445–469 :: K2 tr. 385–405

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

144 8 BOOK 8: CONCERNING THE TOPIC OF CALAMITIES

8.1 Chapter 1 (Section 127): Calamities of the Constituent Elements205

KAZ08.1.01/ vyasana.yaugapadye saukaryato yatavyam raks.itavyam va-iti vyasana.cinta | 1 |KAZ08.1.02/ daivam manus.am va prakr.ti.vyasanam anaya.apanayabhyam sambhavati | 2 |KAZ08.1.03/ gun.a.pratilomyam abhavah. prados.ah. prasangah. pıd. a va vyasanam | 3 |KAZ08.1.04/ vyasyaty enam sreyasa iti vyasanam | 4 |KAZ08.1.05/ "svamy.amatya.jana.pada.durga.kosa.dan.d. a.mitra.vyasananam purvam purvamgarıyah. " ity acaryah. | 5 |KAZ08.1.06/ na-iti bharadvajah. | 6 |KAZ08.1.07/ "svamy.amatya.vyasanayor amatya.vyasanam garıyah. | 7 |KAZ08.1.08/ mantro mantra.phala.avaptih. karma.anus.t.hanam aya.vyaya.karmadan.d. a.pran. ayanam amitra.at.avı.pratis.edho rajya.raks.an. am vyasana.pratıkarah.kumara.raks.an. am abhis.ekas ca kumaran. am ayattam amatyes.u | 8 |KAZ08.1.09/ tes.am abhave tad.abhavah., chinna.paks.asya-iva rajnas ces.t.a.nasas ca | 9 |KAZ08.1.10/ vyasanes.u ca-asannah. para.upajapah. | 10 |KAZ08.1.11/ vaigun.ye ca pran. a.abadhah. pran. a.antika.caratvad rajnah. " iti | 11 |KAZ08.1.12/ na-iti kaut.ilyah. | 12 |KAZ08.1.13/ mantri.purohita.adi.bhr.tya.vargam adhyaks.a.pracarampurus.a.dravya.prakr.ti.vyasana.pratıkaram edhanam ca raja-eva karoti | 13 |KAZ08.1.14/ vyasanis.u va-amatyes.v anyan avyasaninah. karoti | 14 |KAZ08.1.15/ pujya.pujane dus.ya.avagrahe ca nitya.yuktas tis.t.hati | 15 |KAZ08.1.16/ svamı ca sampannah. sva.sampadbhih. prakr.tıh. sampadayati | 16 |KAZ08.1.17/ sa yat.sılas tat.sılah. prakr.tayo bhavanti, utthane pramade ca tad.ayattatvat | 17|KAZ08.1.18/ tat.kut.a.sthanıyo hi svamı-iti | 18 |KAZ08.1.19/ "amatya.jana.pada.vyasanayor jana.pada.vyasanam garıyah. " iti visala.aks.ah. |19 |KAZ08.1.20/ "koso dan.d. ah. kupyam vis.t.ir vahanam nicayas ca jana.padad uttis.t.hante | 20 |KAZ08.1.21/ tes.am abhavo jana.pada.abhave, svamy.amatyayos ca-anantarah." iti | 21 |KAZ08.1.22/ na-iti kaut.ilyah. | 22 |KAZ08.1.23/ amatya.mulah. sarva.arambhah. - jana.padasya karma.siddhayah. svatah. paratasca yoga.ks.ema.sadhanam vyasana.pratıkarah. sunya.nivesa.upacayau dan.d. a.kara.anugrahasca-iti | 23 |KAZ08.1.24/ "jana.pada.durga.vyasanayor durga.vyasanam" iti parasarah. | 24 |KAZ08.1.25/ "durge hi kosa.-dan.d. a.utpattir apadi sthanam ca jana.padasya | 25 |KAZ08.1.26/ saktimattaras ca paura janapadebhyo nityas ca-apadi sahaya rajnah. | 26 |KAZ08.1.27/ janapadas tv amitra.sadharan. ah. " iti | 27 |KAZ08.1.28/ na-iti kaut.ilyah. | 28 |KAZ08.1.29/ jana.pada.mula durga.kosa.dan.d. a.setu.vartta.arambhah. | 29 |KAZ08.1.30/ sauryam sthairyam daks.yam bahulyam ca janapades.u | 30 |KAZ08.1.31/ parvata.antar.dvıpas ca durga na-adhyus.yante jana.pada.abhavat | 31 |KAZ08.1.32/ kars.aka.praye tu durga.vyasanam, ayudhıya.praye tu jana.padejana.pada.vyasanam iti | 32 |KAZ08.1.33/ "durga.kosa.vyasanayoh. kosa.vyasanam" iti pisunah. | 33 |KAZ08.1.34/ "kosa.mulo hi durga.samskaro durga.raks.an. am jana.pada.mitra.amitra.nigrahodesa.antaritanam utsahanam dan.d. a.bala.vyavaharas ca | 34 |KAZ08.1.35/ durgah. kosad upajapyah. pares.am | 35 |

205[ K tr. 445 :: K2 tr. 385

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

8.2 Chapter 2 (Section 128): Calamities of the King and Kingship 145

KAZ08.1.36/ kosam adaya ca vyasane sakyam apayatum, na durgam" iti | 36 |KAZ08.1.37/ na-iti kaut.ilyah. | 37 |KAZ08.1.38/ durga.arpan.ah. koso dan.d. as tus.n. ım.yuddham sva.paks.a.nigrahodan.d. a.bala.vyavahara asara.pratigrahah. para.cakra.at.avı.pratis.edhas ca | 38 |KAZ08.1.39/ durga.abhave ca kosah. pares.am | 39 |KAZ08.1.40/ dr.syate hi durgavatam anucchittir iti | 40 |KAZ08.1.41/ "kosa.dan.d. avyasanayor dan.d. a.vyasanam" iti kaun.apadantah. | 41 |KAZ08.1.42/ "dan.d. a.mulo hi mitra.amitra.nigrahah. para.dan.d. a.utsahanamsva.dan.d. a.pratigrahas ca | 42 |KAZ08.1.43/ dan.d. a.abhave ca dhruvah. kosa.vinasah. | 43 |KAZ08.1.44/ kosa.abhave ca sakyah. kupyena bhumya para.bhumi.svayam.grahen.a vadan.d. ah. pin.d. ayitum, dan.d. avata ca kosah. | 44 |KAZ08.1.45/ svaminas ca-asanna.vr.ttitvad amatya.sadharma dan.d. ah. " iti | 45 |KAZ08.1.46/ na-iti kaut.ilyah. | 46 |KAZ08.1.47/ kosa.mulo hi dan.d. ah. | 47 |KAZ08.1.48/ kosa.abhave dan.d. ah. param gacchati, svaminam va hanti | 48 |KAZ08.1.49/ sarva.abhiyoga.karas ca koso dharma.kama.hetuh. | 49 |KAZ08.1.50/ desa.kala.karya.vasena tu kosa.dan.d. ayor anyatarah. praman. ı.bhavati | 50 |KAZ08.1.51/ lambha.palano hi dan.d. ah. kosasya, kosah. kosasya dan.d. asya ca bhavati | 51 |KAZ08.1.52/ sarva.dravya.prayojakatvat kosa.vyasanam garıya iti | 52 |KAZ08.1.53/ "dan.d. a.mitra.vyasanayor mitra.vyasanam" iti vatavyadhih. | 53 |KAZ08.1.54/ "mitram abhr.tam vyavahitam ca karma karoti, pars.n. i.graham asaram amitramat.avikam ca pratikaroti, kosa.dan.d. a.bhumibhis ca-upakaroti vyasana.avastha.yogam" iti | 54|KAZ08.1.55/ na-iti kaut.ilyah. | 55 |KAZ08.1.56/ dan.d. avato mitram mitra.bhave tis.t.hati, amitro va mitra.bhave | 56 |KAZ08.1.57/ dan.d. a.mitrayos tu sadharan.e karye saratah. sva.yuddha.desa.kala.labhadvises.ah. | 57 |KAZ08.1.58/ sıghra.abhiyane tv amitra.at.avika.anabhyantara.kope ca na mitram vidyate |58 |KAZ08.1.59/ vyasana.yaugapadye para.vr.ddhau ca mitram artha.yuktau tis.t.hati | 59 |KAZ08.1.60/ iti prakr.ti.vyasana.sampradharan.am uktam | 60 |KAZ08.1.61ab/ prakr.ty.avayavanam tu vyasanasya vises.atah. |KAZ08.1.61cd/ bahu.bhavo ’nurago va saro va karya.sadhakah. || 61 ||KAZ08.1.62ab/ dvayos tu vyasane tulye vises.o gun.atah. ks.ayat |KAZ08.1.62cd/ ses.a.prakr.ti.sadgun.yam yadi syan na-avidheyakam || 62 ||KAZ08.1.63ab/ ses.a.prakr.ti.nasas tu yatra-eka.vyasanad bhavet |KAZ08.1.63cd/ vyasanam tad garıyah. syat pradhanasya-itarasya va || 63 ||

8.2 Chapter 2 (Section 128): Calamities of the King and Kingship206

KAZ08.2.01/ raja rajyam iti prakr.ti.sanks.epah. | 1 |KAZ08.2.02/ rajno ’bhyantaro bahyo va kopa iti | 2 |KAZ08.2.03/ ahi.bhayad abhyantarah. kopo bahya.kopat papıyan, antar.amatya.kopasca-antah. .kopat | 3 |KAZ08.2.04/ tasmat kosa.dan.d. a.saktim atma.samstham kurvıta | 4 |

206[ K tr. 451 :: K2 tr. 390

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

146 8 BOOK 8: CONCERNING THE TOPIC OF CALAMITIES

KAZ08.2.05/ "dvairajya.vairajyayor dvairajyam anyonya.paks.a.dves.a.anuragabhyamparaspara.sanghars.en. a va vinasyati, vairajyam tu prakr.ti.citta.grahan.a.apeks.i yatha.sthitamanyair bhujyate" ity acaryah. | 5 |KAZ08.2.06/ na-iti kaut.ilyah. | 6 |KAZ08.2.07/ pita.putrayor bhratror va dvairajyam tulya.yoga.ks.emam amatya.avagrahamvartayati | 7 |KAZ08.2.08/ vairajyam tu jıvatah. parasya-acchidya "na-etan mama" iti manyamanah.karsayati, apavahayati, pan.yam va karoti, viraktam va parityajya-apagacchati-iti | 8 |KAZ08.2.09/ andhas calita.sastro va raja-iti "asastra.caks.ur andho yat.kincana.karıdr.d.ha.abhinivesı para.pran.eyo va rajyam anyayena-upahanti, calita.sastras tu yatra sastraccalita.matir bhavati sakya.anunayo bhavati" ity acaryah. | 9 |KAZ08.2.10/ na-iti kaut.ilyah. | 10 |KAZ08.2.11/ andho raja sakyate sahaya.sampada yatra tatra va paryavasthapayitum | 11 |KAZ08.2.12/ calita.sastras tu sastrad anyatha.abhinivis.t.a.buddhir anyayena rajyam atmanamca-upahanti-iti | 12 |KAZ08.2.13/ vyadhito navo va raja-iti "vyadhito raja rajya.upaghatam amatya.mulampran. a.abadham va rajya.mulam avapnoti, navas tu rajasva.dharma.anugraha.parihara.dana.mana.karmabhih. prakr.ti.ranjana.upakarais carati" ityacaryah. | 13 |KAZ08.2.14/ na-iti kaut.ilyah. | 14 |KAZ08.2.15/ vyadhito raja yatha.pravr.ttam raja.pran. idhim anuvartayati | 15 |KAZ08.2.16/ navas tu raja bala.avarjitam "mama-idam rajyam" iti yatha.is.t.am anavagrahascarati | 16 |KAZ08.2.17/ samutthayikair avagr.hıto va rajya.upaghatam mars.ayati | 17 |KAZ08.2.18/ prakr.tis.v arud.hah. sukham ucchettum bhavati-iti | 18 |KAZ08.2.19/ vyadhite vises.ah. papa.rogya.papa.rogı ca | 19 |KAZ08.2.20/ nave ’py abhijato ’nabhijata iti | 20 |KAZ08.2.21/ durbalo ’bhijato balavan anabhijato raja-iti "durbalasya-abhijatasya-upajapamdaurbalya.apeks.ah. prakr.tayah. kr.cchren. a-upagacchanti, balavatas ca-anabhijatasyabala.apeks.ah. sukhena" ity acaryah. | 21 |KAZ08.2.22/ na-iti kaut.ilyah. | 22 |KAZ08.2.23/ durbalam abhijatam prakr.tayah. svayam upanamanti, jatyam aisvarya.prakr.tiranuvartata iti | 23 |KAZ08.2.24/ balavatas ca-anabhijatasya-upajapam visamvadayanti, anurage sarvagun.yam iti| 24 |KAZ08.2.25/ prayasa.vadhat sasya.vadho mus.t.i.vadhat papıyan, nirajıvatvad avr.s.t.irativr.s.t.itah. | 25 |KAZ08.2.26ab/ dvayor dvayor vyasanayoh. prakr.tınam bala.abalam |KAZ08.2.26cd/ paramparya.kramen.a-uktam yane sthane ca karan. am || 26 ||

8.3 Chapter 3 (Section 129): Vices of Man207

KAZ08.3.01/ avidya.vinayah. purus.a.vyasana.hetuh. | 1 |KAZ08.3.02/ avinıto hi vyasana.dos.an na pasyati | 2 |KAZ08.3.03/ tan upadeks.yamah. | 3 |KAZ08.3.04/ kopajas tri.vargah. , kamajas catur.vargah. | 4 |KAZ08.3.05/ tayoh. kopo garıyan | 5 |

207[ K tr. 455 :: K2 tr. 393

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

8.3 Chapter 3 (Section 129): Vices of Man 147

KAZ08.3.06/ sarvatra hi kopas carati | 6 |KAZ08.3.07/ prayasas ca kopa.vasa rajanah. prakr.ti.kopair hatah. sruyante, kama.vasah.ks.aya.nimittam ari.vyadhibhir iti | 7 |KAZ08.3.08/ na-iti bharadvajah. | 8 |KAZ08.3.09/ "sat.purus.a.acarah. kopo vaira.yatanam avajna.vadho bhıta.manus.yata ca | 9 |KAZ08.3.10/ nityas ca kopena sambandhah. papa.pratis.edha.arthah. | 10 |KAZ08.3.11/ kamah. siddhi.labhah. santvam tyaga.sılata sampriya.bhavas ca | 11 |KAZ08.3.12/ nityas ca kamena sambandhah. kr.ta.karman.ah. phala.upabhoga.arthah." iti | 12 |KAZ08.3.13/ na-iti kaut.ilyah. | 13 |KAZ08.3.14/ dves.yata satru.vedanam duh.kha.asangas ca kopah. | 14 |KAZ08.3.15/ paribhavo dravya.nasah. pat.accara.dyutakara.lubdhaka.gayana.vadakaisca-anarthyaih. samyogah. kamah. | 15 |KAZ08.3.16/ tayoh. paribhavad dves.yata garıyası | 16 |KAZ08.3.17/ paribhutah. svaih. parais ca-avagr.hyate, dves.yah. samucchidyata iti | 17 |KAZ08.3.18/ dravya.nasat-satru.vedanam garıyah. | 18 |KAZ08.3.19/ dravya.nasah. kosa.abadhakah. , satru.vedanam pran. a.abadhakam iti | 19 |KAZ08.3.20/ anarthya.samyogad duh.kha.samyogo garıyan | 20 |KAZ08.3.21/ anarthya.samyogo muhurta.pratıkaro, dırgha.klesa.karo duh.khanam asanga iti| 21 |KAZ08.3.22/ tasmat kopo garıyan | 22 |KAZ08.3.23/ vak.parus.yam artha.dus.an. am dan.d. a.parus.yam iti | 23 |KAZ08.3.24/ "vak.parus.ya.artha.dus.an. ayor vak.parus.yam garıyah. " iti visala.aks.ah. | 24 |KAZ08.3.25/ "parus.a.mukto hi tejasvı tejasa pratyarohati | 25 |KAZ08.3.26/ durukta.salyam hr.di nikhatam tejah. .sandıpanam indriya.upatapi ca" iti | 26 |KAZ08.3.27/ na-iti kaut.ilyah. | 27 |KAZ08.3.28/ artha.puja vak.salyam apahanti, vr.tti.vilopas tv artha.dus.an. am | 28 |KAZ08.3.29/ adanam adanam vinasah. parityago va-arthasya-ity artha.dus.an. am | 29 |KAZ08.3.30/ "artha.dus.an. a.dan.d. a.parus.yayor artha.dus.an. am garıyah. " iti parasarah. | 30 |KAZ08.3.31/ "artha.mulau dharma.kamau | 31 |KAZ08.3.32/ artha.pratibaddhas ca loko vartate | 32 |KAZ08.3.33/ tasya.upaghato garıyan" iti | 33 |KAZ08.3.34/ na-iti kaut.ilyah. | 34 |KAZ08.3.35/ sumahata-apy arthena na kascana sarıra.vinasam icchet | 35 |KAZ08.3.36/ dan.d. a.parus.yac ca tam eva dos.am anyebhyah. prapnoti | 36 |KAZ08.3.37/ iti kopajas tri.vargah. | 37 |KAZ08.3.38/ kamajas tu mr.gaya dyutam striyah. panam iti catur.vargah. | 38 |KAZ08.3.39/ tasya "mr.gaya.dyutayor mr.gaya garıyası" iti pisunah. | 39 |KAZ08.3.40/ "stena.amitra.vyala.dava.praskhalana.bhaya.din.mohah. ks.ut.pipase capran. a.abadhas tasyam | 40 |KAZ08.3.41/ dyute tu jitam eva-aks.a.vidus.a yatha jayat.sena.duryodhanabhyam" iti | 41 |KAZ08.3.42/ na-ity kaut.ilyah. | 42 |KAZ08.3.43/ tayor apy anyatara.parajayo ’sti-iti nala.yudhis.t.hirabhyam vyakhyatam | 43 |KAZ08.3.44/ tad eva vijita.dravyam amis.am vaira.anubandhas ca | 44 |KAZ08.3.45/ sato ’rthasya vipratipattir asatas ca-arjanam apratibhukta.nasomutra.purıs.a.dharan.a.bubhuks.a.adibhis ca vyadhi.labha iti dyuta.dos.ah. | 45 |KAZ08.3.46/ mr.gayayam tu vyayamah. sles.ma.pitta.medah. .sveda.nasas cale sthite ca kayelaks.a.paricayah. kopa.bhaya.sthanes.u ca mr.gan. am citta.jnanam anitya.yanam ca-iti | 46 |KAZ08.3.47/ "dyuta.strı.vyasanayoh. kaitava.vyasanam" iti kaun.apadantah. | 47 |KAZ08.3.48/ "satatyena hi nisi pradıpe matari ca mr.tayam dıvyaty eva kitavah. | 48 |

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

148 8 BOOK 8: CONCERNING THE TOPIC OF CALAMITIES

KAZ08.3.49/ kr.cchre ca pratipr.s.t.ah. kupyati | 49 |KAZ08.3.50/ strı.vyasane tu snana.pratikarma.bhojana.bhumis.u bhavaty evadharma.artha.pariprasnah. | 50 |KAZ08.3.51/ sakya ca strı rajahite.niyoktum, upamsu.dan.d. ena vyadhina va vyavartayitumavasravayitum va" iti | 51 |KAZ08.3.52/ na-iti kaut.ilyah. | 52 |KAZ08.3.53/ sapratyadeyam dyutam nis.pratyadeyam strı.vyasanam | 53 |KAZ08.3.54/ adarsanam karya.nirvedah. kala.atipatanad anartho dharma.lopas catantra.daurbalyam pana.anubandhas ca-iti | 54 |KAZ08.3.55/ "strı.pana.vyasanayoh. strı.vyasanam" iti vatavyadhih. | 55 |KAZ08.3.56/ "strıs.u hi balisyam aneka.vidham nisanta.pran. idhau vyakhyatam | 56 |KAZ08.3.57/ pane tu sabda.adınam indriya.arthanam upabhogah. prıti.danamparijana.pujanam karma.srama.vadhas ca" iti | 57 |KAZ08.3.58/ na-iti kaut.ilyah. | 58 |KAZ08.3.59/ strı.vyasane bhavaty apatya.utpattir atma.raks.an. am ca-antar.dares.u, viparyayova bahyes.u, agamyes.u sarva.ucchittih. | 59 |KAZ08.3.60/ tad ubhayam pana.vyasane | 60 |KAZ08.3.61/ pana.sampat - sanjna.naso ’nunmattasya-unmattatvam apretasya pretatvamkaupına.darsanam sruta.prajna.pran.a.vitta.mitra.hanih. sadbhir viyogo ’narthya.samyogastantrı.gıta.naipun.yes.u ca-arthaghnes.u prasanga iti | 61 |KAZ08.3.62/ dyuta.madyayor dyutam | 62 |KAZ08.3.63/ ekes.am pan.a.nimitto jayah. parajayo va pran. is.u niscetanes.u va paks.a.dvaidhenaprakr.ti.kopam karoti | 63 |KAZ08.3.64/ vises.atas ca sanghanam sangha.dharmin. am ca raja.kulanam dyuta.nimittobhedas tan.nimitto vinasa ity asat.pragrahah. papis.t.hatamo vyasananam tantra.daurbalyad iti| 64 |KAZ08.3.65ab/ asatam pragrahah. kamah. kopas ca-avagrahah. satam |KAZ08.3.65cd/ vyasanam dos.a.bahulyad atyantam ubhayam matam || 65 ||KAZ08.3.66ab/ tasmat kopam ca kamam ca vyasana.arambham atmavan |KAZ08.3.66cd/ parityajen mula.haram vr.ddha.sevı jita.indriyah. || 66 ||

8.4 Chapter 4 (Sections 130; 131; 132): Afflictions; Hindrances;

Stoppages of Payment to the Treasury208

KAZ08.4.01/ daiva.pıd.anam - agnir udakam vyadhir durbhiks.am maraka iti | 1 |KAZ08.4.02/ "agny.udakayor agni.pıd. anam apratikaryam sarva.dahi ca, sakya.apagamanamtarya.abadham udaka.pıd.anam" ity acaryah. | 2 |KAZ08.4.03/ na-it kaut.ilyah. | 3 |KAZ08.4.04/ agnir gramam ardha.gramam va dahati, udaka.vegas tu grama.sata.pravahı-iti |4 |KAZ08.4.05/ "vyadhi.durbhiks.ayor vyadhih.preta.vyadhita.upasr.s.t.a.paricaraka.vyayama.uparodhena karman. y upahanti, durbhiks.ampunar akarma.upaghati hiran.ya.pasu.kara.dayi ca" ity acaryah. | 5 |KAZ08.4.06/ na-iti kaut.ilyah. | 6 |KAZ08.4.07/ eka.desa.pıd.ano vyadhih. sakya.pratıkaras ca, sarva.desa.pıd.anam durbhiks.ampran. inam ajıvanaya-iti | 7 |KAZ08.4.08/ tena marako vyakhyatah. | 8 |

208[ K tr. 459 :: K2 tr. 397

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

8.4 Chapter 4 (Sections 130; 131; 132): Afflictions; Hindrances; Stoppages ofPayment to the Treasury 149

KAZ08.4.09/ "ks.udraka.mukhya.ks.ayayoh. ks.udraka.ks.ayah. karman. am ayoga.ks.emam karoti,mukhya.ks.ayah. karma.anus.t.hana.uparodha.dharma" ity acaryah. | 9 |KAZ08.4.10/ na-iti kaut.ilyah. | 10 |KAZ08.4.11/ sakyah. ks.udraka.ks.ayah. pratisandhatum bahulyat ks.udrakan. am, namukhya.ks.ayah. | 11 |KAZ08.4.12/ sahasres.u hi mukhyo bhavaty eko na va sattva.prajna.adhikyat tad.asrayatvatks.udrakan. am iti | 12 |KAZ08.4.13/ "sva.cakra.para.cakrayoh. sva.cakram atimatrabhyam dan.d. a.karabhyampıd. ayaty asakyam ca varayitum, para.cakram tu sakyam praiyoddhum upasaren.a sandhina vamoks.ayitum" ity acaryah. | 13 |KAZ08.4.14/ na-iti kaut.ilyah. | 14 |KAZ08.4.15/ sva.cakra.pıd. anam prakr.ti.purus.a.mukhya.upagraha.vighatabhyam sakyatevarayitum eka.desam va pıd. ayati, sarva.desa.pıd.anam tu para.cakramvilopa.ghata.daha.vidhvamsana.apavahanaih. pıd. ayati-iti | 15 |KAZ08.4.16/ "prakr.ti.raja.vivadayoh. prakr.iti.vivadah. prakr.tınam bhedakah. para.abhiyoganavahati, raja.vivadas tu prakr.tınam dvi.gun.a.bhakta.vetana.parihara.karo bhavati" ity acaryah.| 16 |KAZ08.4.17/ na-iti kaut.ilyah. | 17 |KAZ08.4.18/ sakyah. prakr.ti.vivadah. prakr.ti.mukhya.upagrahen.a kalaha.sthana.apanayanenava varayitum | 18 |KAZ08.4.19/ vivadamanas tu prakr.tayah. paraspara.sanghars.en. a-upakurvanti | 19 |KAZ08.4.20/ raja.vivadas tu pıd. ana.ucchedanaya prakr.tınam dvi.gun.a.vyayama.sadhya iti |20 |KAZ08.4.21/ "desa.raja.viharayor desa.viharas traikalyena karma.phala.upaghatam karoti,raja.viharas tu karu.silpi.kusılava.vag.jıvana.rupa.ajıva.vaidehaka.upakaram karoti" ityacaryah. | 21 |KAZ08.4.22/ na-iti kaut.ilyah. | 22 |KAZ08.4.23/ desa.viharah. karma.sramam avadha.artham alpam bhaks.ayati bhaks.ayitva cabhuyah. karmasu yogam gacchati, raja.viharas tu svayam vallabhais casvayam.graha.pran.aya.pan.ya.agara.karya.upagrahaih. pıd. ayati-iti | 23 |KAZ08.4.24/ "subhaga.kumarayoh. kumarah. svayam vallabhais casvayam.graha.pran.aya.pan.ya.agara.karya.upagrahaih. pıd. ayati, subhaga vilasa.upabhogena"ity acaryah. | 24 |KAZ08.4.25/ na-iti kaut.ilyah. | 25 |KAZ08.4.26/ sakyah. kumaro mantri.purohitabhyam varayitum, na subhaga balisyadanarthya.jana.samyogac ca-iti | 26 |KAZ08.4.27/ "sren. ı.mukhyayoh. sren. ı bahulyad anavagraha steya.sahasabhyam pıd. ayati,mukhyah. karya.anugraha.vighatabhyam" ity acaryah. | 27 |KAZ08.4.28/ na-iti kaut.ilyah. | 28 |KAZ08.4.29/ suvyavartya sren. ı samana.sıla.vyasanatvat, sren. ı.mukhya.eka.desa.upagrahen.ava | 29 |KAZ08.4.30/ stambha.yukto mukhyah. para.pran.a.dravya.upaghatabhyam pıd. ayati-iti | 30 |KAZ08.4.31/ "samnidhatr..samahartroh. samnidhata kr.ta.vidus.an. a.atyayabhyam pıd. ayati,samaharta karan. a.adhis.t.hitah. pradis.t.a.phala.upabhogı bhavati" ity acaryah. | 31 |KAZ08.4.32/ na-iti kaut.ilyah. | 32 |KAZ08.4.33/ samnidhata kr.ta.avastham anyaih. kosa.pravesyam pratigr.hn. ati, samaharta tupurvam artham atmanah. kr.tva pascad raja.artham karoti pran. asayati va, para.sva.adane casva.pratyayas carati-iti | 33 |

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

150 8 BOOK 8: CONCERNING THE TOPIC OF CALAMITIES

KAZ08.4.34/ "anta.pala.vaidehakayor anta.palas cora.prasarga.deya.atyadanabhyamvan. ik.patham pıd. ayati, vaidehakas tu pan.ya..pratipan.ya.anugrahaih. prasadhayanti" ityacaryah. | 34 |KAZ08.4.35/ na-iti kaut.ilyah. | 35 |KAZ08.4.36/ anta.palah. pan.ya.sampata.anugrahen.a vartayati, vaidehakas tu sambhuyapan.yanam utkars.a.apakars.am kurvan. ah. pan. e pan.a.satam kumbhe kumbha.satam ity ajıvanti| 36 |KAZ08.4.37/ abhijata.uparuddha bhumih. pasu.vraja.uparuddha va-iti "abhijata.uparuddhabhumih. maha.phala-apy ayudhıya.upakarin. ı na ks.ama moks.ayitum vyasana.abadha.bhayat,pasu.vraja.uparuddha tu kr.s.i.yogya ks.ama moks.ayitum | 37 |KAZ08.4.38/ vivıtam hi ks.etren. a badhyate" ity acaryah. | 38 |KAZ08.4.39/ na-iti kaut.ilyah. | 39 |KAZ08.4.40/ abhijata.uparuddha bhumir atyanta.maha.upakara-api ks.ama moks.ayitumvyasana.abadha.bhayat, pasu.vraja.uparuddha tu kosa.vahana.upakarin. ı na ks.amamoks.ayitum, anyatra sasya.vapa.uparodhad iti | 40 |KAZ08.4.41/ "pratirodhaka.at.avikayoh. pratirodhaka ratri.sattra.carah. sarıra.akramin.onityah. sata.sahasra.ahaparin.ah. pradhana.kopakas ca vyavahitah. pratyantara.aran.ya.carasca-at.avikah. prakasa dr.syas caranti, eka.desa.ghatakas ca" ity acaryah. | 41 |KAZ08.4.42/ na-iti kaut.ilyah. | 42 |KAZ08.4.43/ pratirodhakah. pramattasya-aparahanti, alpah. kun. t.hah. sukha jnatum grahıtumca, sva.desasthah. prabhuta vikrantas ca-at.avikah. prakasa.yodino ’pahartaro hantaras cadesanam raja.sadharman.a iti | 43 |KAZ08.4.44/ mr.ga.hasti.vanayoh. mr.gah. prabhutah. prabhuta.mamsa.carma.upakarin.omanda.grasa.avaklesinah. suniyamyas ca | 44 |KAZ08.4.45/ viparıta hastino gr.hyaman. a dus.t.as ca desa.vinasaya-iti | 45 |KAZ08.4.46/ sva.para.sthanıya.upakarayoh. sva.sthanıya.upakarodhanya.pasu.hiran.ya.kupya.upakaro janapadanam apady atma.dharan.ah. | 46 |KAZ08.4.47/ viparıtah. para.sthanıya.upakarah. | 47 |KAZ08.4.48/ iti pıd. anani - abhyantaro mukhya.stambho bahyo mitra.at.avı.stambhah. | 48 |iti stambha.vargah |KAZ08.4.49/ tabhyam pıd. anair yatha.uktais ca pıd. itah. , sakto mukhyes.u, parihara.upahatah.,prakırn. o, mithya.samhr.tah. , samanta.at.avı.hr.ta iti kosa.sanga.vargah. | 49 |KAZ08.4.50ab/ pıd. ananam anutpattav utpannanam ca varan.e |KAZ08.4.50cd/ yateta desa.vr.ddhy.artham nase ca stambha.sangayoh. || 50 ||

