Sahitya DarpaNa - Chowkhamba Edition

573
sähitya-darpaëaù The text used in preparing this edition was (ed.) Satyavrat Singh. Vidyabhawan Sanskrit Granthamala 29, Varanasi : Chowkhamba Vidyabhawan. 9 th edition, 1992. I have added references (which are not in this edition) where easily found. Jan Brzezinski. 2004-02-18 (1) prathama-परिच्छेदः काव्य-स्वरूप-निरूपणः ग्रन्थारम्भे निर्विघ्नेन प्रारिप्सित-परिसमाप्ति- कामो वाङ्-मयाधिकृततया वाग्-देवतायाः सांमुख्यम् आधत्ते— शरद्-इन्दु-सुन्दर-रुचिश् चेतसि सा मे गिरां देवी | अपहृत्य तमः सन्ततम् अर्थानखिलान् प्रकाशयतु ||1||

Transcript of Sahitya DarpaNa - Chowkhamba Edition

Page 1: Sahitya DarpaNa - Chowkhamba Edition

साहित्य-दर्पणः

The text used in preparing this edition was (ed.)Satyavrat Singh. Vidyabhawan SanskritGranthamala 29, Varanasi : ChowkhambaVidyabhawan. 9th edition, 1992. I have addedreferences (which are not in this edition) whereeasily found.

Jan Brzezinski. 2004-02-18

(1)

प्रथम-परिच्छेदः

काव्य-स्वरूप-निरूपणः

ग्रन्थारम्भे निर्विघ्नेन प्रारिप्सित-परिसमाप्ति-कामो वाङ्-मयाधिकृततया वाग्-देवतायाःसांमुख्यम् आधत्ते—

शरद्-इन्दु-सुन्दर-रुचिश् चेतसि सा मे गिरां देवी |अपहृत्य तमः सन्ततम् अर्थानखिलान्

प्रकाशयतु ॥1॥

Page 2: Sahitya DarpaNa - Chowkhamba Edition

अस्य ग्रन्थस्य काव्याङ्गतया काव्य-फलैर् एवफलवत्त्वम् इति काव्य-फलान्य् आह—

चतुर्वर्ग-फल-प्राप्तिः सुखाद् अल्प-धियाम् अपि |काव्याद् एव यतस् तेन तत्-स्वरूपं निरूप्यते ॥2॥

चतुर्वर्ग-फल-प्राप्तिर् हि काव्यतो रामादिवत्प्रवर्तितव्यं न रावणादिवत् इत्य् आदि कृत्याकृत्य-प्रवृत्ति-निवृत्त्य्-उपदेश-द्वारेण सुप्रतीतैव |उक्तं च भामहेन—

धर्मार्थ-काम-मोक्षेषु वैचक्षण्यंकलासु च |करोति कीर्तिं प्रीतिं च साधु-काव्य-निबन्धनम् ॥ इति ।

किं च, काव्याद् धर्म-प्राप्तिर् भगवन्-नारायण-चरणारविन्द-स्तवादिना—एकः शब्दःसुप्रयुक्तः सम्यग् ज्ञातः स्वर्गे लोके काम-धुग्भवति इत्य् आदि-वेद-वाक्येभ्यश् च सुप्रसिद्धैव |अर्थ-प्राप्तिश् च प्रत्यक्ष-सिद्धा । काम-प्राप्तिश्चार्थ-द्वारैव । मोक्ष-प्राप्तिश् चैतज् जन्य-धर्म-फलान् अनुसन्धानात् । मोक्षोपयोगि-वाक्येव्युत्पत्त्य्-आधायकत्वाच् च ।

चतुर्वर्ग-प्राप्तिर् हि वेद-शास्त्रेभ्यो नीरसतयादुःखाद् एव परिणत-बुद्धीनाम् एव जायते ।

Page 3: Sahitya DarpaNa - Chowkhamba Edition

परमानन्द-सन्दोह-जनकतया सुखाद् एवसुकुमार-बुद्धीनाम् अपि पुनः काव्याद् एव ।

ननु, तर्हि परिणत-बुद्धिभिः सत्सु वेद-शास्त्रेषु किम् इति काव्ये यत्नः करणीय इत्य् अपि नवक्तव्यम् । कटुकौषधोपशमनीयस्य रोगस्यसित-शर्करोपशमनीयत्वे कस्य वा रोगिणः सित-शर्करा-प्रवृत्तिः साधीयसी न स्यात् ?

किं च काव्यस्योपादेयत्वम् अग्नि-पुराणेऽप्युक्तम्—

नरत्वं दुर्लभं लोके विद्या तत्रसुदुर्लभा |कवित्वं दुर्लभं तत्र शक्तिस् तत्रसुदुर्लभा ॥ (1.3) इति ।

त्रिवर्ग-साधनं नाट्यम् (2.7) इति च । विष्णु-पुराणेऽपि—

काव्यालापश् चये केचिद् गीतकान्य् अखिलानि च|शब्द-मूर्ति-धरस्यैतद् वपुर् विष्णोर्महात्मनः ॥ (1.22.85)

तेन हेतुना तस्य काव्यस्य स्वरूपं निरूप्यते |एतेनाभिधेयं च प्रदर्शितम् । तत् किं-स्वरूपं

Page 4: Sahitya DarpaNa - Chowkhamba Edition

तावत् काव्यम् इत्य् अपेक्षायां कश्चिद् आह—तददोषौ शब्दार्थौ स-गुणाव् अनलङ्कृती पुनःक्वापि इति ।

एतच् चिन्त्यम् । तथा हि—यदि दोष-रहितस्यैवकाव्यत्वाङ्गीकारस् तदा—

न्यक्कारो ह्य् अयम् एव मे यद् अरयस् तत्राप्यसौ तापसःसो ऽप्य् अत्रैव निहन्ति राक्षस-कुलं जीवत्य् अहोरावणः |धिग् धिक् चक्र-जितं प्रबोधितवता किंकुम्भकर्णेन वास्वर्ग-ग्रामटिका-विलुण्ठन-वृथोच्छूनैःकिम् एभिर् भुजैः ॥ इति ।

अस्य श्लोकस्य विधेयाविमर्श-दोष-दुष्टतयाकाव्यत्वं न स्यात् । प्रत्युत ध्वनित्वेनोत्तम-काव्यतास्याङ्गीकृता, तस्माद् अव्याप्तिर् लक्षण-दोषः ।

श्रुति-दुष्टादयो दोषा अनित्या ये च दर्शिताः |ध्वन्य्-आत्मन्य् एव शृङ्गारे ते हेया इत्युदाहृताः ॥ (2.11) इति ।

किं च, एवं काव्यं प्रविरल-विषयं निर्विषयंवा स्यात्, सर्वथा निर्दोषस्यैकान्तम् असम्भवात् ।

Page 5: Sahitya DarpaNa - Chowkhamba Edition

नन्व् ईषद्-अर्थे नञः प्रयोग इति चेत् तर्हि ईषद्-दोषौ शब्दार्थौ काव्यम् इत्य् उक्ते निर्दोषयोःकाव्यत्वं न स्यात् । सति सम्भवे ईषद्-दोषौ इतिचेत्, एतद् अपि काव्य-लक्षणे न वाच्यम् । रत्नादि-लक्षणे कीटानुवेधादि-परिहारवत् । नहिकीटानुवेधादयो रत्नस्य रत्नत्वं व्याहन्तुमीशाः । किन्तूपादेय-तारतम्यम् एव कर्तुम् । तद्वदत्र श्रुति-दुष्टादयोऽपि काव्यस्य । उक्तं च—

कीटानुविद्ध-रत्नादि-साधारण्येन काव्यता |दुष्टेष्व् अपि मता यत्र रसाद्य्-अनुगमःस्फुटः ॥ इति ।

किं च, शब्दार्थयोः सगुणत्व-विशेषणमनुपपन्नम् । गुणानां रसैक-धर्मत्वस्य—ये रसस्याङ्गिनो धर्माः शौर्यादय इवात्मनः इत्यादिना तेनैव प्रतिपादितत्वात् |रसाभिव्यञ्जकत्वेनोपचारत उपपद्यत इति चेत् ?तथाप्य् अयुक्तम् । तथा हि—तयोः काव्य-स्वरूपेणाभिमतयोः शब्दार्थयो रसोऽस्ति, न वा ?नास्ति चेत्, गुणवत्त्वम् अपि नास्ति, गुणानां तद्-अन्वय-व्यतिरेकानुविधायित्वात् । अस्ति चेत्, कथंनोक्तं रसवन्ताव् इति विशेषणम् |गुणवत्त्वान्यथानुपपत्त्यैतल् लभ्यत इति चेत्,तर्हि सरसाव् इत्य् एव वक्तुं युक्तम्, न सगुणाव् इति। नहि प्राणिमन्तो देशा इति केनाप्य् उच्यते ।

Page 6: Sahitya DarpaNa - Chowkhamba Edition

ननु, शब्दार्थौ सगुणौ इत्य् अनेनगुणाभिव्यञ्जकौ शब्दार्थौ काव्ये प्रयोज्याव् इत्यभिप्राय इति चेत्, न । गुणाभिव्यञ्जक-शब्दार्थवत्त्वस्य काव्ये उत्कर्ष-मात्राधायकत्वम्, न तु स्वरूपाधायकत्वम् |उक्तं हि—काव्यस्य शब्दार्थौ शरीरं, रसादिश्चात्मा, गुणाः शौर्यादिवत्, दोषा काणत्वादिवत्,रीतयोऽवयव-संस्थान-विशेषवत्, अलङ्काराःकटक-कुण्डलादिवत् इति ।

एतेन अनलङ्कृती पुनः क्वापि इति यद् उक्तम्, तद् अपिपरास्तम् । अस्यार्थः—सर्वत्र सालङ्कारौक्वचित्त्व-स्फुटालङ्काराव् अपि शब्दार्थौ काव्यम् इति। तत्र सालङ्कार-शब्दार्थयोर् अपि काव्येउत्कर्षाधायकत्वात् ।

एतेन वक्रोक्तिः काव्य-जीवितम् इति वक्रोक्ति-जीवित-कारोक्तम् अपि परास्तम् । वक्रोक्तिर् अलङ्कार-रूपत्वात् । यच् च क्वचिद् अस्फुटालङ्कारत्वेउदाहृतम्—

यः कौमार-हरः स एव हि वरस् ता एवचैत्र-क्षपास्ते चोन्मीलित-मालती-सुरभयः प्रौढाःकदम्बानिलाः |सा चैवास्मि तथापि तत्र सुरत-व्यापार-लीला-विधौ

Page 7: Sahitya DarpaNa - Chowkhamba Edition

रेवा-रोधसि वेतसी-तरु-तले चेतःसमुत्कण्ंहते ॥ इति ।

एतच् चिन्त्यम् । अत्र हि विभावना-विशेषोक्ति-मूलस्यसन्देह-सङ्करालङ्कारस्य स्फुटत्वम् ।

एतेन—अदोषं गुणवत्-काव्यम् अलङ्कारैरलङ्कृतम् |रसान्वितं कविः कुर्वन् कीर्तिं प्रीतिं चविन्दति ॥

इत्य् आदीनाम् अपि काव्य-लक्षणत्वम् अपास्तम् ।

यत् तु ध्वनिकारेणोक्तम्—काव्यस्यात्मा ध्वनिः(1.1) इति तत् किं वस्त्व् अलङ्कार-रसादि-लक्सणस्त्रिरूपो ध्वनिः काव्यस्यात्मा । उत रसाद्-रूप-मात्रो वा ? नाद्यः प्रेहलिकादाव् अतिव्याप्तेः |द्वितीयश् चेद् ओम् इति ब्रूमः ।

ननु यदि रसादि-रूप-मात्रो ध्वनिः काव्यस्यात्मा,तदा—

अत्ता एत्थ णिमज्जइ एत्थ अहं diasaaàpaloehi |मा पहिअ रत्तिअन्धिअ सेज्जाए महणिमज्जहिसि ॥

Page 8: Sahitya DarpaNa - Chowkhamba Edition

(श्वश्रूर् अत्र निमज्जति, अत्राहं दिवस एवप्रलोकय |मा पथिक रात्र्यन्ध शय्यायां ममनिमङ्क्ष्यसि ॥)

(page 18)

किं च—इत्य् आदौ वस्तु-मात्रस्य व्यङ्ग्यत्वेकथं काव्य-व्यवहार इति चेत्, न । अत्ररसाभासवत्तयैवेति ब्रूमः । अन्यथा, देवदत्तोग्रामं याति इति वाक्ये तद्-भृत्यस्य तद्-अनुसरण-रूप-व्यङ्गयावगतेर् अपि काव्यत्वं स्यात् । अस्त्व् इतिचेत्, न । रसवत एव काव्यत्वाङ्गीकारात् ।

काव्यस्य प्रयोजनं हि रसास्वाद-मुख-पिण्ड-दान-द्वारा वेद-शास्त्र-विमुखानां सुकुमार-मतीनां राज-पुत्रादीनां विनेयानां रामादिवत्प्रवर्तितव्यं न रावणादिवत् इत्य् आदि-कृत्याकृत्य-प्रवृत्ति-नीवृत्त्य्-उपदेश इति चिरन्तनैर् अप्य् उक्तत्वात्। तथा चाग्नेय-पुराणेऽप्य् उक्तम्—वाग्-वैदग्ध्य-प्रधानेऽपि रस एवात्र जीवितम् (1.29) इति ।

व्यक्ति-विवेक-कारेणाप्य् उक्तम्—काव्यस्यात्मनिअङ्गिनि रसादि-रूपे न कस्यचिद् विमतिः इति । ध्वनि-कारेणाप्य् उक्तम्—नहि कवेर् इतिवृत्त-मात्र-निर्वाहणात्म-पद-लाभः इतिहासादेर् एव तत्-

Page 9: Sahitya DarpaNa - Chowkhamba Edition

सिद्धेः इत्य् आदि ।

ननु, तर्हि प्रबन्धान्तर्वर्तिनां केषाञ्चिन्नीरसानां पद्यानां काव्यत्वं न स्याद् इति चेत्, न |रसवत्-पद्यान्तर्गत-नीरस-पदानाम् इव पद्य-रसेन, प्रबन्ध-रसेनैव तेषांरसवत्ताङ्गीकारात् । यत् तु नीरसेष्व् अपिगुणाभिव्यञ्जक-वर्ण-सद्-भावाद् दोषाभावादलङ्कार-सद्-भावाच् च काव्य-व्यवहारः सरसादिमत्-काव्य-बन्ध-साम्याद् गौण एव ।

यच् च ध्वनिकारेणोक्तम्—

अर्थः सहृदय-श्लाघ्यः काव्यात्मेतिव्यवस्थितः |वाच्य-प्रतीयमानाख्यौ तस्य भेदाव् उभौस्मृतौ ॥ (1.2) इति ।

अत्र वाच्यात्मत्वं काव्यस्यात्मा ध्वनिः इति स्व-वचन-विरोधाद् एवापास्तम् ।

तत् किं पुनः काव्यम् इत्य् उच्यते—

काव्यं रसात्मकं वाक्यम् ॥3॥ (3a)

रस एव आत्मारस-स्वरूपं निरूपयिष्यामः । रसएवात्मा सार-रूपतया जीवनाधायको यस्य । तेन

Page 10: Sahitya DarpaNa - Chowkhamba Edition

विना चमत्काराभावेन काव्यत्वाभावात्तस्यकाव्यत्वानङ्गीकारात् । रस्यते इति रस इतिव्युत्पत्त्याव्युत्पत्ति-योगाद् भाव-तद्-आभासादयोऽपिगृह्यन्ते |कनिष्ठ-काव्याभासादि-ज्ञानायतत्र रसो, यथा—

शून्यं वास-गृहं विलोक्य शयनाद् उत्थायकिञ्चिच् छनैर्निद्रा-व्याजम् उपागतस्य सुचिरं निर्वर्ण्यपत्युर् मुखम् |विस्रब्धं परिचुम्ब्य जात-पुलकाम् आलोक्यगण्ड-स्थलींलज्जा-नम्र-मुखी प्रियेण हसता बाला चिरंचुम्बिता ॥

अत्र हि सम्भोग-शृङ्गाराख्यो रसः ।

भावो, यथा महापात्र-राघवानन्द-सान्धि-विग्राहिकाणां—

यस्यालीयत शल्क-सीम्नि जलधिः पृष्ठे जगन्-मण्डलंदंष्ट्रायां धरणी नखे दिति-सुताधीशःपदे रोदसी |क्रोधे क्षत्र-गणः शरे दशमुखः पाणउप्रलम्बासुरो

Page 11: Sahitya DarpaNa - Chowkhamba Edition

ध्याने विश्वम् असाव् अधार्मिक-कुलंकस्मैचिद् अस्मै नमः ॥

अत्र भगवद्-विषया रतिर् भावः ।

रसाभासो, यथा—

मधु द्विरेफः कुसुमैक-पात्रेपपौ प्रियां स्वाम् अनुवर्तमानः |शृङ्गेण च स्पर्श-निमीलिताक्षींमृगीम् अकण्डूयत कृष्ण-सारः ॥

अत्र सम्भोग-शृङ्गारस्य तिर्यग्-विषयत्वाद्रसाभासः । एवम् अन्यत् ।

दोषाः पुनः काव्ये किं-स्वरूपा इत्य् उच्यते –किं-स्वरूपाः ? इत्य् उच्यते—

दोषास् तस्यापकर्षकाः ॥4॥ (3b)

श्रुति-दुष्टत्वापुष्ञार्थत्वादयःश्रुति-दुष्टत्वापुष्टार्थत्वादयः काणत्व-खञ्जत्वादयैव देह-द्वारेण। शब्दार्थ-द्वारेण देह-द्वारेणेव । व्यभिचारि-भावादेः स्व-शब्द-वाच्यत्वादयो मूर्खतादय इव । साक्षात् काव्यात्म-भूत-रसम् अपकर्षन्तःकाव्यस्यात्म-भूतंरसम् अपकर्षयन्तः काव्यस्यापकर्षका इत्य्

Page 12: Sahitya DarpaNa - Chowkhamba Edition

उच्यन्ते । एषां विशेषोदाहरणानि वक्ष्यामः ।

गुणादयः किं स्वरूपा इत्य् उच्यन्ते –उच्यन्ते—

उत्कर्षदा गुणाः प्रोक्ता गुणालङ्कार-रीतयः ॥5॥ (3cd)

गुणाः शौर्यादिवत्,शौर्यादिवत् । अलङ्काराः कटक-कुण्डलादिवत् । रीतयोऽवयव संस्थानवत् देह-द्वारेणसंस्थान-विशेषवत् । देह-द्वारेणेवशबदार्थ-द्वारेण तम् एव काव्यात्म-भूतंरसम् उत्कर्षवन्तः काव्योत्कर्षकातस्यैवकाव्यस्यात्म-भूतं रसम् उत्कर्षयन्तःकाव्यस्योत्कर्षका इत्य् उच्यन्ते । इह यद्यपिगुणानां रस-धर्मत्वं, तथापि गुण-शब्दोऽत्रगुणाभिव्यञ्जक-शब्दार्थयोर् उपचर्यते । अतोगुणाभिव्यञ्जका अतश् च गुणाभिव्यञ्जकाः शब्दारसस्योत्कर्षका bhavantétiity उक्तं भवतीति प्रागेवोक्तम् । एषाम् अपि विशेषोदाहरणानि वक्ष्यामः ।

इति साहित्य-दर्पणे काव्य-स्वरूप-निरूपणो नामप्रथमः परिच्छेदः

||1||

—o)0(o—

Page 13: Sahitya DarpaNa - Chowkhamba Edition

(2)

द्वितीयः परिच्छेदः

वाक्य-स्वरूप-निरूपणः

वाक्य-स्वरूपम् आह—

वाक्यं स्याद् योग्यताकाङ्क्षासत्ति-युक्तःपदोच्चयः ॥1॥ 1ab

योग्यता पदार्थानां परस्पर-सम्बन्धेबाधाभावः । पदोच्चयस्यैतद्-भावेऽपिबाधा-भावः । पदोच्चयस्यैतद्-अभावेऽपि वाक्यत्वे“वह्निना सिञ्चति”“हरि-वैमुख्येन संसारंतरति” इत्य् अपि वाक्यं स्यात् । आकाङ्क्षा प्रतीति-पर्यावसान-विरहः श्रोतृ-जिज्ञासा स्वरूपः। स चश्रोतुर् जिज्ञासा-रूपः । निराकाङ्क्षस्य वाक्यत्वे“मत्स्यः कूर्मो वराह इत्य् अपि वाक्यं स्यात् । आसत्तिर्बुद्ध्य्-गौर् अश्वः पुरुषो हस्ती” इत्य् आदीनाम् अपिवाक्यत्वं स्यात् । आसत्तिर् बुद्ध्य्-अविच्छेदः |बुद्धि-अविच्छेदः । बुद्धि-विच्छेदेऽपि वाक्यत्वेइदानीम् उच्चरितस्य हरि-पदस्यदेवदत्त-शब्दस्यदिनान्तरोच्चारितेन गायतिगच्छतीति पदेन सङ्गतिःस्यात् । अत्राकाङ्क्षा-योग्यतयोर् अर्थ-धर्मत्वेऽपिआत्मार्थ-धर्मत्वेऽपि पदोच्चय-धर्मत्वम् उपाचारात् ।

Page 14: Sahitya DarpaNa - Chowkhamba Edition

वाक्योच्चयो महा-वाक्यम् . . . . . . . . . ||2|| 1c

योग्यताकाङ्क्षासत्ति-युक्त इत्य् एव ।

. . . . . . . . . इत्थं वाक्यं द्विधामतम् ॥3॥ 1d

इत्थम् इति वाक्य-महावाक्यत्वेन तद् उक्तम्—वाक्यत्वेन महा-वाक्यत्वेन च ।

उक्तं च तन्त्र-वार्तिके—

स्वार्थ-बोधे समर्थानाम् अङ्गाङ्गित्व-व्यपेक्षया |वाक्यानाम् एक-वाक्यत्वं पुनः संहृत्यजायते ॥

तत्र वाक्यं, यथा—“शून्यं वास-गृहं” इत्य् आदि। शून्यं कुञ्ज-गृहं विलोक्य शयनाद् उत्थायकिञ्चिच् छनैर्

निद्रा-व्याजम् उपागतस्य सुचिरं कृष्णस्यदृष्ट्वा मुखम् |विस्रब्धं परिरभ्य जात-पुलकाम् आलोक्यगण्ड-स्थलींलज्जा-नम्र-मुखी सहासम् अमुना बाला चिरंचुम्बिता ॥ (अमरु 78)

Page 15: Sahitya DarpaNa - Chowkhamba Edition

महा-वाक्यं रामायण-महाभारत-रघुवंशादि । पदोच्चयो वाक्यम् इत्य् उक्तम् ।

तत् किं पद-लक्षणम् ? इत्य् आह—

वर्णाः पदं प्रयोगार्हानन्वितैकार्थ-बोधकाः ॥4॥ 2ab

यथा, परमेश्वरः । प्रयोगार्ह इतिघटः |प्रयोगार्हेति प्रातिपदिकस्य विच्छेदः । अनन्वितेतेइवाक्य-महा-वाक्ययोः । एकेति साकाङ्क्षानेक-पद-वाक्यानाम् । अर्थ-बोधका इति कचटतपेत्य् आदीनाम् |वर्णा इति बहु-वचनम् अविवक्षितम् ।

तत्र पदे—अर्थो वाच्यश् च लक्ष्यश् च व्यङ्गश् चेति त्रिधा

मता ॥5॥ 2cd

एषां स्वरूपम् आह—

वाच्योऽर्थोऽभिधया बोध्यो लक्ष्यो लक्षणयामतः ।

व्यङ्ग्यो व्यञ्जनया ताः स्युस् तिस्रः शब्दस्यशक्तयः ॥6॥ 3

ता अभिधाद्याः ।

Page 16: Sahitya DarpaNa - Chowkhamba Edition

तत्र सङ्केतितार्थस्य बोधनाद् अग्रिमाभिधा ॥7॥4ab

उत्तम-गोपेन मध्यम-गोपम् उद्दिश्य गामानयेत्युत्तम-वृद्धेन मध्यम-वृद्धमुद्दिश्य “गाम् आनय” इत्य् उक्ते तं गवानयन-प्रवृत्तम् उपलभ्य बालोऽस्य वाक्यस्य “सास्नादिमत्पिण्डानयनम् अर्थः” इति प्रथमं प्रतिपद्यते |अनन्तरं च “गां वधान” “अश्वम् आनय” इत्यादाव् आवापोद्वापाभ्यां गो-शब्दस्य “सास्नादिमानर्थ” आनयन-पदस्य च गां वधान, अश्वमानय इत्य् आदाव् आवापोद्वापाभ्यां गो-शब्दस्यसास्नादिमान् अर्थ आनयन-शब्दस्य चाहरणम्“आहरणम् अर्थः” इति सङ्केतम् अवधारयति ।

क्वचित् तु प्रसिद्ध-पद-समभिव्याहाराच् च |यथेह—प्रभिन्न-कमलोदरे मधुनिमधूकरः पिबति इति ।

क्वचिद् आप्तोपदेशात् । यथा, अयम् अश्व इत्यर्थःक्वचिच् च प्रसिद्ध-पद-समभिव्याहारात् |यथा—“इह प्रभिन्न-कमलोदरे मधुनिमधुकरः पिबति” इत्य् अत्र । यथा, “अयम् अश्व-शब्द-वाच्यः” इत्य् अत्र । तं च सङ्केतितम् अर्थंबोधयन्ती शब्दस्य शक्त्य्-अन्तरान्तरिता शक्तिरभिधा नाम ।

Page 17: Sahitya DarpaNa - Chowkhamba Edition

सङ्केतो गृह्यते जातौ गुण-द्रव्य-क्रियासु च ॥8॥4cd

जातिर् गो-पिण्डादिषु गोत्वादिका । गुणो विशेषाधान-हेतुः प्रसिद्धो वस्तु-धर्मः । शुक्लादयो हिगवादिकं सजातीयेभ्यः कृष्ण-गवादिभ्योव्यावर्तयन्ति एव व्यक्तयः । क्रियाःसाध्य-रूपाव्यावर्तयन्ति । द्रव्य-शब्दा एक-व्यक्ति-वाचिनोहरिहर-डित्थ-डवित्थादयः । क्रियाः साध्य-रूपावस्तु-धर्माः पाकादयः । एष्व् अधि श्रयणादि-रव-श्रयणान्त-व्यापार-कलापः पूर्वापरीभूतःपादादि-शब्द-वाच्यः । एष्व् एवएषु हिअधिश्रयणावश्रयणान्तादि-पूर्वापरीभूतो व्यक्तेरूपाधिषुव्यापार-कलापः पाकाहि-शब्द-वाच्यः |एष्व् एव व्यक्तेर् उपाधिषु सङ्केतो गृह्यते । नव्यक्तौ आनन्त्य-व्यभिचार-दोषापातात् ।

अथ लक्षणा—

मुख्यार्थ-बाधे तद्-युक्तो ययान्योऽर्थःप्रतीयते ।

रूढेः प्रयोजनाद् वापि लक्षणा शक्तिर् अर्पिता ॥9॥5

शूरसेना हरि-भक्ता इत्य् आदौ शूरसेनादि-शब्दोदेव-विशेषे“कलिङ्गः साहसिकः” इत्य् आदौ कलिङ्गादि-

Page 18: Sahitya DarpaNa - Chowkhamba Edition

शब्दो देश-विशेषादि-रूपे स्वार्थेऽसम्भवन् ययाशब्द-शक्त्या स्व-संयुक्तान् पुरुषादीन्प्रत्याययति, यया च यमुनायां घोष इत्य् आदौयमुनादि-शब्दो“गङ्गायां घोषः” इत्य् आदौगङ्गादि-शब्दो जल-मयादि-रूपार्थ-वाचकत्वात्प्रकृतेऽस्मभवन्प्रकृतेऽसम्भवन् स्वस्यसामीप्यादि-सम्बन्धिनं तटादिकं बोधयति । साशब्दस्यार्पिता स्वाभाविकतरास्वाभाविकेतराईश्वरानुद्भाविता वा शक्तिर् लक्षणा नाम ।

पूर्वत्र हेतू रूढिः प्रसिद्धिर् एव । उत्तरत्रयमुना-तटे घोष”गङ्गा-तटे घोष” इतिप्रतिपादनालभ्यस्य शीतत्व-पावनत्वाद्य्-अतिशयस्य बोधन-रूपं प्रयोजनंहेतुःप्रयोजनम् । हेतुं विनापि यस्य कस्यचित्सम्बन्धिनोऽतिप्रसङ्गः स्यात् । अत उक्तं—रूढेःप्रयोजनाद् वापीतिलक्षणेऽतिप्रसङ्गः स्यात् । इत्युक्तं— “रूढेः प्रयोजनाद् वासौ” इति ।

केचित् तु कर्मणि कुशलःक्वचित् तु “कर्मणिकुशलः” इति रूढाव् उदाहरन्ति । तेषाम् अयमभिप्रायः—कुशंअभिप्रायः—कुशान् लाति इतिव्युत्पत्ति-लभ्यः कुश-ग्राहि-रूपो मुख्योऽर्थःप्रकृतेऽसम्भवन् विवेकत्वादि-साधर्म्य-सम्बन्ध-सम्बन्धिनं दक्ष-रूपम् अर्थंबोधयतीति । एतद् अन्ये न क्षयन्ते । कुश-ग्राहि-रूपस्यार्थस्यबोधयति । तद् अन्ये न मन्यन्ते ।

Page 19: Sahitya DarpaNa - Chowkhamba Edition

कुश-ग्राहि-रूपार्थस्य व्युत्पत्ति-लभ्यत्वेऽपिदक्ष-रूपस्यैव मुख्यार्थत्वात् ।

अन्यद् धि शब्दानां व्युत्पत्ति-निमित्तम्। अन्यच् चप्रवृत्ति-निमित्तम् |इति व्युत्पत्ति-लभ्यस्यमुख्यार्थत्वे गौः शेते”गौः शेते” इत्य् अत्रापिलक्षणा स्यात् । गमेर् डोः [उणादि 2.67] इति गम-धातोर् डो-प्रत्ययेन व्युत्पादितस्य गो-शब्दस्यशयन-कालेऽपि प्रयोगात् ।

तद्-भेदान् आह—

मुख्यार्थस्येतराक्षेपो वाक्यार्थेऽन्वय-सिद्धये ।

स्याद् आत्म्नओऽप्य् उपादानाद् एषोपादान-लक्षणा ॥10॥6

रूढाव् उपादान-लक्षणा, यथा—श्यामो गायतीत्य् आदि। प्रयोजने, यथा—गोष्ठे यष्टयः प्रविशन्तीत्य् आदि। अनयोर् हि श्यामादिभिर् यष्ट्य्-आदिभिश्यथा— “श्वेतोधावति” | प्रयोजने, यथा— “कुन्ताः प्रविशन्ति” |अनयोर् हि श्वेतादिभिर् कुन्तादिभिश् चाचेतनतयाकेवलैर् गान-प्रवेश-क्रिययोःधावन-प्रवेशन-क्रिययोः कर्तृतयान्वयम् अलभमानैर् एतत्-सिद्धये स्व-सम्बन्धिना पुरुषादयः गोपादयश्च लक्ष्यन्तेस्व-सम्बन्धिनोऽश्वादयःपुरुषादयश् चाक्षिप्यन्ते । पूर्वत्र

Page 20: Sahitya DarpaNa - Chowkhamba Edition

प्रयोजनाभावाद् रूढिः । उत्तरत्र यष्ट्य्-आदीनाम्कुन्तादीनाम् अतिगहनत्वं प्रयोजनम् |अत्र च मुख्यार्थस्यात्मनोऽप्य् उपादानम् |लक्षण-लक्षणायां तुपरस्यैवेत्य्परस्यैवोपलाक्षणम् इत्य् अनयोर्भेदः । इयम् एवाजहत्-स्वार्थेत्य् उच्यते ।

अर्पणं स्वस्य वाक्यार्थे परस्यान्वय-सिद्धये।

उपलक्षण-हेतुत्वाद् एषा लक्षण-लक्षणा ॥11॥ 7

रूढि-प्रयोजनयोर् लक्षण-लक्षणा, यथा—शूरसेना हरि-भक्ताः, यमुनायां घोषयथा—“कलिङ्गः साहसिकः”, “गङ्गायां घोषः” इति च |अनयोर् हि पुरुष-तटयोर् वाक्यार्थे अन्वय-सिद्धये शूरसेन-यमुना- शब्दाव्वाक्यार्थेऽन्वय-सिद्धये कलिङ्ग-गङ्गा-शब्दाव् आत्मानम् अर्पयतः। यथा वा—

च—उपकृतं बहु तत्र किम् उच्यतेसुजनता प्रथिता भवता परम् |विदधद् ईदृशम् एव सदा सखेसुखितम् आस्स्व ततः शरदां शतम् ॥