8.5 Chapter 5 (Sections 133; 134): Calamities of the Army;Calamities of the Ally

209

KAZ08.5.01/ bala.vyasanani - amanitam, vimanitam, abhr.tam, vyadhitam, nava.agatam,dura.ayatam, parisrantam, pariks.ın. am, pratihatam, hata.agra.vegam, anr.tu.praptam,abhumi.praptam, asa.nirvedi, parisr.ptam, kalatra.garbhi, antah. .salyam, kupita.mulam,bhinna.garbham, apasr.tam, atiks.iptam, upanivis.t.am, samaptam, uparuddham, pariks.iptam,chinna.dhanya.purus.a.vıvadham, sva.viks.iptam, mitra.viks.iptam, dus.ya.yuktam,dus.t.a.pars.n. i.graham, sunya.mulam, asvami.samhatam, bhinna.kut.am, andham iti | 1 |KAZ08.5.02/ tes.am amanita.vimanita.aniyatayor amanitam kr.ta.artha.manam yudhyeta, navimanitam antah. .kopam | 2 |

209[ K tr. 464 :: K2 tr. 401

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

8.5 Chapter 5 (Sections 133; 134): Calamities of the Army; Calamities of the Ally151

KAZ08.5.03/ abhr.ta.vyadhitayor abhr.tam tadatva.kr.ta.vetanam yudhyeta, na vyadhitamakarman.yam | 3 |KAZ08.5.04/ nava.agata.dura.ayatayor nava.agatam anyata upalabdha.desam anava.misramyudhyeta, na dura.ayatam ayata.gata.pariklesam | 4 |KAZ08.5.05/ parisranta.pariks.ın. ayoh. parisrantam snana.bhojana.svapna.labdha.visramamyudhyeta, na pariks.ın. am anyatra-ahave ks.ın. ayugya.purus.am | 5 |KAZ08.5.06/ pratihata.hata.agra.vegayoh. pratihatam agra.pata.bhagnampravıra.purus.a.samhatam yudhyeta, na hata.agra.vegam agra.pata.hata.vıram | 6 |KAZ08.5.07/ anr.tv.abhumi.praptayor anr.tu.praptam yatha.r.tu.yugya.sastra.avaran.amyudhyeta, na-abhumi.praptam avaruddha.prasara.vyayamam | 7 |KAZ08.5.08/ asa.nirvedi.parisr.ptayor asa.nirvedi labdha.abhiprayam yudhyeta, naparisr.ptam apasr.ta.mukhyam | 8 |KAZ08.5.09/ kalatra.garbhy.antah. .salyayoh. kalatra.garbhi unmucya kalatram yudhyeta,na-antah. .salyam antara.mitram | 9 |KAZ08.5.10/ kupita.mula.bhinna.garbhayoh. kupita.mulam prasamita.kopam sama.adibhiryudhyeta, na bhinna.garbham anyonyasmad bhinnam | 10 |KAZ08.5.11/ apasr.ta.atiks.iptayor apasr.tam eka.rajya.atikrantam mantra.vyayamabhyamsattra.mitra.apasrayam yudhyeta, na-atiks.iptam aneka.rajya.atikrantam bahv.abadhatvat | 11|KAZ08.5.12/ upanivis.t.a.samaptayor upanivis.t.am pr.thag.yana.sthanam atisandhaya-arimyudhyeta, na samaptam arin. a-eka.sthana.yanam | 12 |KAZ08.5.13/ uparuddha.pariks.iptayor uparuddham anyato nis.kramya-uparoddharampratiyudhyeta, na pariks.iptam sarvatah. pratiruddham | 13 |KAZ08.5.14/ chinna.dhanya.purus.a.vıvadhayoh. chinna.dhanyam anyato dhanyam anıyajangama.sthavara.aharam va yudhyeta, na chinna.purus.a.vıvadham anabhisaram | 14 |KAZ08.5.15/ sva.viks.ipta.mitra.viks.iptayoh. sva.viks.iptam sva.bhumau viks.iptam sainyamapadi sakyam avahayitum, na mitra.viks.iptam viprakr.s.t.a.desa.kalatvat | 15 |KAZ08.5.16/ dus.ya.yukta.dus.t.a.pars.n. i.grahayor dus.ya.yuktam apta.purus.a.adhis.t.hitamasamhatam yudhyeta, na dus.t.a.pars.n. i.graham pr.s.t.ha.abhighata.trastam | 16 |KAZ08.5.17/ sunya.mula.asvami.samhatayoh. sunya.mulam kr.ta.paura.janapada.araks.amsarva.sandohena yudhyeta, na-asvami.samhatam raja.sena.pati.hınam | 17 |KAZ08.5.18/ bhinna.kut.a.andhayor bhinna.kut.am anya.adhis.t.hitam yudhyeta, na-andhamadesikam | iti | 18 |KAZ08.5.19ab/ dos.a.suddhir bala.avapah. sattra.sthana.atisamhitam |KAZ08.5.19cd/ sandhis ca-uttara.paks.asya bala.vyasana.sadhanam || 19 ||KAZ08.5.20ab/ raks.et sva.dan.d. am vyasane satrubhyo nityam utthitah. |KAZ08.5.20cd/ prahared dan.d. a.randhres.u satrun. am nityam utthitah. || 20 ||KAZ08.5.21ab/ yato nimittam vyasanam prakr.tınam avapnuyat |KAZ08.5.21cd/ prag eva pratikurvıta tan nimittam atandritah. || 21 ||KAZ08.5.22ab/ abhiyatam svayam mitram sambhuya-anya.vasena va |KAZ08.5.22cd/ parityaktam asaktya va lobhena pran.ayena va || 22 ||KAZ08.5.23ab/ vikrıtam abhiyunjane sangrame va-apavartina |KAZ08.5.23cd/ dvaidhı.bhavena va-amitram yasyata va-anyam anyatah. || 23 ||KAZ08.5.24ab/ pr.thag va saha.yane va visvasena-atisamhitam |KAZ08.5.24cd/ bhaya.avamana.alasyair va vyasanan na pramoks.itam || 24 ||KAZ08.5.25ab/ avaruddham sva.bhumibhyah. samıpad va bhayad gatam |KAZ08.5.25cd/ acchedanad adanad va dattva va-apy avamanitam || 25 ||KAZ08.5.26ab/ atyaharitam artham va svayam para.mukhena va |KAZ08.5.26cd/ atibhare niyuktam va bhanktva param upasthitam || 26 ||

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

152 9 BOOK 9: THE ACTIVITY OF THE KING ABOUT TO MARCH

KAZ08.5.27ab/ upeks.itam asaktya va prarthayitva virodhitam |KAZ08.5.27cd/ kr.cchren. a sadhyate mitram siddham ca-asu virajyati || 27 ||KAZ08.5.28ab/ kr.ta.prayasam manyam va mohan mitram amanitam |KAZ08.5.28cd/ manitam va na sadr.sam saktito va nivaritam || 28 ||KAZ08.5.29ab/ mitra.upaghata.trastam va sankitam va-ari.samhitat |KAZ08.5.29cd/ dus.yair va bheditum mitram sadhyam siddham ca tis.t.hati || 29 ||KAZ08.5.30ab/ tasman na-utpadayed enan dos.an mitra.upaghatakan |KAZ08.5.30cd/ utpannan va prasamayed gun.air dos.a.upaghatibhih. || 30 ||

9 Book 9: The Activity of the King About to March210

9.1 Chapter 1 (Sections 135; 136): Relative Strength of Powers,Place and Time; Seasons for Marching on an Expedition

211

KAZ09.1.01/ vijigıs.ur atmanah. parasya ca bala.abalamsakti.desa.kala.yatra.kala.bala.samuddana.kala.pascat.kopa.- ks.aya.vyaya.labha.apadamjnatva visis.t.a.balo yayat, anyatha-asıta | 1 |KAZ09.1.02/ "utsaha.prabhavayor utsahah. sreyan | 2 |KAZ09.1.03/ svayam hi raja suro balavan arogah. kr.ta.astro dan.d. a.dvitıyo ’pi saktah.prabhavavantam rajanam jetum | 3 |KAZ09.1.04/ alpo ’pi ca-asya dan.d. as tejasa kr.tya.karo bhavati | 4 |KAZ09.1.05/ nirutsahas tu prabhavavan raja vikrama.abhipanno nasyati" ity acaryah. | 5 |KAZ09.1.06/ na-iti kaut.ilyah. | 6 |KAZ09.1.07/ prabhavavan utsahavantam rajanam prabhavena-atisandhatte tad.visis.t.amanyam rajanam avahya bhr.tva krıtva pravıra.purus.an | 7 |KAZ09.1.08/ prabhuta.prabhava.haya.hasti.ratha.upakaran.a.sampannas ca-asya dan.d. ah.sarvatra-apratihatas carati | 8 |KAZ09.1.09/ utsahavatas ca prabhavavanto jitva krıtva ca striyo balah. pangavo ’ndhas capr.thivım jigyur iti | 9 |KAZ09.1.10/ "prabhava.mantrayoh. prabhavah. sreyan | 10 |KAZ09.1.11/ mantra.sakti.sampanno hi vandhya.buddhir aprabhavo bhavati | 11 |KAZ09.1.12/ mantra.karma ca-asya niscitam aprabhavo garbha.dhanyam avr.s.t.iriva-upahanti" ity acaryah. | 12 |KAZ09.1.13/ na-iti kaut.ilyah. | 13 |KAZ09.1.14/ mantra.saktih. sreyası | 14 |KAZ09.1.15/ prajna.sastra.caks.ur hi raja-alpena-api prayatnena mantram adhatum saktah.paran utsaha.prabhavavatas ca sama.adibhir yoga.upanis.adbhyam ca-atisandhatum | 15 |KAZ09.1.16/ evam utsaha.prabhava.mantra.saktınam uttara.uttara.adhiko ’tisandhatte | 16 |KAZ09.1.17/ desah. pr.thivı | 17 |KAZ09.1.18/ tasyam himavat.samudra.antaram udıcınam yojana.sahasra.pariman.am tiryakcakra.varti.ks.etram | 18 |KAZ09.1.19/ tatra-aran.yo gramyah. parvata audako bhaumah. samo vis.ama iti vises.ah. | 19 |KAZ09.1.20/ tes.u yatha.sva.bala.vr.ddhi.karam karma prayunjıta | 20 |KAZ09.1.21/ yatra.atmanah. sainya.vyayamanam bhumih. , abhumih. parasya, sa uttamodesah. , viparıto ’dhamah. , sadharan.o madhyamah. | 21 |

210[ K tr. 470–500 :: K2 tr. 406–432211[ K tr. 470 :: K2 tr. 406

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

9.1 Chapter 1 (Sections 135; 136): Relative Strength of Powers, Place and Time;Seasons for Marching on an Expedition 153

KAZ09.1.22/ kalah. sıta.us.n. a.vars.a.atma | 22 |KAZ09.1.23/ tasya ratrir ahah. paks.o masa r.tur ayanam samvatsaro yugam iti vises.ah. | 23 |KAZ09.1.24/ tes.u yatha.sva.bala.vr.ddhi.karam karma.prayunjıta | 24 |KAZ09.1.25/ yatra.atmanah. sainya.vyayamanam r.tuh. anr.tuh. parasya, sa uttamah. kalah. ,viparıto ’dhamah. , sadharan.o madhyamah. | 25 |KAZ09.1.26/ "sakti.desa.kalanam tu saktih. sreyası" ity acaryah. | 26 |KAZ09.1.27/ saktiman hi nimna.sthalavato desasya sıta.us.n. a.vars.avatas ca kalasya saktah.pratıkare bhavati | 27 |KAZ09.1.28/ "desah. sreyan" ity eke | 28 |KAZ09.1.29/ "sthala.gato hi sva nakram vikars.ati, nimna.gato nakrah. svanam" iti | 29 |KAZ09.1.30/ "kalah. sreyan" ity eke | 30 |KAZ09.1.31/ "diva kakah. kausikam hanti, ratrau kausikah. kakam" iti | 31 |KAZ09.1.32/ na-iti kaut.ilyah. | 32 |KAZ09.1.33/ paraspara.sadhaka hi sakti.desa.kalah. | 33 |KAZ09.1.34/ tair abhyuccitas tr.tıyam caturtham va dan.d. asya-amsam mule pars.n. yampratyanta.at.avıs.u ca raks.a vidhaya karya.sadhana.saham kosa.dan.d. am ca-adayaks.ın. a.puran.a.bhaktam agr.hıta.nava.bhaktam asamskr.ta.durgama.mitram vars.ikam ca-asyasasyam haimanam ca mus.t.im upahantum margasırs.ım yatram yayat | 34 |KAZ09.1.35/ haimanam ca-asya sasyam vasantikam ca mus.t.im upahantum caitrım yatramyayat | 35 |KAZ09.1.36/ ks.ın. a.kr.n. a.kas.t.ha.udakam asamskr.ta.durgama.mitram vasantikam ca-asyasasyam vars.ikım ca mus.t.im upahantum jyes.t.hamulıyam yatram yayat | 36 |KAZ09.1.37/ atyus.n. am alpa.yavasa.indhana.udakam va desam hemante yayat | 37 |KAZ09.1.38/ tus.ara.durdinam agadha.nimna.prayam gahana.tr.n. a.vr.ks.am va desam grıs.meyayat | 38 |KAZ09.1.39/ sva.sainya.vyayama.yogyam parasya-ayogyam vars.ati yayat | 39 |KAZ09.1.40/ margasırs.ım tais.ım ca-antaren. a dırgha.kalam yatram yayat, caitrım vaisakhımca-antaren. a madhyama.kalam, jyes.t.hamulıyam as.ad. hım ca-antaren. a hrasva.kalam, upos.is.yanvyasane caturthım | 40 |KAZ09.1.41/ vyasana.abhiyanam vigr.hya.yane vyakhyatam | 41 |KAZ09.1.42/ prayasas ca-acaryah. "para.vyasane yatavyam" ity upadisanti | 42 |KAZ09.1.43/ sakty.udaye yatavyam anaikanntikatvad vyasananam iti kaut.ilyah. | 43 |KAZ09.1.44/ yada va prayatah. karsayitum ucchetum va saknuyad amitram tada yayat | 44 |KAZ09.1.45/ atyus.n. a.upaks.ın. e kale hasti.bala.prayo yayat | 45 |KAZ09.1.46/ hastino hy antah. .svedah. kus.t.hino bhavanti | 46 |KAZ09.1.47/ anavagahamanas toyam apibantas ca-antar.avaks.arac ca-andhı.bhavanti | 47 |KAZ09.1.48/ tasmat prabhuta.udake dese vars.ati ca hasti.bala.prayo yayat | 48 |KAZ09.1.49/ viparyaye khara.us.t.ra.asva.bala.prayo desam alpa.vars.a.pankam | 49 |KAZ09.1.50/ vars.ati maru.prayam catur.anga.balo yayat | 50 |KAZ09.1.51/ sama.vis.ama.nimna.sthala.hrasva.dırgha.vasena va-adhvano yatram vibhajet |51 |KAZ09.1.52ab/ sarva va hrasva.kalah. syur yatavyah. karya.laghavat |KAZ09.1.52cd/ dırghah. karya.gurutvad va vars.a.vasah. paratra ca || 52 ||

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

154 9 BOOK 9: THE ACTIVITY OF THE KING ABOUT TO MARCH

9.2 Chapter 2 (Sections 137; 138; 139): Employment of Different

Troops; Enquipping Troops for War; Employing Suitable Troopsagainst Enemy Troops

212

KAZ09.2.01/ maula.bhr.taka.sren. ı.mitra.amitra.at.avı.balanam samuddana.kalah. | 1 |KAZ09.2.02/ mula.raks.an. ad atiriktam maula.balam, atyavapa.yukta va maula mulevikurvıran, bahula.anurakta.maula.balah. sara.balo va pratiyoddha, vyayamena yoddhavyam,prakr.s.t.e ’dhvani kale va ks.aya.vyaya.sahatvan maulanam, bahula.anurakta.sampate cayatavyasya-upajapa.bhayad anya.sainyanam bhr.ta.adınam avisvase, bala.ks.aye vasarva.sainyanam - iti maula.bala.kalah. | 2 |KAZ09.2.03/ "prabhutam me bhr.ta.balam alpam ca maula.balamn. " "parasya-alpam viraktamva maula.balam, phalgu.prayam asaram va bhr.ta.sainyamn." "mantren. a yoddhavyamalpa.vyayamenan." "hrasvo desah. kalo va tanu.ks.aya.vyayahn." "alpa.avapam santa.upajapamvisvastam va me sainyamn. " "parasya-alpah. prasaro hantavyahn." - iti bhr.ta.bala.kalah. | 3 |KAZ09.2.04/ "prabhutam me sren. ı.balam, sakyam mule yatrayam ca-adhatumn." hrasvah.pravasah. , sren. ı.bala.prayah. pratiyoddha mantra.vyayamabhyam pratiyoddhu.kamah. ,dan.d. a.bala.vyavaharah. - iti sren. ı.bala.kalah. | 4 |KAZ09.2.05/ "prabhutam me mitra.balam sakyam mule yatrayam ca-adhatumn." "alpah.pravaso mantra.yuddhac ca bhuyo vyayama.yuddhamn." "mitra.balena va purvam at.avımnagara.sthanam asaram va yodhayitva pascat sva.balena yoddhayis.yamin. " "mitra.sadharan.amva me karyamn. " "mitra.ayatta va me karya.siddhihn. " "asannam anugrahyam va me mitramn. ""atyavapam va-asya sadayis.yami" - iti mitra.bala.kalah. | 5 |KAZ09.2.06/ "prabhutam me satru.balam, satru.balena yodhayis.yami nagara.sthanam at.avımva, tatra me sva.varahayoh. kalahe can.d. alasya-iva-anyatara.siddhir bhavis.yatin. " "asaran. amat.avınam va kan. t.aka.mardanam etat karis.yamin. " - atyupacitam va kopa.bhayan nityamasannam ari.balam vasayed, anyatra.abhyantara.kopa.sankayah. -satru.yuddha.avara.yuddha.kalas ca - ity amitra.bala.kalah. | 6 |KAZ09.2.07/ tena-at.avı.bala.kalo vyakhyatah. | 7 |KAZ09.2.08/ marga.adesikam, para.bhumi.yogyam, ari.yuddha.pratilomam,at.avı.bala.prayah. satrur va, "bilvam bilvena hanyatamn." alpah. prasaro hantavyah. - ityat.avı.bala.kalah. | 8 |KAZ09.2.09/ sainyam anekam anekastham uktam anuktam va vilopa.artham yad uttis.t.hatitad autsahikam - abhakta.vetanam vilopa.vis.t.i.pratapa.karam bhedyam pares.am, abhedyamtulya.desa.jati.silpa.prayam samhatam mahat | 9 | iti bala.upadana.kalahKAZ09.2.10/ tes.am kupya.bhr.tam amitra.at.avı.balam vilopa.bhr.tam va kuryat | 10 |KAZ09.2.11/ amitrasya va bala.kale pratyutpanne satru.balam avagr.hn. ıyat, anyatra vapres.ayet, aphalam va kuryat, viks.iptam va vasayet, kale va-atikrante visr.jet | 11 |KAZ09.2.12/ parasya ca-etad bala.samuddanam vighatayet, atmanah. sampadayet | 12 |KAZ09.2.13/ purvam purvam ca-es.am sreyah. samnahayitum | 13 |KAZ09.2.14/ tad.bhava.bhavitvan nitya.satkara.anugamac ca maula.balam bhr.ta.balat-sreyah.| 14 |KAZ09.2.15/ nitya.anantaram ks.ipra.utthayi vasyam va bhr.ta.balam sren. ı.balat-sreyah. | 15 |KAZ09.2.16/ janapadam eka.artha.upagatam tulya.sanghars.a.amars.a.siddhi.labham casren. ı.balam mitra.balat-sreyah. | 16 |KAZ09.2.17/ aparimita.desa.kalam eka.artha.upagamac ca mitra.balam amitra.balat-sreyah. |17 |

212[ K tr. 474 :: K2 tr. 409

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

9.3 Chapter 3 (Sections 140; 141): Revolts in the Rear; Measures against Risingsby Constituents 155

KAZ09.2.18/ arya.adhis.t.hitam amitra.balam at.avı.balat-sreyah. | 18 |KAZ09.2.19/ tad ubhayam vilopa.artham | 19 |KAZ09.2.20/ avilope vyasane ca tabhyam ahi.bhayam syat | 20 |KAZ09.2.21/ "brahman.a.ks.atriya.vaisya.sudra.sainyanam tejah. .pradhanyat purvam purvamsreyah. samnahayitum" ity acaryah. | 21 |KAZ09.2.22/ na-iti kaut.ilyah. | 22 |KAZ09.2.23/ pran. ipatena brahman.a.balam paro ’bhiharayet | 23 |KAZ09.2.24/ praharan.a.vidya.vinıtam tu ks.atriya.balam sreyah. , bahula.saram vavaisya.sudra.balam iti | 24 |KAZ09.2.25/ tasmad evam.balah. parah. , tasya-etat pratibalam iti bala.samuddanam kuryat |25 |KAZ09.2.26/ hasti.yantra.sakat.a.garbha.kunta.prasa.hat.aka.ven.u.salyavad hasti.balasyapratibalam | 26 |KAZ09.2.27/ tad eva pas.an. a.lagud.a.avaran.a.ankusa.kaca.grahan. ı.prayam ratha.balasyapratibalam | 27 |KAZ09.2.28/ tad eva-asvanam pratibalam, varmin.o va hastino ’sva va varmin. ah. | 28 |KAZ09.2.29/ kavacino ratha avaran. inah. pattayas ca catur.anga.balasya pratibalam | 29 |KAZ09.2.30ab/ evam bala.samuddanam para.sainya.nivaran.am |KAZ09.2.30cd/ vibhavena sva.sainyanam kuryad anga.vikalpasah. || 30 ||

9.3 Chapter 3 (Sections 140; 141): Revolts in the Rear; Measures

against Risings by Constituents213

KAZ09.3.01/ alpah. pascat.kopo mahan purastal.labha iti alpah. pascat.kopo garıyan | 1 |KAZ09.3.02/ alpam pascat.kopam prayatassya dus.ya.amitra.at.avika hi sarvatah.samedhayanti, prakr.ti.kopo va | 2 |KAZ09.3.03/ labdham api ca mahantam purastal.laham evam.bhutebhr.tya.mitra.ks.aya.vyaya grasante | 3 |KAZ09.3.04/ tasmat sahasra.ekıyah. purastal.labhasya-ayogah. sata.ekıyo va pascat.kopa iti nayayat | 4 |KAZ09.3.05/ sucı.mukha hy anartha iti loka.pravadah. | 5 |KAZ09.3.06/ pascat.kope sama.dana.bheda.dan.d. an prayunjıta | 6 |KAZ09.3.07/ purastal.labhe sena.patim kumaram va dan.d. a.carin. am kurvıta | 7 |KAZ09.3.08/ balavan va raja pascat.kopa.avagraha.samarthah. purastal.labham adatum yayat| 8 |KAZ09.3.09/ abhyantara.kopa.sankayam sankitan adaya yayat, bahya.kopa.sankayam vaputra.daram es.am | 9 |KAZ09.3.10/ abhyantara.avagraham kr.tva sunya.palam aneka.bala.vargam aneka.mukhyamca sthapayitva yayat, na va yayat | 10 |KAZ09.3.11/ abhyantara.kopo bahya.kopat papıyan ity uktam purastat | 11 |KAZ09.3.12/ mantra.purohita.sena.pati.yuva.rajanam anyatama.kopo ’bhyantara.kopah. | 12|KAZ09.3.13/ tam atma.dos.a.tyagena para.sakty.aparadha.vasena va sadhayet | 13 |KAZ09.3.14/ maha.aparadhe ’pi purohite samrodhanam avasravan.am va siddhih. , yuva.rajesamrodhanam nigraho va gun.avaty anyasmin sati putre | 14 |KAZ09.3.15/ putram bhrataram anyam va kulyam raja.grahin. am utsahena sadhayet,utsaha.abbhave gr.hıta.anuvartana.sandhi.karmabhyam ari.sandhana.bhayat | 15 |

213[ K tr. 478 :: K2 tr. 413

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

156 9 BOOK 9: THE ACTIVITY OF THE KING ABOUT TO MARCH

KAZ09.3.16/ anyebhyas tad.vidhebhyo va bhumi.danair visvasayed enam | 16 |KAZ09.3.17/ tad.visis.t.am svayam.graham dan.d. am va pres.ayet, samanta.at.avikan va, tairvigr.hıtam atisandadhyat | 17 |KAZ09.3.18/ aparuddha.adanam paragramikam va yogam atis.t.het | 18 |KAZ09.3.19/ etena mantra.sena.patı vyakhyatau | 19 |KAZ09.3.20/ mantry.adi.varjanam antar.amatyanam anyatama.kopo ’ntar.amatya.kopah. | 20|KAZ09.3.21/ tatra-api yatha.arham upayan prayunjıta | 21 |KAZ09.3.22/ ras.t.ra.mukhya.anta.pala.at.avika.dan.d. a.upanatanam anyatama.kopobahya.kopah. | 22 |KAZ09.3.23/ tam anyonyena-avagrahayet | 23 |KAZ09.3.24/ atidurga.pratis.t.abdham va samanta.at.avika.tat.kulına.aparuddhanamanyatamena-avagrahayet | 24 |KAZ09.3.25/ mitren. a-upagrahayed va yatha na-amitram gacchet | 25 |KAZ09.3.26/ amitrad va sattrı bhedayed enam - "ayam tva yoga.purus.am manyamanobhartary eva vikramayis.yati, avapta.artho dan.d. a.carin. am amitra.at.avikes.u kr.cchre va prayaseyoks.yati, viputra.daram ante va vasayis.yati | 26 |KAZ09.3.27/ pratihata.vikramam tvam bhartary pan.yam karis.yati, tvaya va sandhim kr.tvabhartaram eva prasadayis.yati | 27 |KAZ09.3.28/ mitram upakr.s.t.am va-asya gaccha" iti | 28 |KAZ09.3.29/ pratipannam is.t.a.abhiprayaih. pujayet | 29 |KAZ09.3.30/ apratipannasya samsrayam bhedayed "asau te yoga.purus.ah. pran. ihitah. " iti | 30|KAZ09.3.31/ sattrı ca-enam abhityakta.sasanair ghatayet, gud.ha.purus.air va | 31 |KAZ09.3.32/ saha.prasthayino va-asya pravıra.purus.an yatha.abhipraya.karan.ena-avahayet |32 |KAZ09.3.33/ tena pran. ihitan sattrı bruyat | 33 |KAZ09.3.34/ iti siddhih. | 34 |KAZ09.3.35/ parasya ca-enan kopan utthapayet, atmanas ca samayet | 35 |KAZ09.3.36/ yah. kopam kartum samayitum va saktas tatra-upajapah. karyah. | 36 |KAZ09.3.37/ yah. satya.sandhah. saktah. karman. i phala.avaptau ca-anugrahıtum vinipate catratum tatra pratijapah. karyah. , tarkayitavyas ca kalyan. a.buddhir uta-aho sat.ha iti | 37 |KAZ09.3.38/ sat.ho hi bahyo ’bhyantaram evam upajapati - "bhartaram cedd hatva mampratipadayis.yati satru.vadho bhumi.labhas ca me dvividho labho bhavis.yati, atha va satrurenam ahanis.yati-iti hata.bandhu.paks.as tulya.dos.a.dan.d. ena-udvignas ca me bhuyanakr.tya.paks.o bhavis.yati, tad.vidhe va-anyasminn api sankito bhavis.yati, anyam anyamca-asya mukhyam abhityakta.sasanena ghatayis.yami" iti | 38 |KAZ09.3.39/ abhyantaro va sat.ho bahyam evam upajapati - "kosam asya haris.yami, dan.d. amva-asya hanis.yami, dus.t.am va bhartaram anena ghatayis.yami, pratipannam bahyamamitra.at.avikes.u vikramayis.yami "cakram asya sajyatam, vairam asya prasajyatam, tatah.sva.adhıno me bhavis.yati, tato bhartaram eva prasadayis.yami, svayam va rajyamgrahıs.yamin. " baddhva va bahya.bhumim bhartr..bhumim ca-ubhayam avapsyami, viruddhamva-avahayitva bahyam visvastam ghatayis.yami, sunyam va-asya mulam haris.yami" iti | 39 |KAZ09.3.40/ kalyan. a.buddhis tu saha.jıvy artham upajapati | 40 |KAZ09.3.41/ kalyan. a.buddhina sandadhıta, sat.ham "tatha" iti pratigr.hya-atisandadhyat | iti| 41 |KAZ09.3.42ab/ evam upalabhya - pare parebhyah. sve svebhyah. sve parebhyah. svatah. pare |KAZ09.3.42cd/ raks.yah. svebhyah. parebhyas ca nityam atma vipascita || 42 ||