प्रकृतिर् एव हरेः सुख-दायिनी इत्य् आदि मानवती-वचनादौअत्रापकारादीनां वाक्यार्थेऽन्वय-सिद्धये उपकृतादयः शब्दा आत्मानम् अर्पयन्ति ।

Page 21: Sahitya DarpaNa - Chowkhamba Edition

अपकारिणं प्रत्युपकारादि-प्रतिपादनान्मुख्यार्थ-बाधःमुख्यार्थ-बाधो वैपरीत्य-लक्षणः सम्बन्धः । फलम् अपकाराद्य्-अतिशयः। इयम् एव जहत्-स्वार्था इत्यपकारातिशयः । इयमेव जहत्-स्वार्थेत्य् उच्यते ।

आरोपाध्यवसानाभ्यां प्रत्येकं ता अपि द्विधा ॥12॥ 8ab

ताः पूर्वोक्त-चतुर्-भेदा लक्षणाः ।

विषयास्यानिगीर्णस्यान्य-तादात्म्य-प्रतीति-कृत् । 8च्द्सारोपा स्यान् निगीर्णस्य मता साध्यवसानिका ॥13॥

9ab

विषयिणा अनिगीर्णस्य विषयस्य तेनैव सहतादात्म्य-प्रतीति-कृत् सारोपा । इयम् एवरूपकालङ्कारस्य बीजम् ।

रूढाव् उपादान-लक्षणा सारोपा, यथा—पुरुषःश्यामो गायति । अत्र हि श्याम-गुणवान्पुरुषोऽनिगीर्ण-स्वरूपःयथा— “अश्वः श्वेतोधावति” | अत्र हि श्वेत-गुणवान् अश्वोऽनिगीर्ण-स्वरूपः स्व-समवेत-गुण-तादात्म्येन प्रतीयते ।

प्रयोजने, यथा—एताः यष्टयः प्रविशन्ति । अत्रसर्वनाम्ना यष्टि-धारि-गोप-गण-निर्देशात्

Page 22: Sahitya DarpaNa - Chowkhamba Edition

सारोपत्वम्यथा— “एते कुन्ताः प्रविशन्ति” | अत्रसर्व-नाम्ना कुन्त-धारि-पुरुष-निर्देशात् ।

रूढौ लक्षण-लक्षणा सारोपा, यथा— शूरसेनाःपुरुषा हरिं कीर्तयन्ति । अत्र हि शूरसेन-पुरुषाणाम्यथा— “कलिङ्गः पुरुषो युध्यते” |अत्र कलिङ्ग-पुरुषयोर् आधाराधेय-भावःसम्बन्धः । प्रयोजने, यथा—श्री-कृष्णं आयुर्गोपीनाम् । कार्य-कारण-भाव-सम्बन्धाद् आयुस्तादात्म्येन श्री-कृष्णः प्रतीयते । अन्य-वैलक्षण्येनाव्यभिचारेणायुस्करत्वंप्रयोजनम् ।

प्रयोजने, यथा— “आयुर् घृतम्” | अत्रायुष्कारणमपि घृतं कार्य-कारण-भाव-सम्बन्ध-सम्बन्ध्य्-आयुस्-तादात्म्येन प्रतीयते । अन्य-वैलक्षण्येनाव्यभि-चारेणायुष्करत्वंप्रयोजनम् ।

यथा च—भगवत्-पुरुषे गच्छति भगवान् असौगच्छतीतिवा—राजकीये पुरुषे गच्छति “राजासौगच्छति” इति । अत्र स्व-स्वामि-भाव-लक्षणःसम्बन्धः । यथाग्र-मात्रेऽवयवे हस्तोऽयम् |अत्रावयवावयवि-भाव-लक्षणः सम्बन्धः |ब्राह्मणेऽपि तक्षासौयथा वा, अग्र-मात्रेऽवयव-भागे “हस्तोऽयम्” | अत्रावयवावयवि-भाव-लक्षण-सम्बन्धः । “ब्राह्मणेऽपि तक्षासौ” | अत्र

Page 23: Sahitya DarpaNa - Chowkhamba Edition

तात्कर्म्य-लक्षणः सम्बन्धः । विष्ण्व्-अर्थेयज्ञोऽयं विष्णुर् इत्यिन्द्रार्थासु स्थूणासु “अमीइन्द्राः” | अत्र तादर्थ्य-लक्षणः सम्बन्धः |एवमन्यत्रापि ।

अन्यत्रापि । निगीर्णस्य पुनर् विषयस्यान्य-तादात्म्य-प्रतीतिकृत् साधवसाना । अस्याश्चतुर्भेदेषुविषयस्यान्य-तादात्म्य-प्रतीति-कृत्साध्य-वसाना । अस्याश् चतुर्षु भेदेषुपूर्वोदाहरणान्य् एव । तद् एवम् अष्ट-प्रकारालक्षणा ।

सादृश्येतर-सम्बन्धाः शुद्धास् ताः सकला अपि |9cd

सादृश्यात् तु मता गौण्यस् तेन षोडश-भेदिका ॥14॥ 10ab

ताः पूर्वोक्ता अष्ट-भेदाः लक्षणाः । सादृश्येतर-सम्बन्धाः कार्य-कारण-भावादयः । अत्रशुद्धानां पूर्वोदाहरणान्य् एव ।

रूढाव् उपादान-लक्षणा सारोपा गौणी, यथा—एतानितैलानि श्री-कृष्णस्य हेमन्त-सुखानियथा— “एतानितैलानि हेमन्ते सुखानि” | अत्र तैल-शब्दस् तिल-भव-स्नेह-रूपं मुख्यार्थम् उपादायैवसार्षपादि-स्नेहेषुसार्षपादिषु स्नेहेषु वर्तते |प्रयोजने, यथा— राज-कुमारेषु तत्-सदृशेषु च

Page 24: Sahitya DarpaNa - Chowkhamba Edition

गच्छत्सु “एते राज-कुमारा गच्छन्ति” |यथा—राज-कुमारक-सदृशेषु गोप-कुमारेषुगच्छत्सु एते राज-कुमारा गच्छन्ति |रूढाव् उपादान-लक्षणा साध्य-वसाना गौणी,यथा— “तैलानि हेमन्ते सुखानि” | प्रयोजने,यथा— “राज-कुमारा गच्छन्ति” |

रूढौ लक्षण-लक्षणा साध्यवसाना गौणी,यथा—श्री-कृष्णः कण्टकं शोधयति । प्रयोजने,यथा—कृष्णाद् अन्यं गौः स्तौतिसारोपा गौणी,यथा— “राजा गौडेन्द्रं कण्टकं शोधयति” |प्रयोजने, यथा— “गौर् जल्पति” |

रूढौ लक्षण-लक्षणा साध्य-वसाना गौणी,यथा— “राजा कण्टकं शोधयति” | प्रयोजने,यथा— “गौर् जल्पति” |

अत्र केचिद् आहुः—गो-सहचारिणो गुणा जाड्य-मान्द्यादयो लक्ष्यन्ते । ते च गो-शब्दस्यवाहीकार्थाभिधाने निमित्तीभवन्तीति । तद् अयुक्तम्। गो-शब्दस्यागृहीत-सङ्केतं वाहीकार्थमभिधातुम् अशक्यत्वाद् गो-शब्दार्थ-मात्र-बोधनाच् च । अभिधाया विरतत्वात् । विरतायाश् चपुनर्-उत्थानाभावात् |अत्र केचिद् आहुः—स्वार्थ-सहचारिणो गुणा जाड्य-मान्द्यादयो लक्ष्यन्ते । ते च गो-शब्दस्यवाहीकाभिधाने निमित्तीभवन्तीति । तद् युक्तम् । गो-

Page 25: Sahitya DarpaNa - Chowkhamba Edition

शब्दस्यागृहीतं सङ्केतं वाहीकार्थमभिधातुम् असामर्थ्यात् । गो-शब्दार्थ-मात्र-बोधनाच् च । अभिधाया विरतत्वात् । विरतायाश् चपुनर्-उत्थानाभावात् ।

अन्ये तुच पुनर् गो-शब्देन वाहीकार्थोनाभिधीयते, किन्तु स्वार्थ-सहचारि-गुण-साजात्येन वाहीकार्थ-गता गुणा एव लक्ष्यन्ते । तदप्य् अन्ये न क्षमन्यन्ते । तथा हिय् अत्र— अत्र गो-शब्दाद् वाहीकार्थः प्रतीयते, न वा ? आद्ये गो-शब्दाद् एव वा, ? तल्-लक्षिताद् वा गुणात् ? अविना-भावाद् वा ?

तत्र न प्रथमः । वाहीकार्थेऽस्यासङ्केतितत्वात् |न द्वितीयः, अविना-भाव-लभ्यस्यार्थस्यशाब्देऽन्वये प्रवेशासम्भवात् । शाब्दी ह्य् आकाङ्क्षाशब्देनैव पूर्यते । न द्वितीयः—यदि हि गो-शब्दाद् वाहीकार्थो न प्रतीयते, तदास्य वाहीक-शब्दस्य च सामानाधिकरण्यम् असमञ्जसं स्यात्।

तस्माद् अत्र गो-शब्दो मुख्यया वृत्त्या वाहीक-शब्देन सहान्वयम् अलभमानोऽज्ञत्वादि-साधर्म्याद् वाहीकार्थं लक्षयति |वाहीकस्याज्ञताद्य्-अतिशय-बोधनं प्रयोजनम् ।

इयं च गुण-योगाद् गौणीत्य् उच्यते । पूर्वा

Page 26: Sahitya DarpaNa - Chowkhamba Edition

तूपचारामिश्रणाच् छुद्धा । उपचारो हिनामात्यन्त-विश-कलितयोः शब्दयोः सादृश्यातिशय-महिम्ना भेद-प्रतीति-स्थगण-मात्रम् । यथा—अग्निर् माणवकयोः । शुक्ल-पटयोस् तु नात्यन्त-भेद-प्रतीतिः । तस्माद् एवम् आदिषु शुद्धैवलक्षणा ।

व्यङ्ग्यस्य गूढागूढत्वाद् द्विधा स्युः फल-लक्षणा ॥15॥ 10cd

प्रयोजने या अष्ट-भेदा लक्षणा दर्शितास् ताःप्रयोजन-रूप-व्यङ्ग्यस्य गूढागूढतयाप्रत्येकं द्विधा भूत्वा षोडश-भेदाः । तत्रगूढः । काव्यार्थ-भावना-परिपक्व-बुद्धि-विभव-मात्र-वेद्यः । यथा—“उपकृतं बहुतत्र” इति । अगूढोऽतिस्फुटतया सर्व-जन-वेद्यः,यथा—“उपदिशति कामिनीनां यौवन-मद एवललितानि |” अत्र “उपदिशति” इत्य् अनेन “आविष्करोति” इतिलक्ष्यते । आविष्कारातिशयश् चाभिधेयवत् स्फुटंप्रतीयते ।

धर्मि-धर्म-गतत्वेन फलस्यैता अपि द्विधा ॥16॥ 11ab

एता अनन्तरोक्ताः षोडश-भेद-लक्षणाः । फलस्यधर्मि-गमत्वेन धर्म-गतत्वेन च द्विधाभूत्वा द्वात्रिंशद्-भेदाः । दिङ्-मात्रं, यथा—

Page 27: Sahitya DarpaNa - Chowkhamba Edition

स्निग्ध-श्यामल-कान्ति-लिप्त-वियतो वेल्लद्-बलाका घनावाताः शीकरिणः पयोद-सुहृदाम् आनन्द-केकाःकलाः |कामं सन्तु दृढं कठोर-हृदयोरामोऽस्मि सर्वं-सहेवैदेही तु कथं भविष्यति हहा हा देविधीरा भव ॥

अत्रात्यन्त-दुःख-सहिष्णु-रूपे रामे धर्मिणिलक्ष्ये तस्यैवातिशयः फलम् । “गङ्गायां घोषः”इत्य् अत्र तटे शीतत्व-पावनत्व-रूप-धर्मस्यातिशयः फलम् ।

तद् एवं लक्षणा-भेदाश् चत्वारिंशन् मताबुधैः ॥17॥ 11cd

रूढाव् अष्टौ । फले द्वात्रिंशद् इति चत्वारिंशल्-लक्षणा भेदाः । किं च—

पद-वाक्य-गतत्वेन प्रत्येकं ता अपि द्विधा ॥18॥ 12ab

ता अनन्तरोक्ताश् चत्वारिंशद्-भेदाः । तत्र पद-गतत्वे, यथा—“गङ्गायां घोषः” | वाक्य-गतत्वेन, यथा—“उपकृतं बहु तत्र” इति । एवम्

Page 28: Sahitya DarpaNa - Chowkhamba Edition

अशीति-प्रकारा लक्षणाः ।

अथ व्यञ्जना

विरतास्व् अभिधाद्यासु यथार्थो बोध्यतेऽपरः |12cd

सा वृत्तिर् व्यञ्जना नाम शब्दस्यार्थादिकस्य च ॥19॥ 13ab

“शब्द-बुद्धि-कर्मणां विरम्य व्यापाराभावः”इति नयेनाभिधा-लक्षणा-तात्पर्याख्यासु तिसृषुवृत्तिषु स्वं स्वम् अर्थं बोधयित्वोपक्षीणासुययापरोऽन्योऽर्थो बोध्यते, सा शब्दस्यार्थस्यप्रकृति-प्रत्ययादेश् च शक्तिर् व्यञ्जन-ध्ययन-गमन-प्रत्यायनादि-व्यपदेश-विषया व्यञ्जनानाम । तत्र—

अभिधा-लक्षणा-मूला शब्दस्य व्यञ्जना द्विधा ॥20॥ 13cd

अभिधा-मूलाम् आह—

अनेकार्थस्य शब्दस्य संयोगाद्यैर् नियन्त्रिते |एकत्रार्थेऽन्य-धी-हेतुर् व्यञ्जना साभिधाश्रया ॥

21|| 14

आदि-शब्दाद् विप्रयोगादयः । उक्तं हि—

Page 29: Sahitya DarpaNa - Chowkhamba Edition

संयोगो विप्रयोगश् च साहचर्यं विरोधिता |अर्थं प्रकरणं लिङ्गं शब्दस्यान्यस्यसंनिधिः ॥सामर्थ्यम् औचिती देशः कालो व्यक्तिःस्वरादयः |शब्दार्थस्यानवच्छेदे विशेष-स्मृति-हेतवः ॥इति । [भर्तृहरि]

“स-शङ्क-चक्रो हरिः” इति शङ्ख-चक्र-योगेनहरि-शब्दो विष्णुम् एवाभिधत्ते । “अशङ्क-चक्रोहरिः” इति तद्-वियोगेन तम् एव । “भीमार्जुनौ” इतिअर्जुनः पार्थः । “कर्णार्जुनौ” इति कर्णः सूत-पुत्रः । “स्थाणुं वन्दे” इति स्थाणुः शिवः |“सर्वं जानाति देवः” इति देवो भवान् । “कुपितोमकर-ध्वजः” इति मकरध्वजः कामः । “देवःपुरारिः” इति पुरारिः शिवः । “मधुना मत्तःपिकः” इति मधुर् वसन्तः । “पातु वो दयिता-मुखम्” इति मुखं सांमुख्यम् । “विभातिगगने चन्द्रः” इति चन्द्रः शशी । “निशिचित्रभानुः” इति चित्रभानुर् वह्निः । “भातिरथाङ्गं” रथाङ्गम् इति नपुंसक-व्यक्त्यारथाङ्गं चक्रम् । स्वरस् तु वेद एव विशेष-प्रतीत-कृन् न काव्य इति तस्य विषयो नोदाहृतः ।

इदं च केऽप्य् असहमाना आहुः—स्वरोऽपि काक्वादि-रूपः काव्ये विशेष-प्रतीतिकृद् एव । उदात्तादि-रूपोऽपि

Page 30: Sahitya DarpaNa - Chowkhamba Edition

मुनेः पाठोक्त-दिशा शृङ्गारादि-रस-विशेष-प्रतीति-कृद् एव इति । एतद्-विषये उदाहरणम् उचितम् एव इति |तन् न । तथा हि—स्वराः काक्वादयः उदात्तादयो वाव्यङ्ग्य-रूपम् एव विशेषां प्रत्याययन्ति, न खलुप्रकृतोक्तम् अनेकार्थ-शब्दस्यिकार्थ-नियन्त्रण-रूपं विशेषम् । किं च यदि यत्र क्वचिदनेकार्थ-शब्दानां प्रकरणादि-नियमाभावादनियन्त्रितयोर् अप्य् अर्थयोर् अनुरूप-स्वर-वशेनैकत्र-नियमनं वाच्यम् । तदा तथाविध-स्थले श्लेषानङ्गीकार-प्रसङ्गः । न च तथा, अतएवाहुः श्लेष-निरूपण-प्रस्ताव—“काव्य-मार्गेस्वरो न गण्यते” इति च नयः । इत्य् अलमुपजीव्यानां मान्यानां व्याख्यानेषु कटाक्ष-निक्षेपेण । आदि-शब्दात् “एतावन् मात्र-स्तनी” इत्य् आदौहस्तादि-चेष्टादिभिः स्तनादीनां कमल-कोरकाद्य्-आकारत्वम् ।

एवम् एकस्मिन्न् अर्थेऽभिधया नियन्त्रिते याशब्दार्थस्यान्यार्थ-बुद्धि-हेतुः शक्तिःसाभिधा-मूला व्यञ्जना । यथा मम तात-पादानां महा-पात्र-चतुर्दश-भाषा-विलासिनी-भुजङ्ग-महा-कवीश्वर-श्री-चन्द्रशेखर-सान्धिविग्रहिकाणां—

दुर्गा-लङ्घित-विग्रहो मनसिजंसंमीलयंस् तेजसाप्रोद्यद्-राज-कलो गृहीत-गरिमा विष्वग्-वृतो

Page 31: Sahitya DarpaNa - Chowkhamba Edition

भोगिभिः |नक्षत्रेश-कृतेक्षणो गिरि-गुरौ गाढां रुचिंधारयन्गाम् आक्रम्य विभूति-भूषित-तनू राजत्य् उमा-वल्लभः ॥

अथ प्रकरणेनाभिधया उमा-वल्लभ-शब्दस्योमा-नाम्नी-महा-देवी-वल्लभ-भानुदेव-नृपति-रूपेऽर्थे नियन्त्रितेव्यञ्जनयैव गौरी-वल्लभ-रूपोऽर्थो बोध्यते |एवम् अन्यत् ।

लक्षणा-मूलाम् आह—

लक्षणोपास्यते यस्य कृते तत् तु प्रयोजनम् |यया प्रत्याख्यायते सा स्याद् व्यञ्जना

लक्षणाश्रया ॥22॥ 15

“गङ्गायां घोषः” इत्य् आदौ जल-मयाद्य्-अर्थ-बोधनाद् अभिधायां तटाद्य्-अर्थ-बोधनाच् चलक्षणायां विरतायां यथा शीतत्व-पावनत्वाद्य्-अतिशयादिर् बोध्यते सा लक्षणा-मूला व्यञ्जना ।

एवं शाब्दीं व्यञ्जनाम् उक्त्वार्थीम् आह—

वक्तृ-बोद्धव्य-वाक्यानाम् अन्य-सन्निधि-वाच्ययोः ।

Page 32: Sahitya DarpaNa - Chowkhamba Edition

प्रस्ताव-देश-कालानां काकोश् चेष्टादिकस्य च । 16वैशिष्ट्याद् अन्यम् अर्थं या बोधयेत् सार्थ-

सम्भवा ॥23॥ 17ab

व्यञ्जनेति सम्बध्यते । तत्र वक्तृ-वाक्य-प्रस्ताव-देश-काल-वैशिष्ट्ये, यथा—

कालो मधुः कुपित एष च पुष्पधन्वाधीरा वहन्ति रति-खेद-हराः समीराः |केलीवनीयम् अपि वञ्जुल-कुञ्ज-मञ्जुर्दूरे पतिः कथय किं करणीयम् अद्य ॥

अत्रैतं देशं प्रति शीघ्रं प्रच्छन्न-कामुकस्त्वया प्रेष्यताम् इति सखीं प्रति कयाचिद् व्यज्यते ।

बोद्धव्य-वैशिष्ट्ये, यथा—

निःशेष-च्युत-चन्दनं स्तन-तटं निर्मृष्ट-रागोऽधरोनेत्रे दूरम् अनञ्जने पुलकिता तन्वी तवेयंतनुः |मिथ्या-वादिनि दूति बान्धव-जनस्याज्ञात-पीडागमेवापीं स्नातुम् इतो गतासि न पुनस्तस्याधमस्यान्तिकम् ॥

अत्र तद्-अन्तिकम् एव रन्तुं गतासीति विपरीत-

Page 33: Sahitya DarpaNa - Chowkhamba Edition

लक्षणया लक्ष्यम् । तस्य च रन्तुम् इति व्यङ्ग्यंप्रतिपाद्यं दूती-वैशिष्ट्याद् बोध्यते ।

अन्य-सन्निधि-वैशिष्ट्ये, यथा—

उअ णिच्चल णिप्पन्दा भिसिणी-पत्तम्मि रेह(i)बलाआ |णिम्मल-maragaa-भाअण-परिट्ठिआ सङ्ख-सुत्ति ब्ब ॥

(पश्य निश्चल-निस्पन्दा बिसिनी-पत्रे राजतेबलाका |निर्मल-मरकत-भाजन-परिस्थिता शङ्ख-शुत्तिर् इव ॥)

अत्र बलाकाया निस्पन्दत्वेन विश्वस्तत्वम्, तेनास्यदेशस्य विजनत्वम् । अतः सङ्केत-स्थानम् एतद् इतिकयापि संनिहितं प्रच्छन-कामुकंप्रत्युच्यते । अत्रैव स्थान-निर्जनत्व-रूपंव्यङ्ग्यार्थ-वैशिष्ट्यं प्रयोजनम् ।

“भिन्न-कण्ठ-ध्वनिर् धीरैः काकुर् इत्यभिधीयते” इत्य् उक्त-प्रकारायाः काकोर् भेदाआकरेभ्यो ज्ञातव्याः । एतद्-वैशिष्ट्ये, यथा—

गुरु-परतन्त्रतया बत दूरतरं देशमुद्यतो गन्तुम् ।

Page 34: Sahitya DarpaNa - Chowkhamba Edition

ali-kula-kokila-lalite naiñyati sakhisurabhi-samaye’sau ||

अत्र नैष्यति, अपि तर्हि एष्यत्य् एवेति काक्वा व्यज्यते ।

चेष्टा-वैशिष्ट्ये, यथा—

सङ्केत-काल-मनसं विटं ज्ञात्वाविदग्धया |हसन्-नेत्रार्पिताकूतं लीला-पद्मंनिमीलितम् ॥

अत्र सन्ध्या सङ्केत-काल इति पद्म-निमीलन-चेष्टया कयाचिद् द्योत्यते । एवं वक्त्रादीनांव्यस्त-समस्तादि-वैशिष्ट्ये बोद्धव्यम् ।

त्रैविध्याद् इयम् अर्थानां प्रत्येकं त्रिविधामता ॥24॥ 17cd

अर्थानां वाच्य-लक्ष्य-व्यङ्ग्यत्वेन त्रि-रूपतयासर्वा अप्य् अनन्तरोक्ता व्यञ्जनास् त्रिविधाः । तत्रवाच्यार्थस्य व्यञ्जना, यथा “कालो मधुः” इत्य् आदि। लक्ष्यार्थस्य, यथा—“निःशेष-च्युत-चन्दनम्”इत्य् आदि । व्यङ्ग्यार्थस्य, यथा—“उअ णिच्चल” इत्य् आदि। प्रकृति-प्रत्ययादि-व्यञ्जकत्वं तुप्रपञ्चयिष्यते ।

Page 35: Sahitya DarpaNa - Chowkhamba Edition

शब्द-बोध्यो व्यनक्त्य् अर्थः शब्दोऽप्यर्थान्तराश्रयः ।

एकस्य व्यञ्जकत्वे तद् अन्यस्य सहकारिता ॥25॥18

यतः शब्दो व्यञ्जकत्वेऽप्य् अर्थान्तरम् अपेक्षते,अर्थोऽपि शब्दम् । तद् एकस्य व्यञ्जकत्वेऽन्यस्यसहकारितावश्यम् अङ्गीकर्तव्या ।

अभिधादि-त्रयोपाधि-वैशिष्ट्यात् त्रिविधो मतः |शब्दोऽपि वाचकस् तद्वल् लक्षको व्यञ्जकस् तथा ॥

26|| 19

अभिधोपाधिको वाचकः । लक्षणोपाधिकोलक्षकः । व्यञ्जनोपाधिको व्यञ्जकः ।

किं च—तात्पर्याख्यां वृत्तिम् आहुः पदार्थान्वय-

बोधने |तात्पर्यार्थं तद्-अर्थं च वाक्यं तद्-

बोधकं परे ॥27॥ 20

अभिधाया एकैक-पदार्थ-बोधन-विरमाद्वाक्यार्थ-रूपस्य पदार्थान्वयस्य बोधिकातात्पर्यं नाम वृत्तिः । तद्-अर्थश् च तात्पर्यार्थः। तद्-बोधकं च वाक्यम् इति अभिहितान्वय-वादिनां मतम् ।

Page 36: Sahitya DarpaNa - Chowkhamba Edition

इति साहित्य-दर्पणे वाक्य-स्वरूप-निरूपणो नामद्वितीयः परिच्छेदः

||2||

—o)0(o—

(3)

तृतीयः परिच्छेदः

रसादि-निरूपणः

अथ कोऽयं रस इत्य् उच्यते –

विभावेनानुभावेन व्यक्तः सञ्चारिणा तथा |रसताम् एति रत्य्-आदिः स्थायी भावः स-चेतसाम् ॥1॥

1

विभावादयो वक्ष्यन्ते । सात्त्विकाश् चानुभाव-रूपत्वात् न पृथग्-उक्ताः । व्यक्तो दध्य्-आदि-न्यायेन रूपान्तर-परिणतो व्यक्ती-कृत एव रसो नतु दीपेन घट इव पूर्व-सिद्धो व्यज्यते ।

तद् उक्तं लोचन-कारैः—रसाः प्रतीयन्त इत् त्वोदनं पचतीतिवद् व्यवहारः इति । अत्र च रत्य्-आदि-

Page 37: Sahitya DarpaNa - Chowkhamba Edition

पदोपादानाद् एव प्राप्ते स्थायित्वे पुनः स्थायि-पदोपादानं रत्य्-आदीनाम् अपि रसान्तरेष्वस्थायित्व-प्रतिपादनार्थम् । ततश् च हास-क्रोधादयः शृङ्गार-वीरादौ व्यभिचारिण एव । तदुक्तम्—रसावस्थः परं भावः स्थायितांप्रतिपद्यते इति ।

अस्य स्वरूप-कथन-गर्भ आस्वादन-प्रकारःकथ्यते—

सत्त्वोद्रेकाद् अखण्ड-स्व-प्रकाशानन्द-चिन्-मयः ।

वेद्यान्तर-स्पर्श-शून्यो ब्रह्मास्वाद-सहोदरः॥2॥ 2

लोकोत्तर-चमत्कार-प्राणः कैश्चित् प्रमातृभिः |स्वाकारवद् अभिन्नत्वेनायम् आस्वाद्यते रसः ॥3॥

3

रजस्-तमोभ्याम् अस्पृष्टां मनः सत्त्वम् इहोच्यतेइत्य् उक्त-प्रकारो बाह्य-मेय-विमुखतापादकःकश्चनान्तरो धर्मः सत्त्वम् । तस्योद्रेको रजस्-तमसौ अभिभूय आविर्भावः । अत्र च हेतुस्तथाविधालौकिक-काव्यार्थ-परिशीलनम् ।

अखण्ड इत्य् एक एवायं विभावादि-रत्य्-आदि-प्रकाश-सुख-चमत्कारात्मकः । अत्र हेतुं वक्ष्यामः |स्व-प्रकाशत्वाद्य् अपि वक्ष्यमाण-रीत्या । चिन्मय इति

Page 38: Sahitya DarpaNa - Chowkhamba Edition

स्वरूपार्थे मयट् ।

चमत्कारश् चित्त-विस्तार-रूपो विस्मयापर-पर्यायः। तत्-प्राणत्वं चास्मद्-वृद्ध-प्रपितामह-सहृदय-गोष्ठी-गरिष्ठ-कवि-पण्डीत-मुख्य-श्रीमन्-नारायण-पादैर् उक्तम् । तद् आहधर्मदत्तः स्व-ग्रन्थे—

रसे सारश् चमत्कारः सर्वत्राप्य् अनुभूयते |तच् चमत्कार-सारत्वे सर्वत्राप्य् अद्भुतो रसः|तस्माद् अद्भुतम् एवाह कृती नारायणो रसम् ॥इति ।

कैश्चिद् इति प्राक्तन-पुण्य-शालिभिः । यद् उक्तं—पुण्यवन्तः प्रमिण्वन्ति योगिवद् रस-सन्ततिम् इति|यद्यपि स्वादः काव्यार्थ-सम्भेदाद् आत्मानन्द-समुद्भवः इत्य् उक्त-दिशारसस्यास्वादानतिरिक्तत्व-भुक्तम्, तथापि रसःस्वाद्यते इति काल्पनिकं भेदम् उररीकृत्य कर्म-कर्तरि वा प्रयोगः । तद् उक्तं—रस्यमानता-मात्र-सारत्वात् प्रकाश-शरीराद् अननय एव हि रसःइति । एवम् अन्यत्राप्य् एवंविध-स्थलेषूपचारेणप्रयोगो ज्ञेयः ।

नन्व् एतावता रसस्याज्ञेयत्वम् उक्तं भवतीति

Page 39: Sahitya DarpaNa - Chowkhamba Edition

व्यञ्जनायाश् च ज्ञान-विशेषत्वाद् द्वयोर् ऐक्यमापतितम् । ततश् च—

स्व-ज्ञानेनान्यधी-हेतुः सिद्धेऽर्थे व्यञ्जकोमतः |यथा दीपोऽन्यथा-भावे को विशेषोऽस्य कारकात् ॥

इत्य् उक्त-दिशा घट-प्रदीपवद् व्यङ्ग्य-व्यञ्जकयोः पार्थक्यम् एवेति कथं रसस्यव्यङ्ग्यतेति चेत्, सत्यम् उक्तम् । अत एवाहुः—विलक्षण एवायं कृतिज्ञप्ति-भेदेभ्यःस्वादनाख्यः कश्चिद् व्यापारः । अत एव हिरसनास्वादन-चमत्करणादयो विलक्षणा एवव्यपदेशाः इति अभिधादि-विलक्षण-व्यापार-मात्र-प्रसाधन-ग्रहिलैर् अस्माभी रसादीनांव्यङ्ग्यत्वम् उक्तं भवतीति ।

ननु तर्हि करुणादीनां रसानां दुःखमयत्वाद्रसत्वं (तद्-उन्मुखत्वं) न स्याद् इत्य् उच्यते—

करुणादाव् अपि रसे जायते यत्परं सुखम् |सचेतसाम् अनुभवः प्रमाणं तत्र केवलम् ॥4

|| 4

आदि-शब्दाद् बीभत्स-भयानकादयः ।

तथाप्य् असहृदयानां मुख-मुद्रणाय

Page 40: Sahitya DarpaNa - Chowkhamba Edition

पक्षान्तरम् उच्यते—

किं च तेषु यदा दुःखं न कोऽपि स्यात् तद्-उन्मुखः ॥5॥ 5ab

नहि कश्चित् स-चेता आत्मनो दुःखाय प्रवर्तते |करुणादिषु च सकलस्यापि साभिनिवेश-प्रवृत्ति-दर्शनात् सुखमयत्वम् एव ।

अनुपपत्त्य्-अन्तरम् आह—

तथा रामायणादीनां भविता दुःख-हेतुता ॥6॥5cd

करुण-रसस्य दुःख-हेतुत्वे करुण-रस-प्रधान-रामायणादि-प्रबन्धानाम् अपि दुःख-हेतुता-प्रसङ्गः स्यात् ।

ननु कथं दुःख-कारणेभ्यः सुखोत्पत्तिर् इत्याह—

हेतुत्वं शोक-हर्षादेर् गतेभ्यो लोक-संश्रयात् |शोक-हर्षादयो लोके जायन्तां नाम लौकिकाः ॥7॥