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

9.4 Chapter 4 (Section 142): Considerations of Losses, Expenses and Gains 157

9.4 Chapter 4 (Section 142): Considerations of Losses, Expenses

and Gains214

KAZ09.4.01/ yugya.purus.a.apacayah. ks.ayah. | 1 |KAZ09.4.02/ hiran.ya.dhanya.apacayo vyayah. | 2 |KAZ09.4.03/ tabhyam bahu.gun.a.visis.t.e labhe yayat | 3 |KAZ09.4.04/ adeyah. pratyadeyah. prasadakah. prakopako hrasva.kalas tanu.ks.ayo ’lpa.vyayomahan vr.ddhy.udayah. kalyo dharmyah. purogas ca-iti labha.sampat | 4 |KAZ09.4.05/ suprapya.anupalyah. pares.am apratyadeya ity adeyah. | 5 |KAZ09.4.06/ viparyaye pratyadeyah. | 6 |KAZ09.4.07/ tam adadanas tatrastho va vinasam prapnoti | 7 |KAZ09.4.08/ yadi va pasyet "pratyadeyam adaya kosa.dan.d. a.nicaya.raks.a.vidhananyavasravayis.yami, khani.dravya.hasti.vana.setu.bandha.van.ik.pathan uddhr.ta.saran karis.yami,prakr.tır asya karsayis.yami, apavahayis.yami, ayogena-aradhayis.yami va, tah. parampratiyogena kopayis.yati, pratipaks.e va-asya pan.yam enam karis.yami, mitram aparuddhamva-asya pratipadayis.yami, mitrasya svasya va desasya pıd. am atrasthas taskarebhyah.parebhyas ca pratikaris.yami, mitram asrayam va-asya vaigun.yam grahayis.yami, tadamitra.viraktam tat.kulınam pratipatsyate, satkr.tya va-asmai bhumim dasyami itisamhita.samutthitam mitram me ciraya bhavis.yati" iti pratyadeyam api labham adadıta | 8 |KAZ09.4.09/ ity adeya.pratyadeyau vyakhyatau | 9 |KAZ09.4.10/ adharmikad dharmikasya labho labhyamanah. sves.am pares.am ca prasadakobhavati | 10 |KAZ09.4.11/ viparıtah. prakopaka iti | 11 |KAZ09.4.12/ mantrin. am upadesal labho ’labhyamanah. kopako bhavati "ayam asmabhih.ks.aya.vyayau grahitah. " iti | 12 |KAZ09.4.13/ dus.ya.mantrin. am anadaral labho labhyamanah. kopako bhavati "siddha.artho’yam asman vinasayis.yati" iti | 13 |KAZ09.4.14/ viparıtah. prasadakah. | 14 |KAZ09.4.15/ iti prasadaka.kopakau vyakhyatau | 15 |KAZ09.4.16/ gamana.matra.sadhyatvad hrasva.kalah | 16 |KAZ09.4.17/ mantra.sadhyatvat tanu.ks.ayah. | 17 |KAZ09.4.18/ bhakta.matra.vyayatvad alpa.vyayahKAZ09.4.19/ tadatva.vaipulyan mahan | 19 |KAZ09.4.20/ artha.anubandhakatvad vr.ddhy.udayah. | 20 |KAZ09.4.21/ nirabadhakatvat kalyah. | 21 |KAZ09.4.22/ prasasta.upadanad dharmyah. | 22 |KAZ09.4.23/ samavayikanam anirbandha.gamitvat purogah. | iti | 23 |KAZ09.4.24/ tulye labhe desa.kalau sakty.upayau priya.apriyau java.ajavausamıpya.viprakars.au tadatva.anubandhau saratva.satatye bahulya.bahu.gun.ye ca vimr.syabahu.gun.a.yuktam labham adadıta | 24 |KAZ09.4.25/ labha.vighnah. - kamah. kopah. sadhvasam karun.yam hrır anarya.bhavo manah.sanukrosata para.loka.apeks.a dharmikatvam atyagitvam dainyam asuya hasta.gata.avamanodauratmyam avisvaso bhayam apratıkarah. sıta.us.n. a.vars.an. am aks.amyammangala.tithi.naks.atra.is.t.itvam iti | 25 |KAZ09.4.26ab/ naks.atram ati pr.cchantam balam artho ’tivartate |KAZ09.4.26cd/ artho hy arthasya naks.atram kim karis.yanti tarakah. || 26 ||KAZ09.4.27ab/ na-adhanah. prapnuvanty arthan nara yatna.satair api |

214[ K tr. 483 :: K2 tr. 417

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

158 9 BOOK 9: THE ACTIVITY OF THE KING ABOUT TO MARCH

KAZ09.4.27cd/ arthair artha prabadhyante gajah. prajigajair iva || 27 ||

9.5 Chapter 5 (Section 143): Dangers from Officers215

KAZ09.5.01/ sandhy.adınam ayatha.uddesa.avasthapanam apanayah. | 1 |KAZ09.5.02/ tasmad apadah. sambhavanti | 2 |KAZ09.5.03/ bahya.utpattir abhyantara.pratijapa, abhyantara.utpattir bahya.pratijapa,bahya.utpattir bahya.pratijapa, abhyantara.utpattir abhyantara.pratijapa - ity apadah. | 3 |KAZ09.5.04/ yatra bahya abhyantara.anupajapanti, abhyantara va bahyan, tatra.ubhaya.yogepratijapatah. siddhir vises.avatı | 4 |KAZ09.5.05/ suvyaja hi pratijapitaro bhavanti, na-upajapitarah. | 5 |KAZ09.5.06/ tes.u prasantes.u na-anyan-saknuyur upajapitum upajapitarah. | 6 |KAZ09.5.07/ kr.cchra.upajapa hi bahyanam abhyantaras tes.am itare va | 7 |KAZ09.5.08/ mahatas ca prayatnasya vadhah. pares.am, artha.anubandhas ca-atmana iti | 8 |KAZ09.5.09/ abhyantares.u pratijapatsu sama.dane prayunjıta | 9 |KAZ09.5.10/ sthana.mana.karma santvam | 10 |KAZ09.5.11/ anugraha.pariharau karmasv ayogo va danam | 11 |KAZ09.5.12/ bahyes.u pratijapatsu bheda.dan.d. au prayunjıta | 12 |KAZ09.5.13/ sattrin.o mitra.vyanjana va bahyanam caram es.am bruyuh. "ayam vo rajadus.ya.vyanjanair atisandhatu.kamah., budhyadhvam" iti | 13 |KAZ09.5.14/ dus.yes.u va dus.ya.vyanjanah. pran. ihita dus.yan bahyair bhedayeyuh. , bahyan vadus.yaih. | 14 |KAZ09.5.15/ dus.yan anupravis.t.a va tıks.n. ah. sastra.rasabhyam hanyuh. | 15 |KAZ09.5.16/ ahuya va bahyan ghatayeyuh. | 16 |KAZ09.5.17/ yatra bahya bahyan upajapanti, abhyantaran abhyantara va, tatra-ekanta.yogaupajapituh. siddhir vises.avatı | 17 |KAZ09.5.18/ dos.a.suddhau hi dus.ya na vidyante | 18 |KAZ09.5.19/ dus.ya.suddhau hi dos.ah. punar anyan dus.ayati | 19 |KAZ09.5.20/ tasmad bahyes.u-upajapatsu bheda.dan.d. au prayunjıta | 20 |KAZ09.5.21/ sattrin.o mitra.vyanjana va bruyuh. "ayam vo raja svayam adatu.kamah. ,vigr.hıtah. sthanena rajna, budhyadhvam" iti | 21 |KAZ09.5.22/ pratijapitur va duta.dan.d. an anupravis.t.as tıks.n. ah. sastra.rasa.adibhir es.amchidres.u prahareyuh. | 22 |KAZ09.5.23/ tatah. sattrin. ah. pratijapitaram abhisamseyuh. | 23 |KAZ09.5.24/ abhyantaran abhyantares.u-upajapatsu yatha.arham upayam prayunjıta | 24 |KAZ09.5.25/ tus.t.a.lingam atus.t.am viparıtam va sama prayunjıta | 25 |KAZ09.5.26/ sauca.samarthya.apadesena vyasana.abhyudaya.aveks.an. ena va pratipujanam itidanam | 26 |KAZ09.5.27/ mitra.vyanjano va bruyad etan "citta.jnana.artham upadhasyati vo raja, tadasya-akhyatavyam iti | 27 |KAZ09.5.28/ parasparad va bhedayed enan "asau ca-asau ca vo rajany evam upajapati" | itibhedah. | 28 |KAZ09.5.29/ dan.d. akarmikavac ca dan.d. ah. | 29 |KAZ09.5.30/ etasam catasr.n. am apadam abhyantaram eva purvam sadhayet | 30 |KAZ09.5.31/ ahi.bhayad abhyantara.kopo bahya.kopat papıyan ity uktam purastad | 31 |KAZ09.5.32ab/ purvam purvam vijanıyal laghvım apadam apadam |KAZ09.5.32cd/ utthitam balavadbhyo va gurvım laghvım viparyaye || 32 ||

215[ K tr. 486 :: K2 tr. 420

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

9.6 Chapter 6 (Section 144): Dangers from Traitors and Enemies 159

9.6 Chapter 6 (Section 144): Dangers from Traitors and Enemies216

KAZ09.6.01/ dus.yebhyah. satrubhyas ca dvividha suddha | 1 |KAZ09.6.02/ dus.ya.suddhayam paures.u janapades.u va dan.d. a.varjan upayan prayunjıta | 2 |KAZ09.6.03/ dan.d. o hi maha.jane ks.eptum asakyah. | 3 |KAZ09.6.04/ ks.ipto va tam ca-artham na kuryat, anyam ca-anartham utpadayet | 4 |KAZ09.6.05/ mukhyes.u tv es.am dan.d. a.karmikavac ces.t.eta | 5 |KAZ09.6.06/ satru.suddhayam yatah. satruh. pradhanah. karyo va tatah. sama.adibhih. siddhimlipseta | 6 |KAZ09.6.07/ svaminy ayatta pradhana.siddhih., mantris.v ayatta-ayatta.siddhih.,ubhaya.ayatta pradhana.ayatta.siddhih. | 7 |KAZ09.6.08/ dus.ya.adus.yan. am amisritatvad amisra | 8 |KAZ09.6.09/ amisrayam adus.yatah. siddhih. | 9 |KAZ09.6.10/ alambana.abhave hy alambita na vidyante | 10 |KAZ09.6.11/ mitra.amitran. am ekı.bhavat para.misra | 11 |KAZ09.6.12/ para.misrayam mitratah. siddhih. | 12 |KAZ09.6.13/ sukaro hi mitren. a sandhih. , na-amitren. a-iti | 13 |KAZ09.6.14/ mitram cen na sandhim icched abhıks.n. am upajapet | 14 |KAZ09.6.15/ tatah. sattribhir amitrad bhedayitva mitram labheta | 15 |KAZ09.6.16/ mitra.sanghasya va yo ’nta.sthayı tam labheta | 16 |KAZ09.6.17/ anta.sthayini labdhe madhya.sthayino bhidyante | 17 |KAZ09.6.18/ madhya.sthayinam va labheta | 18 |KAZ09.6.19/ madhya.sthayini labdhe na-anta.sthayinah. samhanyante | 19 |KAZ09.6.20/ yatha ca-es.am asraya.bhedas tan upayan prayunjıta | 20 |KAZ09.6.21/ dharmikam jati.kula.sruta.vr.tta.stavena sambandhena purves.amtraikalya.upakaran apakarabhyam va santvayet | 21 |KAZ09.6.22/ nivr.tta.utsaham vigraha.srantam pratihata.upayam ks.aya.vyayabhyampravasena ca-upataptam saucena-anyam lipsamanam anyasmad va sankamanammaitrı.pradhanam va kalyan. a.buddhim samna sadhayet | 22 |KAZ09.6.23/ lubdham ks.ın. am va tapasvi.mukhya.avasthapana.purvam danena sadhayet | 23|KAZ09.6.24/ tat panca.vidham - deya.visargo gr.hıta.anuvartanam atta.pratidanamsva.dravya.danam apurvam para.sves.u svayam.graha.danam ca | 24 |KAZ09.6.25/ iti dana.karma | 25 |KAZ09.6.26/ paraspara.dves.a.vaira.bhumi.haran.a.sankitam ato ’nyatamena bhedayet | 26 |KAZ09.6.27/ bhırum va pratighatena "kr.ta.sandhir es.a tvayi karma.karis.yati, mitram asyanisr.s.t.am, sandhau va na-abhyantarah." iti | 27 |KAZ09.6.28/ yasya va sva.desad anya.desad va pan.yani pan.ya.agarataya-agaccheyuh. taniasya "yatavyal labdhani" iti sattrin. as carayeyuh. | 28 |KAZ09.6.29/ bahulı.bhute sasanam abhityaktena pres.ayet "etat te pan.yam pan.ya.agaram vamaya te pres.itam, samavayikes.u vikramasva, apagaccha va, tatah. pan.a.ses.am avapsyasi" iti |29 |KAZ09.6.30/ tatah. sattrin. ah. pares.u grahayeyuh. "etad ari.pradattam" iti | 30 |KAZ09.6.31/ satru.prakhyatam va pan.yam avijnatam vijigıs.um gacchet | 31 |KAZ09.6.32/ tad asya vaidehaka.vyanjanah. satru.mukhyes.u vikrın. ıran | 32 |KAZ09.6.33/ tatah. sattrin. ah. pares.u grahayeyuh. "etat pan.yam ari.pradattam" iti | 33 |

216[ K tr. 488 :: K2 tr. 422

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

160 9 BOOK 9: THE ACTIVITY OF THE KING ABOUT TO MARCH

KAZ09.6.34/ maha.aparadhan artha.manabhyam upagr.hya va sastra.rasa.agnibhir amitrepran. idadhyat | 34 |KAZ09.6.35/ atha-ekam amatyam nis.patayet | 35 |KAZ09.6.36/ tasya putra.daram upagr.hya ratrau hatam iti khyapayet | 36 |KAZ09.6.37/ atha-amatyah. satros tan eka.ekasah. prarupayet | 37 |KAZ09.6.38/ te ced yatha.uktam kuryur na ca-enan grahayet | 38 |KAZ09.6.39/ asaktimato va grahayet | 39 |KAZ09.6.40/ apta.bhava.upagato mukhyad asya-atmanam raks.an. ıyam kathayet | 40 |KAZ09.6.41/ atha-amitra.sasanam mukhya.upaghataya pres.itam ubhaya.vetano grahayet |41 |KAZ09.6.42/ utsaha.saktimato va pres.ayet "amus.ya rajyam gr.han. a, yatha.asthito nah.sandhih. " iti | 42 |KAZ09.6.43/ tatah. sattrin. ah. pares.u grahayeyuh. | 43 |KAZ09.6.44/ ekasya skandha.avaram vıvadham asaram va ghatayeyuh. | 44 |KAZ09.6.45/ itares.u maitrım bruvan. ah. "tvam etes.am ghatayitavyah." ity upajapeyuh. | 45 |KAZ09.6.46/ yasya va pravıra.purus.o hastı hayo va mriyeta gud.ha.purus.air hanyeta hriyetava sattrin. ah. paraspara.upahatam bruyuh. | 46 |KAZ09.6.47/ tatah. sasanam abhisastasya pres.ayet "bhuyah. kuru tatah. pan.a.sees.am avapsyasi"iti | 47 |KAZ09.6.48/ tad ubhaya.vetana grahayeyuh. | 48 |KAZ09.6.49/ bhinnes.v anyatamam labheta | 49 |KAZ09.6.50/ tena sena.pati.kumara.dan.d. a.carin. o vyakhyatah. | 50 |KAZ09.6.51/ sandhikam ca bhedam prayunjıta | 51 |KAZ09.6.52/ iti bheda.karma | 52 |KAZ09.6.53/ tıks.n. am utsahinam vyasaninam sthita.satrum va gud.ha.purus.ah.sastra.agni.rasa.adibhih. sadhayeyuh., saukaryato va tes.am anyatamah. | 53 |KAZ09.6.54/ tıks.n.o hy ekah. sastra.rasa.agnibhih. sadhayet | 54 |KAZ09.6.55/ ayam sarva.sandoha.karma visis.t.am va karoti | 55 |KAZ09.6.56/ ity upaya.catur.vargah. | 56 |KAZ09.6.57/ purvah. purvas ca-asya laghis.t.hah. | 57 |KAZ09.6.58/ santvam eka.gun.am | 58 |KAZ09.6.59/ danam dvi.gun.am santva.purvam | 59 |KAZ09.6.60/ bhedas tri.gun. ah. santva.dana.purvah. | 60 |KAZ09.6.61/ dan.d. as catur.gun. ah. santva.dana.bheda.purvah. | 61 |KAZ09.6.62/ ity abhiyunjanes.u-uktam | 62 |KAZ09.6.63/ sva.bhumis.t.hes.u tu ta eva-upayah. | 63 |KAZ09.6.64/ vises.as tu | 64 |KAZ09.6.65/ sva.bhumis.t.hanam anyatamasya pan.ya.agarair abhijnatan duta.mukhyanabhıks.n. am pres.ayet | 65 |KAZ09.6.66/ ta enam sandhau para.himsayam va yojayeyuh. | 66 |KAZ09.6.67/ apratipadyamanam "kr.to nah. sandhih. " ity avedayeyuh. | 67 |KAZ09.6.68/ tam itares.am ubhaya.vetanah. sankramayeyuh. "ayam vo raja dus.t.ah. " iti | 68 |KAZ09.6.69/ yasya va yasmad bhayam vairam dves.o va tam tasmad bhedayeyuh. "ayam tesatrun. a sandhatte, pura tvam atisandhatte, ks.iprataram sandhıyasva, nigrahe ca-asyaprayatasva" iti | 69 |KAZ09.6.70/ avaha.vivahabhyam va kr.tva samyogam asamyuktan bhedayet | 70 |KAZ09.6.71/ samanta.at.avika.tat.kulına.aparuddhais ca-es.am rajyani ghatayet,sartha.vraja.at.avır va, dan.d. am va-abhisr.tam | 71 |

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

9.7 Chapter 7 (Sections 145; 146): Dangers with Advantage, Disadvantage andUncertainty; Overcoming Dangers by Different Means 161

KAZ09.6.72/ paraspara.apasrayas ca-es.am jati.sanghas chidres.u prahareyuh. , gud.hasca-agni.rasa.sastren.a | 72 |KAZ09.6.73ab/ vıtamsa.gilavac ca-arın yogair acaritaih. sat.hah. |KAZ09.6.73cd/ ghatayet para.misrayam visvasena-amis.en. a ca || 73 ||

9.7 Chapter 7 (Sections 145; 146): Dangers with Advantage,Disadvantage and Uncertainty; Overcoming Dangers byDifferent Means

217

KAZ09.7.01/ kama.adir utsekah. svah. prakr.tıh. kopayati, apanayo bahyah. | 1 |KAZ09.7.02/ tad ubhayam asurı vr.ttih. | 2 |KAZ09.7.03/ sva.jana.vikarah. kopah. | 3 |KAZ09.7.04/ para.vr.ddhi.hetus.u apad.artho ’narthah. samsaya iti | 4 |KAZ09.7.05/ yo ’rthah. satru.vr.ddhim apraptah. karoti, praptah. pratyadeyah. pares.ambhavati, prapyaman.o va ks.aya.vyaya.udayo bhavati, sa bhavaty apad.arthah. | 5 |KAZ09.7.06/ yatha samantanam amis.a.bhutah. samanta.vyasanajo labhah. , satru.prarthito vasva.bhava.adhigamyo labhah. , pascat kopena pars.n. i.grahen. a va vigr.hıtah. purastal.labhah. ,mitra.ucchedena sandhi.vyatikramen.a va man.d. ala.viruddho labhah. ity apad.arthah. | 6 |KAZ09.7.07/ svatah. parato va bhaya.utpattir ity anarthah. | 7 |KAZ09.7.08/ tayoh. artho na va-iti, anartho na va-iti, artho ’nartha iti, anartho ’rtha itisamsayah. | 8 |KAZ09.7.09/ satru.mitram utsahayitum artho na va-iti samsayah. | 9 |KAZ09.7.10/ satru.balam artha.manabhyam avahayitum anartho na va-iti samsayah. | 10 |KAZ09.7.11/ balavat.samantam bhumim adatum artho ’nartha iti samsayah. | 11 |KAZ09.7.12/ jayasa sambhuyayanam anartho ’rtha iti samsayah. | 12 |KAZ09.7.13/ tes.am artha.samsayam upagacchet | 13 |KAZ09.7.14/ artho ’rtha.anubandhah., artho niranubandhah., artho ’nartha.anubandhah.,anartho ’rtha.anubandhah., anartho niranubandhah., anartho ’nartha.anubandhah. ityanubandha.s.ad. .vargah. | 14 |KAZ09.7.15/ satrum utpat.ya pars.n. i.graha.adanam artho ’nartha.anubandhah. | 15 |KAZ09.7.16/ udasınasya dan.d. a.anugrahah. phalena artho niranubandhah. | 16 |KAZ09.7.17/ parasya-antar.ucchedanam artho ’nartha.anubandhah. | 17 |KAZ09.7.18/ satru.prativesasya-anugrahah. kosa.dan.d. abhyam anartho ’nartha.anubandhah. |18 |KAZ09.7.19/ hına.saktim utsahya nivr.ttir anartho niranubandhah. | 19 |KAZ09.7.20/ jyayamsam utthapya nivr.ttir anartho ’nartha.anubandhah. | 20 |KAZ09.7.21/ tes.am purvah. purvah. sreyan upasampraptum | 21 |KAZ09.7.22/ iti karya.avasthapanam | 22 |KAZ09.7.23/ samantato yugapad.artha.utpattih. samantato ’rtha.apad bhavati | 23 |KAZ09.7.24/ sa-eva pars.n. i.graha.vigr.hıta samantato ’rtha.samsaya.apad bhavati | 24 |KAZ09.7.25/ tayor mitra.akranda.upagrahat siddhih. | 25 |KAZ09.7.26/ samantatah. satrubhyo bhaya.utpattih. samantto ’nartha.apad bhavati | 26 |KAZ09.7.27/ sa-eva mitra.vigr.hıta samantato ’nartha.samsaya.apad bhavati | 27 |KAZ09.7.28/ tayos cala.amitra.akranda.upagrahat siddhih. , para.misra.apratıkaro va | 28 |KAZ09.7.29/ ito labha itarato labha ity ubhayato ’rtha.apad bhavati | 29 |KAZ09.7.30/ tasyam samantato ’rthayam ca labha.gun.a.yuktam artham adatum yayat | 30 |

217[ K tr. 494 :: K2 tr. 427

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

162 9 BOOK 9: THE ACTIVITY OF THE KING ABOUT TO MARCH

KAZ09.7.31/ tulye labha.gun.e pradhanam asannam anatipatinam uno va yena bhavet tamadatum yayat | 31 |KAZ09.7.32/ ito ’nartha itarato ’nartha ity ubhayato ’nartha.apat | 32 |KAZ09.7.33/ tasyam samantato ’narthayam ca mitrebhyah. siddhim lipseta | 33 |KAZ09.7.34/ mitra.abhave prakr.tınam laghıyasya-ekato ’nartham sadhayet, ubhayato’nartham jyayasya, samantato ’nartham mulena pratikuryat | 34 |KAZ09.7.35/ asakye sarvam utsr.jya-apagacchet | 35 |KAZ09.7.36/ dr.s.t.a hi jıvatah. punar.avr.ttir yatha suyatra.udayanabhyam | 36 |KAZ09.7.37/ ito labha itarato rajya.abhimarsa ity ubhayato ’rtha.anartha.apad bhavati | 37 |KAZ09.7.38/ tasyam anartha.sadhako yo ’rthas tam adatum yayat | 38 |KAZ09.7.39/ anyatha hi rajya.abhimarsam varayet | 39 |KAZ09.7.40/ etaya samantato ’rtha.anartha.apad vyakhyata | 40 |KAZ09.7.41/ ito ’nartha itarato ’rtha.samsaya ity ubhayato ’nartha.artha.samsaya | 41 |KAZ09.7.42/ tasyam purvam anartham sadhayet, tat.siddhav artha.samsayam | 42 |KAZ09.7.43/ etaya samantato ’nartha.artha.samsaya vyakhyata | 43 |KAZ09.7.44/ ito ’rtha itarato ’nartha.samsaya ity ubhayato ’rtha.anartha.samsaya.apad | 44|KAZ09.7.45/ etaya samantato ’rtha.anartha.samsaya vyakhyata | 45 |KAZ09.7.46/ tasyam purvam purvam prakr.tınam anartha.samsayan moks.ayitum yateta | 46|KAZ09.7.47/ sreyo hi mitram anartha.samsaye tis.t.han na dan.d. ah. , dan.d.o va na kosa iti | 47 |KAZ09.7.48/ samagra.moks.an. a.abhave prakr.tınam avayavan moks.ayitum yateta | 48 |KAZ09.7.49/ tatra purus.a.prakr.tınam bahulam anuraktam va tıks.n. a.lubdha.varjam,dravya.prakr.tınam saram maha.upakaram va | 49 |KAZ09.7.50/ sandhina-asanena dvaidhı.bhavena va laghuni, viparyayair gurun. i | 50 |KAZ09.7.51/ ks.aya.sthana.vr.ddhınam ca-uttara.uttaram lipseta | 51 |KAZ09.7.52/ pratilomyena va ks.aya.adınam ayatyam vises.am pasyet | 52 |KAZ09.7.53/ iti desa.avasthapanam | 53 |KAZ09.7.54/ etena yatra.adi.madhya.antes.v artha.anartha.samsayanam upasampraptirvyakhyata | 54 |KAZ09.7.55/ nirantara.yogitvac ca-artha.anartha.samsayanam yatra.adav arthah. sreyanupasampraptum pars.n. i.graha.asara.pratighate ks.aya.vyaya.pravasa.pratyadeyemula.raks.an. es.u ca bhavati | 55 |KAZ09.7.56/ tatha-anarthah. samsayo va sva.bhumis.t.hasya vis.ahyo bhavati | 56 |KAZ09.7.57/ etena yatra.madhye ’rtha.anartha.samsayanam upasampraptir vyakhyata | 57 |KAZ09.7.58/ yatra.ante tu karsanıyam ucchedanıyam va karsayitva-ucchidya va-arthah.sreyan upasampraptum na-anarthah. samsayo va para.abadha.bhayat | 58 |KAZ09.7.59/ samavayikanam apurogasya tu yatra.madhya.antago ’narthah. samsayo vasreyan upasampraptum anirbandha.gamitvat | 59 |KAZ09.7.60/ artho dharmah. kama ity artha.tri.vargah. | 60 |KAZ09.7.61/ tasya purvah. purvah. sreyan upasampraptum | 61 |KAZ09.7.62/ anartho ’dharmah. soka ity anartha.tri.vargah. | 62 |KAZ09.7.63/ tasya purvah. purvah. sreyan pratikartum | 63 |KAZ09.7.64/ artho ’nartha iti, dharmo ’dharma iti, kamah. soka iti samsaya.tri.vargah. | 64 |KAZ09.7.65/ tasya-uttara.paks.a.siddhau purva.paks.ah. sreyan upasampraptum | 65 |KAZ09.7.66/ iti kala.avasthapanam | 66 |KAZ09.7.67/ ity apadah. - tasam siddhih. | 67 |

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

163

KAZ09.7.68/ putra.bhratr..bandhus.u sama.danabhyam siddhir anurupa,paura.janapada.dan.d. a.mukhyes.u dana.bhedabhyam, samanta.at.avikes.u bheda.dan.d. abhyam |68 |KAZ09.7.69/ es.a-anuloma, viparyaye pratiloma | 69 |KAZ09.7.70/ mitra.amitres.u vyamisra siddhih. | 70 |KAZ09.7.71/ paraspara.sadhaka hy upayah. | 71 |KAZ09.7.72/ satroh. sankita.amatyes.u santvam prayuktam ses.a.prayogam nivartayati,dus.ya.amatyes.u danam, sanghates.u bhedah. , saktimatsu dan.d. a iti | 72 |KAZ09.7.73/ guru.laghava.yogac ca-apadam niyoga.vikalpa.samuccaya bhavanti | 73 |KAZ09.7.74/ "anena-eva-upayena na-anyena" iti niyogah. | 74 |KAZ09.7.75/ "anena va-anyena va" iti vikalpah. | 75 |KAZ09.7.76/ "anena-anyena ca" iti samuccayah. | 76 |KAZ09.7.77/ tes.am eka.yogas catvaras tri.yogas ca, dvi.yogah. s.at., ekas catur.yogah. | 77 |KAZ09.7.78/ iti panca.dasa.upayah. | 78 |KAZ09.7.79/ tavantah. pratilomah. | 79 |KAZ09.7.80/ tes.am ekena-upayena siddhir eka.siddhih. , dvabhyam dvi.siddhih. , tribhistri.siddhih. , caturbhis catuh. .siddhir iti | 80 |KAZ09.7.81/ dharma.mulatvat kama.phalatvac ca-arthasya dharma.artha.kama.anubandhaya-arthasya siddhih. sa sarva.artha.siddhih. | 81 | iti siddhayah |KAZ09.7.82/ daivad agnir udakam vyadhih. pramaro vidravo durbhiks.am asurı sr.s.t.ir ityapadah. | 82 |KAZ09.7.83/ tasam daivata.brahman.a.rpan. ipatatah. siddhih. | 83 |KAZ09.7.84ab/ ativr.s.t.ir avr.s.t.ir va sr.s.t.ir va ya-asurı bhavet |KAZ09.7.84cd/ tasyam atharvan.am karma siddha.arambhas ca siddhayah. || 84 ||

10 Book 10: Concerning War218

10.1 Chapter 1 (Section 147): Setting up of the Camp219

KAZ10.1.01/ vastuka.prasaste vastuni nayaka.vardhaki mauhurtikah. skandha.avaram, vr.ttamdırgham catur.asram va bhumi.vasena va, catur.dvaram s.at..patham nava.samsthanammapayeyuh. khata.vapra.sala.dvara.at.t.alaka.sampannam bhaye sthane ca | 1 |KAZ10.1.02/ madhyamasya-uttare nava.bhage raja.vastukam dhanuh. .sata.ayamamardha.vistaram, pascima.ardhe tasya-antah. .puram | 2 |KAZ10.1.03/ antar.vamsika.sainyam ca-ante niviseta | 3 |KAZ10.1.04/ purastad upasthanam, daks.in. atah. kosa.sasana.karya.karan.ani, vamatoraja.aupavahyanam hasty.asva.rathanam sthanam | 4 |KAZ10.1.05/ ato dhanuh. .sata.antaras catvarah. sakat.a.methı.pratati.stambha.sala.pariks.epah.| 5 |KAZ10.1.06/ prathame purastan mantri.purohitau, dan. s.in. atah. kos.t.ha.agaram mahanasamca, vamatah. kupya.ayudha.agaram | 6 |KAZ10.1.07/ dvitıye maula.bhr.tanam sthanam asva.rathanam sena.pates ca | 7 |KAZ10.1.08/ tr.tıye hastinah. sren. yah. prasasta ca | 8 |KAZ10.1.09/ caturthe vis.t.ir nayako mitra.amitra.at.avı.balam sva.purus.a.adhis.t.hitam | 9 |KAZ10.1.10/ van. ijo rupa.ajıvas ca-anu.maha.patham | 10 |

218[ K tr. 501–525 :: K2 tr. 433–453219[ K tr. 501 :: K2 tr. 433

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

164 10 BOOK 10: CONCERNING WAR

KAZ10.1.11/ bahyato lubdhaka.sva.gan.inah. saturya.agnayah., gud.has ca-araks.ah. | 11 |KAZ10.1.12/ satrun. am apate kupa.kut.a.avapata.kan.t.akinıs ca sthapayet | 12 |KAZ10.1.13/ as.t.adasa.vargan. am araks.a.viparyasam karayet | 13 |KAZ10.1.14/ diva.ayamam ca karayed apasarpa.jnana.artham | 14 |KAZ10.1.15/ vivada.saurika.samaja.dyuta.varan.am ca karayet, mudra.raks.an. am ca | 15 |KAZ10.1.16/ sena.nivr.ttam ayudhıyam asasanam sunya.palo badhnıyat | 16 |KAZ10.1.17ab/ purastad adhvanah. samyak.prasasta raks.an. ani ca |KAZ10.1.17cd/ yayad vardhaki.vis.t.ibhyam udakani ca karayet || 17 ||