6अलौकिक-विभावत्वं प्राप्तेभ्यः काव्य-

संश्रयात् |सुखं सञ्जायते तेभ्यः सर्वेभ्योऽपीति का

Page 41: Sahitya DarpaNa - Chowkhamba Edition

क्षतिः ॥8॥ 7

ये खलु राम-वनवासादयो लोके दुःक-käraëäniity उच्यन्ते त एव हि काव्य-नाट्य-समर्पिताअलौकिक-विभावन-व्यापारवत्तया कारण-शब्द-वाच्यतां विहाय अलौकिक-विभाव-शब्द-वाच्यत्वंभजन्ते । तेभ्यश् च सुरते दन्त-घातादिभ्य इवसुखम् एव जायते । अतश् च लौकिक-शोक-हर्षादि-कारणेभ्यो लौकिक-शोक-हर्षादयो जायन्ते इति लोकएव प्रतिनियमः । काव्ये पुनः—सर्वेभ्योऽपिविभावादिभ्यः सुखम् एव जायते इति नियमान् नकश्चिद् दोषः ।

कथं तर्हि हरिश्चन्द्रादि-चरितस्य काव्य-नाट्ययोर् अपि दर्शन-श्रवणाभ्याम् अश्रुपातादयोजायन्त इत्य् उच्यते—

अश्रु-पातादयस् तद्वद् द्रुतत्वाच् चेतसो मताः ॥9॥8ab

तर्हि कथं काव्यतः सर्वेषां ईदृशीरसाभिव्यक्तिर् न जायत इत्य् अत आह—

न जायते तद्-आस्वादो विना रत्य्-आदि-वासनाम् ॥10॥8cd

वासना चेदानीन्तनी प्राक्तनी च रसास्वाद-हेतुः ।

Page 42: Sahitya DarpaNa - Chowkhamba Edition

तत्र यद्य् आद्या न स्यात् तदा श्रोत्रिय-जरन्-मीमांसकादीनाम् अपि स स्यात् । यदि द्वितीया न स्यात्तदा यद् रागिणम् अपि केषाञ्चिद् रसोद्बोधो नदृश्यते तन् न स्यात् । उत्कं चे धर्मदत्तेन—

सवासनानां सभ्यानां रसस्यास्वादनंभवेत् |निर्वासनास् तु रङ्गान्तः-काष्ठ-कुड्य्-अश्म-सन्निभाः ॥ इति ।

ननु कथं रामादि-रत्य्-आद्य्-उद्बोध-कारणैःसीतादिभिः सामाजिक-रत्य्-आद्य्-उद्बोध इत्य् उच्यते—

व्यापारोऽस्ति विभावादेर् नाम्ना साधारणी-कृतिः |तत्-प्रभावेण यस्यासन् पाथोधि-प्लवनादयः ।

9प्रमाता तद्-अभेदेन स्वात्मानं प्रतिपद्यते ॥

11|| 10ab

ननु कथं मनुष्य-मात्रस्य समुद्र-लङ्घनादाव् उत्साहोद्बोध इत्य् उच्यन्ते—

उत्सादादि-समुद्बोधः साधारण्याभिमानतः |10cd

नृणाम् अपि समुद्रादि-लङ्घनादौ न दुष्यति ॥12॥

रत्य्-आदयोऽपि साधारण्येनैव प्रतीयन्त इत्य् आह—

Page 43: Sahitya DarpaNa - Chowkhamba Edition

साधारण्येन रत्य्-आदिर् अपि तद्वत् प्रतीयते ॥13॥11cd

रत्य्-आदेर् अपि स्वात्म-गतत्वेन प्रतीतौ सभ्यानांव्रीडातङ्कादिर् भवेत् । पर-गतत्वेन त्वरस्यतापातः ।

विभावादयोऽपि प्रथमतः साधारण्येनप्रतीयन्त इत्य् आह—

परस्य न परस्येति ममेति न ममेति च |तद्-आस्वादे विभावादेः परिच्छेदो न विद्यते ॥14॥

12

ननु तथापि कथम् एवम् अलौकिकत्वम् एतेषांविभावादीनाम् इत्य् उच्यते—

विभावनादि-व्यापारम् अलौकिकम् उपेयुषाम् |अलौकिकत्वम् एतेषां भूषणं न तु दूषणम् ॥

15|| 13

आदि-शब्दाद् अनुभाव-सञ्चारणे । तत्र विभावनंरत्य्-आदेर् विशेषेणास्वादाङ्कुरण-योग्यतानयनम् |अनुभावनम् एवम्भूतस्य रत्य्-आदेःसमनन्तरम् एव रसादि-रूपतया भावनम् |सञ्चारणं तथाभूतस्यैव तस्य सम्यक्

Page 44: Sahitya DarpaNa - Chowkhamba Edition

चारणम् ।

विभावादीनां यथा-साङ्ख्यं कारण-कार्य-सहकारित्वे कथं त्रयाणाम् अपि रसोद्बोधेकारणत्वम् इत्य् उच्यते—

कारण-कार्य-सञ्चारि-रूपा अपि हि लोकतः |रसोद्बोधे विभावाद्याः कारणान्य् एव ते मताः ॥

16|| 14

ननु तर्हि कथं रसास्वादे तेषाम् एकः प्रतिभासैत्य् उच्यते—

प्रतीयमानः प्रथमं प्रत्येकं हेतुर् उच्यते।

ततः संवलितः सर्वो विभावादिः स-चेतसाम् । 15प्रपाणक-रस-न्यायाच् चर्व्यमाणो रसो भवेत् ॥

17||

यथा खण्ड-मरिचादीनां सम्मेलनाद् अपूर्व इवकश्चिद् आस्वादः प्रपाणक-रसे सञ्जायते विभावादि-सम्मेलनाद् इहापि तथेत्य् अर्थः ।

ननु यदि विभावानुभाव-व्यभिचारिभिर् मिलितैरेव रसस् तत् कथं तेषाम् एकस्य द्वयोर् वा सद्-भावेऽपि स स्याद् इत्य् उच्यते—

Page 45: Sahitya DarpaNa - Chowkhamba Edition

सद्-भावश् चेद् विभावादेर् द्वयोर् एकस्य वाभवेत् । 16

झटित्य् अन्यसम् आक्षेपे तदा दोषो न विद्यते ॥18॥

अन्य-समाक्षेपश् च प्रकरणादि-वशात् । यथा—

दीर्घाक्षं शरद्-इन्दु-कान्ति-वदनं बाहूनतावंसयोःसङ्क्षिप्तं निविडोन्नत-स्तनम् उरः पार्श्वेप्रमृष्टे इव |मध्यः पाणिम् इतो नितम्बि जघनंपादावरालङ्गुलीछन्दो नर्तयितुर् यथैव मनसः सृष्टंतथास्या वपुः ॥ (mä.a.mi. 2.3)

अत्र मालविकाम् अभिलषतोऽग्निमित्रस्य मालविका-रूप-विभाव-मात्र-वर्णनेऽपि सञ्चारिणामौसुक्यादीनाम् अनुभावनां च नयन-विस्फारादीनाम् औचित्याद् एवाक्षेपः । एवमन्याक्षेपेऽप्य् ऊह्यम् ।

"अनुकार्य-गतो रसः" इति वदतः प्रत्य् आह—

पारिमित्य्याल् लौकिकत्वात् सान्तरायतया तथा ॥ 17अनुकार्यस्य रत्यादेर् उद्बोधो न रसो भवेत् ॥19

||

Page 46: Sahitya DarpaNa - Chowkhamba Edition

सीतादि-दर्शनादिजो रामादिर् अत्याद्युद्बोधो हिपरिमितो लौकिको नाट्य-काव्य-दर्शनादेःसान्तरायश् च, तस्मात् कथं रस-रूपताम् इयात् |रसस्यैतद्-धर्म-त्रितय-विलक्षण-धर्मकत्वात्।

अनुकर्तृ-गतत्वं चास्य निरस्यति—

शिक्षाभ्यासादि-मात्रेण राघवादेः स्वरूपताम् |18

दर्शयन् नर्तको नैव रसस्यास्वादको भवेत् ॥20॥

किं च—काव्यार्थ-भावेनायम् अपि सभ्य-पदास्पदम् ॥

21|| 19

यदि पुनर् नटोऽपि काव्यार्थ-भावनया रामादि-स्वरूपताम् आत्मनो दर्शयेत् तदा सोऽपि सभ्य-मध्य एव गण्यते ।

नायं ज्ञाप्यः स्व-सत्तायां प्रतीत्यव्यभिचारतः ॥22॥ 20ab

यो हि ज्ञाप्यो घटादिः सन्न् अपि कदाचिद् अज्ञातोभवति, न ह्य् अयं तथा । प्रतीतिमनतरेणाभावात् ।

Page 47: Sahitya DarpaNa - Chowkhamba Edition

यस्माद् एष विभावादि-समूहालम्बनात्मकः । 20तस्मान् न कार्यः . . . . . . . . . . .||23||

21a

यदि रसः कार्यः स्यात् तदा विभावादि-ज्ञान-कारणक एव स्यात् । ततश् च रस-प्रतीति-कालेविभावादयो न प्रतीयेरन् । कारण-ज्ञान-कार्य-ज्ञानयोर् युगपद्-अदर्शनात् । नहि चन्दन-स्पर्शाज्ञानं तज्-जन्य-सुख-ज्ञानं चैकदासम्भवति । रसस्य च विभावादि-समूहालम्बनात्मकतयैव प्रतीतेर् न विभावादि-ज्ञान-कारणत्वम् इत्य् अभिप्रायः ।

. . . . . . . नो नित्यः पूर्व-संवेदनोज्झितः ।

असंवेदन-काले हि न भावोऽप्य् अस्य विद्यते ॥24॥21cd

न खलु नित्यस्य वस्तुनोऽसंवेदन-कालेऽसम्भवः ।

नापि भविष्यन् साक्षाद् आनन्द-मय-स्वप्रकाश-रूपत्वात् ।

कार्य-ज्ञाप्य-विलक्षण-भावान् नो वर्तमानोऽपि ॥25॥ 22

विभावादि-परामर्श-विषयत्वात् सचेतसाम् ।

Page 48: Sahitya DarpaNa - Chowkhamba Edition

परानन्दमयत्वेन संवेद्यत्वाद् अपि स्फुटम् ॥26॥ 23

न निर्विकल्पकं ज्ञानं तस्य ग्राहकम् इष्यते |तथाभिलाप-संसर्ग-योग्यत्व-विरहान् न च ॥27

|| 24सविकल्पक-संवेद्यः . . . . . . . ॥28||

25a

सविकल्पक-ज्ञान-संवेद्यानां हि वचन-प्रयोग-योग्यता, न तु रसस्य तथा ।

. . . . . . . साक्षात्कारतया न च । 25ब्परोक्षस् तत्-प्रकाशो नापरोक्षः शब्द-सम्भवात्

||29|| 25cd

तत् कथय कीदृग् अस्य तत्त्वम् अश्रुतादृष्ट-पूर्व-निरूपण-प्रकारस्येत्य् आह—

तस्माद् अलौकिकः सत्यं वेद्यः सहृदयैर् अयम्॥30॥ 26ab

तत् किं पुनः प्रमाणं तस्य सद्-भाव इत्य् आह—

प्रमाणं चर्वणैवात्र स्वाभिन्ने विदुषांमतम् ॥31॥ 26cd

चर्वणा आस्वादनम् । तच् च "स्वादः काव्यार्थ-

Page 49: Sahitya DarpaNa - Chowkhamba Edition

सम्भेदाद् आत्मानन्द-समुद्भवः" इत्य् उक्त-प्रकारम् ।

ननु यदि रसो न कार्यस् तत् कथं maharñiëä"vibhävänubhäva-व्यभिचारि-संयोगाद् रस-निष्पत्तिः" इति लक्षणं कृतम् इत्य् उच्यते—

निष्पत्त्या चर्वणस्यास्य निष्पत्तिर् उपचारतः ॥32॥27ab

यद्यपि रसाभिन्नतया चर्वणस्यापि न कार्यत्वंतथापि तस्य कादाचित्कतया उपचरितेन कार्यत्वेनकार्यत्वम् उपचर्यते ।

अवाच्यत्वादिकं तस्य वक्ष्ये व्यञ्जन-रूपणे ॥33॥ 27cd

तस्य रसस्य । आदि-शब्दाद् अलक्ष्यत्वादि ।

ननु यदि मिलिता रत्य्-आदयो रसास् तत् कथम् अस्यस्व-प्रकाशात्वं कथं वाखण्डत्वम् इत्य् आह—

रत्य्-आदि-ज्ञान-तादात्म्याद् एव यस्माद् रसो भवेत् |अतोऽस्य स्व-प्रकाशत्वम् अखण्डत्वं च सिध्यति

||34|| 28

यदि रत्य्-आदिकं प्रकाश-शरीराद् अतिरिक्तं स्यात्

Page 50: Sahitya DarpaNa - Chowkhamba Edition

तदैवास्य स्व-प्रकाशकत्वं न सिध्येत्, न चतथा, तादात्म्याङ्गीकारात् । यद् उक्तं—"यद्यपिरसानन्यतया चर्वणापि न कार्या तथापिकादाचित्कतया कार्यत्वम् उपकल्प्य तद्-एकात्मन्यनादि-वासना-परिणति-रूपे रत्य्-आदि-भावेऽपिव्यवहार इति भावः" इति । "सुखादि-तादात्म्याङ्गीकारे चास्माकीं सिद्धान्त-शय्यामधिशय्य दिव्यं वर्ष-सहस्रं प्रमोद-निद्रामुपेयाः" इति च । "अभिन्नोऽपि स प्रमात्रावासनोपनीत-रत्य्-आदि-तादात्म्येन गोचरीकृतः" इतिच । ज्ञानस्य स्व-प्रकाशकत्वम् अनङ्गीकुर्वतामुपरि वेदान्तिभिर् एव पातनीयो दण्डः । तादात्म्यादेवास्याखण्डत्वम् ।

रत्य्-आदयो हि प्रथमम् एकैकशः प्रतीयमानाःसर्वेऽप्य् एकीभूताः स्फुरन्त एव रसतामापद्यन्ते । तद् उक्तम्—

विभावा अनुभावाश् च सात्त्विका व्यभिचारिणः |प्रतीयमानाः प्रथमं खण्डशो यान्त्यखण्डताम् ॥ इति ।

"परमार्थतस् त्व् अखण्ड एवायं वेदान्त-प्रसिद्ध-ब्रह्म-तत्त्ववद् वेदितव्यः" इति च ।

अथ के ते विभावानुभाव-व्यभिचारिण इत्यपेक्षायां विभावम् आह—

Page 51: Sahitya DarpaNa - Chowkhamba Edition

रत्य्-आद्य्-उद्बोधका लोके विभावाः काव्य-नाट्ययोः ॥35॥ 29ab

ये हि लोके रामादि-गत-रति-हासादीनाम् उद्बोध-कारणानि सीतादयस् त एव काव्ये नाट्ये च निवेशिताःसन्तः "विभाव्यन्ते आस्वादाङ्कुर-प्रादुर्भाव-योग्याः क्रियन्ते सामाजिक-रत्य्-आदि-भावा एभिः" इतिविभावा उच्यन्ते । तद् उक्तं भर्तृहरिणा—

शब्दोपहित-रूपांस् तान् बुद्धेर् विषयतांगतान् |प्रत्यक्षान् इव कंसादीन् साधनत्वेनमन्यते ॥ (वाक्पादीय 3.7.5) इति ।

तद्-भेदान् आह—

आलम्बनोद्दीपनाख्यौ तस्य भेदाव् उभौस्मृतौ ॥36॥ 29cd

स्पष्टम् । तत्र—

आलम्बनं नायकादिस् तम् आलम्ब्य रसोद्गमात् ॥37॥ 29ef

आदि-शब्दान् नायिका-प्रतिनायिकादयः । अथ यस्यरसस्य यो विभावः स तत्-स्वरूप-वर्णने

Page 52: Sahitya DarpaNa - Chowkhamba Edition

वक्ष्यते ।

तत्र नायकः—

त्यागी कृती कुलीनः सु-श्रीको रूप-यौवनोत्साही |दक्षोऽनुरक्त-लोकस् तेजो-वैदग्ध्य-शीलवान् नेता ॥

38|| 30

दक्षः क्षीप्रकारी । शीलं सद्-वृत्तम् । एवमादिगुण-सम्पन्नो नेता नायको भवति ।

तद्-भेदान् आह—

धीरोदात्तो धीरोद्धतस् तथा धीर-ललितश् च |धीर-प्रशान्त इत्य् अयम् उक्तः प्रथमश्

चतुर्भेदः ॥39॥ 31

स्पष्टम् । तत्र धीरोदात्तः—

अविकत्थनः क्षमावान् अतिगम्भीरो महा-सत्त्वः।

स्थेयान् निगूढमानो धीरोदात्तो दृढ-व्रतःकथितः ॥40॥ 32

अविकत्थनोऽनात्म-श्लाघाकरः । महा-सत्त्वो हर्ष-शोकाद्य्-अनभिभूत-स्वभावः । निगूढ-मानोविनय-च्छन्न-गर्वः । दृढ-व्रतोऽङ्गीकृत-

Page 53: Sahitya DarpaNa - Chowkhamba Edition

निर्वाहकः । यथा राम-युधिष्ठिरादयः ।

अथ धीरोद्धतः—

माया-परः प्रचण्डश् चपलोऽहङ्कार-दर्प-भूयिष्ठः ।

आत्म-श्लाघा-निरतो धीरैर् धीरोद्धतः कथितः॥41॥ 33

यथा भीमसेनादिः ।

अथ धीर-ललितः—

निश्चिन्तो मृदुर् अनिशं कला-परो धीर-ललितः स्यात्॥42॥ 34ab

कला नृत्यादिका । यथा रत्नावल्यादौ वत्सराजादिः ।

अथ धीर-प्रशान्तः—

सामान्य-गुणैर् भूयान् दिव्जादिको धीर-प्रशान्तःस्यात् ॥43॥ 34cd

यथा मालती-माधवादौ माधवादिः ।

एषां च शृङ्गारादि-रूपत्वे भेदान् आह—

Page 54: Sahitya DarpaNa - Chowkhamba Edition

एभिर् दक्षिण-धृष्टानुकूल-शठ-रूपिभिस् तुषोडशधा ॥44॥ 35ab

तत्र तेषां धीरोदात्तादीनां प्रत्येकं दक्षिण-धृष्टानुकूल-शठत्वेन षोडश-प्रकारो नायकः ।

एषु त्व् अनेक-महिलासु समरागो दक्षिणःकथितः ॥45॥ 35cd

द्वयोस् त्रि-चतुः-प्रभृतिषु नायिकासु तुल्यानुरागोदक्षिण-नायकः, यथा—

स्नाता तिष्ठति कुन्तलेश्वर-सुता वारोऽङ्ग-राज-स्वसुर्द्यूतैः रात्रिर् इयं जिता कमलया देवीप्रसाद्याद्य च |इत्य् अन्तःपुर-सुन्दरीभिर् असकृद्विज्ञापितेन क्रमाद्देवेनाप्रतिपत्ति-मूढ-मनसा द्वित्राःस्थितं नाडिकाः ॥

कृतागा अपि निःशङ्कस् तर्जितोऽपि न लज्जितः |दृष्ट-दोषोऽपि मिथ्यावाक्वथितो धृष्ट-नायकः ॥

46|| 36

यथा मम—

Page 55: Sahitya DarpaNa - Chowkhamba Edition

शोणं वीक्ष्य मुखं विचुम्बितुम् अहंयातः समीपं ततःपादेन प्रहृतं तया सपदि तं धृत्वासहासे मयि |किञ्चित् तत्र विधातुम् अक्षमतया बाष्पंसृजन्त्याः सखेध्यातश् चेतसि कौतुकं वितनुते कोपोऽपिवाम-भ्रुवः ॥

अनुकूल एक-निरतः . . . . . . . . . . . . .||47||37a

एकस्याम् एव नायिकायाम् आसक्तोऽनुकूल-नायकः,यथा—

अस्माकं सखि वाससी न रुचिरेग्रैवेयकं नोज्ज्वलंनो वक्रा गति-रुद्धतं न हसितंनैवास्ति कश्चिन् मदः |किन्त्व् अन्येऽपि जना वदन्ति सुभगोऽप्यस्याः प्रियो नान्यतोदृष्टिं निक्षिपतीति विश्वम् इयता मन्यामहेदुःस्थितम् ॥

. . . . . . . . . . . . . शठोऽयम् एकत्र बद्ध-भावो यः ।

दर्शित-बहिर्-अनुरागो विप्रियम् अन्यत्र गूढम्

Page 56: Sahitya DarpaNa - Chowkhamba Edition

आचरति ॥48॥ 37ब्च्द्

यः पुनर् एकस्याम् एव नायिकायां बद्ध-भावोद्वयोर् अपि नायिकयोर् बहिर्-दर्शितानुरागोऽन्यस्यांनायिकायां गूढं विप्रियम् आचरति स शठः,यथा—

शाठान् यस्याः काञ्ची-मणि-रणितम् आकर्ण्यसहसायद् आश्लिष्यन्न् एव प्रशिथिल-भुज-ग्रन्थिरभवः |तद् एतत् क्वाचक्षे घृत-मधु-मय त्वद्-बहु-वचो-विषेणाघूर्णन्ती किम् अपि न सखी मेगणयति ॥

एषां च त्रैविध्याद् उत्तम-मध्याधमत्वेन |उक्ता नायक-भेदाश् चत्वारिंशत् तथाष्टौ च ॥49॥

38

एषाम् उक्त-षोडश-भेदानाम् ।

अथ प्रसङ्गाद् एतेषां सहायान् आह—

दूरान्वर्तिनि स्यात् तस्य प्रासाङ्गिकेतिवृत्ते तु |किञ्चित् तद्-गुण-हीनः सहाय एवास्य पीठ-

मर्दाख्यः ॥50॥ 39

Page 57: Sahitya DarpaNa - Chowkhamba Edition

तस्य नायकस्य बहु-व्यापिनि प्रसङ्ग-सङ्गतेइतिवृत्तेऽनन्तरोक्तैर् नायक-सामान्य-गुणैः किञ्चिदूनः पीठमर्द-नामा सहायो भवति । यथा—रामचन्द्रादीनां सुग्रीवादयः ।

अथ शृङ्गार-सहायाः—

शृङ्गारोऽस्य सहायाविट-चेट-विदूषकाद्याः स्युः ।

भक्ता नर्मसु निपुणाःकुपित-वधू-मान-भञ्जनाः शुद्धाः ॥51॥ 40

आदि-शब्दान् मालाकार-रजक-ताम्बूलिक-गान्धिकादयः ।

तत्र विटः—

सम्भोग-हीन-सम्पद् विटस् तु धूर्तः कलैक-देश-ज्ञः ।

वेशोपचार-कुशलो वाग्मी मधुरोऽथ बहु-मतोगोष्ठ्याम् ॥52॥ 41

चेटः प्रसिद्ध एव ।

कुसुम-वसन्ताद्य्-अभिधः कर्म-वपुर् वेष-भाषाद्यैः ।

Page 58: Sahitya DarpaNa - Chowkhamba Edition

हास्य-करः कलह-रतिर् विदूषकः स्यात् स्व-कर्म-ज्ञः ॥53॥ 42

स्व-कर्म हास्यादि ।

अर्थ-चिन्तने सहायम् आह—

मन्त्री स्याद् अर्थानां चिन्तायां . . . . . . ॥54|| 43a

अर्थास् तन्त्रावापादयः ।

यत् त्व् अत्र सहाय-कथन-प्रस्तावे—मन्त्री स्वंचोभयं वापि सखा तस्यार्थ-चिन्तने इति केनचिल्लक्षणं कृतम्, तद् अपि राज्ञोऽर्थ-चिन्तनोपाय-लक्षण-प्रकरणे लक्षयितव्यम्, न तु सहाय-कथन-प्रकरणे । « नायकस्यार्थ-चिन्तनेमन्त्री साहायः » इत्य् उक्तेऽपि नायकस्यार्थत एवसिद्धत्वात् ।

यद् अप्य् उक्तं—« मन्त्रिणां ललितः शेषा मन्त्रिष्वायत्त-सिद्धयः » इति, तद् अपि स्व-लक्षण-कथनेनैव लक्षितस्य मन्त्रि-मात्रायत्तार्थ-चिन्तनोपपत्तेर् गतार्थम् । न चार्थ-चिन्तने तस्यमन्त्री सहायः । किं तु स्वयम् एव सम्पादकः |तस्यार्थ-चिन्तनाद्य्-अभावात् ।

Page 59: Sahitya DarpaNa - Chowkhamba Edition

अथान्तःपुर-सहायाः—

. . . . . . . . . . . . तद्वद् अवरोधे |वामन-षण्ड-किरात-म्लेच्छाभीराः शकार-

कुब्जाद्याः ॥55॥ 43ब्च्द्मद-मूर्खताभिमानी दुष्कुलतैश्वर्य-

संयुक्तः |सोऽयम् अनूढ-भ्राता राज्ञः श्यालः शकार इत्य्

उक्तः ॥56॥ 44

आद्य-शब्दान् मूकादयः । तत्र षण्ढ-वामन-किरात-कुब्जादयो, यथा रत्नावल्याम्—

नष्टं वर्ष-रवैर् मनुष्य-गणन् :अभावादपास्य-त्रपामन्तः-कञ्चुकि-कञ्चुकस्य विशति त्रासादयंवामनः |पर्यन्ताश्रयिभिर् निजस्य सदृशं नाम्नःकिरातैः कृतंकुब्जा नीचतयैव यान्ति शनकैर् आत्मेक्षणा-शङ्किनः ॥

शकारो मृच्छकटिकादिषु प्रसिद्धः । अन्येऽपियथा-दर्शनं ज्ञातव्याः ।

अथ दण्ड-सहायाः—

Page 60: Sahitya DarpaNa - Chowkhamba Edition

दण्डे सुहृत्-कुमाराटविकाः सामन्त-सैनिकाद्याश्च ॥57॥ 45ab

दुष्ट-निग्रहो दण्डः । स्पष्टम् ।

åtvik-purodhasaù syur brahma-vidas täpasäs tathädharme ||58|| 45cd

ब्रह्मविदो वेद-विदः आत्म-विदो वा ।

अत्र च—

उत्तमाः पीठमर्दाद्याः . . . . . . . . . ||59|| 46a

आद्य-शब्दान् मन्त्रि-पुरोहितादयः ।

. . . . . . . . . मध्यौ विट-विदूषकौ |तथा शकार-चेटाद्या अधमा परिकीर्तिताः ॥60॥

46ब्च्द्

आद्य-शब्दात् ताम्बूलिक-गान्धिकादयः ।

अथ प्रसङ्गाद् दूतानां विभाग-गर्भ-लक्षणमाह—

निसृष्टार्थो मितार्थश् च तथा सन्देश-हारकः ।

Page 61: Sahitya DarpaNa - Chowkhamba Edition

कार्य-प्रेष्यस् त्रिधा दूतो दूत्यश् चापि तथाविधाः॥61॥ 47

तत्र कार्य-प्रेष्यो दूत इति लक्षणम् ।

तत्र—उभयोर् भावम् उन्नीय स्वयं वदति चोत्तरम् |सुश्लिष्टं कुरुते कार्यं निसृष्टार्थस् तु स स्मृतः

||62|| 48

उभयोर् इति येन प्रेषितो यद्-अन्तिके प्रेषितश् च ।

मितार्थ-भाषी कार्यस्य सिद्ध-कारा मितार्थकः |यावद् भाषित-सन्देश-हारः सन्देश-हारकः ॥63

|| 49

अथ सात्त्विक-नायक-गुणाः ।

शोभा विलासो माधुर्यं गाम्भीर्यं धैर्य-तेजसी ।

ललितौदार्यम् इत्य् अष्टौ सत्त्वजाः पौरुषा गुणाः ॥64॥ 50

तत्र—शूरता दक्षता सत्यं महोत्साहोऽनुरागिता ।

नीचे घूणाधिके स्पर्धा यतः शोभेति तां विदुः॥65॥ 51

Page 62: Sahitya DarpaNa - Chowkhamba Edition

तत्र अनुरागिता, यथा—

अहम् एव मतो महीपतेर् इति सर्वः प्रकृतिष्वचिन्तयत् |उदधेर् इव निम्नगाशतेष्व् अभवन् नास्यविमानना क्वचित् ॥

एवम् अन्यद् अपि ।

अथ विलासः—

धीरा दृष्टिर् गतिश् चित्रा विलासे सस्मितं वचः ॥66॥52ab

यथा—दृष्टिस् तृणीकृत-जगत्-त्रय-सत्त्व-साराधीरोद्धता नमयतीव गतिर् धरित्रीम् |कौमारकेऽपि गिरिवद् गुरुतां दधानोवीरो रसः किम् अयम् एत्य् उत दर्प एव ॥

साङ्क्षोभेष्व् अप्य् अनुद्वेगो माधुर्यंपरिकीर्तितम् ॥67॥ 52cd

ऊह्यम् उदाहरणम् ।

भी-शोक-क्रोध-हर्षाद्यैर् गाम्भीर्यं

Page 63: Sahitya DarpaNa - Chowkhamba Edition

निर्विकारता ॥68॥ 53ab

यथा—आहूतस्याभिषेकाय निसृष्टस्य वनाय च |न मया लक्षितस् तस्य स्वल्पोऽप्य् आकार-विभ्रमः ॥

व्यवसायाद् अचलनं धैर्यं विघ्ने महत्य् अपि॥69॥ 53cd

यथा—श्रुताप्सरो-गीतिर् अपि क्षणेऽस्मिन्हरः प्रसंख्यान-परो बभूव |आत्मेश्वराणां न हि जातु विघ्नाःसमाधि-भेद-प्रभवो भवन्ति ॥ (कु.सं.3.40)

अधिक्षेपापमानादेः प्रयुक्तस्य परेण यत् |प्राणात्ययेऽप्य् असहनं तत्-तेजः समुदाहृतम् ॥

70|| 54वाग्-वेशयोर् मधुरता, तद्वच् छृङ्गार-चेष्टितं

ललितम् |दानं स-प्रिय-भाषणम् औदार्यं शत्रु-

मित्रयोः समता ॥71॥ 55

एषाम् उदाहरणान्य् ऊह्यानि ।

Page 64: Sahitya DarpaNa - Chowkhamba Edition

अथ नायिका त्रि-भेदा स्वान्या साधारणा स्त्रीति |नायक-सामान्य-गुणैर् भवति यथा-सम्भवैर्

युक्ता ॥72॥ 56

नायिका पुनर् नायक-सामान्य-गुणैस् त्यागादिभिर्यथा-सम्भवैर् युक्ता भवति । सा च स्व-स्त्रीअन्य-स्त्री साधारण-स्त्रीति त्रिविधा ।

तत्र स्व-स्त्री—

विनयार्जवादि-युक्ता गृह-कर्म-परा पति-व्रतास्वीया ॥73॥ 57ab

यथा—लज्जा-पज्जत्त-पसाहणाइं पर-भत्ति-णिप्पिवासैं |aviëaa-दुम्मेधाइं धण्णाणं घरेकलत्ताइं ॥

[लज्जा-paryâpta-प्रसाधनानि पर-भर्तृ-निष्पिपासानि |अविनय-दुर्मेधानि धन्यानां गृहे कलत्राणि॥]

सापि कथिता त्रिभेदा मुग्धा मध्या प्रगल्भेति॥74॥ 57cd

Page 65: Sahitya DarpaNa - Chowkhamba Edition

तत्र—प्रथमावतीर्ण-यौवन-मदन-विकारा रतौ

वामा |कथिता मृदुश् च माने समधिक-लज्जावती

मुग्धा ॥75॥ 58

तत्र प्रथमावतीर्ण-यौवना, यथा मम तात-पादानाम्—

मध्यस्य प्रथिमानम् एति जघनंवक्षोजयोर् मन्दतादूरं यात्य् उदरं च रोमलतिका नेत्रार्जवंधावति |कन्दर्पं परिवीक्ष्य नूतन-मनोराज्याभिषिक्त क्षणदङ्गानीव परस्परं विदधते निर्लुण्ठनंसुभ्रुवः ॥

प्रथमावतीर्ण-मदन-विकारा, यथा ममप्रभावती-परिणये—

दत्ते सालस-मन्थरं भुवि पदं निर्यातिनान्तः-पुरात्नोद्दामं हसति क्षणात् कलयते ह्री-यन्त्रणां काम् अपि |किञ्चिद् भाव-गभीर-वक्रिम-लव-स्पृष्टंमनाग् भाषते

Page 66: Sahitya DarpaNa - Chowkhamba Edition

स-भ्रू-भङ्गम् उदीक्षते प्रिय-कथामुल्लापयन्ती सखीम् ॥

रतौ वामा, यथा—दृष्टा दृष्टिम् अधो ददाति कुरुते नालापमाभाषिताशय्यायां परिवृत्य तिष्ठति बलाद् आलिङ्गितावेपते |निर्यान्तीषु सखीषु वास-भवनान् निर्गन्तुमेवेहतेजाता वामतयैव मेऽद्य सुतरां प्रीत्यैनवोढा प्रिया ॥

माने मृदुर्, यथा—सा पत्युः प्रथमापराध-समयेसख्योपदेशं विनानो जानाति स-विभ्रमाङ्ग-वलना-वक्रोक्ति-संसूचनम् |स्वच्छैर् अच्छ-कपोल-मूल-गलितैः पर्यस्त-नेत्रोत्पलाबाला केवलम् एव रोदिति लुठल्-लोलालकैरश्रुभिः ॥

समधिक-लज्जावती, यथा—"दत्ते सालस-मन्थरम्" इत्य् अत्र श्लोके ।

अत्र समधिक-लज्जावतीत्वेनापि लब्धाया रति-

Page 67: Sahitya DarpaNa - Chowkhamba Edition

वामताया विच्छित्ति-विशेषवत्तया पुनः कथनम् ।

अथ मध्या—मध्या विचित्र-सुरता प्ररूढ-स्मर-यौवना ।

ईषत्-प्रगल्भ-वचना मध्यम-व्रीडिता मता ॥76॥ 59

विचित्र-सुरता, यथा—

कान्ते तथा कथम् अपि प्रथितं मृगाक्ष्याचातुर्यम् उद्धत-मनोभवया रतेषु |तत् कूजितान्य् अनुवदद्भिर् अनेक-वारंशिष्यायितं गृह-कपोत-शतैर् यथा स्यात् ॥

प्ररूढ-यौवना, यथा मम—

नेत्रे खञ्जन-गञ्जने सरसिज-प्रत्यर्थिपाणि-द्वयंवक्षोजौ करि-कुम्भ-विभ्रम-करीमत्युन्नतिं गच्छतः |कान्तिः काञ्चन-चम्पक-प्रतिनिधिर् वाणीसुधा-स्यन्दिनीस्मेरेन्दीवर-दाम-सोदर-वपुस् तस्याःकटाक्ष-च्छटा ॥

एवम् अन्यत्रापि ।

Page 68: Sahitya DarpaNa - Chowkhamba Edition

अथ प्रगल्भा—स्मरान्धा गाढतारुण्या समस्त-रत-कोविदा ।

भावोन्नता दर-व्रीडा प्रगल्भाक्रान्त-नायका ॥77॥ 60

स्मरान्धा, यथा—

धन्यासि यत् कथयसि प्रिय-सङ्गमेऽपिनर्म-स्मितं च वदनं च रसं चतस्य |नीवीं प्रति प्रणिहिते तु करे प्रियेणसख्यः शपामि यदि किंचिद् अपि स्मरामि ॥

गाढ-तारुण्या, यथा—

अत्युन्नत-स्तनम् उरो नयने सुदीर्घेवक्रे भ्रुवाव् अतितरां वचनं ततोऽपि |मध्योऽधिकं तनुर् अनून-गुरुर् नितम्बोमन्दा गतिः किम् अपि चाद्भुत-यौवनायाः ॥

समस्त-रति-कोविदा, यथा—

क्वचित् ताम्बूलाक्तः क्वचिद् अगुरु-पङ्काङ्क-मलिनःक्वचिच् चूर्णोद्गारी क्वचिद् अपि च सालक्तक-पदः |बली-भङ्गाभोगैर् अलक-पतितैः शीर्ण-

Page 69: Sahitya DarpaNa - Chowkhamba Edition

कुसुमैःस्त्रिया सर्वावस्थं कथयति रतं प्रच्छद-पटः ॥

भावोन्नता, यथा—

मधुर-वचनैः स-भ्रू-भङ्गैः कृताङ्गुलि-तर्जनै-रलस-वलितैर् अङ्ग-न्यासैर् महोत्सव-बन्धुभिः |असकृद् असकृत् स्फार-स्फारैर् अपाङ्ग-विलोकितैस्त्रिभुवन-जये सा पञ्चेषोः करोति सहायताम् ॥

स्वल्प-व्रीडा, यथा—"धन्यासि या कथयसि" इत्यत्रैव ।

आक्रान्त-नायका, यथा—

स्वामिन् भङ्गुरयालकं स-तिलकं भालंविलासिन् कुरुप्राणेश त्रुटितं पयोधर-तटे हारं पुनर्योजय |इत्य् उक्त्वा सुरतावसान-सुखिता सम्पूर्ण-चद्न्राननास्पृष्टा तेन तथेति जात-पुलका प्राप्ता पुनर्मोहनम् ॥

Page 70: Sahitya DarpaNa - Chowkhamba Edition

मध्य-प्रगल्भयोर् भेदान्तराण्य् आह—

ते धीरा चाप्य् अधीरा च धीराधीरेति षड्-विधे ॥71॥ 61ab

ते मध्या-प्रगल्भे । तत्र—

प्रियं सोत्प्रास-वक्रोक्त्या मध्या धीरा दहेद्रुषा । 61cd

धीराधीरा तु रुदितैर् अधीरा पुरुषोक्तिभिः ॥72॥62ab

तत्र मध्या धीरा, यथा—

तद्-अवितथम् अवादीर् यन् मम त्वं प्रियेतिप्रिय-जन-परिभुक्तं यद् दुकूलंदधानः |मद्-अधिवसतिम् आगाः कामिनां मण्डन-श्रीर्व्रजति हि सफलत्वं वल्लभालोकनेन ॥

मध्यैव धीराधीरा, यथा—

बाले नाथ विमुञ्च मानिनि रुषं रोषान् मयाकिं कृतंखेदोऽस्मासु न मेऽपराध्यति भवान्सर्वेऽपराधा मयि |तत् किं रोदिषि गद्गदेन वचसा कस्याग्रतो

Page 71: Sahitya DarpaNa - Chowkhamba Edition

रुद्यतेनन्व् एतन् मम का तवास्मि दयिता नास्मीत्य् अतोरुद्यते ॥

इयम् एव अधीरा, यथा—

सार्धं मनोरथ-शतैस् तव धूर्त कान्तासैव स्थिता मनसि कृत्रिम-भाव-रम्या |अस्माकम् अस्ति न हि कश्चिद् इहावकाशस्तस्मात् कृतं चरण-पात-विडम्बनाभिः ॥

प्रगल्भा यदि धीरा स्याच् छन्न-कोपाकृतिस् तदा |62cd

उदास्ते सुरते तत्र दर्शयन्त्य् आदरान् बहिः ॥73॥63ab

तत्र प्रिये, यथा—

एकत्रासन-संस्थितिः परिहता प्रतुद्गमाद्दूरतस्ताम्बूलानयन-च्छलेन रभसाशेल्षोऽपिसंविघ्नितः |आलापोऽपि न मिश्रितः परिजनं व्यापारयन्त्यान्तिकेकान्तं प्रत्युपचारतश् चतुरया कोपःकृतार्थीकृतः ॥

Page 72: Sahitya DarpaNa - Chowkhamba Edition

धीराधीरा तु सोल्लुण्ठ-भाषितैः खेदयत्यमुम् ॥74॥ 63

अमुं नायकम् । यथा मम—

अनलङ्कृतोऽपि सुन्दर हरसि मनो मे यतःप्रसभम् |किं पुनर् अलङ्कृतस् त्वं सम्प्रति नखर-क्षतैस् तस्याः ॥

तर्जयेत् ताडयेद् अन्या . . . . . . . . ||75|| 64a

अन्या अधीरा, यथा—« शोणं वीक्ष्य मुखं » इत्यत्र । अत्र च सर्वत्र रुषा इत्य् अनुवर्तते ।

. . . . . . . . प्रत्येकं ता अपि द्विधा |कनिष्ठ-ज्येष्ठ-रूपत्वान् नायक-प्रणयं प्रति

||76|| 64ब्च्द्

ता अनन्तरोक्ताः षड्-भेदा नायिकाः । यथा—

दृष्ट्वैकासन-संस्थिते प्रियतमे पश्चादुपेत्यादरादेकस्या नयने पिद्याय विहित-क्रीडानुबन्ध-च्छलः |ईषद्-वक्रिम-कन्धरः स-पुलकः

Page 73: Sahitya DarpaNa - Chowkhamba Edition

premollasan-मानसामन्तर्-हास-लसत्-कपोल-फलकांधूर्तोऽपरां चुम्बति ॥

मध्या-प्रगल्भयोर् भेदास् तस्माद् द्वादशकीर्तिताः ।

मुग्धा त्व् एकैव तेन स्युः स्वीयाभेदास्त्रयोदशा ॥76॥ 65

परकीया द्विधा प्रोक्ता परोढा कन्यका तथा |तत्र—यात्रादि-निरस्तान्योढा कुलटा गलित-त्रपा ॥77॥ 66

यथा—स्वामी निश्वसितोऽप्य् असूयति मनो-जिघ्रःसपत्नी-जनःश्वश्रूर् इङ्गित-दैवतं नयनयोर् ईहालिहोयातरः |तद् दूराद् अयम् अङ्जलिः किम् अमुना दृभङ्ग-पातेन तेवैदग्धी-रचना-प्रपञ्च-रसिक व्यर्थोऽयमत्र श्रमः ॥

अत्र हि मम परिणेतान्नाच्छादनादि-दातृतयास्वाम्य् एव न तु वल्लभः । त्वं तु वैदग्धी-मधुर-प्रबन्ध-रसिकतया मम वल्लभोऽसीत्यादि-व्यङ्ग्यार्थ-वशाद् अस्याः पर-नायक-विषयारतिः प्रतीयते ।

Page 74: Sahitya DarpaNa - Chowkhamba Edition

कन्या त्व् अजातोपयमा स-लज्जा नव-यौवना ॥78॥67ab

अस्याश् च पित्राद्यायत्तत्वात् परकीयात्वम् । यथामालती-माधवादौ मालत्य्-आदिः ।

धीरा कला-प्रगल्भा स्याद् वेश्यासामान्य-नायिका |67cd

निर्गुणान् अपि न द्वेष्टि न रज्यति गुणिष्व् अपि ॥79॥वित्त-मात्रं समालोक्य सा रागं दर्शयेद् बहिः ।

68कामं अङ्गीकृतम् अपि परिक्षीण-धनं नरम् ॥

80||मात्रा निःसारयेद् एषा पुनः-सन्धान-काङ्क्षया ।

69तस्कराः षण्डका मूर्खाः सुख-प्राप्त-धनास्

तथा ॥81॥लिङ्गिनश् छन्न-कामाद्या अस्याः प्रायेण वल्लभाः

| 70एषापि मदनायत्ता क्वापि सत्यानुरागिणी ।

रक्तायां वा विरक्तायां रतम् अस्यांसत्यानुरागिणी ॥82॥ 71

पण्डको वात-पाण्ड्व्-आदिः । छन्नं प्रच्छन्नंये कामयन्ते, ते छन्न-कामाः । तत्र राग-हीनायथा लटकमेलकादौ मदन-मञ्जर्यादिः । रक्ता

Page 75: Sahitya DarpaNa - Chowkhamba Edition

यथा मृच्छकटिकादौ वसन्त-सेनादिः ।

पुनश् च—अवस्थाभिर् भवन्त्य् अष्टाव् एताः षोडश-भेदिताः |स्वाधीन-भर्तृका तद्वत् खण्डिताथाभिसारिका ॥

83|| 72कलहान्तरिता विप्रलब्धा प्रोषित-भर्तृका ।

अन्या वासक-सज्जा स्याद् विरहोत्कण्ठिता तथा ॥84॥73

तत्र—कान्तो रति-गुणाकृष्टो न जहाति यद्-अन्तिकम् ।

विचित्र-विभ्रमासक्ता सा स्यात् स्वाधीन-भर्तृका ॥85॥ 74

यथा « अस्माकं सखि वाससी » इत्य् आदि ।

पार्श्वम् एति प्रियो यस्या अन्य-संयोग-चिह्नितः |सा खण्डितेति कथिता धीरैर् ईर्ष्या-कषायिता ॥86॥

75

यथा, « तद् अवितत्थम् अवादीः » इत्य् आदि ।

अभिसारयते कान्तं या मन्मथ-वशंवदा |स्वयं वाभिसरत्य् एषा धीरैर् उक्ताभिसारिका ॥87॥

76

क्रमाद्, यथा—

Page 76: Sahitya DarpaNa - Chowkhamba Edition

न च मेऽवगच्छति यथा लघुतांकरुणां यथा च कुरुते स मयि |निपुणं तथैनम् अभिगम्य वदेरभिदूति कंचिद् इति सन्दिदिशे ॥

उत्क्षिप्तं कर-कङ्कण-द्वयम् इदंबद्धा दृढं मेखला-यत्नेन प्रतिपादिता मुखरयोर्मञ्जीरयोर् मूकता |आरब्धे रभसान् मया प्रिय-सखिक्रीडाभिसारोत्सवेचण्डालस् तिमिरावगुण्ठन-पट-क्षेपंविधत्ते विधुः ॥

संलीना स्वेषु गात्रेषु मूकीकृत-विभूषणा |अवगुण्ठन-संवीता कुलजाभिसरेद् यदि ॥88॥ 77

विचित्रोज्ज्वल-वेषा तु रणन्-नूपुर-कङ्कणा |प्रमोद-स्मेर-वदना स्याद् वेश्याभिसरेद् यदि ॥

89|| 78मद-स्खलित-संलापा विभ्रमोत्फुल्ल-लोचना ।

आविद्ध-गति-सञ्चारा स्यात् प्रेष्याभिसरेद् यदि ॥90॥ 79

तत्राद्ये « उत्क्षिप्तम् » इत्य् आदि । अन्ययोः ऊह्यमुदाहरणम् ।

Page 77: Sahitya DarpaNa - Chowkhamba Edition

प्रसङ्गाद् अभिसार-स्थानानि कथ्यन्ते—

क्षेत्रं वाटी भग्न-देवालयो दूती-गृहं वनम् |माला-पञ्चः श्मशानं च नद्यादीनां तटी तथा ॥

91|| 80एवं कृताभिसाराणां पुंश्चलीनां विनोदने |स्थानान्य् अष्टौ तथा ध्वान्त-च्छन्ने कुत्रचिद्

आश्रये ॥92॥ 81

चाटुकारम् अपि प्राण-नाथं रोषाद् अपास्य या |पश्चात् तापम् अवाप्नोति कलहान्तरिता तु सा ॥93॥ 82

यथा मम तात-पादानां—

नो चाटु-श्रवणं कृतं, न च दृशा हारोऽन्तिकेवीक्षितःकान्तस्य प्रिय-हेतवे निज-सखी-वाचोऽपिदूरीकृताः |पादान्ते विनिपत्य त-क्षणम् असौ गच्छन्मया मूढयापाणिभ्याम् अवरुध्य हन्त सहसा कण्ठेकथं नार्पितः ॥

प्रियः कृत्वापि सङ्केतं यस्या नायाति संनिधिम् |विप्रलब्धा तु सा ज्ञेया नितान्तम् अवमानिता ॥94॥

83

Page 78: Sahitya DarpaNa - Chowkhamba Edition

यथा—उत्तिष्ठ दूति यामो यामो यातस् तथापिनायातः |यातः परम् अपि जीवेज् जीवित-नाथो भवेत्तस्याः ॥

नाना-कार्य-वशाद् यस्या दूर-देशं गतः पतिः |सा मनोभव-दुःखार्ता भवेत् प्रोषित-भर्तृका

||95|| 84

यथा—तां जानीथाः परिमितकथां जीवितं मेद्वितीयंदूरीभूते मयि सहचरेचक्रवाकीमिवैकाम् |गाढोत्कण्ठां गुरुषु दिवसेष्व् एषुगच्छत्सु बालांजातां मन्ये शिशिरमथितां पद्मिनींवान्यरूपाम् ॥

कुरुते मण्डनं यस्याः सज्जिते वास-वेश्मनि |सा तु वासक-सज्जा स्याद् विदित-प्रिय-सङ्गमा ॥96॥

85

यथा राघवानन्दानां नाटके—

विदूरे केयूरे कुरु कर-युगे रत्न-

Page 79: Sahitya DarpaNa - Chowkhamba Edition

वलयैरलं गुर्वी ग्रीवाभरण-लतिकेयं किमनया |नवाम् एकाम् एकावलिम् अयि मयि त्वंविरचयेर्न नेपथ्यं पथ्यं बहुतरमनङ्गोत्सव-विधौ ॥

आगन्तुं कृत-चित्तोऽपि दैवान् नायाति यत् प्रियः |तद्-अनागत-दुःखार्ता विरहोत्कण्ठिता तु सा ॥97॥

86

यथा—किं रुद्धः प्रियया कयाचिदथवा सख्याममोद्वेजितःकिं वा कारण-गौरवं किम् अपि यन्नाद्यागतो वल्लभः |इत्य् आलोच्य मृगीदृशा कर-तले विन्यस्यवक्त्राम्बुजंदीर्घं निःश्वसितं चिरं च रुदितंक्षिप्ताश् च पुष्प-स्रजः ॥

इति साष्टाविंशति-शतम् उत्तम-मध्याधम-स्वरूपेण ।

चतुरधिकाशीति-युतं शत-त्रयं नायिका-भेदाः ॥98॥ 87

Page 80: Sahitya DarpaNa - Chowkhamba Edition

इह च पर-स्त्रियौ कन्यकान्योढे सङ्केतात्पूर्वं विरहोत्कण्ट्ःइते, पश्चाद् विदूषकादिनासहाभिसरन्त्याव् अभिसारिके, कुतोऽपि सङ्केत-स्थानम् अप्राप्ते नायके विप्रलब्धे, इति त्र्य्-अवस्थैवानयोर् अस्वाधीन-प्रिययोरवस्थान्तरायोगात् इति कश्चित् ।

क्वचिद् अन्योन्य-साङ्कर्यम् आसां लक्ष्येषु दृश्यते॥99॥ 88ab

यथा (शिशुपाल-वधे 7.53-56)—

न खलु वयम् अमुष्य दान-योग्याःपिबति च पाति च यासकौ रहस्त्वाम् |विट विटपम् अमुं ददस्व तस्यैभवति यतः सदृशोश् चिराय योगः ॥

तव कितव किम् आहितैर् वृथा नःक्षितिरुह-पल्लव-पुष्प-कर्ण-पूरैः |ननु जन-विदितैर् भवद्-व्यलीकैश्चिर-परिपूरितम् एव कर्ण-युग्मम् ॥

मुहुर् उपहसिताम् इवालिनादैर्वितरसि नः कलिकां किम् अर्तह्म् एनाम् |वसतिम् उपगतेन धाम्नि तस्याःशठ कलिर् एष महांस् त्वयाद्य दत्तः ॥

Page 81: Sahitya DarpaNa - Chowkhamba Edition

इति गदितवती रुषा जघान-स्फुरित-मनोरम-पक्ष्म-केशरेण |श्रवण-नियमितेन कान्तम् अन्या-समम् असिताम्बुरुहेण चक्षुषा च ॥

इयं हि वक्रोक्त्या पुरुष-वचनेन कर्णोत्पल-ताडनेन च धीर-मध्यताऽधीर-मध्यताधीर-प्रगल्भताभिः सङ्कीर्णा । एवम् अन्यत्राप्य् ऊह्यम् ।

इतरा अप्य् असङ्ख्यास् ता नोक्ता विस्तर-शङ्कया ॥100॥ 88

ता नायिकाः ।

अथासाम् अलङ्काराः—

यौवने सत्त्वजास् तासाम् अष्टाविंशति-सङ्ख्यकाः |अलङ्कारास् तत्र भाव-हाव-हेलास् त्रयोऽङ्गजाः ॥

101|| 89शोभा कान्तिश् च दीप्तिश् च माधुर्यं च

प्रगल्भता |औदार्यं धैर्यम् इत्य् एते सप्तैव स्युर्

अयत्नजाः ॥102॥ 90लीला विलासो विच्छित्तिर् बिब्बोकः किलकिञ्चितम् ।

मोट्टायितं कुट्टमितं विभ्रमो ललितं मदः ॥103॥ 91

विहृतं तपनं मौग्ध्यं विक्षेपश् च

Page 82: Sahitya DarpaNa - Chowkhamba Edition

कुतूहलम् |हसितं चकितं केलिर् इत्य् अष्टादश-सङ्ख्यकाः ।

92स्वभावाजाश् च भावाद्या दश पुंसां भवन्त्य्

अपि ॥104॥ 93ab

पूर्वे भावादयो धैर्यान्ता दश नायकानाम् अपिसम्भवन्ति । किन्तु सर्वेऽप्य् अमी नायिकाश्रिता एवविच्छित्ति-विशेषं पुष्णन्ति ।

तत्र भावः—

निर्विकारात्मके चित्ते भावः प्रथम-विक्रिया ॥105॥ 93

जन्मतः प्रभृति निर्विकारे मनसि उद्बुद्ध-मात्रो विकारो भावः । यथा—

स एव सुरभिः कालः स एव मलयानिलः |सैवेयम् अबला किन्तु मनोऽन्यद् इव दृश्यते ॥

अथ हावः—

भ्रू-नेत्रादि-विकारैस् तु सम्भोगेच्छा-प्रकाशकः ।

भाव एवाल्प-संलक्ष्य-विकारो हाव उच्यते ॥106॥94

Page 83: Sahitya DarpaNa - Chowkhamba Edition

यथा [कु.सं. 3.68]—

विवृण्वती शैल-सुता भावम् अङ्गैःस्फुरद् बाल-कदम्ब-कल्पैः |साचीकृता चारुतरेण तस्थौमुखेन पर्यस्त-विलोचनेन ॥

अथ हेला—

हेलात्यन्त-समालक्ष्य-विकारः स्यात् स एव तु ॥107॥ 95ab

स एव भाव एव । यथा—

तह ते झत्ति प(u)त्ता बहुए सव्यङ्ग-बिब्भमा saalä |संस(i)अमुद्ध-भावा होइ चिरं ज(i)सहीणं पि ॥[तथा तस्या झटिति प्रवृत्ता वध्वाः सर्वाङ्ग-विभ्रमाः सकलाः |संशयित-मुग्ध-भावा भवति चिरं यथासखीनाम् अपि ॥]

अथ शोभा—

रूप-यौवन-लालित्य-भोगाद्यैर् अङ्ग-भूषणम् ।

Page 84: Sahitya DarpaNa - Chowkhamba Edition

95च्द्शोभा प्रोक्ता. . . . . . . . . . . . . . . . . . ||

108|| 96a

तत्र यौवन-शोभा, यथा—

असम्भृतं मण्डनम् अङ्ग-यष्टेरनासवाख्यं करणं मदस्य |कामस्य पुष्प-व्यतिरिक्तम् अस्त्रंबाल्यात् परं साथ वयः प्रपेदे ॥

एवम् अन्यत्रापि ।

अथ कान्तिः—

. . . सैव कान्तिर् मन्मथाप्यायित-द्युतिः ॥109॥96b

मन्मथोन्मेषें :अतिविस्तीर्णा शोभैव कान्तिरुच्यते । यथा « नेत्रे खञ्जन-गञ्जने » इत्य् अत्र ।

अथ दीप्तिः—

कान्तिर् एवातिविस्तीर्णा दीप्तिर् इत्य् अभिधीयते ॥110॥96cd

यथा मम चन्द्र-कला-नाम-नाटिकायां

Page 85: Sahitya DarpaNa - Chowkhamba Edition

चन्द्रकला-वर्णनम्—

तारुण्यस्य विलासःसमधिक-लावण्य-सम्पदो हासः |धर्णि-तलस्याभरणंयुव-जन-मनसो वशीकरणम् ॥

अथ माधुर्यम्—

सर्वावस्था-विशेषेषु माधुर्यं रमणीयता ॥111॥ 97ab

यथा (शाकुन्तले 1.18)—

सरसिजम् अनुविद्धं शवलेनापि रम्यंमलिनम् अपि हिमांशोर् लक्ष्म लक्ष्मीं तनोति |इत्यम् अधिक-मनोज्ञा बल्कलेनापि तन्वीकिम् इव हि मधुराणां मण्डनं नाकृतीनाम्॥

अथ प्रगल्भता—

निःसाध्वसत्वं प्रागल्भ्यम् . . . . . . . .||112|| 97c

yathä—samäçliñöäù samäçleñaiç cumbitäç cumbitair api

Page 86: Sahitya DarpaNa - Chowkhamba Edition

|dañöäç ca दशनैः कान्तं दासीकुर्वन्ति योषितः॥

अथ औदार्यम्—

. . . . . . . . औदार्यं विनयः सदा ॥113॥97d

यथा—न ब्रूते परुषां गिरं वितनुते न भ्रू-युगं भङ्गुरंनोत्तंसं क्षिपति क्षितौ श्रवणतः सा मेस्फुटेऽप्य् आगसि |कान्ता गर्भ-गृहे गवाक्ष-विवर-व्यापारिताक्ष्या बहिःसख्या वक्त्रम् अभिप्रयच्छति परंपर्यश्रुणी लोचने ॥

अथ धैर्यम्—

मुक्तात्म-श्लाघना धैर्यं मनोवृत्तिर् अचञ्चला॥114॥ 98ab

यथा [मा.मा. 2.2]—

ज्वलतु गगने रात्रौ रात्रावखण्ड-कलः शशी

Page 87: Sahitya DarpaNa - Chowkhamba Edition

दहतु मदनः किं वा मृत्योः परेणविधास्यति |मम तु दयितः श्लाघ्यस् तातो जनन्यमलान्वयाकुलम् अमलिनं न त्व् एवायं जनो न चजीवितम् ॥

अथ लीला—

अङ्गैर् वेषैर् अलङ्कारैः प्रेमिभिर् वचनैर् अपि |98cd

प्रीति-प्रयोजैतैर् लीलां प्रियस्यानुकृतिं विदुः ॥115॥

यथा—मृणाल-व्याल-वलया वेणी-बन्ध-कपर्दिनी |हरानुकारिणी पातु लीलया पार्वती जगत् ॥

अथ विलासः—

यान-स्थानासनादीनां मुख-नेत्रादि-कर्मणाम् |99cd

विशेषस् तु विलासः स्याद् इष्ट-सन्दर्शनादिना ॥116॥

यथा [मा.मा. 1.26]—

अत्रान्तरे किम् अपि वाग्-विभवातिवृत्त-

Page 88: Sahitya DarpaNa - Chowkhamba Edition

वैचित्र्यम् उल्लसित-विभ्रमम् आयताक्ष्याः |तद्-भूरि-सात्त्विक-विकारम् अपास्त-धैर्यमाचार्यकं विजयि मान्मथम् आविरासीत् ॥

अथ विच्छित्तिः—

स्तोकाप्य् आकल्प-रचना विच्छित्तिः कान्ति-पोष-कृत् ॥117॥ 100cd

यथा [माघ. 8.70]—

स्वच्छाम्भः-स्नपन-विधौतम् अङ्गमोष्ठस् ताम्बूल-द्युति-विशदो विलासिनीनाम् |वासश् च प्रतनु विविक्तम् अस्त्व् इतीयानाकल्पो यदि कुसुमेषुणा न शून्यः ॥

अथ बिब्बोकः—

बिब्बोकस् त्व् अतिगर्वेण वस्तुनीष्टेऽप्य् अनादरः ॥118॥ 100ef

यथा—यासां सत्य् अपि सद्-गुणानुसरणे दोषानुवृत्तिःपरायाः प्राणान् वरम् अर्पयन्ति न पुनःसम्पूर्ण-दृष्टिं प्रिये ।

Page 89: Sahitya DarpaNa - Chowkhamba Edition

अत्यन्ताभिमतेऽपि वस्तुनि विधिर् यासांनिषेधात्मकस्तास् त्रैलोक्य-विलक्षण-प्रकृतयो वामाःप्रसीदन्तु ते ॥

अथ किलकिञ्चितम्—

स्मित-शुष्क-रुदित-हसित-त्रास-क्रोध-श्रमादीनाम् ।

साङ्कर्यं किलकिञ्चितम् ईष्टतम-सङ्गमादिजाद्धर्षात् ॥119॥ 101

यथा [माघ 10.69]—

पाणि-रोधम् अविरोधित-वाञ्छंभर्त्सनाश् च मधुर-स्मित-गर्भाः |कामिनः स्म कुरुते करभोरूर्हारि शुष्क-रुदितं च सुखेऽपि ॥

अथ मोट्टायितम्—

तद्-भाव-भाविते चित्ते वल्लभस्य कथादिषु |मोट्टायितम् इति प्राहुः कर्ण-कण्डूयनादिकम् ॥

120|| 102

यथा—सुभग त्वत्-कथारम्भे कर्ण-कण्डूति-

Page 90: Sahitya DarpaNa - Chowkhamba Edition

लालसा |उज्जृम्भ-वदनाम्भोजा भिनत्त्य् अङ्गानिसाङ्गना ॥

अथ कुट्टमितम्—

केशस्तनाधरादीनां ग्रहे हर्षेऽपि सम्भ्रमात् |आहुः कुट्टमितं नाम शिरः-कर-विधूननम् ॥

121|| 103

यथा [माघ 10.53]—

पल्लवोपमिति-साम्य-सपक्षंदष्टवत्य् अधर-बिम्बम् अभीष्टे |पर्यक्रूजि सरुजेव तरुण्यास्तार-लोल-वलयेन करेण ॥

अथ विभ्रमः—

त्वरया हर्ष-रागादेर् दयिता-गमनादिषु |अस्थाने विभ्रमादीनां विन्यासो विभ्रमो मतः

||122|| 104

यथा—श्रुत्वायान्तं बहिः कान्तम् असमाप्त-विभूषया |भालेऽञ्जनं दृशोर् लाक्षा कपोले तिलकः कृतः ॥

Page 91: Sahitya DarpaNa - Chowkhamba Edition

atha lalitam—

सुकुमारतयाङ्गानां विन्यासो ललितं भवेत् ॥123॥ 105ab

यथा [माघ 7.18]—

गुरुतर-कल-नूपुरानुनादंसललित-नर्तित-वाम-पाद-पद्मः |इतरद्-अनतिलोलम् आदधाना पदमथ मन्मथ-मन्थरं जगाम ॥

अथ मदः—

मदो विकारः सौभाग्य-यौवनाद्य्-अवलेपजः ॥124॥ 105cd

यथा [अमरु 55]—

मा गर्वम् उद्वह कपोल-तले चकास्तिकान्त-स्वहस्त-लिखिता नव-मञ्जरीति |अन्यापि किं न सखि भाजनम् ईदृशीनांवैरी न चेद् भवति वेपथुर् अन्तरायः ॥

अथ विहृतम्—

वक्तव्य-कालेऽप्य् अवचो व्रीडया विहृतं मतम् ॥

Page 92: Sahitya DarpaNa - Chowkhamba Edition

125|| 106ab

यथा—दूरागतेन कुशलं पृष्टा नोवाच सा मयाकिञ्चित् |पर्यश्रुणी तु नयने तस्याःकथयाम्बभूवतुः सर्वम् ॥

अथ तपनम्—

तपनं प्रिय-विच्छेदे स्मर-वेगोत्थ-चेष्टितम् ॥126॥ 106cd

यथा मम—

श्वासान् मुञ्चति भूतले विलुठति त्वन्-मार्गमालोकतेदीर्घं रोदिति विक्षिपत्य् अत इतः क्षामांभुजा-वल्लरीम् |किं च प्राण-समान काङ्क्षितवती स्वप्नेऽपि तेसङ्गमंनिद्रां वाञ्छति न प्रयच्छति पुनर् दग्धोविधिस् ताम् अपि ॥

अथ मौग्ध्यम्—

अज्ञानाद् इव या पृच्छा प्रतीतस्यापि वस्तुनः ।

Page 93: Sahitya DarpaNa - Chowkhamba Edition

वल्लभस्य पुरः प्रोक्तं मौग्ध्यं तत्-तत्त्व-वेदिभिः ॥127॥ 107

यथा—के द्रुमास् ते क्व वा ग्रामे सन्ति केनप्ररोपिताः |नाथ मत्-कङ्कण-न्यस्तं येषां मुक्ता-फलं फलम् ॥

अथ विक्षेपः—

भूषाणाम् अर्ध-रचना मिथ्या विष्वग्-अवेक्षणम्।

रहस्याख्यानम् ईषाच् च विक्षेपो दयितान्तिके ॥128॥ 108

यथा—धम्मिल्लम् अर्ध-युक्तं कलयति तिलकंतथासकलम् |किञ्चिद् वहति रहस्यं चकितं विष्वग् विलोकतेतन्वी ॥

अथ कुतूहलम्—

रम्य-वस्तु-समालोके लोल्ता स्यात् कुतूहलम् ॥129॥109ab

Page 94: Sahitya DarpaNa - Chowkhamba Edition

यथा [र.वं. 7.7]—प्रसाधिकालम्बितम् अग्र-पादमाक्षिप्य काचिद् द्रव-रागम् एव |उत्सृष्ट-लीलागति-रागवाक्षादलक्तकाङ्कां पदवीं ततान ॥

अथ हसितम्—

हसितं तु वृथा-हासो यौवनोद्भेद-सम्भवः॥130॥ 109cd

यथा—अकस्माद् एव तन्वङ्गी जहास यद् इयं पुनः |नूनं प्रसून-बाणोऽस्यां स्वाराज्यमधितिष्ठति ॥