10.2 Chapter 2 (Sections 148; 149): March from the Camp;

Guarding Troops during Calamities and at the Time of Attack220

KAZ10.2.01/ grama.aran.yanam adhvani nivesan yavasa.indhana.udaka.vasena parisankhyayasthana.asana.gamana.kalam ca yatram yayat | 1 |KAZ10.2.02/ tat.pratıkara.dvi.gun.am bhakta.upakaran.am vahayet | 2 |KAZ10.2.03/ asakto va sainyes.v ayojayet, antares.u va nicinuyat | 3 |KAZ10.2.04/ purastan nayakah. , madhye kalatram svamı ca, parsvayor asva bahu.utsarah. ,cakra.antes.u hastinah. prasara.vr.ddhir va, pascat sena.patir yayat niviseta | 4 |KAZ10.2.05/ sarvato vana.ajıvah. prasarah. | 5 |KAZ10.2.06/ sva.desad anvayatir vıvadhah. | 6 |KAZ10.2.07/ mitra.balam asarah. | 7 |KAZ10.2.08/ kalatra.sthanam apasarah. | 8 |KAZ10.2.09/ purastad adhyaghate makaren. a yayat, pascat-sakat.ena, parsvayor vajren. a,samantatah. sarvato.bhadren.a, eka.ayane sucya | 9 |KAZ10.2.10/ pathi.dvaidhı.bhave svabhumito yayat | 10 |KAZ10.2.11/ abhumis.t.hanam hi sva.bhumis.t.ha yuddhe pratiloma bhavanti | 11 |KAZ10.2.12/ yojanam adhama, adhyardham madhyama, dvi.yojanam uttama, sambhavya vagatih. | 12 |KAZ10.2.13/ asraya.karı sampanna.ghatı pars.n. ir asaro madhyama udasıno vapratikartavyah. , sankat.o margah. sodhayitavyah., koso dan.d. o mitra.amitra.at.avı.balamvis.t.i.r.tur va pratıks.yah. , kr.ta.durga.karma.nicaya.raks.a.ks.ayah. krıta.bala.nirvedomitra.bala.nirvedas ca-agamis.yati, upajapitaro va na-atitvarayanti, satrur abhiprayam vapurayis.yati, iti sanair yayat, viparyaye sıghram | 13 |KAZ10.2.14/ hasti.stambha.sankrama.setu.bandha.nau.kas.t.ha.ven.u.sanghatairalabu.carma.karan.d. a.dr.ti.plava.gan.d. ika.ven. ikabhis ca-udakani tarayet | 14 |KAZ10.2.15/ tırtha.abhigrahe hasty.asvair anyato ratrav uttarya sattram gr.hn. ıyat | 15 |KAZ10.2.16/ anudake cakri.catus.padam ca-adhva.praman.ena saktya-udakam vahayet | 16 |KAZ10.2.17/ dırgha.kantaram anudakam yavasa.indhana.udaka.hınam va kr.cchra.adhvanamabhiyoga.praskannam ks.ut.pipasa.adhva.klantam panka.toya.gambhıran. am vanadı.darı.sailanam udyana.apayane vyasaktam eka.ayana.marge saila.vis.ame sankat.e vabahulı.bhutam nivese prasthite visamnaham bhojana.vyasaktam ayata.gata.parisrantamavasuptam vyadhi.maraka.durbhiks.a.pıd. itam vyadhita.patty.asva.dvipam abhumis.t.ham vabala.vyasanes.u va sva.sainyam raks.et, para.sainyam ca-abhihanyat | 17 |KAZ10.2.18/ eka.ayana.marga.prayatasyasena.niscara.grasa.ahara.sayya.prastara.agni.nidhana.dhvaja.- ayudha.sankhyanenapara.bala.jnanam | 18 |KAZ10.2.19/ tada-atmano guhayet | 19 |

220[ K tr. 503 :: K2 tr. 435

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

10.3 Chapter 3 (Sections 150; 151; 152): Covert Fighting; Encouraging theTroops; Disposition of Troops 165

KAZ10.2.20ab/ parvatam vana.durgam va sapasara.pratigraham |KAZ10.2.20cd/ sva.bhumau pr.s.t.hatah. kr.tva yudhyeta niviseta ca || 20 ||

10.3 Chapter 3 (Sections 150; 151; 152): Covert Fighting;Encouraging the Troops; Disposition of Troops

221

KAZ10.3.01/ bala.visis.t.ah. kr.ta.upajapah. prativihita.r.tuh. sva.bhumyam prakasa.yuddhamupeyat | 1 |KAZ10.3.02/ viparyaye kut.a.yuddham | 2 |KAZ10.3.03/ bala.vyasana.avaskanda.kales.u param abhihanyat, abhumis.t.ham vasva.bhumis.t.hah. , prakr.ti.pragraho va sva.bhumis.t.ham | 3 |KAZ10.3.04/ dus.ya.amitra.at.avı.balair va bhangam dattva vibhumi.praptam hanyat | 4 |KAZ10.3.05/ samhata.anıkam hastibhir bhedayet | 5 |KAZ10.3.06/ purvam bhanga.pradanena-anupralınam bhinnam abhinnah. pratinivr.tya hanyat| 6 |KAZ10.3.07/ purastad abhihatya pracalam vimukham va pr.s.t.hato hasty.asvena-abhihanyat |7 |KAZ10.3.08/ pr.s.t.hato ’bhihatya pracalam vimukham va purastat sara.balena-abhihanyat | 8|KAZ10.3.09/ tabhyam parsva.abhigatau vyakhyatau | 9 |KAZ10.3.10/ yato va dus.ya.phalgu.balam tato ’bhihanyat | 10 |KAZ10.3.11/ purastad vis.amayam pr.s.t.hato ’bhihanyat | 11 |KAZ10.3.12/ pr.s.t.hato vis.amayam purastad abhihanyat | 12 |KAZ10.3.13/ parsvato vis.amayam itarato ’bhihanyat | 13 |KAZ10.3.14/ dus.ya.amitra.at.avı.balair va purvam yodhayitva srantam asrantah. paramabhihanyat | 14 |KAZ10.3.15/ dus.ya.balena va svayam bhangam dattva "jitam" iti visvastam avisvastah.sattra.apasrayo ’bhihanyat | 15 |KAZ10.3.16/ sartha.vraja.skandha.avara.samvaha.vilopa.pramattam apramatto ’bhihanyat |16 |KAZ10.3.17/ phalgu.bala.avacchanna.sara.balo va para.vıran anupravisya hanyat | 17 |KAZ10.3.18/ go.grahan.ena sva.pada.vadhena va para.vıran akr.s.ya sattrac.channo ’bhihanyat| 18 |KAZ10.3.19/ ratrav avaskandena jagarayitva nidra.klantan avasuptan va diva hanyat | 19 |KAZ10.3.20/ sapada.carma.kosair va hastibhih. sauptikam dadyat | 20 |KAZ10.3.21/ ahah. .samnaha.parisrantan apara.ahne ’bhihanyat | 21 |KAZ10.3.22/ sus.ka.carma.vr.tta.sarkara.akosakair go.mahis.a.us.t.ra.yuthair va trasnubhirakr.ta.hasty.asvam bhinnam abhinnah. pratinivr.ttam hanyat | 22 |KAZ10.3.23/ pratisurya.vatam va sarvam abhihanyat | 23 |KAZ10.3.24/ dhanvana.vana.sankat.a.panka.saila.nimna.vis.ama.navo gavah. sakat.avyuhonıharo ratrir iti sattran. i | 24 |KAZ10.3.25/ purve ca praharan.a.kalah. kut.a.yuddha.hetavah. | 25 |KAZ10.3.26/ sangramas tu nirdis.t.a.desa.kalo dharmis.t.hah. | 26 |KAZ10.3.27/ samhatya dan.d. am bruyat "tulya.vetano ’smi, bhavadbhih. saha bhogyam idamrajyam, maya-abhihitaih. paro ’bhihantavyah." iti | 27 |KAZ10.3.28/ vedes.v apy anusruyate samapta.daks.in. anam yajnanam avabhr.thes.u "sa te gatirya suran. am" iti | 28 |

221[ K tr. 506 :: K2 tr. 438

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

166 10 BOOK 10: CONCERNING WAR

KAZ10.3.29/ api-iha slokau bhavatah. | 29 |KAZ10.3.30ab/ "yan yajna.sanghais tapasa ca viprah. svarga.es.in. ah. patra.cayais ca yanti |KAZ10.3.30cd/ ks.an. ena tan apy atiyanti surah. pran. an suyuddhes.u parityajantah. || 30 ||KAZ10.3.31ab/ "navam saravam salilasya purn. am susamskr.tam darbha.kr.ta.uttarıyam |KAZ10.3.31cd/ tat tasya ma bhun narakam ca gacched yo bhartr..pin.d. asya kr.te na yudhyet|| 31 ||" iti |KAZ10.3.32/ mantri.purohitabhyam utsahayed yodhan vyuha.sampada | 32 |KAZ10.3.33/ kartantika.adis ca-asya vargah. sarvajna.daivata.samyoga.khyapanabhyamsva.paks.am uddhars.ayet, para.paks.am ca-udvejayet | 33 |KAZ10.3.34/ "svo yuddham" iti kr.ta.upavasah. sastra.vahanam ca-anusayıta | 34 |KAZ10.3.35/ atharvabhis ca juhuyat | 35 |KAZ10.3.36/ vijaya.yuktah. svargıyas ca-asis.o vacayet | 36 |KAZ10.3.37/ brahman.ebhyas ca-atmanam atisr.jet | 37 |KAZ10.3.38/ saurya.silpa.abhijana.anuraga.yuktam artha.manabhyam avisamvaditamanıka.garbham kurvıta | 38 |KAZ10.3.39/ pitr..putra.bhratr.kan. am ayudhıyanam adhvajam mun.d. a.anıkam raja.sthanam |39 |KAZ10.3.40/ hastı ratho va raja.vahanam asva.anubandhah. | 40 |KAZ10.3.41/ yat praya.sainyo yatra va vinıtah. syat t (tad?) adhirohayet | 41 |KAZ10.3.42/ raja.vyanjano vyuha.adhis.t.hanam ayojyah. | 42 |KAZ10.3.43/ suta.magadhah. suran. am svargam asvargam bhırun. amjati.sangha.kula.karma.vr.tta.stavam ca yodhanam varn. ayeyuh. | 43 |KAZ10.3.44/ purohita.purus.ah. kr.tya.abhicaram bruyuh. , yantrika.vardhaki.mauhurtikah.sva.karma.siddhim asiddhim pares.am | 44 |KAZ10.3.45/ sena.patir artha.manabhyam abhisamskr.tam anıkam abhas.eta - "sata.sahasroraja.vadhah. , pancasat.sahasrah. sena.pati.kumara.vadhah., dasa.sahasrah.pravıra.mukhya.vadhah., panca.sahasro hasti.ratha.vadhah., sahasro ’sva.vadhah., satyah.patti.mukhya.vadhah., siro vimsatikam bhoga.dvaigun.yam svayam.grahas ca" iti | 45 |KAZ10.3.46/ tad es.am dasa.varga.adhipatayo vidyuh. | 46 |KAZ10.3.47/ cikitsakah. sastra.yantra.agada.sneha.vastra.hastah. striyasca-anna.pana.raks.in. yah. purus.an. am uddhars.an. ıyah. pr.s.t.hatas tis.t.heyuh. | 47 |KAZ10.3.48/ adaks.in. a.mukham pr.s.t.hatah. .suryam anuloma.vatam anıkam sva.bhumauvyuheta | 48 |KAZ10.3.49/ para.bhumi.vyuhe ca-asvams carayeyuh. | 49 |KAZ10.3.50/ yatra sthanam prajavas ca-abhumir vyuhasya tatra sthitah. prajavitasca-ubhayatha jıyeta | 50 |KAZ10.3.51/ viparyaye jayati, ubhayatha sthane prajave ca | 51 |KAZ10.3.52/ sama vis.ama vyamisra va bhumir iti purastat parsvabhyam pascac ca jneya | 52|KAZ10.3.53/ samayam dan.d. a.man.d. ala.vyuhah. , vis.amayam bhoga.asamhata.vyuhah.,vyamisrayam vis.ama.vyuhah. | 53 |KAZ10.3.54/ visis.t.a.balam bhanktva sandhim yaceta | 54 |KAZ10.3.55/ sama.balena yacitah. sandadhıta | 55 |KAZ10.3.56/ hınam anuhanyat, na tv eva sva.bhumi.praptam tyakta.atmanam va | 56 |KAZ10.3.57ab/ punar.avartamanasya nirasasya ca jıvite |KAZ10.3.57cd/ adharyo jayate vegas tasmad bhagnam na pıd. ayet || 57 ||

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

10.4 Chapter 4 (Sections 153; 154): Grounds Suitable for Fighting; Functions ofInfantry, Cavalry, Chariots and Elephants 167

10.4 Chapter 4 (Sections 153; 154): Grounds Suitable for Fighting;

Functions of Infantry, Cavalry, Chariots and Elephants222

KAZ10.4.01/ sva.bhumih. patty.asva.ratha.dvipanam is.t.a yuddhe nivese ca | 1 |KAZ10.4.02/ dhanvana.vana.nimna.sthala.yodhinam khanaka.akasa.diva.ratri.yodhinam capurus.an. am nadeya.parvata.anupa.sarasanam ca hastinam asvanam ca yatha.svam is.t.ayuddha.bhumayah. kalas ca | 2 |KAZ10.4.03/ sama sthira-abhikasanirutkhatinya.cakra.khura-anaks.a.grahin. ya.vr.ks.a.gulma.vratatı.-stambha.kedara.svabhra.valmıka.sikata.panka.bhangura daran.a.hına ca ratha.bhumih. ,hasty.asvayor manus.yan. am ca same vis.ame hita yuddhe nivese ca | 3 |KAZ10.4.04/ an.v.asma.vr.ks.a hrasva.langhanıya.svabhra manda.daran.a.dos.a ca-asva.bhumih.| 4 |KAZ10.4.05/ sthula.sthan.v asma.vr.ks.a.vratatı.valmıka.gulma padati.bhumih. | 5 |KAZ10.4.06/ gamya.saila.nimna.vis.ama mardanıya.vr.ks.a chedanıya.vratatı panka.bhanguradaran. a.hına ca hasti.bhumih. | 6 |KAZ10.4.07/ akan. t.akiny abahu.vis.ama pratyasaravatı-iti padatınam atisayah. | 7 |KAZ10.4.08/ dvi.gun.a.pratyasara kardama.udaka.khanjana.hına nihsarkara-iti vajinamatisayah. | 8 |KAZ10.4.09/ pamsu.kardama.udaka.nala.sara.adhanavatı sva.dan. s.t.ra.hınamaha.vr.ks.a.sakha.ghata.viyukta-iti hastinam atisayah. | 9 |KAZ10.4.10/ toya.asaya.apasrayavatı nirutkhatinı kedara.hına vyavartana.samartha-itirathanam atisayah. | 10 |KAZ10.4.11/ ukta sarves.am bhumih. | 11 |KAZ10.4.12/ etaya sarva.bala.nivesa yuddhani ca vyakhyatani bhavanti | 12 |KAZ10.4.13/ bhumi.vasa.vana.vicayo ’vis.ama.toya.tırtha.vata.rasmi.grahan.amvıvadha.asarayor ghato raks.a va visuddhih. sthapana ca balasya prasara.vr.ddhir bahu.utsarah.purva.praharo vyavesanam vyavedhanam asvaso grahan.am moks.an. ammarga.anusara.vinimayah. kosa.kumara.abhiharan.am jaghana.kot.y.abhighatohına.anusaran.am anuyanam samaja.karma-ity asva.karman. i | 13 |KAZ10.4.14/ puro.yanam akr.ta.marga.vasa.tırtha.karma bahu.utsaras toya.taran.a.avataran.esthana.gamana.avataran.am vis.ama.sambadha.praveso ’gni.dana.samanam eka.anga.vijayobhinna.sandhanam abhinna.bhedanam vyasane tran. am abhighato vibhıs.ikatrasanam.audaryam grahan.am moks.an. am sala.dvara.at.t.alaka.bhanjanamkosa.vahana.apavahanam iti hasti.karman. i | 14 |KAZ10.4.15/ sva.bala.raks.a catur.anga.bala.pratis.edhah. sangrame grahan.am moks.an. ambhinna.sandhanam abhinna.bhedanam trasanam audaryam bhıma.ghos.as ca-iti ratha.karman. i| 15 |KAZ10.4.16/ sarva.desa.kala.sastra.vahanam vyayamas ca-iti padati.karman. i | 16 |KAZ10.4.17/ sibira.marga.setu.kupa.tırtha.sodhana.karmayantra.ayudha.avaran.a.upakaran.a.grasa.vahanam ayodhanac capraharan.a.avaran.a.pratividdha.apanayanam iti vis.t.i.karman. i | 17 |KAZ10.4.18ab/ kuryad gava.asva.vyayogam rathes.v alpa.hayo nr.pah. |KAZ10.4.18cd/ khara.us.t.ra.sakat.anam va garbham alpa.gajas tatha || 18 ||

222[ K tr. 512 :: K2 tr. 442

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

168 10 BOOK 10: CONCERNING WAR

10.5 Chapter 5 (Sections 155; 156; 157): Arrangement of Battle

Arrays; Distribution of Strong and Weak Troops; Modes ofFighting of Infantry, Cavalry, Chariots and Elephants

223

KAZ10.5.01/ panca.dhanuh. .sata.apakr.s.t.am durgam avasthapya yuddham upeyat,bhumi.vasena va | 1 |KAZ10.5.02/ vibhakta.mukhyam acaks.ur.vis.aye moks.ayitva senam sena.pati.nayakauvyuheyatam | 2 |KAZ10.5.03/ sama.antaram pattim sthapayet, tri.sama.antaram asvam, panca.sama.antaramratham hastinam va | 3 |KAZ10.5.04/ dvi.gun.a.antaram tri.gun. a.antaram va vyuheta | 4 |KAZ10.5.05/ evam yatha.sukham asambadham yudhyeta | 5 |KAZ10.5.06/ panca.aratni dhanuh. | 6 |KAZ10.5.07/ tasmin dhanvinam sthapayet, tri.dhanus.y asvam, panca.dhanus.i rathamhastinam va | 7 |KAZ10.5.08/ panca.dhanur anıka.sandhih. paks.a.kaks.a.urasyanam | 8 |KAZ10.5.09/ asvasya trayah. purus.ah. pratiyoddharah. | 9 |KAZ10.5.10/ panca.dasa rathasya hastino va, panca ca-asvah. | 10 |KAZ10.5.11/ tavantah. pada.gopa vaji.ratha.dvipanam vidheyah. | 11 |KAZ10.5.12/ trın. i trikan. y anıkam rathanam urasyam sthapayet, tavat kaks.am paks.amca-ubhayatah. | 12 |KAZ10.5.13/ panca.catvarimsad evam ratha ratha.vyuhe bhavanti, dve sate panca.vimsatisca-asvah. , s.at..satani panca.saptatis ca purus.ah. pratiyodharah. , tavantah. pada.gopah. | 13 |KAZ10.5.14/ es.a sama.vyuhah. | 14 |KAZ10.5.15/ tasya dvi.ratha.uttara vr.ddhir a.eka.vimsati.rathad iti | 15 |KAZ10.5.16/ evam oja dasa sama.vyuha.prakr.tayo bhavanti | 16 |KAZ10.5.17/ paks.a.kaks.a.urasyanam mitho vis.ama.sankhyane vis.ama.vyuhah. | 17 |KAZ10.5.18/ tasya-api dvi.ratha-uttara vr.ddhir a.eka.vimsati.rathad iti | 18 |KAZ10.5.19/ evam oja dasa vis.ama.vyuha.prakr.tayo bhavanti | 19 |KAZ10.5.20/ atah. sainyanam vyuha.ses.am avapah. karyah. | 20 |KAZ10.5.21/ rathanam dvau tri.bhagav anges.v avapayet, ses.am urasyam sthapayet | 21 |KAZ10.5.22/ evam tri.bhaga.uno rathanam avapah. karyah. | 22 |KAZ10.5.23/ tena hastinam asvanam avapo vyakhyatah. | 23 |KAZ10.5.24/ yavad.asva.ratha.dvipanam yuddha.sambadhanm na kuryat tavad avapah.karyah. | 24 |KAZ10.5.25/ dan.d. a.bahulyam avapah. | 25 |KAZ10.5.26/ patti.bahulyam pratyapavah. | 26 |KAZ10.5.27/ eka.anga.bahulyam anvavapah. | 27 |KAZ10.5.28/ dus.ya.bahulyam atyavapah. | 28 |KAZ10.5.29/ para.avapat pratyavapac ca catur.gun. ad a.as.t.a.gun. ad iti va vibhavatah.sainyanam avapah. | 29 |KAZ10.5.30/ ratha.vyuhena hasti.vyuho vyakhyatah. | 30 |KAZ10.5.31/ vyamisro va hasti.ratha.asvanam - cakra.antes.u hastinah. parsvayor asva rathaurasye | 31 |KAZ10.5.32/ hastinam urasyam rathanam kaks.av asvanam paks.av iti madhya.bhedı | 32 |KAZ10.5.33/ viparıto ’nta.bhedı | 33 |

223[ K tr. 515 :: K2 tr. 445

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

10.6 Chapter 6 (Sections 158; 159): Staff, Snake, Circle and Diffuse Arrays;Counter-arrays against Them 169

KAZ10.5.34/ hastinam eva tu suddhah. - samnahyanam urasyam aupavahyanam jaghanamvyalanam kot.yav iti | 34 |KAZ10.5.35/ asva.vyuho - varmin. am urasyam suddhanam kaks.a.paks.av iti | 35 |KAZ10.5.36/ patti.vyuhah. - purastad avaran. inah. pr.s.t.hato dhanvinah. | 36 |KAZ10.5.37/ iti suddhah. | 37 |KAZ10.5.38/ pattayah. paks.ayor asvah. parsvayoh. hastinah. pr.s.t.hato rathah. purastat,para.vyuha.vasena va viparyasah. | 38 |KAZ10.5.39/ iti dvy.anga.bala.vibhagah. | 39 |KAZ10.5.40/ tena tr.anga.bala.vibhago vyakhyatah. | 40 |KAZ10.5.41/ dan.d. a.sampat sara.balam pumsam | 41 |KAZ10.5.42/ hasty.asvayor vises.ah. kulam jatih. sattvam vayah. .sthata pran.o vars.ma javas tejah.silpam stairyam udagrata vidheyatvam suvyanjana.acarata-iti | 42 |KAZ10.5.43/ patty.asva.ratha.dvipanam sara.tri.bhagam urasyam sthapayet, dvau tri.bhagaukaks.am paks.am ca-ubhayatah. , anulomam anusaram, pratilomam tr.tıya.saram, phalgupratilomam | 43 |KAZ10.5.44/ evam sarvam upayogam gamayet | 44 |KAZ10.5.45/ phalgu.balam antes.v avadhaya vega.abhihuliko bhavati | 45 |KAZ10.5.46/ sara.balam agratah. kr.tva kot.ıs.v anusaram kuryat, jaghane tr.tiyiya.saram,madhye phalgu.balam | 46 |KAZ10.5.47/ evam etat sahis.n. u bhavati | 47 |KAZ10.5.48/ vyuham tu sthapayitva paks.a.kaks.a.urasyanam ekena dvabhyam va praharet,ses.aih. pratigr.hn. ıyat | 48 |KAZ10.5.49/ yat parasya durbalam vıta.hasty.asvam dus.ya.amatyam kr.ta.upajapam vatat.prabhuta.saren.a-abhihanyat | 49 |KAZ10.5.50/ yad va parasya saris.t.ham tad.dvi.gun.a.saren. a-abhihanyat | 50 |KAZ10.5.51/ yad angam alpa.saram atmanas tad bahuna-upacinuyat | 51 |KAZ10.5.52/ yatah. parasya-apacayas tato ’bhyase vyuheta, yatot va bhayam syat | 52 |KAZ10.5.53/ abhisr.tam parisr.tam atisr.tam apasr.tam unmathya.avadhanam valayogo.mutrika man.d. alam prakırn. ika vyavr.tta.pr.s.t.ham anuvamsam agratah. parsvabhyampr.s.t.hato bhagna.raks.a bhagna.anupata ity asva.yuddhani | 53 |KAZ10.5.54/ prakırn. ika.avarjany etany eva caturn. am anganam vyasta.samastanam vaghatah. , paks.a.kaks.a.urasyanam ca prabhanjanam avaskandah. sauptikam ca-iti hasit.yuddhani| 54 |KAZ10.5.55/ unmathya.avadhana.varjany etany eva sva.bhumavabhiyana.apayana.sthita.yuddhani-iti ratha.yuddhani | 55 |KAZ10.5.56/ sarva.desa.kala.praharan.am upamsu.dan.d. as ca-iti patti.yuddhani | 56 |KAZ10.5.57ab/ etena vidhina vyuhan ojan yugmams ca karayet |KAZ10.5.57cd/ vibhavo yavad anganam caturn. am sadr.so bhavet || 57 ||KAZ10.5.58ab/ dve sate dhanus.am gatva raja tis.t.het pratigrahe |KAZ10.5.58cd/ bhinna.sanghatanam tasman na yudhyeta-apratigrahah. || 58 ||

10.6 Chapter 6 (Sections 158; 159): Staff, Snake, Circle and Diffuse

Arrays; Counter-arrays against Them224

KAZ10.6.01/ paks.av urasyam pratigraha ity ausanaso vyuha.vibhagah. | 1 |KAZ10.6.02/ paks.au kaks.av urasym pratigraha iti barhasptyah. | 2 |

224[ K tr. 521 :: K2 tr. 450

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

170 10 BOOK 10: CONCERNING WAR

KAZ10.6.03/ prapaks.a.kaks.a.urasya ubhayoh. dan.d. a.bhoga.man.d. ala.asamhatah.prakr.ti.vyuhah. | 3 |KAZ10.6.04/ tatra tiryag.vr.ttir dan.d. ah. | 4 |KAZ10.6.05/ samastanam anvavr.ttir bhogah. | 5 |KAZ10.6.06/ saratam sarvato.vr.ttir man.d. alah. | 6 |KAZ10.6.07/ sthitanam pr.thag.anıka.vr.ttir asamhatah. | 7 |KAZ10.6.08/ paks.a.kaks.a.urasyaih. samam vartamano dan.d. ah. | 8 |KAZ10.6.09/ sa kaks.a.atikrantah. pradarah. | 9 |KAZ10.6.10/ sa eva paks.a.kaks.abhyam pratikranto dr.d.hakah. | 10 |KAZ10.6.11/ sa eva-atikrantah. paks.abhyam asahyah. | 11 |KAZ10.6.12/ paks.av avasthapya-urasya.atikrantah. syenah. | 12 |KAZ10.6.13/ viparyaye capam capa.kukus.ih. pratis.t.hah. supratis.t.has ca | 13 |KAZ10.6.14/ capa.paks.ah. sanjayah. | 14 |KAZ10.6.15/ sa eva-urasya.atikranto vijayah. | 15 |KAZ10.6.16/ sthula.karn.a.paks.ah. sthun.a.akarn. ah. | 16 |KAZ10.6.17/ dvi.gun.a.paks.a.sthun.o visala.vijayah. | 17 |KAZ10.6.18/ try.abhikranta.paks.as camu.mukhah. | 18 |KAZ10.6.19/ viparyaye jhas.a.asyah. | 19 |KAZ10.6.20/ urdhva.rajir dan.d. ah. sucı | 20 |KAZ10.6.21/ dvau dan.d. au valayah. | 21 |KAZ10.6.22/ catvaro durjayah. | 22 |KAZ10.6.23/ iti dan.d. a.vyuhah. | 23 |KAZ10.6.24/ paks.a.kaks.a.urasyair vis.amam vartamano bhogah. | 24 |KAZ10.6.25/ sa sarpa.sarı go.mutrika va | 25 |KAZ10.6.26/ sa yugma.urasyo dan.d. a.paks.ah. sakat.ah. | 26 |KAZ10.6.27/ viparyaye makarah. | 27 |KAZ10.6.28/ hasty.asva.rathair vyatikırn. ah. sakat.ah. paripatantakah. | 28 |KAZ10.6.29/ iti bhoga.vyuhah. | 29 |KAZ10.6.30/ paks.a.kaks.a.urasyanam ekı.bhave man.d. alah. | 30 |KAZ10.6.31/ sa sarvato.mukhah. sarvato.bhadrah. | 31 |KAZ10.6.32/ as.t.a.anıko durjayah. | 32 |KAZ10.6.33/ iti man.d. ala.vyuhah. | 33 |KAZ10.6.34/ paks.a.kaks.a.urasyanam asamhatad asamhatah. | 34 |KAZ10.6.35/ sa panca.anıkanam akr.ti.sthapanad vajro godha va | 35 |KAZ10.6.36/ caturn. am uddhanakah. kakapadı va | 36 |KAZ10.6.37/ trayan. am ardha.candrakah. karkat.aka.sr.ngı va | 37 |KAZ10.6.38/ ity asamhata.vyuhah. | 38 |KAZ10.6.39/ ratha.urasyo hasti.kaks.o ’sva.pr.s.t.ho ’ris.t.ah. | 39 |KAZ10.6.40/ pattayo ’sva ratha hastinas ca-anupr.s.t.ham acalah. | 40 |KAZ10.6.41/ hastino ’sva rathah. pattayas ca-anupr.s.t.ham apratihatah. | 41 |KAZ10.6.42/ tes.am pradaram dr.d. hakena ghatayet, dr.d. hakam asahyena, syenam capena,pratis.t.ham supratis.t.hena, sanjayam vijayena, sthun. a.akarn. am visala.vijayena, paripatantakamsarvato.bhadren.a | 42 |KAZ10.6.43/ durjayena sarvan prativyuheta | 43 |KAZ10.6.44/ patty.asva.ratha.dvipanam purvam purvam uttaren. a ghatayet, hına.angamadhika.angena ca-iti | 44 |KAZ10.6.45/ anga.dasakasya-ekah. patih. patikah. , patika.dasakasya-ekah. sena.patih. ,tad.dasakasya-eko nayaka iti | 45 |

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

171

KAZ10.6.46/ sa turya.ghos.a.dhvaja.patakabhir vyuha.anganam sanjnah. sthapayedanga.vibhage sanghate sthane gamane vyavartane praharan.e ca | 46 |KAZ10.6.47/ same vyuhe desa.kala.sara.yogat siddhih. | 47 |KAZ10.6.48ab/ yantrair upanis.ad.yogais tıks.n. air vyasakta.ghatibhih. |KAZ10.6.48cd/ mayabhir deva.samyogaih. sakat.air hasti.bhıs.an. aih. || 48 ||KAZ10.6.49ab/ dus.ya.prakopair go.yuthaih. skandha.avara.pradıpanaih. |KAZ10.6.49cd/ kot.ı.jaghana.ghatair va duta.vyanjana.bhedanaih. || 49 ||KAZ10.6.50ab/ "durgam dagdham hr.tam va te kopah. kulyah. samutthitah. |KAZ10.6.50cd/ satrur at.aviko va" iti parasya-udvegam acaret || 50 ||KAZ10.6.51ab/ ekam hanyan na va hanyad is.uh. ks.ipto dhanus.mata |KAZ10.6.51cd/ prajnanena tu matih. ks.ipta hanyad garbha.gatan api || 51 ||

11 Book 11: Policy towards Oligarchies225

11.1 Chapter 1 (Sections 160; 161): The Policy of SowingDissensions; Forms of Silent Punishment

226

KAZ11.1.01/ sangha.labho dan.d. a.mitra.labhanam uttamah. | 1 |KAZ11.1.02/ sangha hi samhatatvad adhr.s.yah. pares.am | 2 |KAZ11.1.03/ tan anugun. an bhunjıta sama.danabhyam, vigun. an bheda.dan.d. abhyam | 3 |KAZ11.1.04/ kamboja.suras.t.ra.ks.atriya.sren. y.adayo vartta.sastra.upajıvinah. | 4 |KAZ11.1.05/ licchivika.vr.jika.mallaka.madraka.kukura.kuru.pancala.adayoraja.sabda.upajıvinah. | 5 |KAZ11.1.06/ sarves.am asannah. sattrin. ah. sanghanamparaspara.nyanga.dves.a.vaira.kalaha.sthanany upalabhya krama.abhinıtam bhedamupacarayeyuh. "asau tva vijalpati" iti | 6 |KAZ11.1.07/ evam ubhayato.baddha.ros.an. am vidya.silpa.dyuta.vaiharikes.v acarya.vyanjanabala.kalahan utpadayeyuh. | 7 |KAZ11.1.08/ vesa.saun.d. ikes.u va pratiloma.prasamsabhih. sangha.mukhya.manus.yan. amtıks.n. ah. kalahan utpadayeyuh., kr.tya.paks.a.upagrahen.a va | 8 |KAZ11.1.09/ kumarakan visis.t.ac.chindikaya hınac.chindikan utsahayeyuh. | 9 |KAZ11.1.10/ visis.t.anam ca-eka.patram vivaham va hınebhyo varayeyuh. | 10 |KAZ11.1.11/ hınan va visis.t.air eka.patre vivahe va yojayeyuh. | 11 |KAZ11.1.12/ avahınan va tulya.bhava.upagamane kulatah. paurus.atah. sthana.viparyasato va| 12 |KAZ11.1.13/ vyavaharam avasthitam va pratiloma.sthapanena nisamayeyuh. | 13 |KAZ11.1.14/ vivada.pades.u va dravya.pasu.manus.ya.abhighatena ratrau tıks.n. ah. kalahanutpadayeyuh. | 14 |KAZ11.1.15/ sarves.u ca kalaha.sthanes.u hına.paks.am raja kosa.dan.d. abhyam upagr.hyapratipaks.a.vadhe yojayet | 15 |KAZ11.1.16/ bhinnan apavahayed va | 16 |KAZ11.1.17/ bhumau ca-es.am panca.kulım dasa.kulım va kr.s.yayam nivesayet | 17 |KAZ11.1.18/ ekastha hi sastra.grahan.a.samarthah. syuh. | 18 |KAZ11.1.19/ samavaye ca-es.am atyayam sthapayet | 19 |

225[ K tr. 526–532:: K2 tr. 454–459226[ K tr. 526 :: K2 tr. 454

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

172 11 BOOK 11: POLICY TOWARDS OLIGARCHIES

KAZ11.1.20/ raja.sabdibhir avaruddham avaks.iptam va kulyam abhijatam raja.putratvesthapayet | 20 |KAZ11.1.21/ kartantika.adis ca-asya vargo raja.laks.an.yatam sanghes.u prakasayet | 21 |KAZ11.1.22/ sangha.mukhyams ca dharmis.t.ha-n upajapet "sva.dharmam amus.ya rajnah.putre bhratari va pratipadyadhvam" iti | 22 |KAZ11.1.23/ pratipannes.u kr.tya.paks.a.upagraha.artham artham dan.d. am ca pres.ayet | 23 |KAZ11.1.24/ vikrama.kale saun.d. ika.vyanjanah. putra.dara.preta.apadesena "nais.ecanikam" itimadana.rasa.yuktan madya.kumbhan-satasah. prayaccheyuh. | 24 |KAZ11.1.25/ caitya.daivata.dvara.raks.a.sthanes.u ca sattrin. ah. samaya.karma.niks.epamsahiran.ya.abhijnana.mudran.i hiran.ya.bhajanani ca prarupayeyuh. | 25 |KAZ11.1.26/ dr.syamanes.u ca sanghes.u "rajakıyah. " ity avedayeyuh. | 26 |KAZ11.1.27/ atha-avaskandam dadyat | 27 |KAZ11.1.28/ sanghanam va vahana.hiran.ye kalike gr.hıtva sangha.mukhyaya prakhyatamdravyam prayacchet | 28 |KAZ11.1.29/ tad es.am yacite "dattam amus.mai mukhyaya" iti bruyat | 29 |KAZ11.1.30/ etena skandha.avara.at.avı.bhedo vyakhyatah. | 30 |KAZ11.1.31/ sangha.mukhya.putram atma.sambhavitam va sattrı grahayet "amus.ya rajnah.putras tvam, satru.bhayad iha nyasto ’si" iti | 31 |KAZ11.1.32/ pratipannam raja kosa.dan.d. abhyam upagr.hya sanghes.u vikramayet | 32 |KAZ11.1.33/ avapta.arthas tam api pravasayet | 33 |KAZ11.1.34/ bandhakı.pos.akah. plavaka.nat.a.nartaka.saubhika va pran. ihitah. strıbhih.parama.rupa.yauvanabhih. sangha.mukhyan unmadayeyuh. | 34 |KAZ11.1.35/ jata.kamanam anyatamasya pratyayam kr.tva-anyatra gamanenaprasabha.haran.ena va kalahan utpadayeyuh. | 35 |KAZ11.1.36/ kalahe tıks.n. ah. karma kuryuh. "hato ’yam ittham kamukah. " iti | 36 |KAZ11.1.37/ visamvaditam va mars.ayaman.am abhisr.tya strı bruyat "asau mam mukhyastvayi jata.kamam badhate, tasmin-jıvati na-iha sthasyami" iti ghatam asya prayojayet | 37 |KAZ11.1.38/ prasahya.apahr.ta va vana.ante krid. a.gr.he va-apahartaram ratrau tıks.n. enaghatayet, svayam va rasena | 38 |KAZ11.1.39/ tatah. prakasayet "amuna me priyo hatah. " iti | 39 |KAZ11.1.40/ jata.kamam va siddha.vyanjanah. samvadanikıbhir aus.adhıbhih. samvasyarasena-atisandhaya-apagacchet | 40 |KAZ11.1.41/ tasminn apakrante sattrin. ah. para.prayogam abhisamseyuh. | 41 |KAZ11.1.42/ ad.hya.vidhava gud.ha.ajıva yoga.striyo va daya.niks.epa.artham vivadamanah.sangha.mukhyan unmadayeyuh., aditi.kausika.striyo nartakı.gayana va | 42 |KAZ11.1.43/ pratipannan gud.ha.vesmasu ratri.samagama.pravis.t.ams tıks.n. a hanyur baddhvahareyur va | 43 |KAZ11.1.44/ sattrı va strı.lolupam sangha.mukhyam prarupayet "amus.min gramedaridra.kullam apasr.tam, tasya strı raja.arha, gr.han. a-enam" iti | 44 |KAZ11.1.45/ gr.hıtayam ardha.masa.anantaram siddha.vyanjanodus.ya.sangha.mukhya.madhye prakroset "asau me mukhyo bharyam snus.am bhaginımduhitaram va-adhicarati" iti | 45 |KAZ11.1.46/ tam cet sangho nigr.hn. ıyat, raja-enam upagr.hya vigun.es.u vikramayet | 46 |KAZ11.1.47/ anigr.hıte siddha.vyanjanam ratrau tıks.n. ah. pravasayeyuh. | 47 |KAZ11.1.48/ tatas tad.vyanjanah. prakroseyuh. "asau brahmaha brahman. ı.jaras ca" iti | 48 |KAZ11.1.49/ kartantika.vyanjano va kanyam anyena vr.tam anyasya prarupayet "amus.yakanya raja.patnı raja.prasavinı ca bhavis.yati, sarva.svena prasahya va-enam labhasva" iti | 49|KAZ11.1.50/ alabhyamanayam para.paks.am uddhars.ayet | 50 |

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

173

KAZ11.1.51/ labdhayam siddhah. kalahah. | 51 |KAZ11.1.52/ bhiks.ukı va priya.bharyam mukhyam bruyat "asau te mukhyo yauvana.utsiktobharyayam mam prahin.ot, tasya-aham bhayal lekhyam abharan.am gr.hıtva-agata-asmi,nirdos.a te bharya, gud.ham asmin pratikartavyam, aham api tavat pratipatsyami" iti | 52 |KAZ11.1.53/ evam.adis.u kalaha.sthanes.u svayam utpanne va kalahe tıks.n. air utpadite vahına.paks.am raja kosa.dan.d. abhyam upagr.hya vigun.es.u vikramayed apavahayed va | 53 |KAZ11.1.54/ sanghes.v evam eka.rajo varteta | 54 |KAZ11.1.55/ sanghas ca-apy evam eka.rajad etebhyo ’tisanghan ebhyo raks.ayeyuh. | 55 |KAZ11.1.56ab/ sangha.mukhyas ca sanghes.u nyaya.vr.ttir hitah. priyah. |KAZ11.1.56cd/ danto yukta.janas tis.t.het sarva.citta.anuvartakah. || 56 ||

12 Book 12: Concerning the Weaker King227

12.1 Chapter 1 (Section 162): The Mission of the Envoy228

KAZ12.1.01/ "balıyasa-abhiyukto durbalah. sarvatra-anupran.ato vetasa.dharma tis.t.het | 1 |KAZ12.1.02/ indrasya hi sa pran. amati yo balıyaso namati" iti bharadvajah. | 2 |KAZ12.1.03/ "sarva.sandohena balanam yudhyeta | 3 |KAZ12.1.04/ parakramo hi vyasanam apahanti | 4 |KAZ12.1.05/ sva.dharmas ca-es.a ks.atriyasya, yuddhe jayah. parajayo va" iti visala.aks.ah. | 5 |KAZ12.1.06/ na-iti kaut.ilyah. | 6 |KAZ12.1.07/ sarvatra-anupran.atah. kulaid. aka iva niraso jıvite vasati | 7 |KAZ12.1.08/ yudhyamanas ca-alpa.sainyah. samudram iva-aplavo ’vagahamanah. sıdati | 8 |KAZ12.1.09/ tad.visis.t.am tu rajanam asrito durgam avis.ahyam va ces.t.eta | 9 |KAZ12.1.10/ trayo ’bhiyoktaro dharma.lobha.asura.vijayina iti | 10 |KAZ12.1.11/ tes.am abhyavapattya dharma.vijayı tus.yati | 11 |KAZ12.1.12/ tam abhyavapadyeta, pares.am api bhayat | 12 |KAZ12.1.13/ bhumi.dravya.haran.ena lobha.vijayı tus.yati | 13 |KAZ12.1.14/ tam arthena-abhyavapadyeta | 14 |KAZ12.1.15/ bhumi.dravya.putra.dara.pran.a.haran.ena-asura.vijayı | 15 |KAZ12.1.16/ tam bhumi.dravyabhyam upagr.hya-agrahyah. pratikurvıta | 16 |KAZ12.1.17/ tes.am anyatamam uttis.t.hamanam sandhina mantra.yuddhena kut.a.yuddhenava prativyuheta | 17 |KAZ12.1.18/ satru.paks.am asya sama.danabhyam, sva.paks.am bheda.dan.d. abhyam | 18 |KAZ12.1.19/ durgam ras.t.ram skandha.avaram va-asya gud.hah. sastra.rasa.agnibhih.sadhayeyuh. | 19 |KAZ12.1.20/ sarvatah. pars.n. im asya grahayet | 20 |KAZ12.1.21/ at.avıbhir va rajyam ghatayet, tat.kulına.aparuddhabhyam va harayet | 21 |KAZ12.1.22/ apakara.antes.u ca-asya dut.am pres.ayet | 22 |KAZ12.1.23/ anapakr.tya va sandhanam | 23 |KAZ12.1.24/ tatha-apy abhiprayantam kosa.dan.d. ayoh. pada.uttaram aho.ratra.uttaram vasandhim yaceta | 24 |KAZ12.1.25/ sa ced dan.d. a.sandhim yaceta, kun. t.ham asmai hasty.asvam dadyad, utsahitamva gara.yuktam | 25 |

227[ K tr. 533–549 :: K2 tr. 460–473228[ K tr. 533 :: K2 tr. 460

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

174 12 BOOK 12: CONCERNING THE WEAKER KING

KAZ12.1.26/ purus.a.sandhim yaceta, dus.ya.amitra.at.avı.balam asmai dadyadyoga.purus.a.adhis.t.hitam | 26 |KAZ12.1.27/ tatha kuryad yatha-ubhaya.vinasah. syat | 27 |KAZ12.1.28/ tıks.n. a.balam va-asmai dadyad yad avamanitam vikurvıta, maulam anuraktamva yad asya vyasane ’pakuryat | 28 |KAZ12.1.29/ kosa.sandhim yaceta, saram asmai dadyad yasya kretaram na-adhigacchet,kupyam ayuddha.yogyam va | 29 |KAZ12.1.30/ bhumi.sandhim yaceta, pratyadeyam nitya.amitram anapasrayammaha.ks.aya.vyaya.nivesam va-asmai bhumim dadyat | 30 |KAZ12.1.31/ sarva.svena va raja.dhanı.varjena sandhim yaceta balıyasah. | 31 |KAZ12.1.32ab/ yat prasahya hared anyas tat prayacced upayatah. |KAZ12.1.32cd/ raks.et sva.deham na dhanam ka hy anitye dhane daya || 32 ||

12.2 Chapter 2 (Sections 163; 164): Fight with the Weapon ofDiplomacy; Assassination of Army Chiefs

229

KAZ12.2.01/ sa cet sandhau na-avatis.t.heta, bruyad enam - "ime satru.s.ad. .varga.vasaga rajanovinas.t.ah. , tes.am anatmavatam na-arhasi margam anugantum | 1 |KAZ12.2.02/ dharmam artham ca-aveks.asva | 2 |KAZ12.2.03/ mitra.mukha hy amitras te ye tva sahasam adharmam artha.atikramam cagrahayanti | 3 |KAZ12.2.04/ surais tyakta.atmabhih. saha yoddhum sahasam, jana.ks.ayam ubhayatah. kartumadharmah. , dr.s.t.am artham mitram adus.t.am ca tyaktum artha.atikramah. | 4 |KAZ12.2.05/ mitravams ca sa raja, bhuyas ca-etena-arthena mitran. y udyojayis.yati yani tvasarvato ’bhiyasyanti | 5 |KAZ12.2.06/ na ca madhyama.udasınayor man.d. alasya va parityaktah. , bhavams tuparityaktah. yattva samudyuktam upapreks.ante "bhuyah. ks.aya.vyayabhyam yujyatam, mitracca bhidyatam, atha-enam parityakta.mulam sukhena-ucchetsyamah." iti | 6 |KAZ12.2.07/ sa bhavan na-arhati mitra.mukhanam amitran. am srotum, mitran. y udvejayitumamitrams ca sreyasa yoktum, pran. a.samsayam anartham ca-upagantum" iti yacchet | 7 |KAZ12.2.08/ tatha-api pratis.t.hamanasya prakr.ti.kopam asya karayed yatha sangha.vr.ttevyakhyatam yoga.vamane ca | 8 |KAZ12.2.09/ tıks.n. a.rasada.prayogam ca | 9 |KAZ12.2.10/ yad uktam atma.raks.itake raks.yam tatra tıks.n. an rasadams ca prayunjıta | 10 |KAZ12.2.11/ bandhakı.pos.akah. parama.rupa.yauvanabhih. strıbhih. sena.mukhyanunmadayeyuh. | 11 |KAZ12.2.12/ bahunam ekasyam dvayor va mukhyayoh. kame jate tıks.n. ah. kalahanutpadayeyuh. | 12 |KAZ12.2.13/ kalahe parajita.paks.am paratra.apagamane yatra.sahayya.dane va bharturyojayeyuh. | 13 |KAZ12.2.14/ kama.vasan va siddha.vyanjanah. samvadanikıbhir os.adhıbhir atisandhanayamukhyes.u rasam dapayeyuh. | 14 |KAZ12.2.15/ vaidehaka.vyanjane va raja.mahis.yah. subhagayah. pres.yam asannamkama.nimittam arthena-abhivr.s.ya parityajet | 15 |KAZ12.2.16/ tasya-eva paricaraka.vyanjana.upadis.t.ah. siddha.vyanjanah. samvadanikımos.adhım dadyat "vaidehaka.sarıre ’vaghatavya" iti | 16 |KAZ12.2.17/ siddhe subhagaya apy enam yogam upadiset "raja.sarıre ’vadhatavya" iti | 17 |

229[ K tr. 535 :: K2 tr. 462

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

12.3 Chapter 3 (Sections 164; 165): Assassination of Army Chiefs (cont.); Stirringup the Circle of Kings 175

KAZ12.2.18/ tato rasena-atisandadhyat | 18 |KAZ12.2.19/ kartantika.vyanjano va maha.matram "raja.laks.an. a.sampannam"krama.abhinıtam bruyat | 19 |KAZ12.2.20/ bharyam asya bhiks.ukı "raja.patnı raja.prasavinı va bhavis.yasi" iti | 20 |KAZ12.2.21/ bharya.vyanjana va maha.matram bruyat "raja kila mam avarodhayis.yati,tava-antikaya pattra.lekhyam abharan.am ca-idam parivrajikaya-ahr.tam" iti | 21 |KAZ12.2.22/ suda.aralika.vyanjano va rasa.prayoga.artham raja.vacanam artham ca-asyalobhanıyam abhinayet | 22 |KAZ12.2.23/ tad asya vaidehaka.vyanjanah. pratisandadhyat, karya.siddhim ca bruyat | 23 |KAZ12.2.24/ evam ekena dvabhyam tribhir ity upayair eka.ekam asya maha.matramvikramaya-apagamanaya va yojayet | iti | 24 |KAZ12.2.25/ durges.u ca-asya sunya.pala.asannah. sattrin. ah. paura.janapades.umaitrı.nimittam avedayeyuh. - "sunya.palena-ukta yodhas ca-adhikaran.asthas ca "kr.cchra.gatoraja jıvann agamis.yati, na va, prasahya vittam arjayadhvam, amitrams ca hata" iti | 25 |KAZ12.2.26/ bahulı.bhute tıks.n. ah. pauran nisasv aharayeyuh. , mukhyams ca-abhihanyuh."evam kriyante ye sunya.palasya na susrus.ante" iti | 26 |KAZ12.2.27/ sunya.pala.sthanes.u ca sason. itani sastra.vitta.bandhanany utsr.jeyuh. | 27 |KAZ12.2.28/ tatah. sattrin. ah. "sunya.palo ghatayati vilopayati ca" ity avedayeyuh. | 28 |KAZ12.2.29/ evam janapadan samahartur bhedayeyuh. | 29 |KAZ12.2.30/ samahartr..purus.ams tu grama.madhyes.u ratrau tıks.n. a hatva bruyuh. "evamkriyante ye jana.padam adharmen.a badhante" iti | 30 |KAZ12.2.31/ samutpanne dos.e sunya.palam samahartaram va prakr.ti.kopena ghatayeyuh. |31 |KAZ12.2.32/ tat.kulınam aparuddham va pratipadayeyuh. | 32 |KAZ12.2.33ab/ antah. .pura.pura.dvaram dravya.dhanya.parigrahan |KAZ12.2.33cd/ daheyus tams ca hanyur va bruyur asya-arta.vadinah. || 33 ||

12.3 Chapter 3 (Sections 164; 165): Assassination of Army Chiefs(cont.); Stirring up the Circle of Kings

230

KAZ12.3.01/ rajno raja.vallabhanam ca-asannah. sattrin. ah. patty.asva.ratha.dvipa.mukhyanam"raja kruddhah. " iti suhr.d.visvasena mitra.sthanıyes.u kathayeyuh. | 1 |KAZ12.3.02/ bahulı.bhute tıks.n. ah. kr.ta.ratri.cara.pratıkara gr.hes.u"svami.vacanena-agamyatam" iti bruyuh. | 2 |KAZ12.3.03/ tannirgacchata eva-abhihanyuh., "svami.sandesah." iti ca-asannan bruyuh. | 3 |KAZ12.3.04/ ye ca-apravasitas tan sattrin.o bruyuh. "etat tad yad asmabhih. kathitam,jıvitu.kamena-apakrantavyam" iti | 4 |KAZ12.3.05/ yebhyas ca raja yacito na dadati tan sattrin. o bruyuh. - "uktah. sunya.palo rajna"ayacyam artham asau ca-asau ca ma yacate, maya pratyakhyatah. satru.samhitah. , tes.amuddharan.e prayatasva" iti | 5 |KAZ12.3.06/ tatah. purvavad acaret | 6 |KAZ12.3.07/ yebhyas ca raja yacito dadati tan sattrin.o bruyuh. - "uktah. sunya.palo rajna"ayacyam artham asau ca-asau ca ma yacate, tebhyo maya so ’rtho visvasa.artham dattah. ,satru.samhitah. , tes.am uddharan.e prayatasva" iti | 7 |KAZ12.3.08/ tatah. purvavad acaret | 8 |

230[ K tr. 539 :: K2 tr. 465

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

176 12 BOOK 12: CONCERNING THE WEAKER KING

KAZ12.3.09/ ye ca-enam yacyam artham na yacante tan sattrin. o bruyuh. - "uktah. sunya.palorajna "yacyam artham asau ca-asau ca ma na yacate, kim anyat sva.dos.a.sankitatvat, tes.amuddharan.e prayatasva" iti | 9 |KAZ12.3.10/ tatah. purvavad acaret | 10 |KAZ12.3.11/ etena sarvah. kr.tya.paks.o vyakhyatah. | 11 |KAZ12.3.12/ pratyasanno va rajanam sattrı grahayet "asau ca-asau ca te maha.matrah.satru.purus.aih. sambhas.ate" iti | 12 |KAZ12.3.13/ pratipanne dus.yan asya sasana.haran darsayet "etat tat" iti | 13 |KAZ12.3.14/ sena.mukhya.prakr.ti.purus.an va bhumya hiran.yena va lobhayitva sves.uvikramayed apavahayed va | 14 |KAZ12.3.15/ yo ’sya putrah. samıpe durge va prativasati tam sattrin. a-upajapayet"atma.sampannataras tvam putrah. , tatha-apy antar.hitah. , tat.kim upeks.ase vikramya gr.han.a,pura tva yuva.rajo vinasayati" iti | 15 |KAZ12.3.16/ tat.kulınam aparuddham va hiran.yena pratilobhya bruyat "antar.balampratyanta.skandham antam va-asya pramr.dnıhi" iti | 16 |KAZ12.3.17/ at.avikan artha.manabhyam upagr.hya rajyam asya ghatayet | 17 |KAZ12.3.18/ pars.n. i.graham va-asya bruyat "es.a khalu raja mam ucchidya tvam ucchetsyati,pars.n. im asya gr.han. a, tvayi nivr.ttasya-aham pars.n. im grahıs.yami" iti | 18 |KAZ12.3.19/ mitran. i va-asya bruyat "aham vah. setuh. , mayi vibhinne sarvan es.a vo rajaplavayis.yati, sambhuya va-asya yatram vihanama" iti | 19 |KAZ12.3.20/ tat.samhatanam asamhatanam ca pres.ayet "es.a khalu raja mam utpat.yabhavatsu karma karis.yati, budhyadhvam, aham vah. sreyan abhyupapattum" iti | 20 |KAZ12.3.21ab/ madhyamasya prahin.uyad udasınasya va punah. |KAZ12.3.21cd/ yatha-asannasya moks.a.artham sarva.svena tad.arpan.am || 21 ||

12.4 Chapter 4 (Sections 166; 167): Secret Use of Weapons, Fireand Poison; Destruction of Supplies, Reinforcements and Raids

231

KAZ12.4.01/ ye ca-asya durges.u vaidehakavyanjanah., gramesu gr.hapatika.vyanjanah.,jana.pada.sandhis.u go.raks.aka.tapasa.vyanjanah., tesamanta.at.avika.tat.kulına.aparuddhanam pan.ya.agara.purvam pres.ayeyuh. "ayam desoharyah. " iti | 1 |KAZ12.4.02/ agatams ca-es.am durge gud.ha.purus.an artha.manabhyam abhisatkr.tyaprakr.tic.chidran. i pradarsayeyuh. | 2 |KAZ12.4.03/ tes.u taih. saha prahareyuh. | 3 |KAZ12.4.04/ skandha.avare va-asya saun.d. ika.vyanjanah. putram abhityaktamsthapayitva-avaskanda.kale rasena pravasayitva "nais.ecanikam" iti madana.rasa.yuktanmadyakumbhan-satasah. prayacchet | 4 |KAZ12.4.05/ suddham va madyam padyam va madyam dadyad ekam ahah. , uttaramras.siddham prayacchet | 5 |KAZ12.4.06/ suddham va madyam dan.d. a.mukhyebhyah. pradaya mada.kale rasa.siddhamprayacchet | 6 |KAZ12.4.07/ dan.d. a.mukhya.vyanjano va putram abhityaktam iti samanam | 7 |KAZ12.4.08/ pakva.mamsika.audanika.aun.d. ika.apupika.vyanjana va pan.ya.vises.amavaghos.ayitva paraspara.sanghars.en. a kalikam samarghataram iti va paran ahuya rasenasva.pan.yany apacarayeyuh. | 8 |

231[ K tr. 541 :: K2 tr. 467

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

12.5 Chapter 5 (Sections 168; 169; 170): Overreaching the Enemy by Trickery;Overreaching by Force; Victory of the Single King 177

KAZ12.4.09/ sura.ks.ıra.dadhi.sarpis.tailani va tad.vyavahartr..hastes.u gr.hıta striyo balas carasa.yuktes.u sva.bhajanes.u parikireyuh. | 9 |KAZ12.4.10/ "anena-arghen.a, visis.t.am va bhuyo dıyatam" iti tatra-eva-avakireyuh. | 10 |KAZ12.4.11/ etany eva vaidehaka.vyanjanah., pan.ya.vireyen.a-ahartaro va | 11 |KAZ12.4.12/ hasty.asvanam vidha.yavases.u rasam asanna dadyuh. | 12 |KAZ12.4.13/ karma.kara.vyanjana va rasa.aktam yavasam udakam va vikrın. ıran | 13 |KAZ12.4.14/ cira.samsr.s.t.a va go.van. ijaka gavam aja.avınam va yuthany avaskanda.kales.upares.am moha.sthanes.u pramunceyuh. , asva.khara.us.t.ramahis.a.adınam dus.t.ams ca | 14 |KAZ12.4.15/ tad.vyanjana va cucchundarı.son. ita.akta.aks.an | 15 |KAZ12.4.16/ lubdhaka.vyanjana va vyala.mr.gan panjarebhyah. pramunceyuh. , sarpa.graha vasarpan ugra.vis.an, hasti.jıvino va hastinah. | 16 |KAZ12.4.17/ agni.jıvino va-agnim avasr.jeyuh. | 17 |KAZ12.4.18/ gud.ha.purus.a va vimukhan patty.asva.ratha.dvipa.mukhyan abhihanyuh.,adıpayeyur va mukhya.avasan | 18 |KAZ12.4.19/ dus.ya.amitra.at.avika.vyanjanah. pran. ihitah. pr.s.t.ha.abhighatamavaskanda.pratigraham va kuryuh. | 19 |KAZ12.4.20/ vana.gud.ha va pratyanta.skandham upanis.kr.s.ya-abhihanyuh., eka.ayanevıvadha.asara.prasaran va | 20 |KAZ12.4.21/ sasanketam va ratri.yuddhe bhuri.turyam ahatya bruyuh. "anupravis.t.ah. smo,labdham rajyam" iti | 21 |KAZ12.4.22/ raja.avasam anupravis.t.a va sankules.u rajanam hanyuh. | 22 |KAZ12.4.23/ sarvato va prayatam enam (eva?) mleccha.at.avika.dan. t.a.carin. ah.sattra.apasrayah. stambha.vat.a.apasraya va hanyuh. | 23 |KAZ12.4.24/ lubdhaka.vyanjana va-avaskanda.sankules.u gud.ha.yuddha.hetubhirabhihanyuh. | 24 |KAZ12.4.25/ eka.ayane va saila.stambha.vat.a.khanjana.antar.udake vasva.bhumi.balena-abhihanyuh. | 25 |KAZ12.4.26/ nadı.saras.tat.aka.setu.bandha.bheda.vegena va plavayeyuh. | 26 |KAZ12.4.27/ dhanvana.vana.durga.nimna.durgastham va yoga.agni.dhumabhyam nasayeyuh.| 27 |KAZ12.4.28/ sankat.a.gatam agnina, dhanvana.gatam dhumena, nidhana.gatam rasena,toya.avagad.ham dus.t.a.grahair udaka.caran. air va tıks.n. ah. sadhayeyuh., adıpta.avasannis.patantam va | 28 |KAZ12.4.29ab/ yoga.vamana.yogabhyam yogena-anyatamena va |KAZ12.4.29cd/ amitram atisandadhyat saktam uktasu bhumis.u || 29 ||

12.5 Chapter 5 (Sections 168; 169; 170): Overreaching the Enemyby Trickery; Overreaching by Force; Victory of the Single King

232

KAZ12.5.01/ daiva.tejyayam (devata.ijyayam?) yatrayam amitrasya bahunipuja.agama.sthanani bhaktitah. | 1 |KAZ12.5.02/ tatra-asya yogam ubjayet | 2 |KAZ12.5.03/ devata.gr.ha.pravis.t.asya-upari yantra.moks.an. ena gud.ha.bhittim silam vapatayet | 3 |KAZ12.5.04/ sila.sastra.vars.am uttama.agarat, kapat.am avapatitam va, bhitti.pran. ihitameka.desa.baddham va parigham moks.ayet | 4 |KAZ12.5.05/ devata.deha.dhvaja.praharan.ani va-asya-uparis.t.at patayet | 5 |