अथ चकितम्—

कुतोऽपि दयितस्याग्रे चकितं भय-सम्भ्रमः ॥131॥ 110ab

यथा [माघ 8.24]—

त्रस्यन्ती चल-शफरी-विघट्टितोरुर्वामोरूर् अतिशयम् आप विभ्रमस्य |क्षुभ्यन्ति प्रसभम् अहो विनापि हेतोर्लीलाभिः किम् उ सति कारणे रमण्यः ॥

Page 95: Sahitya DarpaNa - Chowkhamba Edition

अथ केलिः—

विहारे सह कान्तेन क्रीडितं केलिर् उच्यते ॥132॥110cd

यथा—व्यपोहितुं लोचनतो मुखानिलैरपारयन्तं किल पुष्पजं रजः |पयोधरेणोरसि काचिद् उन्मनाःप्रियं जघानोन्नत-पीवर-स्तनी ॥

अथ मुग्धा-कन्ययोर् अनुरागेङ्गितानि—

दृष्ट्वा दर्शयति व्रीडां सम्मुखं नैवपश्यति ।

प्रच्छन्नं वा भ्रमन्तं वातिक्रान्तं पश्यतिप्रियम् ॥133॥ 111

बहुधा पृच्छ्यमानापि मन्द-मन्दमधोमुखी ।

सगद्गद-स्वरं किञ्चित् प्रियं प्रायेण भाषते ॥134॥ 112

अन्यैः प्रवर्तितां शश्वत् सावधाना च तत्-कथाम् ।

शृणोत्य् अन्यत्र दत्ताक्षी प्रिये बालानुरागिणी ॥135॥113

Page 96: Sahitya DarpaNa - Chowkhamba Edition

अथ सकलानाम् अपि नायिकानाम् अनुरागेङ्गितानि—

चिराय सविधे स्थानं प्रियस्य बहु मन्यते |विलोचन-पथं चास्य न गच्छत्य् अनलङ्कृता ॥

136|| 114क्वापि कुन्तल-संव्यान-संयम-व्यपदेशतः ।

बाहु-मूलं स्तनौ नाभिपङ्कजं दर्शयेत्स्फुटम् ॥137॥ 115

आच्छादयति वाग्-आद्यैः प्रियस्य परिचारकान् |विश्वसित्य् अस्य मित्रेषु बहु-मानं करोति च ॥138

|| 116सखी-मध्ये गुणान् ब्रूते स्व-धनं प्रददाति

च |सुप्ते स्वपिति दुःखेऽस्य दुःखं धत्ते सुखे

सुखम् ॥139॥ 117स्थिता दृष्टि-पथे शश्वत्-प्रिये पश्यति दूरतः ।

आभाषते परिजनं सम्मुखं स्मर-विक्रियम् ॥140॥ 118

यत् किञ्चिद् अपि संवीक्ष्य कुरुते हसितं मुधा |कर्ण-कण्डूयनं तद्वत् कवरी-मोक्ष-

संयमौ ॥141॥ 119जृम्भते स्फोटयत्य् अङ्गं बालम् आश्लिष्य चुम्बति

|भाले तथा वयस्याया रचयेत् तिलक-क्रियाम् ॥142॥

120अङ्गुष्ठाग्रेण लिखति सक्टाक्षं निरीक्षते ।

दशति स्वाधरं चापि ब्रूते प्रियम् अधोमुखी ॥

Page 97: Sahitya DarpaNa - Chowkhamba Edition

143|| 121न मुञ्चति च तं देशं नायको यत्र दृश्यते ।

आगच्छति गृहं तस्य कार्य-व्याजेन केनचित् ॥144॥ 122

दत्तं किम् अपि कान्तेन धृत्वाङ्गे मुहुर् ईक्षते |नित्यं हृष्यति तद्-योगे वियोगे मलिना कृशा ॥145॥

123मन्यते बहु तच्-छीलं तत्-प्रियं मन्यते

प्रियम् |प्रार्थयत्य् अल्प-मूल्यानि सुप्ता न परिवर्तते ॥

146|| 124विकारान् सात्त्विकान् अस्य सम्मुखी नाधिगच्छति |भाषते सूनृतं स्निग्धाम् अनुरक्ता नितम्बिनी ॥

147|| 125एतेष्व् अधिक-लज्जानि चेष्टितानि नव-स्त्रियाः ।

मध्य-व्रीडानि मध्यायाः स्रंसमान-त्रपाणितु । 126

अन्य-स्त्रियाः प्रगल्भायास् तथा स्युर् वार-योषितः॥148॥

दिङ्-मात्रं, यथा—

अन्तिक-गतम् अपि माम् इयम् अवलोकयतीवहन्त दृष्ट्वापि |सरस-नख-क्षत-लक्षितम् आविष्कुरुते भुजा-मूलम् ॥

Page 98: Sahitya DarpaNa - Chowkhamba Edition

तथा—लेख्य-प्रस्थापनैः स्निग्धैर् वीक्षितैर् मृदु-

भाषितैः । 127दूती-सम्प्रेषणैर् नार्या भावाभिव्यक्तिर् इष्यते ॥

149||

दूत्यश् च—दूत्यः सखी नटी दासी धात्रेयी प्रतिवेशिनी । 128

बाला प्रव्रजिता कारूः शिल्पिन्याद्याः स्वयं तथा ॥150॥

कारू रजकी-प्रभृतिः । शिल्पिनी चित्रकारादि-स्त्री । आदि-शब्दात् ताम्बूलिक-गान्धिक-स्त्री-प्रभृतयः । तत्रसखी, यथा—"श्वासान् मुञ्चति" इत्य् आदि ।

स्वयं-दूती, यथा मम—

पन्थिअ पआसिओ बिअ लच्छीअसि जासि ता किम् अण्णत्तो |ण मणं बि वारओ इध अत्थि घरे घण-रसं पिअन्ताणं ॥[पथिक पिपासितो इव लक्ष्यसे यासि तत् किमन्यत्र |न मनाग् अपि वारक इहास्ति गृहे घण-रसंपिबताम् ॥]

एताश् च नायिका-विषये नायकानाम् अपि दूत्योभवन्ति ।

Page 99: Sahitya DarpaNa - Chowkhamba Edition

दूती-गुणान् आह—

कला-कौशलम् उत्साहो भक्तिश् चित्तज्ञता स्मृतिः |129

माधुर्यं नर्म-विज्ञानं वाग्मिता चेति तद्-गुणाः ।

एता अपि यथौचित्याद् उत्तमआधम-मध्यमाः ॥151॥ 130

एता दूत्यः ।

अथ प्रतिनायकः ।

धीरोधतः पापकारी व्यसनी प्रतिनायकः ॥152॥ 131ab

यथा रामस्य रावणः ।

अथ उद्दीपन-विभावाः ।

उद्दीपन-विभावास् ते रसम् उद्दीपयन्ति ये ॥153॥131cd

ते च—आलम्बनस्य चेष्टाद्या देश-कालादयस् तथा ॥154॥

132ab

Page 100: Sahitya DarpaNa - Chowkhamba Edition

चेष्टाद्या इत्य् आद्य-शब्दाद् रूप-भाषणादयः |कालादीत्य् आदि-शब्दाच् चन्द्र-चन्दन-कोकिलालाप-भ्रमर-झङ्कारादयः । तत्र चन्द्रादयो, यथामम—

करम् उदय-महीधर-स्तनाग्रेगलित-तमः-पटलांशुके निवेश्य |विकसित-कुमुदेक्षणं विचुम्बत्ययम् अमरेश-दिशो मुखं सुधांशुः ॥

यो यस्य रसस्योद्दीपन-विभावः स तत्-स्वरूप-वर्णने वक्ष्यते ।

अथ अनुभावाः—

उद्बुद्धं कारणैः स्वैः स्वरि बहिर् भावंप्रकाशयन् । 132cd

लोके यः कार्य-रूपः सोऽनुभावः काव्य-नाट्ययोः॥155॥

यः खलु लोके सीतादि-चन्द्रादिभिः स्वैः स्वैरालम्बनोद्दीपन-कारणइ रामादेर् अन्तर्-उद्बुद्धं रत्य्-आदिकं बहिः प्रकाशयन् कार्यमित्य् उच्यते, स काव्य-नाट्ययोः पुनर् अनुभावः ।

कः पुनर् असाव् इत्य् आह—

Page 101: Sahitya DarpaNa - Chowkhamba Edition

उक्ताः स्त्रीणाम् अलङ्कारा अङ्गजाश् च स्वभावजाः |133cd

तद्-रूपाः सात्त्विका भावास् तथा चेष्टाः परा अपि ॥156॥

तद्-रूपा अनुभाव-स्वरूपाः । तत्र यो यस्यरसस्यानुभावः स तत्-स्वरूप-वर्णने वक्ष्यते ।

तत्र सात्त्विकाः—

विकाराः सत्त्व-सम्भूताः सात्त्विकाः परिकीर्तिताः ॥157॥ 134cd

सत्त्वं नाम स्वात्म-विश्राम-प्रकाश-कारीकश्चनान्तरो धर्मः ।

सत्त्व-मात्रोद्भवत्वात् तु भिन्ना अप्यनुभावतः ॥158॥ 135ab

गो-बलीवर्द-न्यायेन इति शेषः । के त इत्य् आह—

स्तम्भः स्वेदोऽथ रोमाञ्चः स्वर-भङ्गोऽथवेपथुः । 135cd

वैवर्ण्यम् अश्रु-प्रलय इत्य् सात्त्विकाः स्मृताः ॥159॥

Page 102: Sahitya DarpaNa - Chowkhamba Edition

तत्र—स्तम्भश् चेष्टा-प्रतीघातो भय-हर्षामयादिभिः

| 136वपुर् जलोद्गमः स्वेदो रति-घर्म-श्रमादिभिः

||160||हर्षाद्भुत-भयादिभ्यो रोमाञ्चो रोम-विक्रियाः

| 137मद-संमद-पीडाद्यैर् वैस्वर्यं गद्गदं

विदुः ॥161॥राग-द्वेष-श्रमादिभ्यः कम्पो गात्रस्य

वेपथुः । 138विषाद-मद-रोषाद्यैर् वर्णान्यत्वं विवर्णता ॥

162||अश्रु नेत्रोद्भवं वारि क्रोध-दुःख-

प्रहर्षजम् । 139प्रलयः सुख-दुःखाभ्यां चेष्टा-ज्ञान-

निराकृतिः ॥163॥ 140ab

यथा मम—तनु-स्पर्शाद् अस्या दर-मुकुलिते हन्त नयनेउदञ्चद्-रोमाञ्चं व्रजति जडताम् अङ्गमखिलम् |कपोलौ घर्मार्द्रौ ध्रुवम् उपरताशेष-विषयंमनः सान्द्रानन्दं स्पृशति झटिति ब्रह्मपरमम् ॥

Page 103: Sahitya DarpaNa - Chowkhamba Edition

evam anyat |

अथ व्यभिचारिणः—

विशेषाद् आभिमुख्येन चरणाद् व्यभिचारिणः |स्थायिन्य् उन्मग्न-निर्मग्नास्त्रयस्त्रिंशच् च तद्-

भिदाः ॥164॥ 140ef

स्थिरतया वर्तमाने हि रत्य्-आदौ निर्वेदादयःप्रादुर्भाव-तिरोभावाभ्याम् आभिमुख्येनचरणाद् व्यभिचारिणः कथ्यन्ते ।

के त इत्य् आह—

निर्वेदावेग-दैन्य-श्रम-मद-जडता औग्र्य-मोहौ विबोधः

स्वप्नापस्मार-गर्वा मरणम् अलसतामर्ष-निद्रावहित्थाः ।

औत्सुक्योन्माद-शङ्काः स्मृति-मति-सहिता व्याधि-सत्रास-लज्जा

हर्षासूया-विषादाः सधृति-चपलता ग्लानि-चिन्ता-वितर्काः ॥165॥ 141

तत्र (1) निर्वेदः—

तत्त्व-ज्ञानापद्-ईर्ष्यादेर् निर्वेदः स्वावमाननम् |दैन्य-चिन्ताश्रु-निःश्वास-वैवर्ण्योच्छ्वसितादि-कृत्

Page 104: Sahitya DarpaNa - Chowkhamba Edition

||166|| 142

तत्त्व-ज्ञानान् निर्वेदो, यथा—

मृत्-कुम्भ-बालुकारन्ध्र-पिधान-रचनार्थिना |दक्षिणावर्त-शङ्खोऽयं हन्त चूर्णीकृतो मया॥

अथ (2) आवेगः—आवेगः सम्भ्रमस् तत्र वर्षजे पिण्डिताङ्गता ।

उत्पातजे स्रस्तताङ्गे धूमाद्याकुलताग्निजे ॥167॥143

राज-विद्रवजादेस् तु शस्त्र-नागादि-योजनम् |गजादेः स्तम्भकम्पादि पांस्वाद्याकुलतानिलात् ।

144च्दिष्टाद् धर्षाः शुचोऽनिष्टाज् ज्ञेयाश् चान्ये

यथायथम् ॥168॥ 145ab

तत्र शत्रुजो, यथा—

अर्घ्यम् अर्घ्यम् इति वादिनंनृपं सोऽनवेक्ष्य भरताग्रजो यतः |क्षत्र-कोप-दहनार्चिषं ततःसन्दधे दृशम् उदग्र-तारकाम् ॥

एवम् अन्यद् ऊह्यम् ।

Page 105: Sahitya DarpaNa - Chowkhamba Edition

atha (3) dainyam—

दौर्गत्याद्यैर् अनौजस्यं दैन्यंमलिनतादिकृत् ॥169॥ 145cd

यथा—वृद्धोऽन्धः पतिर् एष मञ्चक-गतःस्थूणावशेषं गृहंकालोऽभ्यर्ण-जलागमः कुशलिनी वत्सस्यवार्तापि नो |यत्नात् सञ्चित-तैल-बिन्दु-घटिका भग्नेतिपर्याकुलादृष्ट्वा गर्भ-भरालसां निज-वधूं श्वाश्रूश्चिरं रोदिति ॥

अथ (4) श्रमः—

खेदो रत्य्-अध्व-गत्यादेः श्वास-निद्रादि-कृच्छ्रमः ॥170॥ 146ab

यथा—सद्यः पुरी-परिसरेऽपि शिरीष-मृद्वीसीता जवात् त्रिचतुराणि पदानि गत्वा |गन्तव्यम् अस्ति कियद् इत्य् असकृद्-ब्रुवाणारामाश्रुणः कृतवती प्रथमावतारम् ॥ (बाल-रामायण 6.34)

Page 106: Sahitya DarpaNa - Chowkhamba Edition

अथ (5) मदः—

संमोहानन्द-सम्भेदो मदो मद्योपयोगजः। 146cd

अमुना चोत्तमः शेते मध्यो हसति गायति |अधम-प्रकृतिश् चापि परुषं वक्ति रोदिति ॥171॥

147

यथा—प्रातिभं त्रिसरकेण गतानांवक्र-वाक्य-रचना-रमणीयः |गूढ-सूचित-रहस्य-सहासःसुभ्रुवां प्रववृते परिहासः ॥

अथ (6) जडता—

अप्रतिपत्तिर् जडता स्याद् इष्टानिष्ट-दर्शन-श्रुतिभिः ।

अनिमिष-नयन-निरीक्षण-तूष्णीम्भावादयस् तत्र॥172॥ 148

यथा मम कुवलयाश्व-चरिते प्राकृत-काव्ये—

णबरिअ तं जुअजुअलं अण्णोण्णं णिहिद-सजल-मन्थर-दिट्ठिं |आलेक्खओपिअं बिअ खण-मेत्तं तत्थ

Page 107: Sahitya DarpaNa - Chowkhamba Edition

संट्ठिअं मुअसण्णं ॥

[केव्लं तद् युव-युगलम् अन्योन्यं निहित-सजल-मन्थर-दृष्टिम् |älekhyârpitam इव क्षण-मात्रं तत्र स्थितंमुक्त-सङ्गम् ॥]

अथ (7) उग्रता—

शौर्यापराधादि-भवं भवेच् चण्डत्वमुग्रता ।

तत्र स्वेद-शिरः-कम्प-तर्जना-ताडनादयः ॥173॥ 149

यथा [मा.मा. 5.31]—

प्रणयि-सखी-सलील-परिहास-रसाधिगतैर्ललित-शिरीष-पुष्प-हननैर् अपि ताम्यति यत् |वपुषि वधाय तत्र तव शस्त्रम् उपक्षिपतःपततु शरस्य् अकाण्डयम् अदण्डं इवैषभुजः ॥

अथ (8) मोहः—

मोहो विचित्तता भीति-दुःखावेगानुचिन्तनैः |मूर्च्छनाज्ञान-पतन-भ्रमणादर्शनादि-कृत् ॥

174|| 150

Page 108: Sahitya DarpaNa - Chowkhamba Edition

यथा [कु.सं. 3.73]—

तीव्राभिषङ्ग-प्रभवेण वृत्तिंमोहेन संस्तम्भयतेन्द्रियाणाम् |अज्ञात-भर्तृ-व्यसना मुहूर्तंकृतोपकारेव रतिर् बभूव ॥

अथ (9) विबोधः—

निद्रापगम-हेतुभ्यो विबोधश् चेतनागमः |जृम्भाङ्ग-भङ्ग-नयन-मीलनाङ्गावलोक-कृत् ॥

175|| 151

यथा [माघ 11.13]—

चिर-रति-परिखेद-प्राप्त-निद्रा-सुखानांचरमम् अपि शयित्वा पूर्वम् एव प्रबुद्धाः |अपरिचलित-गात्राः कुर्वते न प्रियाणामशिथिल-भुज-चक्राश्लेष-भेदं तरुण्यः ॥

अथ (10) स्वप्नः—

स्वप्नो निद्राम् उपेतस्य विषयानुभवस् तु यः |कोपावेग-भय-ग्लानि-सुख-दुःखादि-कारकः ॥

176|| 152

Page 109: Sahitya DarpaNa - Chowkhamba Edition

यथा [मेघ 2.46]—

माम् आकाश-प्रणिहित-भुजं निर्दयाश्लेष-हेतोर्लब्धायास् ते कथम् अपि मया स्वप्न-सन्दर्शनेषु |पश्यन्तीनां न खलु बहुशो न स्थली-देवतानांमुक्ता-स्थूलास् तरु-किसलयेष्व् अश्रु-लेशाःपतन्ति ॥

अथ (11) अपस्मारः—

मनः-क्षेपस् त्वम् अपस्मारोग्रहाद्यावेशनादिजः ।

भूपातकम्प-प्रस्वेद-फेन-लालादि-कारकः ॥177॥ 153

यथा [माघ 3.72]—

आश्लिष्ट-भूमिं रसितारम् उच्चैर्लोलद्-भुजाकार-बृहत्-तरङ्गम् |फेनायमानं पतिम् आपगानामसाव् अपस्मारिणम् आशशङ्के ॥

अथ गर्वः—

Page 110: Sahitya DarpaNa - Chowkhamba Edition

गर्वो मदः प्रभाव-श्री-विद्या-सत्-कुलतादिजः |अवज्ञा-स-विलासाङ्ग-दर्शनाविनयादि-कृत् ॥178॥ 154

तत्र शौर्य-गर्वो, यथा [वेणी. 3.46]—

धृतायुधो यावद् अहं तावद् अन्यैः किमायुधैः |यद् वा न सिद्धम् अस्त्रेण मम तत् केनसाध्यताम् ॥

अथ (13) मरणम्—

शराद्यैर् मरणं जीवत्याग्रोऽङ्ग-पतनादि-कृत् ॥179॥ 155ab

यथा [र.वं. 11.20]—

राम-मन्मथ-शरेण ताडितादुःसहेन हृदये निशाचरी |गन्धवद् रुधिर-चन्दनोक्षिताजीवितेश-वसतिं जगाम सा ॥

अथ (14) आलस्यम्—

आलस्यं श्रम-गर्भाद्यैर् जाड्यं जृम्भासितादि-कृत् ॥180॥ 155cd

Page 111: Sahitya DarpaNa - Chowkhamba Edition

यथा—

न तथा भूषयत्य् अङ्गं न तथा भाषतेसखीम् |जृम्भते मुहुर् आसीना बाला गर्भ-भरालसा ॥

अथ (15) आमर्षः—

निन्दाक्षेपापमानादेर् अमर्षोऽभिनिविष्टता |नेत्र-राग-शिरः-कम्प-भ्रू-भङ्गोत्तजनादि-कृत् ॥

181|| 156

यथा [महीवीर-चरितम् 3.7]—

प्रायश्चित्तं चरिष्यामि पूज्यानां वोव्यतिक्रमात् |न त्व् एव दूषयिष्यामि शस्त्र-ग्रह-महा-व्रतम् ॥

अथ (16) निद्रा—

चेतः संमीलनं निद्रा श्रम-क्लम-मदादिजा |जृम्भाक्षि-मीलनोच्छ्वास-गात्र-भङ्गादि-कारणम्

||182|| 157

यथा—सार्थकानर्थक-पदं ब्रुवती

Page 112: Sahitya DarpaNa - Chowkhamba Edition

मन्थराक्षरम् |निद्रार्ध-मीलिताक्षी सा लिखितेवास्ति मे हृदि ॥

अथ (17) अवहित्था—

भय-गौरव-लज्जादेर् हर्षाद्य्-आकार-गुप्तिरवहित्था ।

व्यापारान्तर-सक्त्यन्यथावभाषण-विलोकनादि-करी ॥183॥ 158

यथा [कु.सं. 6.84]—एवं वादिनि देवर्षौ पार्श्वे पितुर् अधोमुखी |लीला-कमल-पत्राणि गणयामास पार्वती ॥

अथ (18) औत्सुक्यम्—

इष्टानवाप्तेर् औत्सुक्यं काल-क्षेपासहिष्णुता |चित्त-ताप-त्वरास्वेद-दीर्घ-निःश्वसितादि-कृत् ॥184॥

159

यथा—यः कौमार-हरष् स एव हि वरः इत्य् आदौ |अत्र यत् काव्य-प्रकाश-कारेण रसस्य प्राधान्यमित्य् उक्तं तद्-रसन-धर्म-योगित्वाद् व्यभिचारि-भावस्यापि रस-शब्द-वाच्यत्वेन गतार्थंमन्तव्यम् ।

अथ (19) उन्मादः—

Page 113: Sahitya DarpaNa - Chowkhamba Edition

चित्त-संमोह उन्मादः काम-शोक-भयादिभिः |अस्थान-हास-रुदित-गीत-प्रलपनादि-कृत् ॥185॥

160

यथा मम—भ्रातर् द्विरेफ भवता भ्रमता समन्तात्प्राणाधिका प्रियतमा मम वीक्षिता किम् ?(झङ्कारम् अनुभूय सानन्दम्)ब्रूषे किम् ओम् इति सखे कथयाशु तन् मेकिं किं व्यवस्यति कुतोऽस्ति च कीदृशीयम् ॥

अथ (20) शङ्का—

पर-क्रौर्यात्म-दोषाद्यैः शङ्कानर्थस्यतर्कणम् ।

वैवर्ण्य-कम्प-वैस्वर्य-पार्श्वालोकास्य-शोष-कृत्॥186॥ 161

यथा मम—

प्राणेशेन प्रहित-नखरेष्व् अङ्गकेषुक्षपान्तेजातातङ्का रचयति चिरं चन्दनालेपनानि |धत्ते लाक्षाम् असकृद् अधरे दत्त-दन्तावघातेक्षामाङ्गीयं चकितम् अभितश् चक्षुषी

Page 114: Sahitya DarpaNa - Chowkhamba Edition

विक्षिपन्ती ॥

अथ (21) स्मृतिः—

सदृश-ज्ञान-चिन्ताद्यैर् भ्रू-समुन्नयनादि-कृत् |स्मृतिः पूर्वानुभूतार्थ-विषय-ज्ञानम् उच्यते ॥

187|| 162

यथा मम—

मयि स-कपटं किंचित् क्वापि प्रणीत-विलोचनेकिम् अपि नमनं प्राप्ते तिर्यग्-विजृम्भित-तारकम् |स्मितम् उपगताम् आलीं दृष्ट्वा सलज्जमवाञ्चितंकुवलय-दृशः स्मेरं स्मेरं स्मरामि तद्-आननम् ॥

अथ (22) मतिः—

नीति-मार्गानुसृत्यादेर् अर्थ-निर्धारणं मतिः |स्मेरता धृति-सतोषौ बहु-मानश् च तद्-भवाः ॥

188|| 163

यथा [शाकु. 1.20]—

असंशयं क्षत्र-परिग्रह-क्षमा

Page 115: Sahitya DarpaNa - Chowkhamba Edition

यद् आर्यम् अस्याम् अभिलाषि मे मनः |सतां हि सन्देह-पदेषु वस्तुषुप्रमाणम् अन्तः-करण प्रवृत्तयः ॥

अथ (23) व्याधिः—

व्याधिर् ज्वरादिर् वाताद्यैर् भूमीच्छोत्कम्पनादि-कृत् ॥189॥ 164ab

तत्र दाहमयत्वे भूमीच्छादः शैत्यमयत्वेउत्कम्पनादयः । स्पष्टम् उदाहरणम् ।

अथ (24) त्रासः—

निर्घात-विद्युद्-उल्काद्यैस् त्रासः कम्पादि-कारकः ॥190॥ 164cd

यथा [किराटार्जुनीय 8.45]—

परिस्फुरन्-मीन-विघट्टितो रवःसुराङ्गनास् त्रास-विलोल-दृष्टयः |उपाययुः कम्पित-पाणि-पल्लवाःसखी-जनस्यापि विलोकनीयताम् ॥

अथ (25) व्रीडा—

धार्ष्ट्याभावो व्रीडा वदनानमनादि-कृद्

Page 116: Sahitya DarpaNa - Chowkhamba Edition

दुराचारात् ॥191॥ 165ab

यथा "मयि सकपटं" इत्य् आदि ।

अथ (26) हर्षः—

हर्षस् त्व् इष्टावाप्तेर् मनः-प्रसादोऽश्रु-गद्गदादि-करः ॥192॥ 165cd

यथा [र.वं]—

समीक्ष्य पुत्रस्य चिरात् पिता मुखंनिधान-कुम्भस्य यथैव दुर्गतः |मुदा शरीरे प्रबभूव नात्मनःपयोधिर् इन्दूदय-मूर्च्छितो यथा ॥

तथा (27) असूया—

असूयान्य-गुणर्धीनाम् औद्धत्याद् असहिष्णुता |दोषोद्घोष-भ्रू-विभेदावज्ञा-क्रोधेङ्गितादि-कृत्

||193|| 166

यथा [माघ 15.1]

अथ तत्र पाण्डु-तनयेन सदसि विहितंमधुद्विषः |मानम् असहत न चेदिपतिः पर-वृद्ध-

Page 117: Sahitya DarpaNa - Chowkhamba Edition

मत्सरि मनो हि मानिनाम् ॥

अथ (28) विषादः—

उपायाभाव-जन्मा तु विषादः सत्त्व-सङ्क्षयः |निःश्वासोच्छ्वास-हृत्-ताप-सहायान्वेषणादि-कृत् ॥

194|| 167

यथा मम—

एसा कुडिल-घणेन चिउर-कडप्पेण तुहणिबद्धा वेणी |मह सहि दार(i) ढंस(i) आअस-घट्टिब्ब काअ(u)र(i)ब्ब hiaaà ॥

[एषा कुटिल-घनेन चिकुर-कलापेन तवनिबद्धा वेणी |मम सखि दारयति दशति आयस-यष्टिर् इवकालोरगीव हृदयम् ॥]

अथ (29) धृतिः—

ज्ञानाभीष्टागमाद्यैस् तु सम्पूर्ण-स्पृहता धृतिः।

सौहित्य-वचनोल्लास-सहास-प्रतिभादि-कृत् ॥195॥168

Page 118: Sahitya DarpaNa - Chowkhamba Edition

यथा मम—

कृत्वा दीन-निपीडनं निज-जने बद्ध्वा वचो-विग्रहंनैवालोच्य गरीयसीर् अपि चिराद् आमुष्मिकीर्यातनाः |द्रव्यौघाः परिसंचिताः खलु मया यस्याःकृते साम्प्रतंनीवाराञ्जलिनापि केवलम् अहो सेयं कृतार्थातनुः ॥

अथ (30) चपलता—

मात्सर्य-द्वेष-रागादेश् चापल्यं त्व् अनवस्थितिः |तत्र भर्सन-पारुष्य-स्वच्छनाचरणादयः ॥

196|| 169

यथा—अन्यासु तावद् उपमर्द-सहासु भृङ्गलोलं विनोदय मनः सुमनोलतासु |मुघ्दाम् अजात-रजसं कलि-काम-कालेव्यर्थं कदर्थयसि किं नव-मल्लिकायाः ॥

अथ (31) ग्लानिः—

रत्यायासमनस्ताप-क्षुत्-पिपासादि-सम्भवा |ग्लानिर् निष्प्राणता-कम्प-कार्श्यानुत्साहतादि-कृत् ॥

Page 119: Sahitya DarpaNa - Chowkhamba Edition

197|| 170

यथा [u.rä.च. 3.5]—

किसलयम् इव मुग्धं बन्धनाद्विप्रलूनंहृदय-कुसुम-शोषी दारुणो दीर्घ-शोकः |ग्लपयति परिपाण्डु क्षामम् अस्याः शरीरंशरदिज इव घर्मः केतकी-पत्र-गर्भम् ॥

अथ (32) चिन्ता—

ध्यानं चिन्ता हितानाप्तेः शून्यताश्वासन-ताप-कृत् ॥198॥ 171ab

यथा मम—

कमलेण बिअसेण संजोएन्ती बिरोहिणं ससि-बिम्बं |कर-अल-पल्लत्थमुही किं चिन्तसि सुमुहिअन्तराहिअआ ॥

[कमलेन बिकसितेन संयोजयन्ती विरोधिनंशशि-बिम्बम् |करतल-पर्यस्त-मुखी किं चिन्तयसि सुमुखिअन्तराहित-हृदया ॥]

Page 120: Sahitya DarpaNa - Chowkhamba Edition

अथ (33) तर्कः—

तर्को विचारः सन्देहाद् भ्रूशिरोऽङ्गुलि-नर्तकः ॥199॥ 171cd

यथा "किं रुद्धः प्रियया" इत्य् आदि ।

एते च त्रयस्त्रिंशद् व्यभिचारि-भेदा इति यद् उक्तंतद् उपलक्षणम् इत्य् आह—

रत्यादयोऽप्य् अनियते रसे स्युर् व्यभिचारिणः ॥200॥ 172ab

तथा हि—शृङ्गारेऽनुच्छिद्यमानतयावस्थानाद्रतिर् एव स्थायि-शब्दाच्या हासः पुनरुत्पद्यमानोव्यभिचार्य् एव । व्यभिशारि-लक्षण-योगात् । तदुक्तं—रसावस्थः परं भावः स्थायितांप्रतिपद्यते इति ।

तत् कस्य स्थायिनः, कस्मिन् रसे सञ्चारित्वम् इत्याह—

शृङ्गार-वीरयोर् हासो वीरे क्रोधस् तथा मतः |172cd

शान्ते जुगुप्सा कथिता व्यभिचारितया पुनः |इत्य् आद्य्-अन्यत् समुन्नतेयं तथा भावित-

बुद्धिभिः ॥201॥ 173

Page 121: Sahitya DarpaNa - Chowkhamba Edition

अथ स्थायि-भावः—

अविरुद्धा विरुद्धा वा यं तिरोधातुम् अक्षमाः |आस्वादाङ्कुर-कन्दोऽसौ भावः स्थायीति संमतः

||202|| 174

तद् भेदान् आह—

रतिर् हासश् च शोकश् च क्रोधोत्साहौ भयंतथा ।

जुगुप्सा विस्मयश् चेत्थम् अष्टौ प्रोक्ताः शमोऽपिच ॥203॥ 175

तत्र—रतिर् मनोऽनुकूलेऽर्थे मनसः प्रवणायितम् ।

वाग्-आदि-वैकृतैश् चेतो-विकासो हास इष्यते ॥204॥ 176इष्ट-नाशादिभिश् चेतो-वैक्लव्यं शोक-शब्द-भाक् |प्रतिकूलेषु तैक्ष्ण्यस्यावबोधः क्रोध इष्यते ॥

205|| 177कार्यारम्भेषु संरम्भः स्थेयानुत्साह

उच्यते |रौद्र-शक्त्या तु जनितं चित्त-वैक्लव्यं भयम्

||206|| 178दोषेक्षणादिभिर् गर्हा जुगुप्सा विस्मयोद्भवा |विविधेषु पदार्थेषु लोक-सीमातिवर्तिषु ॥207॥