232[ K tr. 544 :: K2 tr. 470

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

178 12 BOOK 12: CONCERNING THE WEAKER KING

KAZ12.5.06/ sthana.asana.gamana.bhumis.u va-asya go.maya.pradehenagandha.udaka.prasekena va rasam aticarayet, pus.pa.curn. a.upaharen.a va | 6 |KAZ12.5.07/ gandha.praticchannam va-asya tıks.n. am dhumam atinayet | 7 |KAZ12.5.08/ sulakupam avapatanam va sayana.asanasya-adhastad yantra.baddha.talamenam kıla.moks.an. ena pravesayet | 8 |KAZ12.5.09/ pratyasanne va-amitre jana.padaj janam avarodha.ks.amam atinayet | 9 |KAZ12.5.10/ durgac ca-anavarodha.ks.amam apanayet, pratyadeyam ari.vis.ayam va pres.ayet| 10 |KAZ12.5.11/ jana.padam ca-ekastham saila.vana.nadı.durges.v at.avı.vyavahites.u vaputra.bhratr..parigr.hıtam sthapayet | 11 |KAZ12.5.12/ uparodha.hetavo dan.d. a.upanata.vr.tte vyakhyatah. | 12 |KAZ12.5.13/ tr.n. a.kas.t.ham a.yojanad dahayet | 13 |KAZ12.5.14/ udakani ca dus.ayet, avasravayec ca | 14 |KAZ12.5.15/ kupa.kut.a.avapata.kan.t.akinıs ca bahir ubjayet | 15 |KAZ12.5.16/ surungam amitra.sthane bahu.mukhım kr.tva nicaya.mukhyan abhiharayet,amitram va | 16 |KAZ12.5.17/ para.prayuktayam va surungayam parikham udaka.antikım khanayet,kupa.salam anusalam va | 17 |KAZ12.5.18/ toya.kumbhan kamsya.bhan.d. ani va sanka.sthanes.u sthapayetkhata.abhijnana.artham | 18 |KAZ12.5.19/ jnate surunga.pathe pratisurungam karayet | 19 |KAZ12.5.20/ madhye bhittva dhumam udakam va prayacchet | 20 |KAZ12.5.21/ prativihita.durgo va mule dayadam kr.tva pratilomam asya disam gacchet, yatova mitrair bandhubhir at.avikair va samsr.jyeta parasya-amitrair dus.yair va mahadbhih. , yatova gato ’sya mitrair viyogam kuryat pars.n. im va gr.hn. ıyat rajyam va-asya harayetvıvadha.asara.prasaran va varayet, yato va saknuyad aks.ikavad apaks.epen.a-asya prahartum,yato va svam rajyam trayeta mulasya-upacayam va kuryat | 21 |KAZ12.5.22/ yatah. sandhim abhipretam labheta tato va gacchet | 22 |KAZ12.5.23/ saha.prasthayino va-asya pres.ayeyuh. "ayam te satrur asmakam hasta.gatah. ,pan.yam viprakaram va-apadisya hiran.yam antah. .sara.balam ca pres.aya yasya-enam arpayemabaddham pravasitam va" iti | 23 |KAZ12.5.24/ pratipanne hiran.yam sara.balam ca-adadıta | 24 |KAZ12.5.25/ anta.palo va durga.sampradane bala.eka.desam atinıya visvastam ghatayet | 25|KAZ12.5.26/ jana.padam ekastham va ghatayitum amitra.anıkam avahayet | 26 |KAZ12.5.27/ tad avaruddha.desam atinıya visvastam ghatayet | 27 |KAZ12.5.28/ mitra.vyanjano va bahyasya pres.ayet "ks.ın. am asmin durge dhanyam snehah.ks.aro lavan.am va, tad amus.min dese kale ca praveks.yati, tad upagr.han.a" iti | 28 |KAZ12.5.29/ tato rasa.viddham dhanyam sneham ks.aram lavan.am va dus.ya.amitra.at.avikah.pravesayeyuh. , anye va-abhityaktah. | 29 |KAZ12.5.30/ tena sarva.bhan.d. a.vıvadha.grahan.am vyakhyatam | 30 |KAZ12.5.31/ sandhim va kr.tva hiran.ya.eka.desam asmai dadyat, vilambamanah. ses.am | 31 |KAZ12.5.32/ tato raks.a.vidhanany avasravayet | 32 |KAZ12.5.33/ agni.rasa.sastrair va praharet | 33 |KAZ12.5.34/ hiran.ya.pratigrahin.o va-asya vallabhan anugr.hn. ıyat | 34 |KAZ12.5.35/ pariks.ın. o va-asmai durgam dattva nirgacchet | 35 |KAZ12.5.36/ surungaya kuks.i.pradaren. a va prakara.bhedena nirgacchet | 36 |KAZ12.5.37/ ratrav avaskandam dattva siddhas tis.t.het, asiddhah. parsvena-apagacchet | 37 |KAZ12.5.38/ pas.an.d. ac.chadmana manda.parivaro nirgacchet | 38 |

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

179

KAZ12.5.39/ preta.vyanjano va gud.hair nihriyeta | 39 |KAZ12.5.40/ strı.ves.a.dharı va pretam anugacchet | 40 |KAZ12.5.41/ daivata.upahara.sraddha.prahavan.es.u va rasa.viddham anna.panam avasr.jya |41 |KAZ12.5.42/ kr.ta.upajapo dus.ya.vyanjanair nis.patya gud.ha.sainyo ’bhihanyat | 42 |KAZ12.5.43/ evam gr.hıta.durgo va prasya.prasam caityam upasthapyadaivata.pratimac.chidram pravisya-asıta, gud.ha.bhittim va, daivata.pratima.yuktam vabhumi.gr.ham | 43 |KAZ12.5.44/ vismr.te surungaya ratrau raja.avasam anupravisya suptam amitram hanyat | 44|KAZ12.5.45/ yantra.visles.an. am va visles.ya-adhastad avapatayet | 45 |KAZ12.5.46/ rasa.agni.yogena-avaliptam gr.ham jatu.gr.ham va-adhisayanam amitramadıpayet | 46 |KAZ12.5.47/ pramada.vana.viharan.am anyatame va vihara.sthane pramattambhumi.gr.ha.surunga.gud.ha.bhitti.pravis.t.as tıks.n. a hanyuh. , gud.ha.pran. ihita va rasena | 47 |KAZ12.5.48/ svapato va niruddhe dese gud.hah. striyah. sarpa.rasa.agni.dhuman uparimunceyuh. | 48 |KAZ12.5.49/ pratyutpanne va karan. e yad yad upapadyeta tat tad amitre ’ntah. .pura.gategud.ha.sancarah. prayunjıta | 49 |KAZ12.5.50/ tato gud.ham eva-apagacchet, svajana.sanjnam ca prarupayet | 50 |KAZ12.5.51ab/ dvahsthan vars.adharams ca-anyan nigud.ha.upahitan pare |KAZ12.5.51cd/turya.sanjnabhir ahuya dvis.at.ses.an. i ghatayet || 51 ||

13 Book 13: Means of Taking a Fort233

13.1 Chapter 1 (Section 171): Instigation to Sedition234

KAZ13.1.01/ vijigıs.uh. para.gramam avaptu.kamah.sarvajna.daivata.samyoga.khyapanabhyam sva.paks.am uddhars.ayet, para.paks.amca-udvejayet | 1 |KAZ13.1.02/ sarvajna.khyapanam tu - gr.ha.guhya.pravr.tti.jnanena pratyadeso mukhyanam,kan. t.aka.sodhana.apasarpa.avagamena prakasanam raja.dvis.t.a.karin. am,vijnapya.upayana.khyapanam adr.s.t.a.samsarga.vidya.sanjna.adibhih., videsa.pravr.tti.jnanamtad ahar eva gr.ha.kapotena mudra.samyuktena | 2 |KAZ13.1.03/ daivata.samyoga.khyapanam tu -surunga.mukhena-agni.caitya.daivata.pratimac.chidran anupravis.t.airagni.caitya.daivata.vyanjanaih. sambhas.an. am pujanam ca, udakad utthitair vanaga.varun.a.vyanjanaih. sambhas.an. am pujanam ca, ratrav antar.udake samudra.valuka.kosampran. idhaya-agni.mala.darsanam, sila.sikya.avagr.hıte plavake sthanam, udaka.bastinajarayun. a va siro ’vagud.ha.nasah. pr.s.ata.antra.kulıra.nakra.simsumara.udravasabhir vasata.pakyam tailam nastah. prayogah. | 3 |KAZ13.1.04/ tena ratri.gan. as carati | 4 |KAZ13.1.05/ ity udaka.caran. ani | 5 |KAZ13.1.06/ tair varun.a.naga.kanya.vakya.kriya sambhas.an. am ca, kopa.sthanes.u mukhadagni.dhuma.utsargah. | 6 |

233[ K tr. 550–572 :: K2 tr. 474–493234[ K tr. 550 :: K2 tr. 474

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

180 13 BOOK 13: MEANS OF TAKING A FORT

KAZ13.1.07/ tad asya sva.vis.ayekartantika.naimittika.mauhurtika.pauran. ika.iks.an. ika.gud. ha.purus.ah. sacivya.karastad.darsinas ca prakasayeyuh. | 7 |KAZ13.1.08/ parasya vis.aye daivata.darsanam divya.kosa.dan.d. a.utpattim ca-asya bruyuh. | 8|KAZ13.1.09/ daivata.prasna.nimitta.vayasa.anga.vidya.svapna.mr.ga.paks.i.vyahares.u ca-asyavijayam bruyuh. , viparıtam amitrasya | 9 |KAZ13.1.10/ sadundubhim ulkam ca parasya naks.atre darsayeyuh. | 10 |KAZ13.1.11/ parasya mukhyan mitratvena-upadisanto duta.vyanjanah. svami.satkarambruyuh. , sva.paks.a.bala.adhanam para.paks.a.pratighatam ca | 11 |KAZ13.1.12/ tulya.yoga.ks.emam amatyanam ayudhıyanam ca kathayeyuh. | 12 |KAZ13.1.13/ tes.u vyasana.abhyudaya.aveks.an. am apatya.pujanam ca prayunjıta | 13 |KAZ13.1.14/ tena para.paks.am utsahayed yatha.uktam purastat | 14 |KAZ13.1.15/ bhuyas ca vaks.yamah. | 15 |KAZ13.1.16/ sadharan.a.gardabhena daks.an, lakut.a.sakha.hananabhyam dan.d. a.carin. ah. ,kula.ed. akena ca-udvignan, asani.vars.en. a vimanitan, vidulena-avakesina vayasa.pin.d. enakaitavaja.meghena-iti vihata.asan durbhaga.alankaren.a dves.in. a-iti puja.phalan,vyaghra.carman. a mr.tyu.kut.ena ca-upahitan, pılu.vikhadanena karaka.yos.t.rayagardabhı.ks.ıra.abhimanthanena-iti dhruva.upakarin.a iti | 16 |KAZ13.1.17/ pratipannan artha.manabhyam yojayetKAZ13.1.18/ dravya.bhaktac.chidres.u ca-enan dravya.bhakta.danair anugr.hn. ıyat | 18 |KAZ13.1.19/ apratigr.hn. atam strı.kumara.alankaran abhihareyuh. | 19 |KAZ13.1.20/ durbhiks.a.stena.at.avy.upaghates.u ca paura.janapadan utsahayantah. sattrin.obruyuh. "rajanam anugraham yacamahe- niranugrahah. paratra gacchamah. " iti | 20 |KAZ13.1.21ab/ tatha-iti pratipannes.u dravya.dhanyany aparigrahaih. |KAZ13.1.21cd/ sacivyam karyam ity etad upajapad bhutam mahat || 21 ||

13.2 Chapter 2 (Section 172): Drawing the Enemy out by Means ofStratagems

235

KAZ13.2.01/ mun.d. o jat.ilo va parvata.guha.avası catur.vars.a.sata.ayur bruvan.ah.prabhuta.jat.ila.ante.vası nagara.abhyase tis.t.het | 1 |KAZ13.2.02/ sis.yas ca-asya mula.phala.upagamanair amatyan rajanam cabhagavad.darsanaya yojayeyuh. | 2 |KAZ13.2.03/ samagatas ca rajna purva.raja.desa.abhijnanani kathayet, "sate sate ca vars.an. ampurn. e ’ham agnim pravisya punar balo bhavami, tad iha bhavat samıpe caturtham agnimpraveks.yami, avasyam me bhavan manayitavyah., trın varan vr.n. ıs.va (vr.s.ıs.va?)" iti | 3 |KAZ13.2.04/ pratipannam bruyat "sapta.ratram iha saputra.daren.apreks.a.prahavan.a.purvam vastavyam" iti | 4 |KAZ13.2.05/ vasantam avaskandeta | 5 |KAZ13.2.06/ mun.d. o va jat.ilo va sthanika.vyanjanah. prabhuta.jat.ila.ante.vasıvasta.son. ita.digdham ven.u.salakam suvarn. a.curn. ena-avalipya valmıke nidadhyadupajihvika.anusaran.a.artham, svarn. a.nalikam va | 6 |KAZ13.2.07/ tatah. sattrı rajnah. kathayet "asau siddhah. pus.pitam nidhim janati" iti | 7 |KAZ13.2.08/ sa rajna pr.s.t.hah. "tatha" iti bruyat, tac ca-abhijnanam darsayet, bhuyo vahiran.yam antar.adhaya | 8 |KAZ13.2.09/ bruyac ca-enam "naga.raks.ito ’yam nidhih. pran. ipata.sadhyah." iti | 9 |

235[ K tr. 553 :: K2 tr. 477

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

13.2 Chapter 2 (Section 172): Drawing the Enemy out by Means of Stratagems181

KAZ13.2.10/ pratipannam bruyat "sapta.ratram" iti samanam | 10 |KAZ13.2.11/ sthanika.vyanjanam va ratrau tejana.agni.yuktam ekante tis.t.hantam sattrin. ah.krama.abhınıtam rajnah. kathayeyuh. "asau siddhah. samedhikah. " iti | 11 |KAZ13.2.12/ tam raja yam artham yaceta tam asya karis.yaman.ah. "sapta.ratram" iti samanam| 12 |KAZ13.2.13/ siddha.vyanjano va rajanam jambhaka.vidyabhih. pralobhayet | 13 |KAZ13.2.14/ tam raja-iti samanam | 14 |KAZ13.2.15/ siddha.vyanjano va desa.devatam abhyarhitam asritya prahavan.air abhıks.n. amprakr.ti.mukhyan abhisamvasya kramen. a rajanam atisandadhyat | 15 |KAZ13.2.16/ jat.ila.vyanjanam antar.udaka.vasinam va sarva.svetamtat.a.surunga.bhumi.gr.ha.apasaran.am varun.am naga.rajam va sattrin. ah. krama.abhinıtamrajnah. kathayeyuh. | 16 |KAZ13.2.17/ tam raja-iti samanam | 17 |KAZ13.2.18/ jana.pada.ante.vası siddha.vyanjano va rajanam satru.darsanaya yojayet | 18 |KAZ13.2.19/ pratipannam bimbam kr.tva satrum avahayitva niruddhe dese ghatayet | 19 |KAZ13.2.20/ asva.pan.ya.upayata vaidehaka.vyanjanah. pan.ya.upayana.nimittam ahuyarajanam pan.ya.parıks.ayam asaktam asva.vyatikırn.am va hanyuh. , asvais ca prahareyuh. | 20 |KAZ13.2.21/ nagara.abhyase va caityam aruhya ratrau tıks.n. ah. kumbhes.u nalın va vidulanidhamantah. "svamino mukhyanam va mamsani bhaks.ayis.yamah. , puja no vartatam" ityavyaktam bruyuh. | 21 |KAZ13.2.22/ tad es.am naimittika.mauhurtika.vyanjanah. khyapayeyuh. | 22 |KAZ13.2.23/ mangalye va hrade tat.aka.madhye va ratrau tejana.taila.abhyakta naga.rupin.ah.sakti.musalany ayomayani nis.pes.ayantas tathaiva bruyuh. | 23 |KAZ13.2.24/ r.ks.a.carma.kancukino va-agni.dhuma.utsarga.yukta raks.o.rupam vahantas trirapasavyam nagaram kurvan. ah. sva.sr.gala.vasita.antares.u tathaiva bruyuh. | 24 |KAZ13.2.25/ caitya.daivata.pratimam va tejana.tailena-abhra.pat.alac.channena-agnina varatrau prajvalya tathaiva bruyuh. | 25 |KAZ13.2.26/ tad anye khyapayeyuh. | 26 |KAZ13.2.27/ daivata.pratimanam abhyarhitanam va son. itena prasravam atimatram kuryuh. |27 |KAZ13.2.28/ tad anye deva.rudhira.samsrave sangrame parajayam bruyuh. | 28 |KAZ13.2.29/ sandhi.ratris.u smasana.pramukhe va caityam urdhva.bhaks.itair manus.yaih.prarupayeyuh. | 29 |KAZ13.2.30/ tato raks.o.rupı manus.yakam yaceta | 30 |KAZ13.2.31/ yas ca-atra sura.vadiko ’nyatamo va dras.t.um agacchet tam anye loha.musalairhanyuh. , yatha raks.obhir hata iti jnayeta | 31 |KAZ13.2.32/ tad adbhutam rajnas tad.darsinah. sattrin. as ca kathayeyuh. | 32 |KAZ13.2.33/ tato naimititka.mauhurtika.vyanjanah. santim prayas.cittam bruyuh. "anyathamahad akusalam rajno desasya ca" iti | 33 |KAZ13.2.34/ pratipannam "etes.u sapta.ratram eka.eka.mantra.bali.homam svayam rajnakartavyam" iti bruyuh. | 34 |KAZ13.2.35/ tatah. samanam | 35 |KAZ13.2.36/ etan va yogan atmani darsayitva pratikurvıta pares.am upadesa.artham | 36 |KAZ13.2.37/ tatah. prayojayed yogan | 37 |KAZ13.2.38/ yoga.darsana.pratıkaren.a va kosa.abhisamharan.am kuryat | 38 |KAZ13.2.39/ hasti.kamam va naga.vana.pala hastina laks.an.yena pralobhayeyuh. | 39 |KAZ13.2.40/ pratipannam gahanam eka.ayanam va-atinıya ghatayeyuh. , baddhvava-apahareyuh. | 40 |KAZ13.2.41/ tena mr.gaya.kamo vyakhyatah. | 41 |

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

182 13 BOOK 13: MEANS OF TAKING A FORT

KAZ13.2.42/ dravya.strı.lolupam ad.hya.vidhavabhir va parama.rupa.yauvanabhih. strıbhirdaya.niks.epa.artham upanıtabhih. sattrin. ah. pralobhayeyuh. | 42 |KAZ13.2.43/ pratipannam ratrau sattrac.channah. samagame sastra.rasabhyam ghatayeyuh. |43 |KAZ13.2.44/ siddha.pravrajita.caitya.stupa.daivata.pratimanam abhıks.n. a.abhigamanes.u vabhumi.gr.ha.surunga.arud.ha.bhitti.pravis.t.as tıks.n. ah. param abhihanyuh. | 44 |KAZ13.2.45ab/ yes.u deses.u yah. preks.ah. preks.ate parthivah. svayam |KAK13.2.45cd/ yatra.vihare ramate yatra krıd. ati va-ambhasi || 45 ||KAZ13.2.46ab/ dhig.ukty.adis.u sarves.u yajna.prahavan.es.u va |KAZ13.2.46cd/ sutika.preta.roges.u prıti.soka.bhayes.u va || 46 ||KAZ13.2.47ab/ pramadam yati yasmin va visvasat sva.jana.utsave |KAZ13.2.47cd/ yatra-asya-araks.i.sancaro durdine sankules.u va || 47 ||KAZ13.2.48ab/ vipra.sthane pradıpte va pravis.t.e nirjane ’pi va |KAZ13.2.48cd/ vastra.abharan.a.malyanam phelabhih. sayana.asanaih. || 48 ||KAZ13.2.49ab/ madya.bhojana.phelabhis turyair va-abhigatah. saha |KAZ13.2.49cd/ prahareyur arim tıks.n. ah. purva.pran. ihitaih. saha || 49 ||KAZ13.2.50ab/ yathaiva praviseyus ca dvis.atah. sattra.hetubhih. |KAZ13.2.50cd/ tathaiva ca-apagaccheyur ity uktam yoga.vamanam || 50 ||

13.3 Chapter 3 (Section 173): Employment of Secret Agents236

KAZ13.3.01/ sren. ı.mukhyam aptam nis.patayet | 1 |KAZ13.3.02/ sa param asrtya paks.a.apadesena sva.vis.ayat sacivya.kara.sahaya.upadanamkurvıta | 2 |KAZ13.3.03/ kr.ta.apasarpa.upacayo va param anumanya svamino dus.ya.gramamvıta.hasty.asvam dus.ya.amatyam dan.d. am akrandam va hatva parasya pres.ayet | 3 |KAZ13.3.04/ jana.pada.eka.desam sren. ım at.avım va sahaya.upadana.artham samsrayeta | 4 |KAZ13.3.05/ visvasam upagatah. svaminah. pres.ayet | 5 |KAZ13.3.06/ tatah. svamı hasti.bandhanam at.avı.ghatam va-apadisya gud.ham eva praharet |6 |KAZ13.3.07/ etena-amatya.at.avika vyakhyatah. | 7 |KAZ13.3.08/ satrun. a maitrım kr.tva-amatyan avaks.ipet | 8 |KAZ13.3.09/ te tat.satroh. pres.ayeyuh. "bhartaram nah. prasadaya" iti | 9 |KAZ13.3.10/ sa yam dutam pres.ayet, tam upalabheta "bharta te mam amatyair bhedayati, naca punar iha-agantavyam" iti | 10 |KAZ13.3.11/ atha-ekam amatyam nis.patayet | 11 |KAZ13.3.12/ sa param asritya yoga.apasarpa.aparakta.dus.yan asaktimatah. stena-at.avikanubhaya.upaghatakan va parasya-upaharet | 12 |KAZ13.3.13/ apta.bhava.upagatah. pravıra.purus.a.upaghatam asya-upahared anta.palamat.avikam dan.d. a.carin. am va "dr.d. ham asau ca-asau ca te satrun. a sandhatte" iti | 13 |KAZ13.3.14/ atha pascad abhityakta.sasanair enan ghatayet | 14 |KAZ13.3.15/ dan.d. a.bala.vyavaharen.a va satrum udyojya ghatayet | 15 |KAZ13.3.16/ kr.tya.paks.a.upagrahen.a va parasya.amitram rajanam atmanyapakarayitva-abhiyunjıta | 16 |KAZ13.3.17/ tatah. parasya pres.ayet "asau te vairı mama-apakaroti, tam ehi sambhuyahanis.yavah. , bhumau hiran.ye va te parigrahah. " iti | 17 |

236[ K tr. 558 :: K2 tr. 481

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

13.3 Chapter 3 (Section 173): Employment of Secret Agents 183

KAZ13.3.18/ pratipannam abhisatkr.tya-agatam avaskandena prakasayuddhena va satrun. aghatayet | 18 |KAZ13.3.19/ abhivisvasana.artham bhumi.dana.putra.abhis.eka.raks.a.apadesena va grahayet| 19 |KAZ13.3.20/ avis.ahyam upamsu.dan.d. ena va ghatayet | 20 |KAZ13.3.21/ sa ced dan.d. am dadyan na svayam agacchet tam asya vairin. a ghatayet | 21 |KAZ13.3.22/ dan.d. ena va prayatum icchen na vijigıs.un. a tatha-apy enamubhayatah. .sampıd. anena ghatayet | 22 |KAZ13.3.23/ avisvasto va pratyekaso yatum icched rajya.eka.desam vayatavyasya-adatu.kamah., tatha-apy enam vairin. a sarva.sandohena va ghatayet | 23 |KAZ13.3.24/ vairin. a va saktasya dan.d. a.upanayena mulam anyato harayet | 24 |KAZ13.3.25/ satru.bhumya va mitram pan.eta, mitra.bhumya va satrum | 25 |KAZ13.3.26/ tatah. satru.bhumi.lipsayam mitren. a-atmany apakarayitva-abhiyunjıta - itisamanah. purven. a sarva eva yogah. | 26 |KAZ13.3.27/ satrum va mitra.bhumi.lipsayam pratipannam dan.d. ena-anugr.hn. ıyat | 27 |KAZ13.3.28/ tato mitra.gatam atisandadhyat | 28 |KAZ13.3.29/ kr.ta.pratividhano va vyasanam atmano darsayitva mitren. a-amitramutsahayitva-atmanam abhiyojayet | 29 |KAZ13.3.30/ tatah. sampıd.anena ghatayet, jıva.grahen. a va rajya.vinimayam karayet | 30 |KAZ13.3.31/ mitren. a-asritas cet-satrur agrahye sthatum icchet samanta.adibhir mulam asyaharayet | 31 |KAZ13.3.32/ dan.d. ena va tratum ichet tam asya ghatayet | 32 |KAZ13.3.33/ tau cen na bhidyeyatam prakasam eva-anyonya.bhumya pan. eta | 33 |KAZ13.3.34/ tatah. parasparam mitra.vyanjana va ubhaya.vetana va dutan pres.ayeyuh. "ayamte raja bhumim lipsate satru.samhitah. " iti | 34 |KAZ13.3.35/ tayor anyataro jata.asanka.aros.ah. , purvavac ces.teta | 35 |KAZ13.3.36/ durga.ras.t.ra.dan.d. a.mukhyan va kr.tya.paks.a.hetubhir abhivikhyapyapravrajayet | 36 |KAZ13.3.37/ te yuddha.avaskanda.avarodha.vyasanes.u satrum atisandadhyuh. | 37 |KAZ13.3.38/ bhedam va-asya sva.vargebhyah. kuryuh. | 38 |KAZ13.3.39/ abhityakta.sasanaih. pratisamanayeyuh. | 39 |KAZ13.3.40/ lubdhaka.vyanjana va mamsa.vikrayen.a dvahstha dauvarika.apasrayascora.abhyagamam parasya dvis trir iti nivedya labdha.pratyaya bhartur anıkam dvidhanivesya grama.vadhe ’vaskande ca dvis.ato bruyuh. "asannas cora.gan. ah. , mahamsca-akrandah. , prabhutam sainyam agacchatu" iti | 40 |KAZ13.3.41/ tad arpayitva grama.ghata.dan.d. asya sainyam itarad adaya ratrau durga.dvares.ubruyuh. "hatas cora.gan. ah. , siddha.yatram idam sainyam agatam, dvaram apavriyatam" iti | 41|KAZ13.3.42/ purva.pran. ihita va dvaran. i dadyuh. | 42 |KAZ13.3.43/ taih. saha prahareyuh. | 43 |KAZ13.3.44/ karu.silpi.pas.an.d. a.kusılava.vaidehaka.vyanjanan ayudhıyan vva para.durgepran. idadhyat | 44 |KAZ13.3.45/ tes.am gr.ha.patika.vyanjanah. kas.t.ha.tr.n. a.dhanya.pan.ya.sakat.aih.praharan.a.avaran. any abhihareyuh. , deva.dhvaja.pratimabhir va | 45 |KAZ13.3.46/ tatas tad.vyanjanah. pramatta.vadham avaskanda.pratigraham abhipraharan.ampr.s.t.hatah. sankha.dundubhi.sabdena va "pravis.t.am" ity avedayeyuh. | 46 |KAZ13.3.47/ prakara.dvara.at.t.alaka.danam anıka.bhedam ghatam va kuryuh. | 47 |

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

184 13 BOOK 13: MEANS OF TAKING A FORT

KAZ13.3.48/ sartha.gan.a.vasibhir ativahikaih. kanya.vahikair asva.pan.ya.vyavaharibhirupakaran.a.harakair dhanya.kretr..vikretr.bhir va pravrajita.lingibhir dutais cadan.ad. .atinayanam, sandhi.karma.visvasana.artham | 48 |KAZ13.3.49/ iti raja.apasarpah. | 49 |KAZ13.3.50/ eta eva-at.avınam apasarpah. kan. t.aka.sodhana.uktas ca | 50 |KAZ13.3.51/ vrajam at.avy.asannam apasarpah. sartham va corair ghatayeyuh. | 51 |KAZ13.3.52/ kr.ta.sanketam anna.panam ca-atra madana.rasa.viddham vakr.tva-apagaccheyuh. | 52 |KAZ13.3.53/ go.palaka.vaidehakas ca tatas coran gr.hıta.loptra.bharanmadana.rasa.vikara.kale ’vaskandayeyuh. | 53 |KAZ13.3.54/ sankars.an. a.daivatıyo va mun.d. a.jat.ila.vyanjanah. prahavan.a.karman. amadana.rasa.yogena-atisandadhyat | 54 |KAZ13.3.55/ atha-avaskandam dadyat | 55 |KAZ13.3.56/ saun.d. ika.vyanjano va daivata.preta.karya.utsava.samajes.v at.avikansura.vikraya.upayana.nimittam madana.rasa.yogena-atisandadhyat | 56 |KAZ13.3.57/ atha-avaskandam dadyat | 57 |KAZ13.3.58ab/ grama.ghata.pravis.t.am va viks.ipya bahudha-at.avım |KAZ13.3.58cd/ ghatayed iti coran. am apasarpah. prakırtitah. || 58 ||

13.4 Chapter 4 (Sections 174; 175): Laying Siege to a Fort;

Storming a Fort237

KAZ13.4.01/ karsana.purvam paryupasana.karma | 1 |KAZ13.4.02/ jana.padam yatha.nivis.t.am abhaye sthapayet | 2 |KAZ13.4.03/ utthitam anugraha.pariharabhyam nives.ayet, anyatra-apasaratah. | 3 |KAZ13.4.04/ sangramad anyasyam bhumau nivesayet, ekasyam va vasayet | 4 |KAZ13.4.05/ na hy ajano jana.pado rajyam ajana.padam va bhavati-iti kaut.ilyah. | 5 |KAZ13.4.06/ vis.amasthasya mus.t.im sasyam va hanyad, vıvadha.prasarau ca | 6 |KAZ13.4.07ab/ prasara.vıvadhac.chedan mus.t.i.sasya.vadhad api |KAZ13.4.07cd/ vamanad gud. ha.ghatac ca jayate prakr.ti.ks.ayah. || 7 ||KAZ13.4.08/ "prabhuta.gun.a.vaddha.anya.kupya.yantra.sastra.avaran.a.vis.t.ir asmi.samagramme sainyam, r.tus ca purastat, apartuh. parasya, vyadhi.durbhiks.a.nicaya.raks.a.ks.ayah.krıta.bala.nirvedo mitra.bala.nirvedas ca" iti paryupasıta | 8 |KAZ13.4.09/ kr.tva skandha.avarasya raks.am vıvadha.asarayoh. pathas ca, pariks.ipya durgamkhata.salabhyam, dus.ayitva-udakam, avasravya parikhah. sampurayitva va,surunga.bala.kut.ikabhyam vapra.prakarau harayet, daram ca gud.ena | 9 |KAZ13.4.10/ nimnam va pamsu.malaya-acchadayet | 10 |KAZ13.4.11/ bahula.araks.am yantrair ghatayet | 11 |KAZ13.4.12/ nis.kirad upanis.kr.s.ya-asvais ca prahareyuh. | 12 |KAZ13.4.13/ vikrama.antares.u ca niyoga.vikalpa.samuccayais ca-upayanam siddhim lipseta |13 |KAZ13.4.14/ durga.vasinah. syena.kaka.naptr..bhasa.suka.sarika.uluka.kapotan grahayitvapucches.v agni.yoga.yuktan para.durge visr.jet | 14 |KAZ13.4.15/ apakr.s.t.a.skandha.avarad ucchrita.dhvaja.dhanva.araks.o va manus.en. a-agninapara.durgam adıpayet | 15 |KAZ13.4.16/ gud.ha.purs.as ca-antar.durga.palaka nakula.vanara.bid. ala.sunam pucches.vagni.yogam adhaya kan. d. a.nicaya.raks.a.vidhana.vesmasu visr.jeyuh. | 16 |

237[ K tr. 564 :: K2 tr. 485

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

13.4 Chapter 4 (Sections 174; 175): Laying Siege to a Fort; Storming a Fort 185

KAZ13.4.17/ sus.ka.matsyanam udares.v agnim adhaya vallure va vayasa.upaharen.a vayobhirharayeyuh. | 17 |KAZ13.4.18/ sarala.deva.daru.puti.tr.n. a.guggulu.srı.ves.t.akasarjarasalaks.agulikah.khara.us.t.ra.ajavınam len. d. am ca-agni.dharan.am | 18 |KAZ13.4.19/ priyala.curn. am avalgu.jamas.ı.madhu.ucchis.t.am asva.khara.us.t.ra.go.len. d. am ityes.a ks.epyo ’gni.yogah. | 19 |KAZ13.4.20/ sarva.loha.curn.am agni.varn.am va kumbhı.sısa.trapu.curn.am vaparibhadraka.palasa.pus.pa.kesa.mas.ı.taila.madhu.ucchis.t.aka.srı.- ves.t.aka.yukto ’gni.yogovisvasa.ghatı va | 20 |KAZ13.4.21/ tena-avaliptah. san. a.trapusa.valka.ves.t.ito ban. a ity agni.yogah. | 21 |KAZ13.4.22/ na tv eva vidyamane parakrame ’gnim avasr.jet | 22 |KAZ13.4.23/ avisvasyo hy agnir daiva.pıd.anam ca,apratisankhyata.pran. i.dhanya.pasu.hiran.ya.kupya.dravya.ks.aya.karah. | 23 |KAZ13.4.24/ ks.ın. a.nicayam ca-avaptam api rajyam ks.ayaya-eva bhavati | 24 | itiparyupasana.karma |KAZ13.4.25/ "sarva.arambha.upakaran.a.vis.t.i.sampanno ’smi, vyadhitah. paraupadha.viruddha.prakr.tir akr.ta.durga.karma.nicayo va, nirasarah. sasaro va pura mitraih.sandhatte" ity avamarda.kalah. | 25 |KAZ13.4.26/ svayam agnau jate samutthapite va prahavan.epreks.a.anıka.darsana.sanga.saurika.kalahes.u nitya.yuddha.sranta.balebahula.yuddha.pratividdha.preta.purus.e jagaran.a.klanta.supta.jane durdine nadı.vege vanıhara.samplave va-avamr.dnıyat | 26 |KAZ13.4.27/ skandha.avaram utsr.jya va vana.gud.hah. satrum nis.krantam ghatayet | 27 |KAZ13.4.28/ mitra.asara.mukhya.vyanjano va samruddhena maitrım kr.tva dutamabhityaktam pres.ayet - "idam te chidram, ime dus.yah. " "samroddhur va chidram, ayam tekr.tya.paks.ah. " iti | 28 |KAZ13.4.29/ tam pratidutam adaya nirgacchantam vijigıs.ur gr.hıtva dos.am abhivikhyapyapravasya apagacchet | 29 |KAZ13.4.30/ tato mitra.asara.vyanjano va samruddham bruyat "mam tratum upanirgaccha,maya va saha samroddharam jahi" iti | 30 |KAZ13.4.31/ pratipannam ubhayatah..sampıd. anena ghatayet, jıva.grahen. a varajya.vinimayam karayet | 31 |KAZ13.4.32/ nagaram va-asya pramr.dnıyat | 32 |KAZ13.4.33/ sara.balam va-asya vamayitva-abhihanyat | 33 |KAZ13.4.34/ tena dan.d. a.upanata.at.avika vyakhyatah. | 34 |KAZ13.4.35/ dan.d. a.upanata.at.avikayor anyataro va samruddhasya pres.ayet - "ayamsamroddha vyadhitah. , pars.n. i.grahen. a-abhiyuktah. , chidram anyad utthitam, anyasyambhumav apayatu.kamah." iti | 35 |KAZ13.4.36/ pratipanne samroddha skandha.avaram adıpya-apayayat | 36 |KAZ13.4.37/ tatah. purvavad acaret | 37 |KAZ13.4.38/ pan.ya.sampatam va kr.tva pan.yena-enam rasa.viddhena-atisandadhyat | 38 |KAZ13.4.39/ asara.vyanjano va samruddhasya dutam pres.ayet - "maya bahyam abhihatamupanirgaccha-abhihantum" iti | 39 |KAZ13.4.40/ pratipannam purvavad acaret | 40 |KAZ13.4.41/ mitram bandhum va-apadisya yoga.purus.ah. sasana.mudra.hastah. pravisyadurgam grahayeyuh. | 41 |KAZ13.4.42/ asara.vyanjnano va samruddhasya pres.ayet - "amus.min dese kale caskandha.avaram abhihanis.yami, yus.mabhir api yoddhavyam" iti | 42 |

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

186 13 BOOK 13: MEANS OF TAKING A FORT

KAZ13.4.43/ pratipannam yatha.uktam abhyaghata.sankulam darsayitva ratrau durgannis.krantam ghatayet | 43 |KAZ13.4.44/ yad va mitram avahayed at.avvikam va, tam utsahayet "vikramya samruddhebhumim asya pratipadyasva" iti | 44 |KAZ13.4.45/ vikrantam prakr.tibhir dus.ya.mukhya.upagrahen.a va ghatayet, svayam varasena "mitra.ghatako ’yam" ity avapta.arthah. | 45 |KAZ13.4.46/ vikramitu.kamam va mitra.vyanjanah. parasya-abhisamset | 46 |KAZ13.4.47/ apta.bhava.upagatah. pravıra.purus.anasya-upaghatayet | 47 |KAZ13.4.48/ sandhim va kr.tva jana.padam enam nivesayet | 48 |KAZ13.4.49/ nivis.t.am asya jana.padam avijnato hanyat | 49 |KAZ13.4.50/ apakarayitva dus.ya.at.avikes.u va bala.eka.desam atinıya durgam avaskandenaharayet | 50 |KAZ13.4.51/ dus.ya.amitra.at.avika.dves.ya.pratyapasr.tas ca kr.ta.artha.mana.sanjna.cihnah.para.durgam avaskandeyuh. | 51 |KAZ13.4.52/ para.durgam avaskandya skandha.avaram va patita.paran.mukha.abhipannamukta.kesa.sastra.bhaya.virupebhyas ca-abhayam ayudhyamanebhyas ca dadyuh. | 52 |KAZ13.4.53/ para.durgam avapya visuddha.satru.paks.am kr.ta.upamsu.dan.d. a.pratıkaramantar.bahis ca praviset | 53 |KAZ13.4.54/ evam vijigıs.ur amitra.bhumim labdhva madhyamam lipseta, tat.siddhavudasınam | 54 |KAZ13.4.55/ es.a prathamo margah. pr.thivım jetum | 55 |KAZ13.4.56/ madhyama.udasınayor abhave gun.a.atisayena-ari.prakr.tıh. sadhayet, tatauttarah. prakr.tıh. | 56 |KAZ13.4.57/ es.a dvitıyo margah. | 57 |KAZ13.4.58/ man.d. alasya-abhave satrun. a mitram mitren. a va satrum ubhayatah. .sampıd. anenasadhayet | 58 |KAZ13.4.59/ es.a.tr.tıyo margah. | 59 |KAZ13.4.60/ sakyam ekam va samantam sadhayet, tena dvi.gun.o dvitıyam, tri.gun. as tr.tıyam| 60 |KAZ13.4.61/ es.a caturtho margah. pr.thivım jetum | 61 |KAZ13.4.62/ jitva ca pr.thivım vibhakta.varn.a.asramam sva.dharmen.a bhunjıta | 62 |KAZ13.4.63ab/ upajapo ’pasarpas ca vamanam paryupasanam |KAZ13.4.63cd/ avamardas ca panca-ete durga.lambhasya hetavah. || 63 ||

13.5 Chapter 5 (Section 176): Pacification of the ConqueredTerritory

238

KAZ13.5.01/ dvividham vijigıs.oh. samutthanam - at.avy.adikam eka.grama.adikam ca | 1 |KAZ13.5.02/ trividhas ca-asya lambhah. - navo, bhuta.purvah. , pitrya iti | 2 |KAZ13.5.03/ navam avapya labham para.dos.an sva.gun.ais chadayet, gun. angun.a.dvaigun.yena | 3 |KAZ13.5.04/ sva.dharma.karma.anugraha.parihara.dana.mana.karmabhis caprakr.ti.priya.hitany anuvarteta | 4 |KAZ13.5.05/ yatha.sambhas.itam ca kr.tya.paks.am upagrahayet, bhuyas ca kr.ta.prayasam | 5|KAZ13.5.06/ avisvaso hi visamvadakah. sves.am pares.am ca bhavati, prakr.ti.viruddha.acarasca | 6 |

238[ K tr. 570 :: K2 tr. 491

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

187

KAZ13.5.07/ tasmat samana.sıla.ves.a.bhas.a.acaratam upagachet | 7 |KAZ13.5.08/ desa.daivata.smaja.utsava.vihares.u ca bhaktim anuvarteta | 8 |KAZ13.5.09/ desa.grama.jati.sangha.mukhyes.u ca-abhıks.n. am sattrin. ah. parasya-apacaramdarsayeyuh. , mahabhagyam bhaktim ca tes.u svaminah. , svami.satkaram ca vidyamanam | 9 |KAZ13.5.10/ ucitais ca-enan bhoga.parihara.raks.a.aveks.an. air bhunjıta | 10 |KAZ13.5.11/ sarva.devata.asrama.pujanam ca vidya.vakya.dharma.sura.purus.an. am cabhumi.dravya.dana.pariharan karayet, sarva.bandhana.moks.an. am anugrahamdına.anatha.vyadhitanam ca | 11 |KAZ13.5.12/ caturmasyes.v ardha.masikam aghatam, paurn. amasıs.u ca caturatrikamraja.desa.naks.atres.v aikaratrikam | 12 |KAZ13.5.13/ yoni.bala.vadham pumstva.upaghatam ca pratis.edhayet | 13 |KAZ13.5.14/ yac ca kosa.dan.d. a.upaghatakam adharmis.t.ham va caritram manyeta tadapanıya dharmya.vyavaharam sthapayet | 14 |KAZ13.5.15/ cora.prakr.tınam mleccha.jatınam ca sthana.viparyasam anekastham karayet,durga.ras.t.ra.dan.d. a.mukhyanam ca | 15 |KAZ13.5.16/ para.upagr.hıtanam ca mantri.purohitanam parasya pratyantes.v anekasthamvasam karayet | 16 |KAZ13.5.17/ apakara.samarthan anuks.iyato va bhartr..vinasam upamsu.dan.d. ena prasamayet| 17 |KAZ13.5.18/ sva.desıyan va paren. a va-aparuddhan apavahita.sthanes.u sthapayet | 18 |KAZ13.5.19/ yas ca tat.kulınah. pratyadeyam adatum saktah. , pratyanta.at.avıstho vaprabadhitum abhijatah. , tasmai vigun. am bhumim prayacchet, gun.avatyas catur.bhagam vakosa.dan.d. a.danam avasthapya, yad upakurvan.ah. paura.janapadan kopayet | 19 |KAZ13.5.20/ kupitais tair enam ghatayet | 20 |KAZ13.5.21/ prakr.tibhir upakrus.t.am apanayet, aupaghatike va dese nivesayet | iti | 21 |KAZ13.5.22/ bhuta.purve yena dos.en. a-apavr.ttas tam prakr.ti.dos.am chadayet, yena cagun.ena-upavr.ttas tam tıvrı.kuryat | iti | 22 |KAZ13.5.23/ pitrye pitur dos.ams chadayet, gun. ams ca prakasayet | iti | 23 |KAZ13.5.24ab/ caritram akr.tam dharmyam kr.tam ca-anyaih. pravartayet |KAZ13.5.24cd/ pravartayen na ca-adharmyam kr.tam ca-anyair nivartayet || 24 ||

14 Book 14: Concerning Secret Practices239

14.1 Chapter 1 (Section 177): Secret Practices for the Destruction ofEnemy Troops

240

KAZ14.1.01/ caturvarn.ya.raks.a.artham aupanis.adikam adharmis.t.hes.u prayunjıta | 1 |KAZ14.1.02/ kala.kut.a.adir vis.a.vargah. sraddheya.desa.ves.a.silpa.bhas.a.abhijana.apadesaih.kubja.vamana.kirata.muka.badhira.jad.a.andhac.chadmabhir mleccha.jatıyair abhipretaih.strıbhih. pumbhis ca para.sarıra.upabhoges.v avadhatavyah. | 2 |KAZ14.1.03/ raja.krıd. a.bhan.d. a.nidhana.dravya.upabbhoges.u gud.hah. sastra.nidhanamkuryuh. , sattra.ajıvinas ca ratri.carin. o ’gni.jıvinas ca-agni.nidhanam | 3 |KAZ14.1.04/ citra.bheka.kaun.d. inyaka.kr.kan. a.panca.kus.t.ha.sata.padı.curn.amucci.din. ga.kambalı.sata.kanda(kardama?).idhma.kr.kalasa.curn. am

239[ K tr. 573–592 :: K2 tr. 494–511240[ K tr. 573 :: K2 tr. 494

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

188 14 BOOK 14: CONCERNING SECRET PRACTICES

gr.ha.golika.andha.ahi.kakra.kan.t.aka.puti.kıt.a.gomarika.curn. ambhallataka.avalgu.jara.samyuktam sadyah. .pran. a.haram, etes.am va dhumah. | 4 |KAZ14.1.05ab/ kıt.o va-anyatamas taptah. kr.s.n. a.sarpa.priyangubhih. |KAZ14.1.05cd/ sos.ayed es.a samyogah. sadyah. .pran. a.haro matah. || 5 ||KAZ14.1.06/ dhama.argava.yatu.dhana.mulam bhallataka.pus.pa.curn. a.yuktamardhamasikah. | 6 |KAZ14.1.07/ vyaghataka.mulam bhallataka.pus.pa.curn. a.yuktam kıt.a.yogo masikah. | 7 |KAZ14.1.08/ kala.matram purus.an. am, dvi.gun.am khara.asvanam, catur.gun.amhasty.us.t.ran. am | 8 |KAZ14.1.09/ sata.kardama.uccidinga.kara.vıra.kat.u.tumbı.matsya.dhumomadana.kodrava.palalena hasti.karn. a.palasa.palalena va pravata.anuvate pran. ıto yavac caratitavan marayati | 9 |KAZ14.1.10/ puki.kıt.a.mastya.kat.u.tumbı.sata.kardama.idhma.indra.gopa.curn.amputi.kıt.a.ks.udra.arala.hema.vidarı.curn.am va basta.sr.nga.khura.curn. a.yuktam andhı.karodhumah. | 10 |KAZ14.1.11/ puti.karanja.pattra.hari.tala.manah. .sila.gunja.arakta.karpasa.-palala.anya.asphot.a.kaca.go.sakr.d.rasa.pis.t.am andhı.karo dhumah. | 11 |KAZ14.1.12/ sarpa.nirmokam go.asva.purıs.am andha.ahika.siras ca-andhı.karo dhumah. | 12|KAZ14.1.13/ paravata.plavaka.kravya.adanam hasti.nara.varahan. am ca mutra.purıs.amkasısa.hingu.yava.tus.a.kan. a.tan.d. ulah. karpasa.kut.aja.kosa.atakınam ca bıjanigo.mutrika.bhan.d. ı.mulam nimba.sigru.phan. irja.kaks.ıva.pıluka.bhangah. sarpa.sapharı.carmahasti.nakha.sr.nga.curn. am ity es.a dhumo madana.kodrava.palalenahasti.karn. a.palasa.palalena va pran. ıtah. pratyekaso yavac carati tavan marayati | 13 |KAZ14.1.14/ kalı.kus.t.ha.nad.a.satavalı.mulam sarpa.pracalaka.kr.kan. a.panca.kus.t.ha.curn. amva dhumah. purva.kalpena-ardra.sus.ka.palalena va pran. ıtah.sangrama.avataran.a.avaskandana.sankules.u kr.ta.nejana.udaka.aks.i.pratıkaraih. pran. ıtah.sarva.pran. inam netraghnah. | 14 |KAZ14.1.15/ sarika.kapota.baka.balaka.len.d. am arka.aks.i.pıluka.snuhi.ks.ıra.pis.t.amandhı.karan.am anjanam udaka.dus.an. am ca | 15 |KAZ14.1.16/ yavaka.sali.mula.madana.phala.jatı.pattra.nara.mutra.yogah.plaks.a.vidarı.mula.yukto muka.udumbara.madana.kodrava.kvatha.yuktohasti.karn. a.palasa.kvatha.yukto va madana.yogah. | 16 |KAZ14.1.17/ sr.ngi.gautama.vr.ka.kan. t.aka.ara.mayura.padı.yogogunja.langalı.vis.a.mulika.ingudı.yogah. kara.vıra.aks.i.pıluka.arka.mr.ga.maran. ı.yogomadna.kodrava.kvatha.yukto hasti.karn. a.palasa.kvatha.yukto va madana.yogah. | 17 |KAZ14.1.18/ samasta va yavasa.indhana.udaka.dus.an. ah. | 18 |KAZ14.1.19/ kr.ta.kan. d. ala.kr.kalasa.gr.ha.golika.andha.ahika.dhumo netra.vadham unmadamca karoti | 19 |KAZ14.1.20/ kr.kalasa.gr.ha.golika.yogah. kus.t.ha.karah. | 20 |KAZ14.1.21/ sa eva citram eka.antra.madhu.yuktah. prameham apadayati,manus.ya.lohita.yuktah. sos.am | 21 |KAZ14.1.22/ dus.ı.vis.am madana.kodrava.curn.am apajihvika.yogah. | 22 |KAZ14.1.23/ matr..vahaka.anjali.kara.pracalaka.bheka.aks.i.pıluka.yogo vis.ucika.karah. | 23 |KAZ14.1.24/ panca.kus.t.haka.kaun.d. inya.karaja.vr.ks.a.pus.pa.madhu.yogo jvara.karah. | 24 |KAZ14.1.25/ bhasana.kula.jihva.granthika.yogah. kharı.ks.ıra.pis.t.o muka.badhira..karomasa.ardha.masikah. | 25 |KAZ14.1.26/ kala.matram purus.an. am it samanam purven. a | 26 |

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

14.2 Chapter 2 (Section 178): Deceiving through Occult Practices 189

KAZ14.1.27/ bhanga.kvatha.upanayanam aus.adhanam, curn. am pran. a.bhr.tam, sarves.am vakvatha.upanayanam, evam vıryavattaram bhavti | 27 |KAZ14.1.28/ iti yoga.sampat | 28 |KAZ14.1.29/ salmalı vidarı.dhanya.siddho mula.vatsa.nabha.samyuktascucchundarı.son. ita.pralepena digdho ban.o yam vidhyati sa viddho ’nyan dasa.purus.andasati, te das.t.a dasa-anyan dasanti purus.an | 29 |KAZ14.1.30/ ballataka.yatu.dhanava.anudha.margava.ban.anam pus.pairelaka.aks.i.guggulu.halahalanam ca kas.ayam basta.nara.son. ita.yuktam damsa.yogah. | 30 |KAZ14.1.31/ tato ’rdha.dharan. iko yogah. saktu.pin.yakabhyam udake pran. ıtodhanuh. .sata.ayamam udaka.asayam dus.ayati | 31 |KAZ14.1.32/ matsya.parampara hy etena das.t.a-abhimr.s.t.a va vis.ı.bhavati, yas ca-etadudakam pibati spr.sati va | 32 |KAZ14.1.33/ rakta.sveta.sars.apair godha tri.paks.am us.t.rikayam bhumau nikhatayam nihitavadhyena-uddhr.ta yavat pasyati tavan marayati, kr.s.n. a.sarpo va | 33 |KAZ14.1.34/ vidyut.pradagdho ’ngaro jvalo va vidyut.pradagdhaih. kas.t.hair gr.hıtasca-anuvasitah. kr.ttikasu bharan. ıs.u va raudren.a karman. a-abhihuto ’gnih. pran. ıtas canispratıkaro dahati | 34 |KAZ14.1.35ab/ karmarad agnim ahr.tya ks.audren.a juhuyat pr.thak |KAZ14.1.35cd/ suraya saun.d. ikad agnim margato ’gnim ghr.tena ca || 35 ||KAZ14.1.36ab/ malyena ca-eka.patny.agnim pumscaly.agnim ca sars.apaih. |KAZ14.1.36cd/ dadhna ca sutikasv agnim ahita.agnim ca tan.d. ulaih. || 36 ||KAZ14.1.37ab/ can. d. ala.agnim ca mamsena cita.agnim manus.en. a ca |KAZ14.1.37cd/ samastan basta.vasaya manus.en. a dhruven.a ca || 37 ||KAZ14.1.38ab/ juhuyad agni.mantren.a raja.vr.ks.asya darubhih. |KAZ14.1.38cd/ es.a nis.pratikaro ’gnir dvis.atam netra.mohanah. || 38 ||KAZ14.1.39/ adite namaste, anumate namaste, sarasvati namaste, deva savitar namaste | 39|KAZ14.1.40/ agnaye svaha, somaya svaha, bhuh. svaha bhuvah. svaha | 40 |

14.2 Chapter 2 (Section 178): Deceiving through Occult Practices241

KAZ14.2.01/ sirıs.a.udumbara.samı.curn.am sarpis.a samhr.tya-ardha.masikah. ks.ud.yogah. | 1 |KAZ14.2.02/ kaseruka.utpala.kandeks.u.mula.bisa.durva.ks.ıra.ghr.ta.man.d. a.siddho masikah. |2 |KAZ14.2.03/ mas.a.yava.kulattha.darbha.mula.curn.am va ks.ıra.ghr.tabhyam,vallı.ks.ıra.ghr.tam va sama.siddham, sala.pr.sni.parn. ı.mula.kalkam payasa pıtva, payo vatat.siddham madhu.ghr.tabhyam asitva masam upavasati | 3 |KAZ14.2.04/ sveta.basta.mutre sapta.ratra.us.itaih. siddha.arthakaih. siddham tailamkat.uka.alabau masa.ardha.masa.sthitam catus..pada.dvi.padanam virupa.karan. am | 4 |KAZ14.2.05/ takra.yava.bhaks.asya sapta.ratrad urdhvam sveta.gardabhasya len.d. a.yavaih.siddham gaura.sars.apa.tailam virupa.karan.am | 5 |KAZ14.2.06/ etayor anyatarasya mutra.len. da.rasa.siddham siddha.arthaka.tailamarka.tula.patanga.curn.a.pratıvapam svetı.karan. am | 6 |KAZ14.2.07/ sveta.kukkut.a.ajagara.len.d. a.yogah. svetı.karan. am | 7 |KAZ14.2.08/ sveta.basta.mutre sveta.sars.apah.sapta.ratra.us.ita.astakra(?).marka.ks.ıra.lavan. am dhanyam ca paks.a.sthito yogah.svetı.karan. am | 8 |

241[ K tr. 578 :: K2 tr. 499

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

190 14 BOOK 14: CONCERNING SECRET PRACTICES

KAZ14.2.09/ kat.uka.alabau valı.gate gatam.ardha.masa.sthitam gaura.sars.apa.pis.t.amromn. am svetı.karan. am | 9 |KAZ14.2.10ab/ alojuneti yah. kıt.ah. sveta ca gr.ha.golika |KAZ14.2.10cd/ etena pis.tena-abhyaktah. kesah. syuh. sankha.pan.d. arah. || 10 ||KAZ14.2.11/ gomayena tinduka.aris.t.a.kalkena va mardita.angasyabhallataka.rasa.anuliptasya masikah. kus.t.ha.yogah. | 11 |KAZ14.2.12/ kr.s.n. a.sarpa.mukhe gr.ha.golika.mukhe va sapta.ratra.us.ita gujjah. kus.t.ha.yogah.| 12 |KAZ14.2.13/ suka.pitta.an.d. a.rasa.abhyangah. kus.t.ha.yogah. | 13 |KAZ14.2.14/ kus.t.hasya.priyala.kalka.kas.ayah. pratıkarah. | 14 |KAZ14.2.15/ kukkut.a.kosa.atakı(?).satavarı.mula.yuktam aharayaman.o masena gaurobhavati | 15 |KAZ14.2.16/ vat.a.kas.aya.snatah. saha.cara.kalka.digdhah. kr.s.n. o bhavati | 16 |KAZ14.2.17/ sakuna.kan.gu.taila.yukta hari.tala.manah. .silah. syamı.karan. am | 17 |KAZ14.2.18/ kha.dyota.curn.am sars.apa.taila.yuktam ratrau jvalati | 18 |KAZ14.2.19/ kha.dyota.gan.d. u.pada.curn. am samudra.jantunam bhr.nga.kapalanamkhadira.karn. ikaran. am pus.pa.curn. am va sakuna.kangu.taila.yuktam tejana.curn.am | 19 |KAZ14.2.20/ paribhadraka.tvan.mas.ı man.d. uka.vasaya yukta gatra.prajvalanam agnina | 20 |KAZ14.2.21/ paribhadraka.tvak.tila.kalka.pradigdham sarıram agnina jvalati | 21 |KAZ14.2.22/ pılu.tvan.mas.ımayah. pin.d. o haste jvalati | 22 |KAZ14.2.23/ man.d. uka.vasa.digdho ’gnina jvalati | 23 |KAZ14.2.24/ tena pradigdham angam kusa.amra.phala.taila.siktamsamudra.man.d. ukı.phenaka.sarja.rasa.curn.a.yuktam va jvalati | 24 |KAZ14.2.25/ man.d. uka.kulıra.adınam vasaya sama.bhagam tailam siddham abhyangamgatran. am agni.prajvalanam | 25 |KAZ14.2.26/ ven.u.mula.saivala.liptam angam man. d. uka.vasa.digdham agnina jvalati | 26 |KAZ14.2.27/ paribhadraka.ppatibala.vanjula.vajra.kadalı.mula.kalkenaman.d. uka.vasa.siddhena tailena-abhyakta.pado ’ngares.u gacchati | 27 |KAZ14.2.28ab/ upa.udaka pratibala vanjulah. paribhadrakah. |KAZ14.2.28cd/ etes.am mula.kalkena man.d. uka.vasaya saha || 28 ||KAZ14.2.29ab/ sadhayet tailam etena padav abhyajya nirmalau |KAZ14.2.29cd/ angara.rasau vicared yatha kusuma.sancaye || 29 ||KAZ14.2.30/ hamsa.kraunca.mayuran. am anyes.am va maha.sakunınam udaka.plavanampucches.u baddha nala.dıpika ratrav ulka.darsanam | 30 |KAZ14.2.31/ vaidyutam bhasma.angi.samanam | 31 |KAZ14.2.32/ strı.pus.pa.payita mas.a vrajakulı.mulam man.d. uka.vasa.misram culluyamdıptayam apacanam | 32 |KAZ14.2.33/ cullı.sodhanam pratıkarah. | 33 |KAZ14.2.34/ pılumayo man. ir agni.garbhah. suvarcala.mula.granthih. sutra.granthir vapicu.parives.t.ito mukhyad agni.dhuma.utsargah. | 34 |KAZ14.2.35/ kusa.amra.phala.taila.sikto ’gnir vars.a.pravates.u jvalati | 35 |KAZ14.2.36/ samudra.phenakas taila.yukto ’mbhasi plavamano jvalati | 36 |KAZ14.2.37/ plavamananam asthis.u kalmas.a.ven.una nirmathito ’gnir na-udakena samyati,udakena jvalati | 37 |KAZ14.2.38/ sastra.hatasya sula.protasya va purus.asya vama.parsva.parsuka.asthis.ukalmas.a.ven.una nirmathito ’gnih. striyah. purus.asya va-asthis.u manus.ya.parsukaya nirmathito’gnir yatra trir apasavyam gacchati na ca-atra-anyo ’gnir jvalati | 38 |KAZ14.2.39ab/ cuccundarı khanjarıt.ah. khara.kıt.as ca pis.yate |KAZ14.2.39cd/ asva.mutren.a samsr.s.t.a nigalanam tu bhanjanam || 39 ||

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

14.3 Chapter 3 (Section 178): Deceiving through Occult Practices (cont.) 191

KAZ14.2.40/ ayas.kanto va pas.an. ah. kulıra.dardura.khara.kıt.a.vasa.pradehena dvi.gun.ah. |40 |KAZ14.2.41/ naraka.garbhah. kanka.bhasa.parsva.utpala.udaka.pis.t.ascatus..pada.dvi.padanam pada.lepah. | 41 |KAZ14.2.42/ uluka.gr.dhra.vasabhyam us.t.ra.carma.upanahav abhyajya vat.apattraih.praticchadya pancasad.yojanany asranto gacchati | 42 |KAZ14.2.43/ syena.kanka.kaka.gr.dhra.hamsa.kraunca.vıcı.rallanam majjano retamsi vayojana.sataya, simha.vyaghra.dvıpa.kaka.ulukanam majjano retamsi va | 43 |KAZ14.2.44/ sarvavarn. ikani garbha.patanany us.t.rikayam abhis.uya smasane preta.sisun vatat.samutthitam medo yojana.sataya | 44 |KAZ14.2.45ab/ anis.t.air adbhuta.utpataih. parasya-udvegam acaret |KAZ14.2.45cd/ arajyaya-iti nirvadah. samanah. kopa ucyate || 45 ||