179

Page 122: Sahitya DarpaNa - Chowkhamba Edition

विस्फारश् चेतसो यस् तु स विस्मय उदाहृतः |शमो निरीहावस्थायां स्वात्म-विश्रामजं

सुखम् ॥208॥ 180

यथा मालती-माधवे रतिः । लटकमलके हासः |रामायणे शोकः । महाभारते शमः । एवमन्यत्रापि । एते ह्य् एतेष्व् अन्तरा उत्पद्यमानैस् तैस्तैर् विरुद्धैश् च भावैर् अनुच्छिन्नाः प्रत्युतपरिपुष्टा एव सहृदयानुभव-सिद्धाः ।

किं च—नानाभिनय-सम्बन्धान् भावयन्ति रसान् यतः

|तस्माद् भावा अमी प्रोक्ताः स्थायि-सञ्चारि-

सात्त्विकाः ॥209॥ 181

यद् उक्तम्—सुख-दुःखादिभिर् भावैर् भावस्तद्-भाव-भावनम् ।

अथ रसस्य भेदान् आह—

शृङ्गार-हास्य-करुण-रौद्र-वीर-भयानकाः |बीभत्सोऽद्भुत इत्य् अष्टौ रसाः शान्तस् तथा

मतः ॥210॥ 182

तत्र शृङ्गारः—शृङ्गं हि मन्मथोद्भेदस् तद् आगमन-

Page 123: Sahitya DarpaNa - Chowkhamba Edition

हेतुकः |उत्तम-प्रकृति-प्रायो रसः शृङ्गार इष्यते ॥211॥

183परोढां वर्जयित्वात्र वेश्यां चाननुरागिणीम् ।

आलम्बनं नायिकाः स्युर् दक्षिणाद्याश् च नायकम्॥212॥ 184

चन्द्र-चन्दन-रोलम्ब-रुताद्य्-उद्दीपनंमतम् ।

भ्रू-विक्षेप-कटाक्षादिर् अनुभावः प्रकीर्तितः ॥213॥ 185

त्यक्त्वउग्र्य-मरणालस्य-जुगुप्सा-व्यभिचारिणः |स्थायि-भावो रतिः श्याम-वर्णोऽयं विष्णु-

दैवतः ॥214॥ 186cd

यथा—शून्यं वास-गृहम् [अमरु 78] इत्य् आदि |अत्रोक्त-स्वरूपः पतिः, उक्त-स्वरूपा च बालाआलम्बन-विभावौ । शून्यं वास-गृहम् उद्दीपन-विभावः । चुम्बनम् अनुभावः । लज्जा-हासौव्यभिचारिणौ । एतैर् अभिव्यक्तः सहृदय-विषयोरति-भावः शृङ्गार-रस-रूपतां भजते ।

तद्-भेदान् आह—विप्रलम्भोऽथ सम्भोग इत्य् एष द्विविधो मतः

||215|| 186ef

तत्र—यत्र तु रतिः प्रकृष्टा नाभीष्टम् उपैतै

Page 124: Sahitya DarpaNa - Chowkhamba Edition

vipralambho’sau ||216|| 187ab

अभीष्टं नायकं नायिकां वा ।

स च पूर्व-राग-मान-प्रवास-करुणात्मकश्चतुर्धा स्यात् ॥216॥ 187

तत्र—श्रवणाद् दर्शनाद् वापि मिथः संरूढ-रागयोः

|दशा-विशेषो योऽप्राप्तौ पूर्वरागः स उच्यते ॥217

|| 188श्रवणं तु भवेत् तत्र दूत-वन्दी-सखी-मुखात्

|इन्द्रजाले च चित्रे च साक्षात् स्वप्ने च दर्शनम् ॥

218|| 189अभिलाषश् चिन्ता-स्मृति-गुण-कथनोद्वेग-

सम्प्रलापाश् च |उन्मादोऽथ व्याधिर् जडता मृतिर् इति दशात्र काम-

दशाः ॥219॥ 190अभिलाषः स्पृहा चिन्ता प्राप्त्य्-उपायादि-चिन्तनम् |उन्मादश् चापरिच्छेदश् चेतनाचेतनेष्व् अपि ॥220॥

191अलक्ष्य-वाक्-प्रलापः स्याच् चेतसो भ्रमणाद्

भृशम् |व्याधिस् तु दीर्घ-निःश्वास-पाण्डुता-कृशतादयः ।

192

Page 125: Sahitya DarpaNa - Chowkhamba Edition

जडता हीन-चेष्टत्वम् अङ्गानां मनसस् तथा ॥221॥ 193ab

शेषं स्पष्टम् ।

क्रमेणोदाहरणानि [मा.मा. 5.7]—

प्रेमार्द्राः प्रणय-स्पृशः परिचयादुद्गाढ-रागोदयास्तास् ता मुग्ध-दृशो निसर्ग-मधुराश् चेष्टाभवेयुर् मयि |यास्व् अन्तः-करणस्य बाह्य-करण-व्यापार-रोधी क्षणादाशंसापरिकल्पितास्व् अपि भवत्य् आनन्द-सान्द्रोलयः ॥

अत्र मालती-साक्षाद्-दर्शन-प्ररूढ-रागस्यमाधवस्याभिलाषः ।

कथम् ईक्षे कुराङ्गाक्षी साक्षाल् लाक्ष्मींमनोभुवः |इति चिन्ताकुलः कान्तो निद्रां नैति निशीथिनीम् ॥

अत्र कस्याश्चिन् नायिकाया इन्द्रजाल-दर्शन-प्ररूढ-रागस्य नायकस्य चिन्ता । इदं मम ।

"मयि स-कपटं" इत्य् आदौ नायकस्य स्मृतिः ।

Page 126: Sahitya DarpaNa - Chowkhamba Edition

"नेत्रे खञ्जन-गञ्जने" इत्य् आदौ गुण-कथनम् |"श्वासान् मुञ्चति" इत्य् आदौ उद्वेगः ।

त्रिभाग-शेषासु निशासु च क्षणंनिमील्य नेत्रे सहसा व्यबुध्यत |क्व नीलकण्ठ व्रजसीत्य् अलक्ष्य-वागसत्य-कण्ठार्पित-बाहु-बन्धना ॥ [कु.सं.5.57]

अत्र प्रलापः । "भ्राता द्विरेफः" इत्य् आदौउन्मादः ।

पाण्डु क्षामं वदनं हृदयं सरसंतवालसं च वपुः |आवेदयति नितान्तं क्षेत्रिय-रोगं सखि हृद्-अन्तः ॥

अत्र व्याधिः ।

भिसणी-अल-saaëée निहिअं सब्बं सुणिच्चलंअङ्गं |दीहो णीसासहरो एसो सोहेइ जीअ(i) त्ति परं ॥

[विसनी-दल-शयनीये निहितं सर्वं सुनिश्चलमङ्गम् |दीर्घो निश्वास-भर एष साधयति जीवतीति परम्॥]

Page 127: Sahitya DarpaNa - Chowkhamba Edition

अत्र जडता । इदं मम ।

रस-विच्छेद-हेतुत्वान् मरणं नैव वर्ण्यते |193cd

जात-प्रायं तु तद् वाच्यं चेतसाकाङ्क्षितं तथा |वर्ण्यतेऽपि यदि प्रत्युज्जीवनं स्याद् अदूरतः ॥

222|| 194

तत्राद्यं यथा—

शेफालिकां विदलिताम् अवलोक्य तन्वीप्राणान् कथञ्चिद् अपि धारयितुं प्रभूता |आकर्ण्य सम्प्रति रुतं चरणयुधानांकिं वा भविष्यति न वेद्मि तपस्विनी सा ॥

द्वितीयं यथा—

रोलम्बाः परिपूरयन्तु हरितो झङ्कार-कोलाहलैर्मन्दं मन्दम् उपैतु चन्दन-वनी-जातोनभस्वान् अपि |माद्यन्तः कलयन्तु चूत-शिखरे केली-पिकाःपञ्चमंप्राणाः सत्वरम् अश्मसार-कठिना गच्छन्तुगच्छन्त्व् अमी ॥

Page 128: Sahitya DarpaNa - Chowkhamba Edition

ममैतौ । तृतीयं, यथा—कदम्बर्यांमहाश्वेता-पुण्डरीक-वृत्ता । एष च प्रकारःकरुण-विप्रलम्भ-विषय इति वक्ष्यामः । केचित्तु—

नयन-प्रीतिः प्रथमं चित्तासङ्गस् ततोऽथसङ्कल्पः |निद्रा-च्छेदस् तनुता विषय-निवृत्तिस् त्रपा-नाशः |उन्मादो मूर्च्चा मृतिर् इत्य् एताः स्मर-दशादशैव स्युः ॥ इत्य् आहुः ।

तत्र च—

आदौ वाच्यः स्त्रिया रागः पुंसः पश्चात् तद्-इङ्गितैः ॥223॥ 195ab

इङ्गितान्य् उक्तानि । यथा रत्नावल्यां सागरिका-वत्सराजयोः । आदौ पुरुषानुरागे सम्भवत्य् अप्येवम् अधिकं हृदयङ्गमं भवति ।

नीली कुसुम्भं मञ्जिष्ठा पूर्वरागोऽपि च त्रिधा॥224॥ 195cd

तत्र—न चातिशोभते यन् नापैति प्रेम मनोगतम् ।

तन् नीली-रागम् आख्यातं यथा श्री-राम-सीतयोः ॥

Page 129: Sahitya DarpaNa - Chowkhamba Edition

225|| 196कुसुम्भ-रागं तत् प्राहुर् यद् अपैति च शोभते

||मञ्जिष्ठा-रागम् आहुस् तद् यन् नापैत्य् अतिशोभते

||226|| 197

अथ मानः—

मानः कोपः स तु द्वेधा प्रणयेर्ष्या-समुद्भवः ।

द्वयोः प्रणयमानः स्यात् प्रमोदे सुमहत्यपि । 198

प्रेम्णः कुटिल-गामित्वात् कोपो यः कारणं विना ॥227॥

द्वयोर् इति नायकस्य नायिकायाश् च उभयोश् चप्रणय-मानो वर्णनीयः । उदाहरणम्—

alia-pasuttaa णिमिलिअच्छ देसु suhaa मज्झओआसं |गण्ड-परिउम्बणा-पुल(i)अङ्ग ण पुणोचिराइस्सं ॥

[अलीक-प्रसुप्तक निमीलिताक्ष देहि सुभगमह्यम् अवकाशम् |गण्ड-परिचुम्बना-पुलकिताङ्ग न पुनश्चिरयिष्यामि ॥]

Page 130: Sahitya DarpaNa - Chowkhamba Edition

नायिकाया यथा कुमार-सम्भवे सन्ध्या-वर्णनावसरे ।

उभयोर्, यथा—

paëaa-कुबिआणं दोण्ह बि अलिअ-सुत्ताणं माण(i)ल्लाणं |णिच्चल-णिरुद्ध-णीसास-दिण्ण-अण्णाणं कोमल्लो ॥

[प्रणय-कुपितयोर् द्वयोर् अपि अलीक-प्रसुप्तयोर्मानिनोः |निश्चल-निरुद्ध-निःश्वास-दत्त-कर्णयोः कोमल्लः ॥]

अनुनय-पर्यन्तासहत्वे त्व् अस्य न विप्रलम्भ-भेदता, किन्तु सम्भोग-सञ्चार्याख्य-भावत्वम्। यथा—

भ्रू-भङ्गे रचितेऽपि दृष्टिर् अधिकंसोत्कण्ठम् उद्वीक्षतेकार्कश्यं गमितेऽपि चेतसि तनू-रोमाञ्चमालम्बते |रुद्धायाम् अपि वाचि सस्मितम् इदंदग्धाननं जायतेदृष्टे निर्वहणं भविष्यति कथं मानस्य

Page 131: Sahitya DarpaNa - Chowkhamba Edition

tasmin jane ||

यथा वा—

एकस्मिन् शयने पराङ्-मुखतया वीतोत्तरंताम्यतोरन्योन्यस्य हृदि स्थितेऽप्य् अनुनये संरक्षतोर्गौरवम् |दम्पत्योः शनकैर् अपाङ्ग-वलनान् मिश्री-भवच्-चक्षुषोर्भग्नो मानकलिः सहास-रभसं व्यासक्त-कण्ठ-ग्रहम् ॥

पत्युर् अन्य-प्रिया-सङ्गे दृष्टेऽथानुमिते श्रुते |199

ईर्ष्यामानो भवेत् स्त्रीणां तत्रत्व् अनुमितिस् त्रिधा |उत्स्वप्नायित-भोगाङ्क-गोत्र-स्खलन-सम्भवा ॥

228|| 200

तत्र दृष्टे यथा—

विनयति सुदृशो दृशोः परागंप्रणयिनि कौसुम-माननानिलेन |तद्-अहित-युवतेर् अभीक्ष्णम् अक्ष्णोर्द्वयम् अपि रोष-रजोभिर् आपुपूरे ॥ [mägha7.57]

Page 132: Sahitya DarpaNa - Chowkhamba Edition

सम्भोग-चिह्नेनानुमिते, यथा—

नव-नख-पदम् अङ्ग गोपयस्य् अंशुकेनस्थगयसि पुनर् ओष्ठं पाणिना दन्त-दष्टम् |प्रतिदिशम् अपर-स्त्री-सङ्ग-शंसी विसर्पन्नव-परिमल-गन्धः केन शक्यो वरीतुम् ॥[माघ 11.34]

एवम् अन्यद् अपि ।

साम भेदोऽथ दानं च नत्य्-उपेक्षे रसान्तरम्।

तद्-भङ्गाय पतिः कुर्यात् षड्-उपायान् इति क्रमात् ॥229॥ 201

तत्र प्रिय-वचः साम भेदस् तत्-सख्य्-उपार्जनम् ।

दानं व्याजेन भूषादेः पादयोः पतनं नतिः॥230॥ 202

सामादौ तु परिक्षीणे स्याद् उपेक्षावधीरणम् |रभस-त्रास-हर्षादेः कोप-भ्रंशो रसान्तरम्

||231|| 203

यथा—“नो चाटु-श्रवणं कृतम्” इत्य् आदि । अत्रसामादयः पञ्च सूचिताः । रसान्तर-गूह्यम् ।

अथ प्रवासः—

Page 133: Sahitya DarpaNa - Chowkhamba Edition

प्रवासो भिन्न-देशित्वं कार्याच् छापाच् चसम्भ्रमात् ।

तत्राङ्ग-चेल-मालिन्यम् एक-वेणी-धरं शिरः |204

निःश्वासोच्छ्वास-रुदित-भूमि-पातादि जायते ॥232॥

किं च—

अङ्गेष्व् असौष्ठवं तापः पाण्डुता कृशतारुचिः |205

अधृतिः स्याद् अनालम्बस् तन्-मयोन्माद-मूर्च्छनाः ॥233॥

मृतिश् चेति क्रमाज् ज्ञेया दश स्मर-दशा इह । 206असौष्ठवं मलापत्तिस् तापस् तु विरह-ज्वरः ॥

234||अरुचिर् वस्तु-वैराग्यं सर्वत्रारागिता धृतिः । 207अनालम्बनता चापि शून्यता मनसः स्मृता । 208अब्तन्-मयं तत्-प्रकाशो हि बाह्याभ्यन्तरतस् तथा

||235|| 208cd

शेषं स्पष्टम् ।

एक-देशतो यथा मम तात-पादानाम्—

चिन्ताभिः स्तिमितं मनः कर-तले लीनाकपोल-स्थलौप्रत्यूष-क्षण-देश-पाण्डु-वदनं श्वासैक-

Page 134: Sahitya DarpaNa - Chowkhamba Edition

खिन्नोऽधरः |अम्भः-शीकर-पद्मिनी-किसलयैर् नापैतितापः शमःकोऽस्याः प्रार्थित-दुर्लभोऽस्ति सहते दीनांदशाम् ईदृशीम् ॥

भावी भवन् भूत इति त्रिधा स्यात् तत्र कार्यजः ॥236॥ 208ef

कार्यस्य बुद्धि-पूर्वकत्वात् त्रैविध्यम् । तत्रभावी, यथा मम—

यामः सुन्दरि याहि पान्थ दयिते शोकं वृथामा कृथाःशोकस् ते गमने कुतो मम ततो बाष्पंकथं मुञ्चसि |शीघ्रं न व्रजसीति मां गमयितुं कस्मादियं ते त्वराभूयान् अस्य सह त्वया जिगमिषोर् जीवस्य मेसम्भ्रमः ॥

भवन्, यथा—

प्रस्थानं वलयैः कृतं प्रियसखैरजस्रं गतंधृत्या न क्षणम् आसितं व्यवसितं चित्तेनगन्तुं पुरः ।

Page 135: Sahitya DarpaNa - Chowkhamba Edition

गन्तुं निश्चित-चेतसि प्रियतमे सर्वे समंप्रस्थितागन्तव्ये सति जीवित-प्रिय-सुहृत्-सार्थः किम् उत्यज्यते ॥

भूतो, यथा—“चिन्ताभिः स्तिमितम्” इत्य् आदि ।

शापाद्, यथा—“तां जानीथाः” इत्य् आदि ।

सम्भ्रमो दिव्य-मानुष-निर्घातोत्पातादिजः |यथा विक्रमोर्वश्याम् उर्वशी-पुरूरवसोः । अत्रपूर्व-रागोक्तानाम् अभिलाषादीनाम् अत्रोक्तानांचाङ्गासौष्ठवादीनाम् अपि दशानाम् उभयेषाम् अप्युभयत्र सम्भवेऽपि चिरन्तन-प्रसिद्ध्याविविच्य प्रतिपादनम् ।

अथ करुण-विप्रलम्भः—

यूनोर् एकतरस्मिन् गतवति लोकान्तरं पुनरलभ्ये ।

विमनायते यदैकस् ततो भवेत् करुण-विप्रलम्भाख्यः ॥237॥ 209

यथा—कादम्बर्यां पुण्डरीक-महाश्वेता-वृत्तान्ते । पुनर् अलभ्ये शरीरान्तरेण वा लभ्ये तुकरुणाख्य एव रसः । किं चात्राकाश-सरस्वती-भाषानन्तरम् एव शृङ्गारः, सङ्गम-प्रत्याशया

Page 136: Sahitya DarpaNa - Chowkhamba Edition

rater उद्भवात् । प्रथमं तु करुण एव । इत्यभियुक्ता मन्यन्ते । यथात्र “सङ्गम-प्रत्याशानन्तरम् अपि भवतो विप्रलम्भ-शृङ्गारस्य प्रवासाख्यो भेद एव” इति केचिद् आहुः,तद् अन्ये “मरण-रूप-विशेष-सम्भवात् tad-bhinnam eva” iti manyante |

अथ सम्भोगः—

दर्शन-स्पर्शनादीनि निषेवेते विलासिनौ |यत्रानुरक्ताव् अन्योन्यं सम्भोगोऽयम् उदाहृतः

||238|| 210

आदि-शब्दाद् अन्योन्याधर-पान-चुम्बनादयः |यथा—“शून्यं वास-गृहम्” इत्य् आदि ।

सङ्ख्यातुम् अशक्यतया चुम्बन-परिरम्भणादि-बहु-भेदात् ।

अयम् एक एव धीरैः कथितः सम्भोग-शृङ्गारः॥239॥ 211

तत्र स्याद् ऋतु-षट्कं चन्द्रादित्यौ तथोदयास्त-मयः ।

जल-केलि-वन-विहार-प्रभात-मधु-पान-यामिनी-प्रभृतिः । 212

अनुलेपन-भूषाड्या वाच्यं शुचि मेध्यम् अन्यच्च ॥240॥

Page 137: Sahitya DarpaNa - Chowkhamba Edition

तथा च भरतः—“यत् किञ्चिल् लोके शुचि मेध्यमुज्ज्वलं दर्शनीयं वा तत् सर्वंशृङ्गारेणोपमीयते उपयुज्यते च” इति ।

किं च—

कथितश् चतुर्विधोऽसाव् आनन्तर्यात् तु पूर्व-रागादेः ॥241॥ 213

यद् उक्तं—न विना विप्रलम्भेन सम्भोगः पुष्टिमश्नुते |काषायिते हि वस्त्रादौ भूयान् एवाभिवर्धते ॥

तत्र पूर्व-रागानन्तरं सम्भोगो यथा कुमार-सम्भवे पार्वती-परमेश्वरयोः ।

प्रवासानन्तरं सम्भोगो, यथा मम तात-पादानां—

क्षेमं ते ननु पक्ष्मलाक्षि kisaaà खेमंमद्-अङ्गं दिढंएतादृक्-कृशता कुतः तुह पुणो पुट्ठंसरीरं जदो |केनाहं पृथुलः प्रिये पण(i)णी-देहस्ससम्मेलणात्त्वत्तः सुभ्रु न कापि मे ज(i) इदं खेमं

Page 138: Sahitya DarpaNa - Chowkhamba Edition

kudo pucchasi ||

[क्षेमं ते ननु पक्ष्मलाक्षि कृशकं क्षेमंमद्-अङ्गं दृढंएतादृक्-कृशता कुतः तव पुनः पृष्टं शरीरंयतः |केनाहं पृथुलः प्रिये प्रणयिणी-देहस्यसम्मेलनात्त्वत्तः सुभ्रु न कापि मे यदि इदं क्षेमंकुतः पृच्छसि ॥]

एवम् अन्यत्राप्य् ऊह्यम् ।

अथ हास्यः—

विकृताकार-वाग्-वेषा-चेष्टादेः कुहुकाद् भवेत् |हास्यो हास-स्थायि-भावः श्वेतः प्रमथ-

दैवतः ॥242॥ 214विकृताकार-वाक्-चेष्टं यम् आलोक्य हसेज् जनः |तम् अत्रालम्बनं प्राहुस् तच्-चेष्टोद्दीपनं

मतम् ॥243॥ 215अनुभावोऽक्षि-सङ्कोच-वदन-स्मेरतादयः ।

निद्रालस्यावहित्थाद्या अत्र स्युर् व्यभिचारिणः ॥244॥ 216

ज्येष्ठानां स्मित-हसिते मध्यानांविहसितावहसिते च ।

नीचानाम् अपहसितं तथातिहसितं तद् एष षड्-

Page 139: Sahitya DarpaNa - Chowkhamba Edition

भेदः ॥245॥ 217ईषद्-विकासि-नयनं स्मितं स्याद् स्पन्दिताधरम्

|किञ्चिल् लक्ष-द्विजं तत्र हसितं कथितं

बुधैः ॥246॥ 218मधुर-स्वरं विहसितं सांस-शिरः-कम्पम्

अवहसितम् |अपहसितं सास्राक्षं विक्षिप्ताङ्गं च भवत्य्

अतिहसितम् ॥247॥ 219

यथा—गुरोर् गिरः पञ्च-दिनान्य् अधीत्यवेदान्त-शास्त्राणि दिन-त्रयं च |अमी समाघ्राय च तर्क-वादान्समागताः कुक्कुट-मिश्र-पादाः ॥

अस्य लटक-मेलक-प्रभृतिषु परिपोषो द्रष्टव्यः |अत्र च—

यस्य हासः स चेत् क्वापि साक्षान् नैव निबध्यते |तथाप्य् एष विभावादि-सामर्थ्याद् उपलभ्यते ॥

248|| 220अभेदेन विभावादि-साधारण्यात् प्रतीयते ।

सामाजिकैस् ततो हास्य-रसोऽयम् अनुभूयते ॥249॥221

एवम् अन्येष्व् अपि रसेषु बोद्धव्यम् ।

Page 140: Sahitya DarpaNa - Chowkhamba Edition

अथ करुणः—इष्ट-नाशाद् अनिष्टाप्तेः करुणाख्यो रसो भवेत् ।

धीरैः कपोत-वर्णोऽयं कथितो यम-दैवतः ॥250॥ 222

शोकोऽत्र स्थायि-भावः स्याच् छोच्यम् आलम्बनंमतम् ।

तस्य दाहादिकावस्था भवेद् उद्दीपनं पुनः ॥251॥ 223

अनुभावा दैव-निन्दा-भूपात-क्रन्दितादयः |वैवर्ण्योच्छ्वास-निःश्वास-स्तम्भ-प्रलपनानि

च ॥252॥ 224निर्वेद-मोहापस्मार-व्याधि-ग्लानि-स्मृति-श्रमाः |विषाद-जडतोन्माद-चिन्ताद्या व्यभिचारिणः ॥253॥

225

शोच्यं विनष्ट-बन्धु-प्रभृति । यथा ममराघव-विलासे—

विपिने क्व जटा-निबन्धनंतव चेदं क्व मनोहरं वपुः |अनयोर् घटना विधेः स्फुटंननु खड्गेन शिरीष-कर्तनम् ॥

अत्र हि राम-वन-वास-जनित-शोकार्तस्यदशरथस्य दैव-निन्दा । एवं बन्धु-वियोग-विभव-नाशादाव् अप्य् उदाहार्यम् । परिपोषस् तु

Page 141: Sahitya DarpaNa - Chowkhamba Edition

महाभारते स्त्री-पर्वणि द्रष्टव्यः ।

अस्य करुण-विप्रलम्भाद् भेदम् आह—

शोक-स्थायितया भिन्नो विप्रलम्भाद् अयं रसः |विप्रलम्भे रतिः स्थायी पुनः-सम्भोग-

हेतुकः ॥254॥ 226

अत्र रौद्रः—

रौद्रः क्रोध-स्थायि-भावो रक्तोरुद्राधिदैवतः ।

आलम्बनम् अरिस् तस्य तच् चेष्टोद्दीपनं मतम् ॥255॥ 227

मुष्टि-प्रहार-पातन-विकृत-च्छेदावदारणैश्चैव ।

सङ्ग्राम-सम्भ्रमाद्यैर् अस्योद्दीप्तिर् भवेत्प्रौढा ॥256॥ 228

भ्रू-विभङ्गौष्ठ-निर्वेश-बाहु-स्फोटन-तर्जनाः ।

आत्मावदान-कथनम् आयुधोत्क्षेपणानि च ॥257॥229

अनुभावास् तथाक्षेप-क्रूर-सन्दर्शनादयः |उग्रता-वेग-रोमाञ्च-स्वेद-वेपथवो मदः । 230मोहामर्षादयस् तत्र भावाः स्युर् व्यभिचारिणः

||258|| 231ab

Page 142: Sahitya DarpaNa - Chowkhamba Edition

यथा—कृतम् अनुमतं दृष्टं वा यैर् इदं गुरु-पातकंमनुज-पशुभिर् निर्मर्यादैर् भवद्भिरुदायुधैः |नरक-रिपुणा सार्धं तेषां सभीम-किरीटिनामयम् अहम् असृङ्-मेदो-मांसैः करोमि दिशांबलिम् ॥

अस्य युद्धवीराद् भेदम् आह—

रक्तास्य-नेत्रता चात्र भेदिनी युद्ध-वीरतः ॥259॥ 231cd

अथ वीरः—

उत्तम-प्रकृतिर् वीर उत्साह-स्थायि-भावकः |महेन्द्र-दैवतो हेम-वर्णोऽयं समुदाहृतः ॥

260|| 232आलम्बन-विभावास् तु विजेतव्यादयो मताः ।

विजेतव्यादि-चेष्टाद्यास् तस्योद्दीपन-रूपिणः |अनुभावास् तु तत्र स्युः सहायान्वेषणादयः ॥

261|| 233

Page 143: Sahitya DarpaNa - Chowkhamba Edition

सञ्चारिणस् तु धृति-मति-गर्व-स्मृति-तर्क-रोमाञ्चाः ।

स च दान-धर्म-युद्धैर् दयया च समन्वितश्चतुर्धा स्यात् ॥262॥ 234

स च वीरो दान-वीरो धर्म-वीरो युद्ध-वीरो दया-वीरश् चेति चतुर्विधः । तत्र दान-वीरो, यथापरशुरामः—“त्यागः सप्त-समुद्र-मुद्रित-मही-निर्व्याज-दानावधिः” इति । अत्र परशुरामस्यत्यागे उत्साहः स्थयि-भावः, सम्प्रदान-भूत-ब्राह्मणिर् आलम्बन-विभावैःसत्त्वाध्यवसायादिभिश् चोद्दीपन-विभावैर्विभावितः । सर्वस्व-त्यागादिभिर् अनुभावैरनुभावितो, हर्ष-धृत्य्-आदिभिः सञ्चारिभिःपुष्टिं नीतो दान-वीरतां भजते ।

धर्म-वीरो, यथा युधिष्ठिरः—

राज्यं च वसु देहश् च भार्या भ्रातृ-सुताश् चये |यच् च लोके ममायत्तं तद् धर्मायसदोद्यतम् ॥

युद्ध-वीरो, यथा श्री-रामचन्द्रः—

भो लङ्केश्वर दीयतां जनकजा रामः स्वयं

Page 144: Sahitya DarpaNa - Chowkhamba Edition

याचतेकोऽयं ते मति-विभ्रमः स्मर नयंनाद्यापि किंचिद् गतम् |नैवं चेत् खर-दूषण-त्रिशिरसां कण्ठासृजापङ्किलःपत्री नैष सहिष्यते मम धनुर् ज्या-बन्ध-बन्धूकृतः ॥ [बा.रा. 9.19]

दया-वीरो, यथा जीमूत-वाहनः—

शिरोमुखैः स्यन्दत एव रक्तमद्यापि देहे मम मांसम् अस्ति |तृप्तिं न पश्यामि तवापि तावत्किं भक्षणात् त्वं विरतो गरुत्मन् ॥ [नागा.]

एष्व् अपि विभावादयः पूर्वोदाहरणवद् ऊह्याः ।

अथ भयानकः—

भयानकौ भय-स्थायि-भावो भूताधिदैवतः।

स्त्री-नीच-प्रकृतिः कृष्णो मतस् तत्त्व-विशारदैः ॥263॥ 235

यस्माद् उत्पद्यते भीतिस् तद् अत्रालम्बनं मतम्।

चेष्टा घोरतरास् तस्य भवेद् उद्दीपनं पुनः ॥264॥ 236

Page 145: Sahitya DarpaNa - Chowkhamba Edition

अनुभावोऽत्र वैवर्ण्य-गद्गद-स्वर-भाषणम् |प्रलय-स्वेद-रोमाञ्च-कम्प-दिक्-प्रेक्षणादयः

||265|| 237जुगुप्सावेग-संमोह-सन्त्रास-म्लानि-दीनताः ।

शङ्कापस्मार-सम्भ्रान्ति-मृत्य्वाद्याव्यभिचारिणः ॥266॥ 238

यथा—« नष्टं वर्ष-वरैः » इत्य् आदि ।

अथ बीभत्सः—

जुगुप्सा-स्थायि-भावस् तु बीभत्सः कथ्यते रसः।

नील-वर्णो महा-काल-दैवतोऽयम् उदाहृतः ॥267॥239

दुर्गन्ध-मांस-रुधिर-मेदांस्यालम्बनंमतम् ।

तत्रैव कृमि-पाताद्यम् उद्दीपनम् उदाहृतम् ॥268॥ 240

निष्ठीवनास्य-वलन-नेत्र-सङ्कोचनादयः |अनुभावास् तत्र मतास् तथा स्युर् व्यभिचारिणः ॥

241मोहोऽपस्मार आवेगो व्याधिश् च मरणादयः ॥

269|| 242ab

यथा—उत्कृत्योत्कृत्य कृत्तिं प्रथमम् अथ

Page 146: Sahitya DarpaNa - Chowkhamba Edition

पृथूच्छोथभूयांसि मांसान्यङ्ग-स्फिक्-पृष्ठ-पिण्डाद्य्-अवयव-सुलभान्य् उग्र-पूतीनि जग्ध्वा |आर्तः पर्यस्त-नेत्रः प्रकटित-दशनःप्रेत-रङ्कः करङ्कादङ्क-स्थाद् अस्थिसंस्थं स्थपुट-गतमपि क्रव्यम् अव्यग्रम् अत्ति ॥

अथ अद्भुतः—

अद्भुतो विस्मय-स्थायि-भावो गन्धर्व-दैवतः। 242

पीत-वर्णो वस्तु लोकातिगम् आलम्बनं मतम् ॥270॥

गुणानां तस्य महिमा भवेद् उद्दीपनं पुनः। 243

स्तम्भः स्वेदोऽथ रोमाञ्च-गद्गद-स्वर-सम्भ्रमाः ॥271॥

तथा नेत्र-विकासाद्या अनुभावाः प्रकीर्तिताः । 244वितर्कावेग-सम्भ्रान्ति-हर्षाद्या व्यभिचारिणः ॥

272||

यथा—दोर्-दण्डाञ्चित-चन्द्र-शेखर-धनुर्-दण्डावभङ्गोद्यतष्टङ्कार-ध्वनिर् आर्य-बाल-चरित-प्रस्तावना-डिण्डिमः ।

Page 147: Sahitya DarpaNa - Chowkhamba Edition

द्राक्-पर्यस्त-कपाल-संपुट-मिलद्-ब्रह्माण्ड-भाण्डोदर-भ्राम्यत्-पिण्डित-चण्डिमा कथम् अहो नाद्यापिविश्राम्यति ॥

अथ शान्तः—शान्तः शम-स्थायि-भाव उत्तम-प्रकृतिर् मतः ।

245कुन्देन्दु-सुन्दर-च्छायः श्री-नारायण-दैवतः

||273||अनित्यत्वादिनाशेष-वस्तु-निःसारता तु या । 246

परमात्म-स्वरूपं वा तस्यालम्बनम् इष्यते ॥274॥

पुण्याश्रमहरिक्षेत्र-तीर्थ-रम्य-वनादयः |247

महा-पुरुष-सङ्गाद्यास् तस्योद्दीपन-रूपिणः ॥275॥

रोमाञ्चाद्यानुभावास् तथा स्युर् व्यभिचारिणः |248

निर्वेद-हर्ष-स्मरणम् अतिभूत-दयादयः ॥276॥

तथा—रथ्यान्तश् चरतस् तथा धृत-जरत्-कन्थालवस्याध्वगैःसत्रासं च सकौतुकं च सदयं दृष्टस्यतैर् नागरैः ।

Page 148: Sahitya DarpaNa - Chowkhamba Edition

निर्वाजीकृत-चित्-सुधारसमुदा निद्रायमाणस्यमेनिःशङ्कः करटः कदा कर-पुटी-भिक्षांविलुण्ठिष्यति ॥

पुष्टिस् तु महाभारतादौ द्रष्टव्या ।

अस्य दया-वीरादेः सकाशाद् भेदम् आह—

निरहङ्कार-रूपत्वाद् दया-वीरादिर् एष नो ॥277॥249

दया-वीरादौ हि नागानन्दादौ जीमूतवाहनादेरन्तरा मलयवत्याद्य्-अनुरागादेर् अन्ते चविद्याधर-चक्रवर्तित्वाद्य्-आप्तेर् दर्शनादहङ्कारोपशमो न दृश्यते । शान्तस् तुसर्वाकारेणाहङ्कार-प्रशमैक-रूपत्वान् नतत्रान्तर्भावम् अर्हति । ततश् च नागानन्दादेःशान्त-रस-प्रधानत्वम् अपास्तम् ।

ननु,न यत्र दुःखं न सुखं न चिन्तान द्वेष-रागौ न च काचिद् इच्छा |रसः स शान्तः कथितो मुनीन्द्रैःसर्वेषु भावेषु सम-प्रमाणः ॥

इत्य् एवं-रूपस्य शान्तस्य मोक्षावस्थायाम्

Page 149: Sahitya DarpaNa - Chowkhamba Edition

एवात्म-स्वरूपापत्ति-लक्षणायां प्रादुर्भावात् तत्रसञ्चार्यादीनाम् अभावात् कथं रसत्वम् इत्युच्यते—

युक्त-वियुक्त-दशायाम् अवस्थितो यः शमः स एवयतः ।

रसताम् एति तद् अस्मिन् सञ्चार्यादेः स्थितिश् च नविशुद्धा ॥278॥ 250

यश् चास्मिन् सुखाभावोऽप्य् उक्तस् तस्य वैषयिक-सुख-परत्वान् न विरोधः । उक्तं हि—

यच् च काम-सुखं लोके यच् च दिव्यं महत्सुखम् |तृष्णाक्षय-सुखस्यैते नार्हतः षोडशींकलाम् ॥

सर्वाकारम् अहङ्कार-रहितत्वं व्रजन्ति चेत् |अत्रान्तर्-भावम् अर्हन्ति दया-वीरादयस् तथा ॥

आदि-शब्दाद् धर्म-वीर-देवता-विषयक-रति-प्रभृतयः । तत्र देवता-विषया रतिर्, यथा—

कदा वाराणस्याम् अमर-तटिनी-रोधसि वसन्वसानः कौपीनं शिरसि निदधानोऽञ्जलि-पुटम् |अये गौरीनाथ त्रिपुरहर शम्भो त्रिनयन

Page 150: Sahitya DarpaNa - Chowkhamba Edition

प्रसीदेत्याक्रोशन् निमिषम् इव नेष्यामि दिवसान्॥

अथ मुनीन्द्र-संमतो वत्सलः—

स्फुटं चमत्कारितया वत्सलं च रसं विदुः |स्थायी वत्सलता स्नेहः पुत्राद्य्-आलम्बनं

मतम् ॥279॥ 251उद्दीपनानि तच् चेष्टा विद्या-शौर्य-दयादयः ।

आलिङ्गनाङ्ग-संस्पर्श-शिरश् चुम्बनम् ईक्षणम् ॥280॥ 252

पुलकानन्द-बाष्पाद्या अनुभावाः प्रकीर्तिताः |सञ्चारिणोऽनिष्ट-शङ्का-हर्ष-गर्वादयो मताः । 253

पद्म-गर्भ-च्छविर् वर्णो दैवतं लोक-मातरः ॥281॥

यथा—यद् आह धात्र्या प्रथमोदितं वचोययौ तदीयाम् अवलम्ब्य चाङ्गुलीम् |अभूच् च नम्रः प्रणिपात-शिक्षयापितुर् मुदं तेन ततान सोऽर्भकः ॥

एतेषां च रसानां परस्पर-विरोधम् आह—

आद्यः करुण-बीभत्स-रौद्र-वीर-भयानकैः |254

भयानकेन करुणेनापि हास्यो विरोध-भाक् ॥

Page 151: Sahitya DarpaNa - Chowkhamba Edition

282||करुणो हास्य-शृङ्गार-रसाभ्याम् अपि तादृशः । 255रौद्रस् तु हास्य-शृङ्गार-भयानक-रसैर् अपि ॥

283||भयानकेन शान्तेन तथा वीर-रसः स्मृतः । 256शृङ्गार-वीर-रौद्राख्य-हास्य-शान्तैर् भयानकः

||284||शान्तस् तु वीर-शृङ्गार-रौद्र-हास्य-भयानकैः ।

257शृङ्गारेण तु बीभत्स इत्य् आख्याता विरोधिता ॥285॥

आद्यः शृङ्गारः । एषां च समावेश-प्रकारावक्ष्यन्ते ।

कुतोऽपि कारणात् क्वापि स्थिरताम् उपयन्न् अपि । 258उन्मादादिर् न तु स्थायी न पात्रे स्थैर्यम् एति यत्

||286||

यथा विक्रमोर्वश्यां चतुर्थेऽङ्के पुरूरवसौन्मादः ।

रस-भावौ तद्-आभासौ भावस्य प्रशमोदयौ |259

सन्धिः शबलता चेति सर्वेऽपि रसनाद् रसाः ॥287॥

रसन-धर्म-योगित्वाद् भावादिष्व् अपि रसत्वमुपचाराद् इत्य् अभिप्रायः ।

Page 152: Sahitya DarpaNa - Chowkhamba Edition

भावादय उच्यन्ते ।

सञ्चारिणः प्रधानानि देवादि-विषया रतिः । 260उद्बुद्ध-मात्रः स्थायी च भाव इत्य् अभिधीयते

||288||

न भाव-हीनोऽस्ति रसो न भावो रस-वर्जितः |परस्पर-कृता सिद्धिर् अनयो रस-भावयोः ॥

इत्य् उक्त-दिशा परमालोचनया परम-विश्रान्ति-स्थानेन रसेन सहैव वर्तमानोऽपि राजानुगत-विवाह-प्रवृत्त-भृत्यवद् आपाततो यत्रप्राधान्येनाभिव्यक्ता व्यभिचारिणो देव-मुनि-गुरु-नृपादि-विषया च रतिर् उद्बुद्ध-मात्राविभावादिभिर् अपरिपुष्टतया रस-रूपतामनापद्यमानाश् च स्थायिनो भावा भाव-शब्द-वाच्या ।

तत्र व्यभिचारी, यथा—“एवं-वादिनि देवर्षौ” इत्यादि । अत्रावहित्था ।

देव-विषया रतिर्, यथा मुकुन्द-मालायाम् (8)—

दिवि वा भुवि वा ममास्तु वासोनरके वा नरकान्तक प्रकामं |अवधीरित-शारदारविन्दौ

Page 153: Sahitya DarpaNa - Chowkhamba Edition

चरणौ ते मरणेऽपि चिन्तयामि ॥

मुनि-विषया रतिः, यथा—

विलोकनेनैव तवामुना मुनेकृतः कृतार्थोऽस्मि निबर्हितांहसा |तथापि शुश्रूषुर् अहं गरीअसीर्गिरोऽथवा श्रेयसि केन तृप्यते ॥ [माघ 1.29]

राज-विषया रतिः, यथा मम—

त्वद्-वाजि-राजि-निर्धूत-धूली-पटल-पङ्किलाम् |न धत्ते शिरसा गङ्गां भूरि-भार-भियाहरः ॥

एवम् अन्यत् ।

उद्बुद्ध-मात्र-स्थायि-भावो, यथा—

हरस् तु किञ्चित् परिलुप्त-धैर्यश्चन्द्रोदयारम्भ इवाम्बुराशिः |उमा-मुखे बिम्ब-फलाधरोष्ठेव्यापारयाम् आस विलोचनानि ॥ [कु.सं. 3.67]

अत्र पार्वती-विषया भगवतो रतिः ।

ननूक्तं प्रपाणक-रसवद् विभावादीनाम्

Page 154: Sahitya DarpaNa - Chowkhamba Edition

एकोऽत्राभासो रस इति । तत्र सञ्चारिणःपार्थक्याभावात् कथं प्राधान्येनाभिव्यक्तिर् इत्युच्यते—

यथा मरिच-खण्डादेर् एकीभावे प्रपाणके । 261उद्रेकः कस्यचित् क्वापि तथा सञ्चारिणो रसे ॥289॥

अथ रसाभास-भावाभासौ—

अनौचित्य-प्रवृत्तत्व आभासो रस-भावयोः ॥290॥262

अनौचित्यं चात्र रसानां भरतादि-प्रणीत-लक्षणानां सामग्री-रहितत्वे एक-देश-योगित्वोपलक्षण-परं बोध्यम् । तच् च बाल-व्युत्पत्तये एक-देशतो दर्श्यते ।

उपनायक-संस्थायां मुनि-गुरु-पत्नी-गतायांच ।

बहु-नायक-विषयायां रतौ तथानुभय-निष्ठायाम् ॥291॥ 263

प्रतिनायक-निष्ठत्वे तद्वद् अधम-पात्र-तिर्यग्-आदि-गते ।

शृङ्गारेऽअनुचित्यं रौद्रे गुर्व्-आदि-गत-कोपे ॥292॥ 264

शान्ते च हीन-निष्ठे गुर्व्-आद्य् आलम्बने हास्ये |ब्रह्म-वधाद्य्-उत्साहेऽधम-पात्र-गते तथा

Page 155: Sahitya DarpaNa - Chowkhamba Edition

वीरे ॥293॥ 265उत्तम-पात्र-गतत्वे भयानके ज्ञेयम् एवम्

अन्यत्र ॥294॥ 266ab

तत्र रतेर् उपनायक-निष्ठत्वे, यथा मम –

स्वामी मुग्धतरो वनं घनम् इदंबालाहम् एकाकिनीक्षोणीम् आवृणुते तमाल-मलिन-च्छाया तमः-सन्ततिः |तन् मे सुन्दर मुञ्च कृष्ण सहसा वर्त्मेतिगोप्या गिरःश्रुत्वा तां परिरभ्य मन्मथ-कला-सक्तोहरिः पातु वः ॥

बहु-नायक-निष्ठत्वे, यथा—

कान्तास् त एव भुवन-त्रितयेऽपि मन्येयेषां कृते सुतनु पाण्डुर् अयं कपोलः ॥

“पश्चाद् उभय-निष्ठत्वेऽपि प्रथमम् एक-निष्ठत्वे रतेर् आभासत्वम् इति श्रीमल्-लोचनकाराः |तत्रोदाहरणं, यथा रत्नावल्यां सागरिकायाअन्योन्य-सन्दर्शनात् प्राग् वत्सराजे रतिः ।

प्रतिनायक-निष्ठत्वे, यथा—हयग्रीव-वधेहयग्रीवस्य जल-क्रीडा-वर्णने ।

Page 156: Sahitya DarpaNa - Chowkhamba Edition

अधम-पात्र-गतत्वे, यथा—

जघन-स्थल-नद्ध-पत्र-वल्लीगिरि-मल्ली-कुसुमानि कापि भिल्ली |अवचित्य गिरौ पुरो निषण्णास्वकचानुत्कचयाञ्चकार भर्त्रा ॥

तिर्यग्-आदि-गतत्वे, यथा—

मल्ली-मतल्लीषु वनान्तरेषुवल्ल्य्-अन्तरे वल्लभम् आह्वयन्ती |चञ्चद्-विपञ्ची-कलनाद् अभङ्गी-सङ्गीतम् अङ्गीकुरुते स्म भृङ्गी ॥

आदि-शब्दात् तापसादयः ।

रौद्राभासो, यथा—

रक्तोत्फुल्ल-विशाल-लोल-नयनःकम्पोत्तराङ्गो मुहुर्मुक्त्वा कर्णम् अपेत-भीर् धृत-धनुर्-बाणोहरेः पश्यतः |आध्मातः कटुकोक्तिभिः स्वम् असकृद् दोर्-विक्रमं kértayannaàxäsphoöa-पटुर् युधिष्ठिरम् असौ हन्तुंप्रविष्टोऽर्जुनः ॥

Page 157: Sahitya DarpaNa - Chowkhamba Edition

भयानकाभासो, यथा—

अशक्नुवन् सोढुम् अधीर-लोचनःसहस्र-रश्मेर् इव यस्य दर्शनम् |प्रविश्य हेमाद्रि-गुहा-गृहान्तरंनिनाय बिभ्यद् दिवसानि कौशिकः ॥ [mägha1.53]

स्त्री-नीच-विषयम् एव हि भयं रस-प्रकृतिः |एवम् अन्यत्र ।

भावाभासो लज्जादिके तु वेश्यादि-विषये स्यात् ॥295॥266

स्पष्टम् ।

भावस्य शान्ताव् उदये सन्धि-मिश्रितयोः क्रमात् |भावस्य शान्तिर् उदयः सन्धिः शबलता मता ॥

296|| 267

क्रमेण, यथा—

सुतनु जहिहि कोपं पश्य पादानतंमांन खलु तव कदाचित् कोप एवंविधोऽभूत् ।

Page 158: Sahitya DarpaNa - Chowkhamba Edition

इति निगदति नाथे तिर्यग्-आमीलिताक्ष्यानयन-जलम् अनल्पं मुक्तम् उक्तं नकिञ्चित् ॥

अत्र बाष्प-मोचनेनेर्ष्याख्य-सञ्चारि-भावस्यशमः ।

चरण-पतन-प्रत्याख्यानात् प्रसाद-पराङ्-मुखेनिभृत-कितवाचारेत्य् उक्त्वा रुषा परुषी-कृते |व्रजति रमणे निःश्वस्योच्चैः स्तन-स्थित-हस्तयानयन-सलिल-च्छन्ना दृष्टिः सखीषु निवेशिता ॥[अमरु 17]

अत्र विषादस्योदयः ।

नयन-युगासेचनकं मानस-वृत्त्यापिदुष्प्रापम् |रूपम् इदं मदिराक्ष्या मदयति हृदयंदुनोति च मे ॥

अत्र हर्ष-विषादयोः सन्धिः ।

क्वाकार्यं शश-लक्ष्मणः क्व च कुलंभूयोऽपि दृश्येत सादोषाणां प्रशमाय मे श्रुतम् अहो कोपेऽपि

Page 159: Sahitya DarpaNa - Chowkhamba Edition

कान्तं मुखम् |किं वक्ष्यन्त्य् अपकल्मषाः कृत-धियःस्वप्नेऽपि सा दुर्लभाचेतः स्वास्थ्यम् उपैहि कः खलु युवाधन्योऽधरं धास्यति ॥ [vi.u. 4.34]

अत्र वितर्कौत्सुक्यम् अतिस्मरण-शङ्का-दैन्य-धृति-चिन्तानां शबलता ।

इति साहित्य-दर्पणे रसादि-निरूपणो नामतृतीयः परिच्छेदः

||3||

—o)0(o—

(4)

चतुर्थः परिच्छेदः

काव्य-प्रकार-निरूपणम्

अथ काव्य-भेदम् आह—

काव्यं ध्वनिर् गुणीभूत-व्यङ्गं चेति द्विधामता ।

Page 160: Sahitya DarpaNa - Chowkhamba Edition

तत्र—वाच्यातिशयिनि व्यङ्ग्ये ध्वनिस् तत् काव्यम्

उत्तमम् ॥1॥

वाच्याद् अधिक-चमत्कारिणि व्यङ्ग्यार्थेध्वन्यतेऽस्मिन्न् इति व्युत्पत्त्या ध्वनिर्नामोत्तमं काव्यम् ।

भेदौ ध्वनेर् अपि द्वाव् उदीरितौ लक्षणाभिधा-मूलौ ।

अविवक्षित-वाच्योऽन्यो विवक्षितान्य-पर-वाच्यश् च ॥2॥

तत्राविवक्षित-वाच्यो नाम लक्षणा-मूलो ध्वनिः |लक्षणा-मूलत्वाद् एवात्र वाच्यम् अविवक्षितंबाधित-स्वरूपम् ।

विवक्षितान्य् अपर-वाच्यस् त्व् अभिधा-मूलः । अतएवात्र वाच्यं विवक्षितम् । अन्य-परं व्यङ्ग्य-निष्ठम् । अत्र हि वाच्योऽर्थः स्वरूपंप्रकाशयन्न् एव व्यङ्ग्यार्थस्य प्रकाशकः । यथाप्रदीपो घटस्य । अभिधा-मूलस्य बहु-विषयतया पश्चान् निर्देशः ।

अविवक्षित-वाच्यस्य भेदाव् आह—

अर्थान्तरं सङ्क्रमिते वाच्येऽत्यन्तं तिरस्कृते ।

Page 161: Sahitya DarpaNa - Chowkhamba Edition

अविवक्षित-वाच्योऽपि ध्वनिर् द्वैविध्यम् ऋच्छति ॥3॥

अविवक्षित-वाच्यो नाम ध्वनिर् अर्थान्तर-सङ्क्रमित-वाच्योऽत्यन्त-तिरस्कृत-वाच्यश् चेतिद्विविधः ।

यत्र स्वयम् अनुपयुज्यमानो मुख्योऽर्थः स्व-विशेष-रूपेऽर्थान्तरे परिणमति, तत्रमुख्यार्थस्य स्व-विशेष-रूपार्थान्तर-सङ्क्रमितत्वाद् अर्थान्तर-सङ्क्रमित-वाच्यत्वम् |यथा—

कदली कदली करभः करभःकरि-राज-करः करि-राज-करः |भुवन-त्रितयेऽपि बिभर्ति तुलामिदम् ऊरु-युगं न चमूरु-दृशः ॥

अत्र द्वितीय-कदल्य्-आदि-शब्दाः पौनरुक्त्य-भियासामान्य-कदल्य्-आदि-रूपे मुख्यार्थे बाधिताजाड्यादि-गुण-विशिष्ट-कदल्य्-आदि-रूपम् अर्थंबोधयन्ति । जाड्याद्य्-अतिशयश् च व्यङ्ग्यः ।

यत्र पुनः स्वार्थं सर्वथा परित्यजयन्नर्थान्तरे परिणमति, तत्र मुख्यार्थस्यात्यन्त-तिरस्कृतत्वाद् अत्यन्त-तिरस्कृत-वाच्यत्वम् । यथा—

Page 162: Sahitya DarpaNa - Chowkhamba Edition

भम धम्मिअ वीसत्थो सो सुणओ अज्ज मारिओदेण |गोला-णई-कच्छ-कुडङ्ग-बासिणा दरिअ-सीहेण ॥

[भ्रम धार्मिक विस्रब्धः स शुनकोऽद्यमारितस् तेन |गोदा-नदी-कूल-लता-कुञ्ज-वासिना दृप्त-सिंहेन॥]

अत्र “भ्रम धार्मिक” इत्य् अतो भ्रमणस्यविधिः प्रकृतेऽनुपयुज्यमानतया भ्रमण-निषेधे पर्यवस्यतीति विपरीत-लक्षण-शङ्का नकार्या । यत्र खलु विधि-निषेधाव् उत्पत्स्यमानावेव निषेध-विध्योः पर्यवस्यतस् तत्रैव तदवसरः । यत्र पुनः पकरणादि-पर्यालोचनेनविधि-निषेधयोर् निषेध-विधी अवगम्येते तत्रध्वनित्वम् एव । तद् उक्तम्—

क्वचिद् बाध्यतया ख्यातिः क्वचित्ख्यातस्य बाधनम् |पूर्वत्र लक्षणैव स्यादुत्तरत्राभिधैव तु ॥

अत्राद्ये मुख्यार्थस्यार्थान्तरे सङ्क्रमणंप्रवेशः, न तु तिरोभावः । अत एवात्राजहत्-स्वार्थालक्षणा । द्वितीये तु स्वार्थस्यात्यन्तं तिरस्कृतत्वाज्जहत्-स्वार्था ।

Page 163: Sahitya DarpaNa - Chowkhamba Edition

विवक्षिताभिधेयोऽपि द्वि-भेदः प्रथमंमतः ।

असंलक्ष्य-क्रमो यत्र व्यङ्ग्यो लक्ष्य-क्रमस्तथा ॥4॥

विवक्षितान्य् अपर-वाच्योऽपि ध्वनिर् असंलक्ष्य-क्रम-व्यङ्ग्यः संलक्ष्य-क्रम-व्यङ्ग्यश् चेतिद्विविधः ।

तत्राद्यो रस-भावादिर् एक एवात्र गण्यते |एकोऽपि भेदोऽनन्तत्वात् सङ्ख्येयस् तस्य नैव यत्

||5||

उक्त-स्वरूपो भावादिर् असंलक्ष्य-क्रम-व्यङ्ग्यः। अत्र व्यङ्ग्य-प्रतीतेर् विभावादि-प्रतीति-कारणत्वात्क्रमोऽवश्यम् अस्ति किन्तूत्पल-पत्त्र-शत-व्यतिभेदवल् लाघवान् न संलक्ष्यते । एषुरसादिषु एकस्यापि च भेदस्यानन्तत्वात्सङ्ख्यातुम् अशक्यत्वाद् असंलक्ष्य-क्रम-व्यङ्ग्य-ध्वनिर् नाम काव्यम् एक-भेदमेवोक्तम् । तथा हि—

एकस्यैव शृङ्गारस्यैकोऽपि सम्भोग-रूपो भेदःपरस्परालिङ्गनाधर-पान-चुम्बनादि-भेदात्प्रत्येकं च विभावादि-वैचित्र्यात् सङ्ख्यातुमशक्यः । का गणना सर्वेषाम् ।

Page 164: Sahitya DarpaNa - Chowkhamba Edition

शब्दार्थोभय-शक्त्य्-उत्थे व्यङ्ग्योऽनुस्वान-सन्निभे ।

ध्वनिर् लक्ष्य-क्रम-व्यङ्ग्यस् त्रिविधः कथितोबुधैः ॥6॥

क्रम-लक्ष्यत्वाद् एवानुरणन-रूपो यो व्यङ्ग्यस्तस्य शब्द-शक्त्य्-उद्भवत्वेन अर्थ-शक्त्य्-उद्भवत्वेन, शब्दार्थ-शक्त्य्-उद्भवत्वेन चत्रैविध्यात् संलक्ष्य-क्रम-व्यङ्ग्य-नाम्नोध्वनेः काव्यस्यापि त्रैविध्यम् । तत्र—

वस्त्व् अलङ्कार-रूपत्वाच् छब्द-शक्त्य्-उद्भवोद्विधा ॥7॥ 7ab

अलङ्कार-शब्दस्य पृथग्-उपादानाद् अलङ्कारंवस्तु-मात्रं गृह्यते । तत्र वस्तु-रूपः शब्द-शक्त्य-उद्भवो व्यङ्ग्यो, यथा—

पन्थिअ ण एत्थ सत्थरम् अत्थि मणंपत्थर-त्थले गामे |uëëaa पओहरं पेक्खिअ ऊण ज(i) बससिता बससु ॥

[पथिक नात्र स्रस्तरम् अस्ति मनाक् प्रस्तर-स्थले ग्रामे ।

उन्नत-पयोधरं प्रेक्ष्य यदि वससि तद्

Page 165: Sahitya DarpaNa - Chowkhamba Edition

vasa ||]

अत्र सत्थरादि-शब्द-शक्त्या यद्य् उपभोग-क्षमोऽसि, तदास्स्वेति वस्तु व्यज्यते । अलङ्कार-रूपो,यथा “दुर्लङ्घित-विग्रहः” इत्य् आदौ ।

अत्र प्राकरणिकस्य उमा-नाम-महा-देवी-वल्लभ-भानुदेव-नाम-नृपतेर् वर्णने द्वितीयार्थ-सूचितम् अप्राकरणिकस्य पार्वती-वल्लभस्यवर्णनम् असम्बद्धं मा प्रसाङ्क्षीद् इति ईश्वर-भानुदेवयोर् उपमानोपमेय-भावः कल्प्यतेतद् अत्र उमा-वल्लभ उमा-वल्लभ इवेत्युपमालङ्कारो व्यङ्ग्यः । यथा वा—

अमितः समितः प्राप्तैर् उत्कर्षैर् हर्षदप्रभो |अहितः सहितः साधु-यशोभिर् असताम् असि ॥

अत्रामित इत्य् आदाव् अपि-शब्दाभावाद् विरोधाभासोव्यङ्ग्यः । व्यङ्ग्यस्यालङ्कार्यत्वेऽपि ब्राह्मण-श्रमण-न्यायाद् अलङ्कारत्वम् उपचर्यते ।

वस्तु वालङ्कृतिर् वेति द्विधार्थः सम्भवी स्वतः।

कवेः प्रौढोक्ति-सिक्तो वा तन् निबद्धस्य वेतिषट् ॥8॥

षड्भिस् तैर् व्यज्यमानस् तु वस्त्व् अलङ्कार-

Page 166: Sahitya DarpaNa - Chowkhamba Edition

रूपकः |अर्थ-शक्त्य्-उद्भवो व्यङ्ग्यो याति द्वादश-

भेदतः ॥9॥

स्वतः सम्भवी बहिर् अप्य् औचित्याद् बहिर् अपिसम्भाव्यमानः । प्रौढोक्त्या सिद्धः, न त्वौचित्येन ।

तत्र क्रमेण, यथा—

दृष्टिं हे प्रतिवेशिनि क्षणम् इहाप्य् अस्मद्-गृहेदास्यसिप्रायेणास्य शिशोः पिता न विरसाः कौपीरपःपास्यति |एकाकिन्य् अपि यामि सत्वरम् इतः स्रोतस्तमालाकुलंनीरन्ध्रास् तनुम् आलिखन्तु जरठ-च्छेदानल-ग्रन्थयः ॥

तत्र स्वतः सम्भविना वस्तुना तत् प्रतिपादिकायाभावि-पर-पुरुषोपभोगज-नख-क्षतादि-गोपन-रूपं वस्तु-मात्रं व्यज्यते ।

दिशि मन्दायते तेजो दक्षिणस्यां रवेर् अपि |तस्याम् एव रघोः पाड्याः प्रतापं नविषेहिरे ॥

Page 167: Sahitya DarpaNa - Chowkhamba Edition

अत्र स्वतः-सम्भविना वस्तुना रवि-तेजसो रघु-प्रतापोऽधिक इति व्यतिरेकालङ्कारो व्यज्यते ।

आपतन्तम् अमुं दूराद् उरीकृत-पराक्रमः |बलोऽवलोकयामास मातङ्गम् इव केशरी ॥

अत्रोपमालङ्कारेण स्वतः-सम्भविनाव्यञ्जकार्थेन बलदेवः क्षणेनैव वेणु-दारिणःक्षयं करिष्यतीति वस्तु व्यज्यते ।

गाढ-कान्त-दशन-क्षत-व्यथा-सङ्कटाद् अरि-मृगीदृशां हरिः |ओष्ठ-विद्रुम-दलान्य् अमोचयन्निर्दशन् युधि रुषा निजाधरम् ॥

अत्र स्वतः-सम्भविना विरोधालङ्कारेणाधरोनिर्दष्टः । शत्रवो व्यापादिताश् चेतिसमुच्चयालङ्कारो व्यङ्ग्यः ।

सज्जेहि सुरहि-मासो ण dävaappei जुव(i)-जण-लक्ख-सुहे |अहिणव-सहआर-मुहेणव-पत्तले अणङ्गस्स सरे ॥

(सज्जयति सुरभि-मासो न तावदर्पयति युवति-जन-लक्ष्य-सहान् ।

Page 168: Sahitya DarpaNa - Chowkhamba Edition

अभिनव-सहकार-मुखान्नव-पत्रलान् अनङ्गस्य शरान् ॥)

अत्र वसन्तः शरकारः, कामो धन्वी, युवतयोलक्ष्यम् । पुष्पाणि शरा इति कवि-प्रौढोक्ति-सिद्धंवस्तु प्रकाशी-भवन् मदन-विजृम्भण-रूपंवस्तु व्यनक्ति ।

रजनीषु विमल-भानोः,कर-जालेन प्रकाशितं वीर |धवलयति भुवन-मण्डलमखिलं तव कीर्ति-सन्ततिः सततम् ॥

अत्र कवि-प्रौढोक्ति-सिद्धेन वस्तुना कीर्ति-सन्ततेश् चन्द्रकर-जालाद् अधिक-प्रकाशकत्वेनव्यतिरेकालङ्कारो व्यङ्ग्यः ।

दशानन-किरीटेभ्यस् तत्-क्षणं राक्षस-श्रियः |मणि-व्याजेन पर्यस्ताः पृथिव्याम् अश्रु-बिन्दवः ॥

अत्र कवि-प्रौढोक्ति-सिद्धेनापह्नुत्य्-अलङ्कारेणभविष्यद्-राक्षस-श्री-विनाश-रूपं वस्तु व्यज्यते ।

धम्मिल्ले नव-मल्लिका-समुदयो हस्तेसिताम्भोरुहं

Page 169: Sahitya DarpaNa - Chowkhamba Edition

हारः कण्ठ-तटे पयोधर-युगेश्रीखण्ड-लेपो घनः |एकोऽपि त्रि-कलिङ्ग-भूमि-तिलक त्वत्-कीर्ति-राशिर् ययौनाना-मण्डनतां पुरन्दर-पुरी-वाम-भ्रुवां विग्रहे ॥

अत्र कवि-प्रौढोक्ति-सिद्धेन रूपकालङ्कारेणभूमिष्ठोऽपि स्वर्ग-स्थानाम् उपकारं करोषीतिविभावनालङ्कारो व्यज्यते ।

शिखरिणि क्व नु नाम कियच् चिरंकिम् अभिधानम् असाव् अकरोत् तपः |सुमुखि येन तवाधर-पाटलंदशति बिम्ब-फलं शुक-शावकः ॥

अत्रानेन कवि-निबद्धस्य कस्यचित् कामिनःप्रौढोक्ति-सिद्धेन वस्तुना तवाधरःपुण्यातिशय-लभ्य इति वस्तु प्रतीयते ।

सुभगे कोटि-सङ्ख्यत्वम् उपेत्यमदनाशुगैः |वसन्ते पञ्चता त्यक्ता पञ्चतासीद्वियोगिनाम् ॥

अत्र कवि-निबद्ध-प्रौढोक्ति-सिद्धेन काम-शराणां कोटि-सङ्ख्यत्व-प्राप्त्या निखिल-वियोगि-

Page 170: Sahitya DarpaNa - Chowkhamba Edition

मरणेन च वस्तुना शराणां पञ्चता शरान्विमुच्य वियोगिनः श्रितेवेत्य् उक्त्प्रेक्षालङ्कारोव्यज्यते ।

मल्लिका-मुकुले चण्डि भाति गुञ्जन्मधुव्रतः |प्रयाणे पञ्चबाणस्य शङ्खम् आपूरयन्निव ॥

अत्र कवि-निबद्ध-प्रौढोक्ति-सिद्धेनोत्प्रेक्षालङ्कारेण कामस्यायमुन्मादकः कालः प्राप्तः । तत् कथं मानं नमुञ्चसीति वस्तु व्यज्यते ।

महिला-सहस्स-भरिए तुह हिअए कह्न साअमाअन्ती |अनुदिनम् अणण्ण-अम्म-अङ्गं तनुअं पितनु एइ ॥

[महिला-सहस्र-भरिते तव हृदये कृष्णसा अमान्ती |अनुदिनम् अनन्य-कर्माङ्गं तन्व् अपितनयति ॥]