14.3 Chapter 3 (Section 178): Deceiving through Occult Practices(cont.)

242

KAZ14.3.01/ marjara.us.t.ra.vr.ka.varaha.sva.avi.dvagulı.naptr..kaka.ulukanam anyes.am vanisa.caran. am sattvanam ekasya dvayor bahunam va daks.in. ani vamani ca-aks.ın. i gr.hıtvadvidha curn. am karayet | 1 |KAZ14.3.02/ tato daks.in. am vamena vamam daks.in. ena samabhyajya ratrau tamasi ca pasyati| 2 |KAZ14.3.03ab/ eka.amlakam varaha.aks.i kha.dyotah. kala.sariva |KAZ14.3.03cd/ etena-abhyakta.nayano ratrau rupan. i pasyati || 3 ||KAZ14.3.04/ tri.ratra.upos.itah. pus.yen. a sastra.hatasya sula.protasya va pumsah. sirah. .kapalemr.ttikayam yavan avasya-aviks.ıren. a secayet | 4 |KAZ14.3.05/ tato yava.virud.ha.malam abadhya nas.t.ac.chaya.rupas carati | 5 |KAZ14.3.06/ tri.ratra.upos.itah. pus.yen. a sva.marjara.uluka.vagulınam daks.in. ani vamanica-aks.ın. i dvidha curn. am karayet | 6 |KAZ14.3.07/ tato yatha.svam abhyakta.aks.o nas.t.ac.chaya.rupas carati | 7 |KAZ14.3.08/ tri.ratra.upos.itah. pus.yen. a purus.a.ghatinah. kan. d. akasya salakam anjanım cakarayet | 8 |KAZ14.3.09/ tato anyatamena-aks.i.curn. ena-abhyakta.aks.o nas.t.ac.chaya.rupas carati | 9 |KAZ14.3.10/ tri.ratra.upos.itah. pus.yen. a kalayasım anjanım salakam ca karayet | 10 |KAZ14.3.11/ tato nisa.caran. am sattvanam anyatamasya sirah. .kapalam anjanena purayitvamr.tayah. striya yonau pravesya dahayet | 11 |KAZ14.3.12/ tad anjanam pus.yen. a-uddhr.tya tasyam anjanyam nidadhyat | 12 |KAZ14.3.13/ tena-abhyakta.aks.o nas.t.a.chaya.rupas carati | 13 |KAZ14.3.14/ yatra brahman.am ahita.agnim dagdham dahyamanam va pasyet tatratri.ratra.upos.itah. pus.yen. a svayam.mr.tasya vasasa prasevam kr.tva cita.bhasmana purayitvatam abadhya nas.t.ac.chaya.rupas carati | 14 |KAZ14.3.15/ brahman.asya preta.karye yo gaur maryatetasya-asthi.majja.curn.a.purn. a-ahi.bhastra pasunam antar.dhanam | 15 |KAZ14.3.16/ sarpa.das.t.asya bhasmana purn. a pracalaka.bhastra mr.gan. am antar.dhanam | 16|KAZ14.3.17/ uluka.vagulı.puccha.purıs.a.janv.asthi.curn.a.purn. a-ahi.bhastra paks.in. amantar.dhanam | 17 |KAZ14.3.18/ ity as.t.av antar.dhana.yogah. | 18 |

242[ K tr. 583 :: K2 tr. 503

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

192 14 BOOK 14: CONCERNING SECRET PRACTICES

KAZ14.3.19ab/ "balim vairocanam vande sata.mayam ca sambaram |KAZ14.3.19cd/ bhan.d. ıra.pakam narakam nikumbham kumbham eva ca || 19 ||KAZ14.3.20ab/ devalam naradam vande vande savarn. i.galavam |KAZ14.3.20cd/ etes.am anuyogena kr.tam te svapanam mahat || 20 ||KAZ14.3.21ab/ yatha svapanty ajagarah. svapanty api camu.khalah. |KAZ14.3.21cd/ tatha svapantu purus.a ye ca grame kutuhalah. || 21 ||KAZ14.3.22ab/ bhan.d. akanam sahasren.a ratha.nemi.satena ca |KAZ14.3.22cd/ imam gr.ham praveks.yami tus.n. ım asantu bhan.d. akah. || 22 ||KAZ14.3.23ab/ namas.kr.tva ca manave baddhva sunaka.phelakah. |KAZ14.3.23cd/ ye deva deva.lokes.u manus.es.u ca brahman. ah. || 23 ||KAZ14.3.24ab/ adhyayana.paragah. siddha ye ca kaulasa tapasah. |KAZ14.3.24cd/ etebhyah. sarva.siddhebhyah. kr.tam te svapanam mahat || 24 ||KAZ14.3.25/ atigacchanti ca mayy apagacchantu samhatah. | 25 |KAZ14.3.26/ alite, valite, manave svaha | 26 |KAZ14.3.27/ etasya prayogah. | 27 |KAZ14.3.28/ tri.ratra.upos.itah. kr.s.n. a.catur.dasyam pus.ya.yoginyam sva.pakı.hastadvilakha.avalekhanam krın. ıyat | 28 |KAZ14.3.29/ tan.mas.aih. saha kan.d.olikayam kr.tva-asankırn.a adahane nikhanayet | 29 |KAZ14.3.30/ dvitıyasyam caturdasyam uddhr.tya kumarya pes.ayitva gulikah. karayet | 30 |KAZ14.3.31/ tata ekam gulikam abhimantrayitva yatra-etana mantren. a ks.ipati tat sarvamprasvapayati | 31 |KAZ14.3.32/ etena-eva kalpena sva.vidhah. salyakam tri.kalam trisvetam asankırn.a adahanenikhanayet | 32 |KAZ14.3.33/ dvitıyasyam caturdasyam uddhr.tya-adahana.bhasmana saha yatra.etenamantren. a ks.ipati tat sarvam prasvapayati | 33 |KAZ14.3.34ab/ "suvarn. a.pus.pım brahman. ım brahman.am ca kusa.dhvajam |KAZ14.3.34cd/ sarvas ca devata vande vande sarvams ca tapasan || 34 ||KAZ14.3.35ab/ vasam me brahman. a yantu bhumi.palas ca ks.atriyah. |KAZ14.3.35cd/ vasam vaisyas ca sudras ca vasatam yantu me sada || 35 ||KAZ14.3.36/ svaha - amile kimile vayu.care prayoge phakke vayuhve vihale danta.kat.akesvaha | 36 |KAZ14.3.37ab/ sukham svapantu sunaka ye ca grame kutuhalah. |KAZ14.3.37cd/ sva.vidhah. salyakam ca-etat tri.svetam brahma.nirmitam || 37 ||KAZ14.3.38ab/ prasuptah. sarva.siddha hi etat te svapanam kr.tam |KAZ14.3.38cd/ yavad gramasya sımantah. suryasya-udgamanad iti || 38 ||KAZ14.3.39/ svaha" | 39 |KAZ14.3.40/ etasya prayogah. | 40 |KAZ14.3.41/ sva.vidhah. salyakani tri.svetani, sapta.ratra.upos.itah. kr.s.n. a.caturdasyamkhadirabhih. samidhabhir agnim etena mantren. a-as.t.a.sata.sampatam kr.tvamadhu.ghr.tabhyam abhijuhuyat | 41 |KAZ14.3.42/ tata ekam etena mantren. a grama.dvari gr.ha.dvari va yatra nikhanyate tatsarvam prasvapayati | 42 |KAZ14.3.43ab/ "balim vairocanam vande satamayam ca sambaram |KAZ14.3.43cd/ nikumbham narakam kumbham tantu.kaccham maha.asuram || 43 ||KAZ14.3.44ab/ armalavam pramılam ca man. d. a.ulukam ghat.a.ubalam |KAZ14.3.44cd/ kr.s.n. a.kamsa.upacaram ca paulomım ca yasasvinım || 44 ||KAZ14.3.45ab/ abhimantrayitva gr.hn. ami siddhy.artham sava.sarikam |KAZ14.3.45cd/ jayatu jayati ca namah. salaka.bhutebhyah. svaha || 45 ||KAZ14.3.46ab/ sukham svapantu sunaka ye ca grame kutuhalah. |

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

14.3 Chapter 3 (Section 178): Deceiving through Occult Practices (cont.) 193

KAZ14.3.46cd/ sukham svapantu siddha.artha yam artham margayamahe |KAZ14.3.46ef/ yavad astam ayad udayo yavad artham phalam mama || 46 ||KAZ14.3.47/ iti svaha | 47 |KAZ14.3.48/ etasya prayogah. | 48 |KAZ14.3.49/ catur.bhakta.upavası kr.s.n. a.caturdasyam asankırn.a adahane balim kr.tva-etenamantren. a sava.sarikam gr.hıtva pautrı.pot.t.alikam badhnıyat | 49 |KAZ14.3.50/ tan.madhye sva.vidhah. salyakena viddhva yatra-etena mantren. a nikhanyate tatsarvam prasvapayati | 50 |KAZ14.3.51ab/ "upaimi saran. am ca-agnim daivatani diso dasa |KAZ14.3.51cd/ apayantu ca sarvan. i vasatam yantu me sada || 51 ||KAZ14.3.52/ svaha" | 52 |KAZ14.3.53/ etasya prayogah. | 53 |KAZ14.3.54/ tri.ratra.uposs.itah. pus.yen. a sarkara eka.vimsati.sampatam kr.tvamadhu.ghr.tabhyam abhijuhuyat | 54 |KAZ14.3.55/ tato gandha.malyena pujayitva nikhanayet | 55 |KAZ14.3.56/ dvitıyena pus.yen. a-uddhr.tya-ekam sarkaram abhimantrayitva kapat.am ahanyat| 56 |KAZ14.3.57/ abhyantarm catasr.n. am sarkaran. am dvaram apavriyate | 57 |KAZ14.3.58/ catur.bhakta.upavası kr.s.n. a.caturdasyam bhagnasya purus.asya-asthna r.s.abhamkarayet, abhimantrayec ca-etena | 58 |KAZ14.3.59/ dvi.go.yuktam go.yanam ahr.tam bhavati | 59 |KAZ14.3.60/ tatah. parama.akase viramati | 60 |KAZ14.3.61/ ravi.sagandhah. parighamati sarvam pr.n. ati | 61 |KAZ14.3.62/ "can.d. alı.kumbhı.tumba.kat.uka.sara.oghah. sanarı.bhago ’si - svaha | 62 |KAZ14.3.63/ tala.udghat.anam prasvapanam ca | 63 |KAZ14.3.64/ tri.ratra.upos.itah. pus.yen. a sastra.hatasya sula.protasya va pumsah. sirah. .kapalemr.ttikayam tuvarı.ravasya-udakena secayet | 64 | (?)KAZ14.3.65/ jatanam pus.yen. a-eva gr.hıtva rajjukam vartayet | 65 |KAZ14.3.66/ tatah. sajyanam dhanus.am yantran. am ca purastac chedanam jyac.chedanamkaroti | 66 |KAZ14.3.67/ udaka.ahi.bhastram ucchvasa.mr.ttikaya striyah. purus.asya va purayet,nasika.bandhanam mukha.grahas ca | 67 |KAZ14.3.68/ varaha.bhastram ucchvasamr.ttikaya purayitva markat.a.snayuna-avabadhnıyat,anaha.karan.am | 68 |KAZ14.3.69/ kr.s.n. a.caturdasyam sastra.hataya goh. kapilayah. pittena raja.vr.ks.amayımamitra.pratimam anjyat, andhı.karan.am | 69 |KAZ14.3.70/ catur.bhakta.upavası kr.s.n. a.caturdasyam balim kr.tva sula.protasyapurus.asya-asthna kılakan karayet | 70 |KAZ14.3.71/ etes.am ekah. purıs.e mutre va nikhata anaham karoti, pade ’sya-asane vanikhatah. sos.en. a marayati, apan.e ks.etre gr.he va vr.ttic.chedam karoti | 71 |KAZ14.3.72/ etena-eva kalpena vidyud.dagdhasya vr.ks.asya kılaka vyakhyatah. | 72 |KAZ14.3.73ab/ punar navam avacınam nimbah. kama.madhus ca yah. |KAZ14.3.73cd/ kapi.roma manus.ya.asthi baddhva mr.taka.vasasa || 73 ||KAZ14.3.74ab/ nikhanyate gr.he yasya dr.s.t.va va yat padam nayet |KAZ14.3.74cd/ saputra.darah. sadhana.strın paks.an na-ativartate || 74 ||KAZ14.3.75ab/ punar navam avacınam nimbah. kama.madhus ca yah. |KAZ14.3.75cd/ svayam.gupta manus.ya.asthi pade yasya nikhanyate || 75 ||KAZ14.3.76ab/ dvare gr.hasya senaya gramasya nagarasya va |KAZ14.3.76cd/saputra.darah. sadhana.strın paks.an na-ativartate || 76 ||

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

194 14 BOOK 14: CONCERNING SECRET PRACTICES

KAZ14.3.77ab/ aja.markat.a.roman. i marjara.nakulasya ca |KAZ14.3.77cd/ brahman. anam sva.pakanam kaka.ulukasya ca-aharet |KAZ14.3.77ef/ etena vis.t.ha-avaks.un.n. a sadya utsada.karika || 77 ||KAZ14.3.78ab/ preta.nirmalika kin. vam roman. i nakulasya ca |KAZ14.3.78cd/ vr.scika.aly(?).ahi.kr.ttis ca pade yasya nikhanyate |KAZ14.3.78ef/ bhavaty apurus.ah. sadyo yavat tan na-apanıyate || 78 ||KAZ14.3.79/ tri.ratra.upos.itah. pus.yen. a sastra.hatasya sula.protasya va pumsah. sirah. .kapalemr.ttikayam gunja avasya-udakena secayet | 79 |KAZ14.3.80/ jatanam amavasyayam paurn.amasyam va pus.ya.yoginyam gunja.vallırgrahayitva man.d. alikani karayet | 80 |KAZ14.3.81/ tes.v anna.pana.bhajanani nyastani na ks.ıyante | 81 |KAZ14.3.82/ ratri.preks.ayam pravr.ttayam pradıpa.agnis.u mr.ta.dhenoh. stanan utkr.tyadahayet | 82 |KAZ14.3.83/ dagdhan vr.s.a.mutren. a pes.ayitva nava.kumbham antar.lepayet | 83 |KAZ14.3.84/ tam gramam apasavyam parin. ıya yat tatra nyastam nava.nıtam es.am tat sarvamagacchati | 84 |KAZ14.3.85/ kr.s.n. a.caturdasyam pus.ya.yoginyam suno lagnakasya yonau kalayasımmudrikam pres.ayet | 85 |KAZ14.3.85/ tam svayam patitam gr.hn. ıyat | 85 |KAZ14.3.87/ taya vr.ks.a.phalany akaritany agacchanti | 87 |KAZ14.3.88ab/ mantra.bhais.ajya.samyukta yoga maya.kr.tas ca ye |KAZ14.3.88cd/ upahanyad amitrams taih. sva.janam ca-abhipalayet || 88 ||

14.4 Chapter 4 (Section 179): Counter-measures against Injuries toOne’s Own Troops

243

KAZ14.4.01/ sva.paks.e para.prayuktanam dus.ı.vis.a.garan. am pratıkarah. | 1 |KAZ14.4.02/ sles.mataka.kapittha.danti.danta.sat.ha.goji.sirıs.a.pat.alı.balasyonaga.-punar.nava.sveta.varan.a.kvatha.yuktam (?) candana.sala.vr.kı.lohita.yuktam nejana.udakamraja.upabhogyanam guhya.praks.alanam strın. am, senayas ca vis.a.pratıkarah. | 2 |KAZ14.4.03/ pr.s.ata.nakula.nıla.kan. t.ha.godha.pitta.yuktam mahı.rajı.curn. amsindu.varita.varan.a.varun. ı.tan.d. ulıyaka.sata.parva.agra.pin.d. ıtaka.yogo madana.dos.a.harah. |3 |KAZ14.4.04/ sr.gala.vinna.madana.sindu.varita.varan.a.varan. a.valı.mula.kas.ayan. amanyatamasya samastanam va ks.ıra.yuktam panam madana.dos.a.haram | 4 |KAZ14.4.05/ kaid. arya.puti.tila.tailam unmada.haram nastah. .karma | 5 |KAZ14.4.06/ priyangu.nakta.mala.yogah. kus.t.ha.harah. | 6 |KAZ14.4.07/ kus.t.ha.lodhra.yogah. paka.sos.aghnah. | 7 |KAZ14.4.08/ kat.a.phala.dravantı.vilanga.curn.am nastah. .karma siro.roga.haram | 8 |KAZ14.4.09/ priyangu.manjis.t.hata.garala.ks.ara.samadhuka.haridra.ks.audra.yogorajju.udaka.vis.a.prahara.patana.nihsanjnanam punah. .pratyanayanaya | 9 |KAZ14.4.10/ manus.yan. am aks.a.matram, gava.asvanam dvi.gun.am, catur.gun.amhasty.us.t.ran. am | 10 |KAZ14.4.11/ rukma.garbhas ca-es.am man. ih. sarva.vis.a.harah. | 11 |KAZ14.4.12/ jıvantı.sveta.mus.kaka.pus.pa.vandakanam aks.ıve jatasya-asvatthasya man. ih.sarva.vis.a.harah. | 12 |KAZ14.4.13ab/ turyan. am taih. praliptanam sabdo vis.a.vinasanah. |

243[ K tr. 590 :: K2 tr. 510

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

195

KAZ14.4.13cd/ lipta.dhvajam patakam va dr.s.t.va bhavati nirvis.ah. || 13 ||KAZ14.4.14ab/ etaih. kr.tva pratıkaram sva.sainyanam atha-atmanah. |KAZ14.4.14cd/ amitres.u prayunjıta vis.a.dhuma.ambu.dus.an. an || 14 ||

15 Book 15: The Method of the Science244

15.1 Chapter 1 (Section 180): Devices Used in the Science245

KAZ15.1.01/ manus.yan. am vr.ttir arthah. , manus.yavatı bhumir ity arthah. | 1 |KAZ15.1.02/ tasyah. pr.thivya labha.palana.upayah. sastram artha.sastram iti | 2 |KAZ15.1.03/ tad.dvatrimsad yukti.yuktam - adhikaran. am, vidhanam, yogah. , pada.arthah. ,hetv.arthah. , uddesah. , nirdesah. , upadesah. , apadesah. , atidesah. , pradesah. , upamanam,artha.apattih. , samsayah. , prasangah. , viparyayah. , vakya.ses.ah. , anumatam, vyakhyanam,nirvacanam, nidarsanam, apavargah. , sva.sanjna, purva.paks.ah. , uttara.paks.ah. , eka.antah. ,anagata.aveks.an. am, atikranta.aveks.an. am, niyogah. , vikalpah. , samuccayah. uhyam iti | 3 |KAZ15.1.04/ yam artham adhikr.tya-ucyate tad adhikaran.am | 4 |KAZ15.1.05/ "pr.thivya labhe palane ca yavanty artha.sastran. i purva.acaryaih. prasthapitaniprayasas tani samhr.tya-ekam idam artha.sastram kr.tam" iti | 5 |KAZ15.1.06/ sastrasya prakaran.a.anupurvı vidhanam | 6 |KAZ15.1.07/ "vidya.samuddesah., vr.ddha.samyogah., indriya.jayah. , amatya.utpattih. " ityevam.adikam iti | 7 |KAZ15.1.08/ vakya.yojana yogah. | 8 |KAZ15.1.09/ "catur.varn. a.asramo lokah. " iti | 9 |KAZ15.1.10/ pada.avadhikah. pada.arthah. | 10 |KAZ15.1.11/ mula.hara iti padam | 11 |KAZ15.1.12/ "yah. pitr..paitamaham artham anyayena bhaks.ayati sa mula.harah. " ity arthah. |12 |KAZ15.1.13/ hetur artha.sadhako hetv.arthah. | 13 |KAZ15.1.14/ "artha.mulau hi dharma.kamau" iti | 14 |KAZ15.1.15/ samasa.vakyam uddesah. | 15 |KAZ15.1.16/ "vidya.vinaya.hetur indriya.jayah." iti | 16 |KAZ15.1.17/ vyasa.vakyam nirdesah. | 17 |KAZ15.1.18/ "karn. a.tvag.aks.i.jihva.ghran. a.indriyan. am sabda.sparsa.rupa.rasa.gandhes.vavipratipattir indriya.jayah."iti | 18 |KAZ15.1.19/ evam vartitavyam ity upadesah. | 19 |KAZ15.1.20/ "dharma.artha.virodhena kamam seveta, na nihsukhah. syat" iti | 20 |KAZ15.1.21/ evam asav aha-ity apadesah. | 21 |KAZ15.1.22/ "mantri.paris.adam dvadasa.amatyan kurvıta-iti manavah. - s.od. asa-itibarhaspatyah. - vimsatim ity ausanasah. - yatha.samarthyam iti kaut.ilyah. " iti | 22 |KAZ15.1.23/ uktena sadhanam atidesah. | 23 |KAZ15.1.24/ "dattasya-apradanam r.n. a.adanena vyakhyatam" iti | 24 |KAZ15.1.25/ vaktavyena sadhanam pradesah. | 25 |KAZ15.1.26/ "sama.dana.bheda.dan.d. air va, yatha-apatsu vyakhyasyamah." iti | 26 |KAZ15.1.27/ dr.s.t.ena-adr.s.t.asya sadhanam upamanam | 27 |KAZ15.1.28/ "nivr.tta.pariharan pita-iva-anugr.hn. ıyat" iti | 28 |

244[ K tr. 593–597:: K2 tr. 512–516245[ K tr. 593:: K2 tr. 512

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

196 15 BOOK 15: THE METHOD OF THE SCIENCE

KAZ15.1.29/ yad anuktam arthad apadyate sa-artha.apattih. | 29 |KAZ15.1.30/ "loka.yatravid rajanam atma.dravya.prakr.ti.sampannampriya.hita.dvaren.a-asrayeta" | 30 |KAZ15.1.31/ "na-apriya.hita.dvaren.a-asrayeta" ity arthad apannam bhavati-iti | 31 |KAZ15.1.32/ ubhayato.hetuman arthah. samsayah. | 32 |KAZ15.1.33/ "ks.ın. a.lubdha.prakr.tim apacarita.prakr.tim va" iti | 33 |KAZ15.1.34/ prakaran. a.antaren.a samano ’rthah. prasangah. | 34 |KAZ15.1.35/ "kr.s.i.karma.pradis.t.ayam bhumau - iti samanam purven. a" iti | 35 |KAZ15.1.36/ pratilomena sadhanam viparyayah. | 36 |KAZ15.1.37/ "viparıtam atus.t.asya" iti | 37 |KAZ15.1.38/ yena vakyam samapyate sa vakya.ses.ah. | 38 |KAZ15.1.39/ "chinna.paks.asya-iva rajnas ces.t.a.nasas ca" iti | 39 |KAZ15.1.40/ tatra "sakuneh. " iti vakya.ses.ah. | 40 |KAZ15.1.41/ para.vakyam apratis.iddham anumatam | 41 |KAZ15.1.42/ "paks.av urasyam pratigraha ity ausanaso vyuha.vibhagah." iti | 42 |KAZ15.1.43/ atisaya.varn.ana vyakhyanam | 43 |KAZ15.1.44/ "vises.atas ca sanghanam sangha.dharmin. am ca raja.kulanam dyuta.nimittobhedas tan.nimitto vinasa ity asat.pragrahah. papis.t.hatamo vyasananam tantra.daurbalyat" iti| 44 |KAZ15.1.45/ gun.atah. sabda.nis.pattir nirvacanam | 45 |KAZ15.1.46/ "vyasyaty enam sreyasa iti vyasanam" iti | 46 |KAZ15.1.47/ dr.s.t.a.anto dr.s.t.a.anta.yukto nidarsanam | 47 |KAZ15.1.48/ "vigr.hıto hi jyayasa hastina pada.yuddham iva.abhyupaiti" iti | 48 |KAZ15.1.49/ abhipluta.vyapakars.an. am apavargah. | 49 |KAZ15.1.50/ "nityam asannam ari.balam vasayed anyatra-abhyantara.kopa.sankayah." iti | 50|KAZ15.1.51/ parair asamitah. sabdah. sva.sanjna | 51 |KAZ15.1.52/ "prathama prakr.tih. , tasya bhumy.anantara dvitıya, bhumy.eka.antara tr.tıya" iti| 52 |KAZ15.1.53/ pratis.eddhavyam vakyam purva.paks.ah. | 53 |KAZ15.1.54/ "svamy.amatya.vyasanayor amatya.vyasanam garıyah. " iti | 54 |KAZ15.1.55/ tasya nirn. ayana.vakyam uttara.paks.ah. | 55 |KAZ15.1.56/ "tad.ayattatvat, tat.kut.a.sthanıyo hi svamı" iti | 56 |KAZ15.1.57/ sarvatra.ayattam eka.antah. | 57 |KAZ15.1.58/ "tasmad utthanam atmanah. kurvıta" iti | 58 |KAZ15.1.59/ pascad evam vihitam ity anagata.aveks.an. am | 59 |KAZ15.1.60/ "tula.pratimanam pautava.adhyaks.e vaks.yamah. " iti | 60 |KAZ15.1.61/ purastad evam vihitam ity atikranta.aves.kan. am | 61 |KAZ15.1.62/ "amatya.sampad ukta purastat" iti | 62 |KAZ15.1.63/ evam na-anyatha-iti niyogah. | 63 |KAZ15.1.64/ "tasmad dharmyam arthyam ca-asya-upadiset, na-adharmyam anarthaym ca" iti| 64 |KAZ15.1.65/ anena va-anena va-iti vikalpah. | 65 |KAZ15.1.66/ "duhitaro va dharmis.t.hes.u vivahes.u jatah. " iti | 66 |KAZ15.1.67/ anena ca-anena ca-iti samuccayah. | 67 |KAZ15.1.68/ "svayanjatah. pitur bandhunam ca dayadah." iti | 68 |KAZ15.1.69/ anukta.karan.am uhyam | 69 |KAZ15.1.70/ "yatha ca data pratigrahıta ca na-upahatau syatam tatha-anusayam kusalah.kalpayeyuh. " iti | 70 |

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

15.1 Chapter 1 (Section 180): Devices Used in the Science 197

KAZ15.1.71ab/ evam sastram idam yuktam etabhis tantra.yuktibhih. |KAZ15.1.71cd/ avaptau palane ca-uktam lokasya-asya parasya ca || 71 ||KAZ15.1.72ab/ dharmam artham ca kamam ca pravartayati pati ca |KAZ15.1.72cd/ adharma.anartha.vidves.an idam sastram nihanti ca || 72 ||KAZ15.1.73ab/ yena sastram ca sastram ca nanda.raja.gata ca bhuh. |KAZ15.1.73cd/ amars.en. a-uddhr.tany asu tena sastram idam kr.tam || 73 ||

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

198 15 BOOK 15: THE METHOD OF THE SCIENCE

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

199

Appendix A: Bibliographic Notes

Author: Kaut.alyaEditor: Muneo Tokunaga et al. ; Richard MahoneyTitle: The Kaut.ilıya Arthasastra - SARIT transcriptPlace: LondonPublisher: SARIT: Search and Retrieval of Indic TextsYear: 2009Version: 0.1_005Subject: Political science – India – History – Early works to 1800; State, The – Early

works to 1800; India – Politics and government – To 997; India – Socialconditions

Language: Sanskrit ; EnglishCitation: The Kaut.ilıya Arthasastra - SARIT transcript, Tokunaga, M. et al., compi-

lation, data entry, proof correction, Mahoney, Richard, editing and conver-sion to TEI markup, (London: SARIT: Search and Retrieval of Indic Texts,2009), Id. No. 0001-00000001.

Description: UTF-8 encoded XML file ; approx. 887000 bytesIdentifier: 0001-00000001Remarks: The base e-text was: Tokunaga, M. et al., editors, The Kaut.ilıya Arthasastra

- Kyoto Digital Version, (Kyoto: Joint Seminar on “Law (dharma) andSociety in Classical India”, Institute for Research in Humanities, KyotoUniversity, 1993), ASCII text file; approx. 550000 bytes.

The source edition for the base e-text was: Kangle, R.P., editor, Kaut.alya:a critical edition with a glossary, (Bombay: University of Bombay, 1969),University of Bombay Studies: Sanskrit, Prakrit and Pali, No. 1, TheKaut.ilıya Arthasastra, Part I.

The SARIT transcript of the base e-text was correlated with: 1.) Kangle,R.P., editor, Kaut.alya: a critical edition with a glossary, (Bombay: Universityof Bombay, 1960), University of Bombay Studies: Sanskrit, Prakrit andPali, No. 1, The Kaut.ilıya Arthasastra, Part I; and 2.) Kangle, R.P., editor,Kaut.alya: an English translation with critical and explanatory notes,(Bombay: University of Bombay, 1963), University of Bombay Studies:Sanskrit, Prakrit and Pali, No. 2, The Kaut.ilıya Arthasastra, Part II.

Funder: The British Association for South Asian Studies ; The British AcademyRights: Copyright (C) 1991-1996 members of the Joint Seminar on “Law (dharma)

and Society in Classical India”, coordinated by Y. Ikari at the Institute forResearch in Humanities, Kyoto University. All rights reserved. ; Copyright(C) 2009 Dominik Wujastyk. All rights reserved. For more complete detailsplease refer to the Availability Section of the Text Encoding Initiative (TEI)Header.

Appendix B: Text Input System(1) Sanskrit diacritics are entered using the Unicode Standard Encoding (utf-8):

vowels and diphthongs: a, a, i, ı, u, u, r., r., l., e, ai, o, au

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.

200 APPENDIX C: REFERENCES DECLARATION

gutturals: k, kh, g, gh, n

palatals: c, ch, j, jh, n

cerebrals: t., t.h, d. , d. h, n.

dentals: t, th, d, dh, n

labials: p, ph, b, bh, m

semivowels: y, r, l, v

sibilants: s, s., s

aspirate: h

anusvara: m

visarga: h.

avagraha: ’

(2) Anusvara is transliterated by:

n before gutturals

n before palatals

n. before cerebrals

n before dentals

m before labials

(3) Members of a compound are separated by periods.

(4) External sandhi is decomposed with -.

(5) Prose sections are subdivided by a,b,c, etc..

(6) The text was originally input by Muneo Tokunaga in June 1992; Proof read by thefollowing members of the Joint Seminar on “Law (dharma) and Society in ClassicalIndia” (coordinated by Y. Ikari at the Institute for Research in Humanities, KyotoUniversity) in March 1993: Akihiko Akamatsu, Yasuke Ikari, Fumio Enomoto,Katsuhiko Kamimura, Toshifumi Goto, Jun Takashima, Hideaki Nakatani, TakaoHayashi, Masato Fujii, Toru Funayama, Michio Yano, and Nobuyuki Watase.

Appendix C: References Declaration(1) References to each portion of the Sanskrit text have been placed at the start of each line:

e.g., KAZ01.3.02/ refers to The Kaut.ilıya Arthasastra, Book 1, Chapter 3, line 2.

(2) Book, chapter and section headings are from: Kangle, R.P., trans., op.cit..

(3) Page references to the first edition of the Sanskrit text (1960) have been placed in thebody of the text: e.g., – 6 – refers to Kangle’s 1960 edition, page 6 - Kangle, R.P., op.cit..

(4) Page references to the first and second editions of the companion English translation(1963 and 1972) have been placed below and to the right of the section headings: e.g.,[ K tr. 45 :: K2 tr. 54 refers to the 1963 translation, page 45, and 1972 translation,page 54 - Kangle, R.P., trans., op.cit..

Version : 0.1_005. Last updated : Fri Sep 4 14:34:58 NZST 2009.