अत्रामाअन्तीति कवि-निबद्ध-वक्तृ-प्रौढोक्ति-सिद्धेन काव्यालिङ्गालङ्कारेण तनोस् तनूकरणेऽपितव हृदये न वर्तत इति विशेषोक्त्य्-अलङ्कारो

Page 171: Sahitya DarpaNa - Chowkhamba Edition

vyajyate |

न खलु कवेः कवि-निबद्धस्येव रागाद्य्-आविष्टता। अतः कवि-निबद्ध-वक्तृ-प्रौढोक्तिः कवि-प्रौढोक्तेर् अन्तर्भूताप्य् अधिकं सहृदय-चमत्कारिणीति पृथक् प्रतिपादिता ।

एवं चालङ्कृति-व्यञ्जन-स्थले रूपणोत्प्रेक्षण-व्यतिरेचनादि-मात्रस्य प्राधान्यं सहृदय-संवेद्यम्, न तु रूप्यादीनाम् इत्य् अलङ्कृतेर् एवमुख्यत्वम् ।

एकः शब्दार्थ-शक्त्य्-उत्थे . . . . . . . . . . .||10|| 9c

उभय-शक्त्य्-उद्भवे व्यङ्ग्ये एको ध्वनेर्भेदः । यथा (माघ 13.38)—

हिम-मुक्त-चन्द्र-रुचिरः सपद्मकोमदयन् द्विजान् जनित-मीनकेतनः |अभवत् प्रसादित-सुरो महोत्सवःप्रमदा-जनस्य स चिराय माधवः ॥

अत्र माधवः कृष्णो माधवो वसन्त इवेत्युपमालङ्कारो व्यङ्ग्यः । एवं च व्यङ्ग्य-भेदादेव व्यञ्जकानां काव्यानां भेदः ।

Page 172: Sahitya DarpaNa - Chowkhamba Edition

. . . . . . . . . . .तद् अष्टदशधा ध्वनिः ॥11॥9d

अविवक्षित-वाच्योऽर्थान्तर-सङ्क्रमित-वाच्योऽत्यन्त-तिरस्कृत-वाच्यश् चेति द्विविधः । विवक्षितान्य-पर-वाच्यस् तु असंलक्ष्य-क्रम-व्यङ्ग्यत्वेनैकः |संलक्ष्य-क्रम-व्यङ्ग्यत्वेन च शब्दार्थोभय-शक्ति-मूलतया पञ्चदशेत्य् अष्टादश-भेदोध्वनिः ।

एषु च—

वाक्ये शब्दार्थ-शक्त्य्-उत्थस् तद् अन्ये पद-वाक्ययोः ॥12॥ 10ab

तत्रार्थान्तर-सङ्क्रमित-वाच्य-ध्वनिः पद-गतो, यथा—

धन्यः स एव तरुणो नयने तस्यैव नयनेच |युव-जन-मोहन-विद्या भवितेयं यस्यसंमुखे सुमुखी ॥

अत्र द्वितीय-नयन-शब्दो भाग्यवत्तादि-गुण-विशिष्ट-नयन-परः ।

वाक्य-गतो, यथा—

Page 173: Sahitya DarpaNa - Chowkhamba Edition

त्वाम् अस्मि वच्मि विदुषां समवायोऽत्र तिष्ठति|आत्मीयां मतिम् आस्थाय स्थितिम् अत्र विधेहि तत्॥

अत्र प्रतिपाद्यस्य सम्मुखीनत्वाद् एव लब्धेप्रतिपाद्यत्वे त्वाम् इति पुनर् वचनम् अन्य-व्यावृत्ति-विशिष्टं त्वद्-अर्थं लक्षयति । एवंवच्मीत्य् अनेनैव कर्तरि लब्धेऽस्मीति पुनर्वचनम् । तथा विदुषां समवाय इत्य् अनेनैववक्तुः प्रतिपादने सिद्धे पुनर् वच्मीति वचनमुपदिशामीति वचन-विशेष-रूपम् अर्थं लक्षयति |एतानि च स्वातिशयं व्यञ्जयन्ति । एतेन ममवचनं तवात्यन्तं हितं तद् अवश्यम् एवकर्तव्यम् इत्य् अभिप्रायः । तद् एवम् अयं वाक्य-गतोऽर्थान्तर-सङ्क्रमित-वाच्यो ध्वनिः ।

वाक्य-गतो, यथा— “उपकृतं बहु तत्र” इत्य् आदि |अन्येषां वाक्य-गतत्वे उदाहृतम् ।

पद-गतत्वे, यथा—

लावण्यं तद् असौ कान्तिस् तद्-रूपं सवचः क्रमः |तदा सुधास्पदम् अभूद् अधुना तु ज्वरोमहान् ॥

Page 174: Sahitya DarpaNa - Chowkhamba Edition

अत्र लावण्यादीनां तादृग्-अनुभवैक-गोचरता-व्यञ्जकानां तद्-आदि-शब्दानाम् एव प्राधान्यं,अन्येषां तत्-तद्-उपकारित्वम् एवेति तन्-मूलक एवध्वनि-व्यपदेशः ।

तद् उक्तं ध्वनि-कृता (3.1)—

एकावयव-संस्थेन भूषणेनेव कामिनी|पद-द्योत्येन सुकवेर् ध्वनिना भातिभारती ॥

एवं भावादिष्व् अप्य् ऊह्यम् ।

भुक्ति-मुक्ति-कृद् एकान्त-समादेशन-तत्परः |कस्य नानन्द-निस्यन्दं विदधातिसदागमः ॥

अत्र सदागम-शब्दः सन्निहितम् उपनायकंप्रति सच्-छास्त्रार्थम् अभिधाय सतःपुरुषस्यागम इति वस्तु व्यनक्ति । ननु सदागमःसदागम इवेति न कथम् उपमा-ध्वनिः ?सदागम-शब्दयोर् उपमानोपमेय-भावाविवक्षणात् । रहस्यस्य सङ्गोपनार्थम् एवहि द्व्य्-अर्थ-पद-प्रतिपादनम् । प्रकरणादि-

Page 175: Sahitya DarpaNa - Chowkhamba Edition

पर्यालोचनेन च सच्-छास्त्राभिधानस्यासम्बन्धत्वात् ।

अनन्य-साधारण-धीर् धृताखिल-वसुन्धरः |राजते कोऽपि जगति स राजा पुरुषोत्तमः ॥

अत्र पुरुषोत्तमः पुरुषोत्तम इवेत्य् उपमा-ध्वनिः । अनयोः शब्द-शक्ति-मूलौ संलक्ष्य-क्रम-भेदौ ।

सायं स्नानम् उपासितं मलयजेनाङ्गंसमालेपितंयातोऽस्ताचल-मौलिम् अम्बर-मणिर् विस्रब्धमत्रागतिः |आश्चर्यं तव सौकुमार्यम् अभितः क्लान्तासियेनाधुनानेत्र-द्वन्द्वम् अमीलन-व्यतिकरं शक्नोति तेनासितुम् ॥

अत्र स्वतः सम्भविना वस्तुना कृत-पर-पुरुष-परिचया क्लान्तासीति वस्तु व्यज्यते । तच् चाधुनाक्लान्तासि, न तु पूर्वं कदाचिद् अपि तवैवं-विधःक्लमो दृष्टा इति बोधयतोऽधुना पदस्यैवेतर-पदार्थोत्कर्षादस्यैव पदान्तरापेक्षयावैशिष्ट्यम् ।

Page 176: Sahitya DarpaNa - Chowkhamba Edition

तद्-अप्राप्ति महा-दुःख-लीनान्याशेष-सङ्क्रमाः |तच् चिन्ता-विपुलाह्लाद-क्षीण-पुन्य-चयातथा ॥चिन्तयन्ती जगत्-सूतीं परं ब्रह्म-स्वरूपिणम् |निरुच्छ्वासतया मुक्तिं गतान्या गोप-कन्यका ॥ (युग्मकम्)

अत्राशेष-चय-पद-प्रभावाद् अनेक-जन्म-सहस्र-भोग्य-दुष्कृत-सुकृत-फल-राशि-तादात्म्याध्यवसिततया भगवद्-विरह-दुःख-चिन्ताह्लादयोः प्रत्यायनम् इत्य् अतिशयोक्ति-द्वय-प्रतीतिर् अशेष-चय-पद-द्वय-द्योत्या । अत्र चव्यञ्जकस्य कवि-प्रौढोक्तिम् अन्तरेणापिसम्भवात् स्वतः सम्भविता ।

पश्यन्त्य् असङ्ख्य-पथगां त्वद्-दानामृत-वाहिनीम् |देव त्रिपथगात्मानं गोपयत्य् उग्र-मूर्धनि ॥

इदं मम । अत्र पश्यन्तीति कवि-प्रौढोक्ति-सिद्धेन काव्य-लिङ्गालङ्कारेण न केऽप्य् अन्येदातारस् तव सदृशा इति व्यतिरेकालङ्कारोऽसङ्ख्य-पद-द्योत्यः । एवम् अन्येष्व् अप्य् अर्थ-शक्ति-मूल-संलक्ष्य-क्रम-भेदेष्व् उदाहार्यम् ।

Page 177: Sahitya DarpaNa - Chowkhamba Edition

तद् एवं ध्वनेः पूर्वोक्तेष्व् अष्टादशसु मध्येशब्दार्थ-शक्त्य्-उत्थो व्यङ्ग्यो वाक्य-मात्रेभवन्न् एकः । अन्ये पुनः सप्तदश-वाक्ये पदेचेति चतुस्त्रिंशद् इति पञ्चत्रिंशद्-भेदाः ।

प्रबन्धेऽपि मतो धीरैर् अर्थ-शक्त्य्-उद्भवोध्वनिः ॥13॥ 10cd

प्रबन्धे महा-वाक्ये । अनन्तरोक्त-द्वादश-भेदोऽर्थ-शक्त्य्-उत्थः । यथा महाभारतेगृध्र-गोमायु-संवादे—

अलं स्थित्वा श्मशाने ऽस्मिन् गृध्र-गोमायु-सङ्कुले |कङ्काल बहुले घोरे सर्व-प्राणि-भयङ्करे ॥न चेह जीवितः कश्चित् काल-धर्ममुपागतः |प्रियो वा यदि वा द्वेष्यः प्राणिनां गतिरीदृशी ॥ [म.भा. 12.149.8]

इति दिवा प्रभवतो गृध्रस्य श्मशाने मृतंबालम् उपादाय तिष्ठतां तं परित्यज्य गमनमिष्टम् ।

आदित्योऽयं स्थितो मूढाः स्नेहं कुरुत

Page 178: Sahitya DarpaNa - Chowkhamba Edition

मा भयम् |बहु-विघ्नो मुहूर्तोऽयं जीवेद् अपिकथञ्चन ॥ [म.भा. 12.149.15]अमुं कनक-वर्णाभं बालम् अप्राप्त-यौवनम् |गृध्र-वाक्यात् कथं मूढास् त्यजध्वंअविशङ्किताः ॥ [म.भा. 12.149.60]

इति निशि समर्थस्य गोमायोर् दिवसेपरित्यागोऽनभिलषित इति वाक्य-समूहेन द्योत्यते |अत्र स्वतः-स्वम्भवी व्यञ्जकः । एवम् अन्येष्वेकादश-भेदेषूदाहार्यम् ।

एवं वाच्यार्थ-व्यञ्जकत्वे उदाहृतम् ।

लक्ष्यार्थस्य, यथा—“निःशेष-च्युत-चन्दनम्”आदि ।

व्यङ्ग्यार्थस्य, यथा—“उअ णिच्चल” इत्य् आदि |अनयोः स्वतः-सम्भविनोर् लक्ष्य-व्यङ्ग्यार्थौव्यञ्जकौ । एवम् अन्येष्व् अप्य् एकादशसुभेदेषूदाहार्यम् ।

पदांश-वर्ण-रचना-प्रबन्धेष्व् अस्फुट-क्रमः ॥14॥ 11ab

असंलक्ष्य-क्रम-व्यङ्ग्यो ध्वनिस् तत्र पदांश-

Page 179: Sahitya DarpaNa - Chowkhamba Edition

प्रकृति-प्रत्ययोपसर्ग-निपातादि-भेदाद् अनेकधाभेदः । यथा च [शकु. 1.20]—

चलापाङ्गां दृष्टिं स्पृशसि नव-गोप-सुदृशांरहस्य् आख्यायीव स्वनसि मृदु कर्णान्तिक-चरः |करं धुन्वानानां पिबति रति-सर्वस्वमधरंवयं तत्त्वान्वेषान् मधुकर हतास् त्वंखलु कृती ॥

अत्र “हताः” इति न “पुनर् दुःखं प्राप्तवन्तः”इति हन्-प्रकृतेः ।

मुहुर् अङ्गुलि-सम्भृताधरौष्ठंप्रतिषेधाक्षर-विक्लवाभिरामम् |मुखम् अंस-विवर्ति पक्ष्मलाक्ष्याःकथम् इत्य् उल्लसितं चुम्बितं तु ॥

अत्र तु इति निपातस्यानुताप-व्यञ्जकत्वम् ।

“न्यक्-कारो ह्य् अयम् एव मे यद् अरयः” इत्य् आदौअरयः इति बहु-वचनस्य “तापसः” इत्य् एक-वचनस्य । “अत्रैव” इति सर्वनाम्नः । “निहन्ति” इति“जीवति” इति च तिङः । “अहो” इत्य् अव्ययस्य“ग्रामटिका” इति करूप-तद्धितस्य “विलुण्ठन” इति

Page 180: Sahitya DarpaNa - Chowkhamba Edition

व्युपसर्गस्य, “भुजैर्” इति बहु-वचनस्यव्यञ्जकत्वम् ।

आहारे विरतिः समस्त-विषय-ग्रामे निवृत्तिःपरानासाग्रे नयनं तद् एतद् अपरं यच्चैकतानं मनः |मौनं चेदम् इदं च शून्यम् अधुना यद्विश्वम् आभाति तेतद् ब्रूयाः सखि योगिनी किम् असि भोः किंवियोगिन्य् असि ॥

अत्र तु “आहारे” इति विषय-सप्तम्याः “समस्त” इतिपरेति च विशेषण-द्वयस्य । मौनुं चेदम् इति चप्रत्यक्ष-परामर्शिनः सर्व-नाम्नः आभातीत्युपसर्गस्य राधे तद्वद् एति परिचय-विशेषस्य असिभो इति सोपहासोत्प्रासस्य । किं वेत्य् उत्तर-दार्ढ्य-सूचकस्य वा शब्दस्य असीतिवर्त्मानोपदेशस्य तत्-तद्-विशेष-व्यञ्जकत्वंसहृदय-संवेद्यम् ।

वर्ण-रचनयोर् उदाहरिष्यते—प्रबन्धे, यथामहाभारते शान्तः । रामायणे करुणः |विदग्ध-माधवादौ शृङ्गारः । एवम् अन्यत्र ।

तद् एवम् एक-पञ्चाशद् भेदास् तस्य ध्वनेर्मताः । 11cd

Page 181: Sahitya DarpaNa - Chowkhamba Edition

सङ्करेण त्रि-रूपेण संसृष्ट्या वाप्य् अनेकधा |वेद-खाग्नि-शराः शुद्धैर् इषु-बाणाग्नि-शायकाः ॥

15|| 12

शुद्धैः शुद्ध-भेदैर् एक-पञ्चाशता योजनेत्यर्थः । दिङ्-मात्रम् तूदाह्रियते ।

अत्युन्नत-स्तन-युगा तरलायताक्षीद्वारि स्थिता तद्-उपयान-महोत्सवाय |सा पूर्ण-कुम्भ-नव-नीरज-तोरण-स्रक्-सम्भार-मङ्गल-मयत्व-कृतंविधत्ते ॥

अत्र स्तनाव् एव पूर्ण-कुम्भौ, दृष्टय एव नव-नीरज-तोरण-स्रज इति रूपक-ध्वनि-रस-ध्वन्योरेकाश्रयानुप्रवेशः सङ्करः ।

धिन्वन्त्य् अमूनि मद-मूर्च्छद्-अलि-ध्वनीनिधूताध्वनीन-हृदयानि मधोर् दिनानि |निस्तन्द्र-चन्द्र-वदनारविन्द-सौरभ्य-सौहृद-सगर्व-समीरणानि ॥

अत्र निस्तन्द्रेत्य् आदि-लक्षणा-मूल-ध्वनीनांसंसृष्टिः ।

अथ गुणी-भृत-व्यङ्ग्यम्—

Page 182: Sahitya DarpaNa - Chowkhamba Edition

अपरं तु गुणी-भूत-व्यङ्ग्यं वाच्याद् अनुत्तमेव्यङ्ग्ये ॥16॥ 13ab

अपरं काव्यम् । अनुत्तमत्वं न्यूनतया साम्येनच सम्भवति ।

तत्र स्याद् इतराङ्गं काक्वाक्षिप्तं च वाच्य-सिद्ध-व्यङ्ग्यम् । 13cd

सन्दिग्ध-प्राधान्यं तुल्य-प्राधान्यमस्फुटम् अगूढम् ।

व्यङ्ग्यम् असुन्दरम् एवं भेदास् तस्योदिताअष्टौ ॥17॥ 14

(1) इतरस्य रसादेर् अङ्गं रसादि-व्यङ्ग्यं,यथा—

अयं स रसनोतर्षी पीन-स्तन-विमर्दनः|नाभ्यूरुज-घन-स्पर्शी नीवी-विस्रंसानः॥

अत्र शृङ्गारः करुणस्याङ्गं—

मानोन्नतां प्रणयिनीम् अनुनेतु-कामस्त्वत्-सैन्य-सागर-रवोद्धत-कर्ण-तापः।

Page 183: Sahitya DarpaNa - Chowkhamba Edition

हा हा कथं नु भवतो रिपु-राजधानी-प्रासाद-सन्ततिषु तिष्ठति कामि-लोकः ॥

अत्रौत्सुक्य-त्रास-सन्धि-संस्कृतस्य करुणस्यराज-विषय-रताव् अङ्ग-भावः ।

जन-स्थाने भ्रान्तं कनक-मृगतृष्णान्धित-धियावचो वैदेहीति प्रतिपदम् उदश्रु प्रलपितम् |कृता लङ्का-भर्तुर् वदन-परिपाटीषु घटनामयाप्तं रामत्वं कुशल-वसु-तान त्वधिगता ॥

अत्र रामत्वं प्राप्तम् इत्य् अवचनेऽपि शब्द-शक्तेरेव रामत्वम् अवगम्यते । वचनेन तु सादृश्य-हेतुक-तादात्म्यारोपणम् आविष्कुर्वता तद्-गोपनमपाकृतम् । तेन वाच्यं सादृश्यंवाक्यार्थान्वयोपपादकतयाङ्गतां नीतम् ।

(2) काक्वाक्षिप्तम्, यथा (वेणी. 1.15)—

मथ्नामि कौरव-शतं समरे न कोपाद्दुःशासनस्य रुधिरं न पिबाम्य् उरस्तः|संचूर्णयामि गदया न सुयोधनोरूसन्धिं करोतु भवतां नृपतिः पणेन॥

Page 184: Sahitya DarpaNa - Chowkhamba Edition

अथ मथ्नाम्य् एवेत्य् आदि व्यङ्ग्यं, वाच्यस्यनिषेधस्य सह-भावेनावस्थितम् ।

(3) वाच्य-सिद्ध्य्-अङ्गं, यथा—

दीपयन् रोदसी-रन्ध्रम् एष ज्वलतिसर्वतः |प्रतापस् तव गोविन्द वैरि-वंश-दवानलः ॥

अत्रान्वयस्य वेणुत्वारोपो व्यङ्ग्यः । प्रतापस्यदावानलत्वारोप-सिद्ध्य्-अङ्गम् ।

(4) सन्दिग्ध-प्राधान्यम्, यथा [कु.सं]—

हरस् तु किञ्चित् परिवृत्त-धैर्यश्चन्द्रोदयारम्भ इवाम्बु-राशिः |उमा-मुखे बिम्ब-फलाधरौष्ठेव्यापारयामास विलोचनानि ॥

अत्र विलोचन-व्यापार-चुम्बनाभिलाषयोःप्राधान्ये सन्देहः ।

(5) तुल्य-प्राधान्याम्, यथा—

ब्राह्मणातिक्रम-त्यागो भवताम् एव

Page 185: Sahitya DarpaNa - Chowkhamba Edition

भूतये |जामदग्न्यस् तथा मित्रम् अन्यथादुर्मनायते ॥

अत्र परशुरामो रक्षः-कुल-क्षयं करिष्यतीतिव्यङ्ग्यस्य वाच्यस्य च समं प्राधान्यम् ।

(6) अस्फुटम्, यथा—

सन्धौ सर्वस्व-हरणं विग्रहे प्राण-निग्रहः |अल्लावदीन-नृपतौ न सन्धिर् न चविग्रहः ॥

अत्राल्लावदीनाख्ये नृपतौ दान-सामादिम् अन्तरेणनान्यः प्रशमोपाय इति व्यङ्ग्यं व्युत्पन्नानामपि झटित्य् अस्फुटम् ।

(7) अगूढं, यथा—

अनेन लोक-गुरुणा सतां धर्मोपदेशिना |अहं वृतवती स्वैर-मुक्तेन किम् अतःपरम् ॥

अत्र प्रतीयमानोऽपि शाक्यमुनेस् तिर्यग् योषितिबलाकारोपभोगः स्फुटतया वाच्यायमान इत्यगूढम् ।

Page 186: Sahitya DarpaNa - Chowkhamba Edition

(8) असुन्दरं, यथा—

बाणीर-कुडुङ्गुड्डीण- स(u)नि कोलाहणंसुणन्तीए ।

घर-कम्म-बाब्बडाए सीअन्ति अङ्गाइं ॥

[वनीर-कुञ्जोड्डीन- शकुनि-कोलाहलंशृण्वन्त्याः |गृह-कर्म-व्यापृताया सीदन्त्य् अङ्गानि ॥]

अत्र दत्त-सङ्केतः कश्चिल् लता-गृहं प्रविष्ट इतिव्यङ्ग्यात् सीदन्त्य् अङ्गानि इति वाच्यस्य चमत्कारःसहृदय-संवेद्य इत्य् असुन्दरम् ।

किं च, यो दीपक-तुल्ययोगितादिषु उपमाद्य्-अलङ्कारो व्यङ्ग्यः, स गुणीभूत-व्यङ्ग्य एव |काव्यस्य दीपकादि-मुखेनैव चमत्कार-विधायित्वात् ।

तद् उक्तं ध्वनि-कृता (2.27)—

अलङ्कारान्तरस्यापि प्रतीतौ यत्र भासते |तत्-परत्वं न काव्यस्य नासौ मार्गोध्वनेर् मतः ॥

यत्र च शब्दान्तरादिना गोपन-कृत-चारुत्वस्य

Page 187: Sahitya DarpaNa - Chowkhamba Edition

विपर्यासः । यथा—

दृष्ट्या केशव गोप-राग-हृतया किञ्चिन् नदृष्टं मयातेनैव स्खलितास्मि नाथ पतितां किंनाम नालम्बसे |एकस् त्वं विषमेषु खिन्न-मनसांसर्वाबलानां गतिर्गोप्यैवं गदितः सलेशम् अवताद् गोष्ठेहरिर् वश् चिरम् ॥ [ध्व. 2.21]

अत्र गोप-रागादि-शब्दानां गोपे राग इत्य् आदि-व्यङ्ग्यार्थानां सलेशम् इति पदेनस्फुटतयावभासः । सलेशम् इति पदस्य परित्यागेध्वनिर् एव ।

किं च—यत्र यत्र वस्त्व्-अलङ्कार-रसादि-रूप-व्यङ्ग्यानां रसान्तरे गुणीभावः, तत्र रसेप्रधान-कृत एव काव्य-व्यवहारः । तद् उक्तंतेनैव (3.34)—

प्रकारोऽपि गुणीभूत व्यङ्ग्योऽपि ध्वनि-रूपताम् |धत्ते रसादि-तात्पर्य-पर्यालोचनयापुनः ॥

yatra tu—

Page 188: Sahitya DarpaNa - Chowkhamba Edition

यत्रोन्मदानां प्रमदा-जनानांअभ्रंलिहः शोण-मणी-मयूखः |सन्ध्या-भ्रमं प्राप्नुवताम् अकाण्डेऽप्यनङ्ग-नेपथ्य-विधिं विधत्ते ॥

इत्य् आदौ रसादीनां नगरी-वृत्तान्तादि-वस्तु-मात्रेऽङ्गत्वम् । तत्र तेषाम् अतात्पर्य-विषयत्वेऽपितैर् एव गुणीभूतैः काव्य-व्यवहारः । तद् उक्तमस्मद्-गोत्र-कवि-पण्डित-मुख्य-चण्डी-दाष-पादैः—“काव्यार्थस्याखण्ड-बुद्धि-वेद्यतयातन्-मयी-भावेनास्वाद-दशायां गुण-प्रधान-भावाभासस् तावन् नानुभूयते, कालान्तरे तुप्रकरणादि-पर्यालोचनया भवन्न् अप्य् असौ नकाव्य-व्यपदेशं व्याहन्तुम् ईशः, तस्यास्वाद-मात्रायत्तत्वात्” इति ।

केचिच् चित्राख्यं तृतीयं काव्य-भेदम् इच्छन्ति |तत्राहुः—

शब्द-चित्रं वाच्य-चित्रम् अव्यङ्ग्यं त्ववरं स्मृतम् ॥ इति ॥

तन् न, यदि हि अव्यङ्ग्यत्वेन व्यङ्ग्याभावस् तदातस्य काव्यत्वम् अपि नास्तीति प्राग् एवोक्तम् । ईषद्-व्यङ्ग्यत्वम् इति चेत्, किं नामेषद्-व्यङ्ग्यत्वम् ?आस्वाद्य-व्यङ्ग्यत्वम् अनास्वाद्य-व्यङ्ग्यत्वं वा ?आद्ये प्राचीन-भेदयोर् एवान्तः-पातः । द्वितीये त्व्

Page 189: Sahitya DarpaNa - Chowkhamba Edition

अकाव्यत्वम् । यदि चास्वाद्यत्वं तदाक्षुद्रत्वमेव क्षुद्रतायाम् अनास्वाद्यत्वात् ।

तद् उक्तं ध्वनि-कृता (3.41)—

प्रधान-गुण-भावाभ्यां व्यङ्ग्यस्यैवंव्यवस्थिते |काव्ये उभे ततोऽन्यद् यत् तच् चित्रमभिधीयते ॥ इति ।

इति साहित्य-दर्पणेध्वनि-गुणी-भूत-व्यङ्ग्याख्य-काव्य-भेद-

निरूपणो नामचतुर्थः परिच्छेदः

||4||

--o)0(o--

(5)

पञ्चमः परिच्छेदः

व्यञ्जना-व्यपार-निरूपणः

Page 190: Sahitya DarpaNa - Chowkhamba Edition

अथ केयम् अभिनवा व्यञ्जना नाम वृत्तिर् इत्युच्यते—

वृत्तीनां विश्रान्तेर् अभिधातात्पर्यलक्षणाख्यानाम् ।

अङ्गीकार्या तुर्या वृत्तिर् बोधे रसादीनाम् ॥1॥

अभिधायाः सङ्केतितार्थ-मात्र-बोधन-विरतायान वस्त्व् अलङ्कार-रसादि-व्यङ्ग्य-बोधेनक्षमत्वम् । न च सङ्केतितो रसादिः । नहिविभावाद्य्-अभिधानम् एव तद्-अभिधानम् । तस्यतदैकरूपानङ्गीकारात् । यत्र च स्व-शब्देनाभिधानं तत्र प्रत्युत दोष एवेतिवक्ष्यामः । क्वचिच् च “शृङ्गार-रसोऽयम्” इत्य् आदौस्व-शब्देनाभिधानेऽपि न तत्-प्रतीतिः । तस्य स्व-प्रकाशानन्द-रूपत्वात् ।

अभिहितान्वय-वादिभिर् अङ्गीकृता तात्पर्याख्या वृत्तिरपि संसर्ग-मात्रे परिक्षीणा न व्यङ्ग्य-बोधिनी ।

अथ केचिद् आहुः—“सोऽयम् इषोर् इव दीर्घ-दीर्घतरोऽभिधा-व्यापारः” इति । यच् चधनिकेनोक्तम्—

तात्पर्याव्यतिरेकाच् च व्यञ्जकत्वस्य नध्वनिः |यावत्-कार्य-प्रसारित्वात् तात्पर्यं न तुला-

Page 191: Sahitya DarpaNa - Chowkhamba Edition

धृतम् ॥ इति ।

तयोर् उपरि “शब्द-बुद्धि-कर्मणां विरम्यव्यापाराभावः” इति वादिभिर् एव पातनीयो दण्डः ।

एवं च किम् इति लक्षणाप्य् उपास्याः ? दीर्घ-दीर्घतराभिधा-व्यापारेणापि तद्-अर्थ-बोध-सिद्धेः । किम् इति च “ब्राह्मण पुत्रस् ते जातः,कन्या ते गर्भिणी” इत्य् आदाव् अपि हर्ष-शोकादीनाम् अपिन वाच्यत्वम् ।

यत् पुनर् उक्तं “पौरुषेयम् अपौरुषेयं चवाक्यं सर्वम् एव कार्य-परम् । अतत्-परत्वेऽनुपादेयत्वाद् उन्मत्त-वाक्यवत् । ततश् चकाव्य-शब्दानां निरतिशय-सुखास्वाद-व्यतिरेकेणप्रतिपाद्य-प्रतिपादकयोः प्रवृत्त्यौपयिक-प्रयोजनानुपलब्धेर् निरतिशय-सुखास्वाद एवकार्यत्वेनावधार्यते । ‘यत्-परः शब्दः सशब्दार्थः’ इति न्यायात्” इति ।

तत्र प्रष्टव्यम्—किम् इदं तत्परत्वं नाम,तद्-अर्थत्वं वा, तात्पर्य-वृत्त्या तद्-बोधकत्वंवा ? आद्ये न विवादः । व्यङ्ग्यत्वेऽपि तद्-अर्थतानपायान् । द्वितीये तु—केयं तात्पर्याख्या वृत्तिः |अभिहितान्वय-वादिभिर् अङ्गीकृता, तद्-अन्या वा ? आद्येदत्तम् एवोत्तरम् । द्वितीये तु—नाम-मात्रे विवादः। तन्-मतेऽपि तुरीय-वृत्ति-सिद्धेः ।

Page 192: Sahitya DarpaNa - Chowkhamba Edition

नन्व् अस्तु युगपद् एव तात्पर्य-शक्त्या विभावादि-संसर्गस्य रसादेश् च प्रकाशनम् इति चेत् ? न,तयोर् हेतु-फल-भावाङ्गीकारात् । यद् आह मुनिः—“विभावानुभाव-व्यभिचारि-संयोगाद् रस-निष्पत्तिः” इति । सह-भावे च कुतः सव्येतर-विषाणयोर् इव कार्य-कारण-भावः ? पौर्वापर्य-विपर्ययात् ।

गङ्गायां घोषः इत्य् आदौ तटाद्य्-अर्थ-मात्र-बोध-विरताया लक्षणायाश् च कुतः शीतत्व-पावनत्वादि-व्यङ्ग्य-बोधकता । तेन तुरीया वृत्तिरुपास्यैवेति निर्विवादम् एतत् ।

किं च—

बोद्धृ-स्वरूप-सङ्ख्या-निमित्त-कार्य-प्रतीति-कालानाम् ।

आश्रय-विषयादीनां भेदाद् भिन्नोऽभिधेयतोव्यङ्ग्यः ॥2॥

वाच्यार्थ-व्यङ्ग्यार्थयोर् हि पद-तद्-अर्थ-मात्र-ज्ञान-निपुणैर् वैयाकरणैर् अपि सहृदयैर् एव चसंवेद्यतया बोद्धृ-भेदः ।

“भम धम्मिअ” इत्य् आदौ क्वचिद् वाच्ये विधि-रूपेविषेध-रूपतया, क्वचित् “निःशेष-च्युत-चन्दनम्”

Page 193: Sahitya DarpaNa - Chowkhamba Edition

इत्य् आदौ निषेध-रूपे विधि-रूपतया च स्वरूप-भेदः ।

“गतोऽस्तम् अर्कः” इत्य् आदौ च वाच्योऽर्थ एक एवप्रतीयते । व्यङ्ग्यस् तु तद्-बोद्ध्र्-आदि-भेदात्क्वचित् “कान्तम् अभिसर” इति, “गावो निरुध्यन्ताम्”इति, “नायकस्यायम् आगमनावसरः” इति,“सन्तापोऽधुना नास्ति” इत्य् आदि-रूपेणानेक इतिसङ्ख्या-भेदः ।

वाच्यार्थः शब्दोच्चारण-मात्रेण वेद्यः । एष तुतथाविध-प्रतिभानैर् माल्यादिनेति निमित्त-भेदः ।

प्रतीति-मात्र-करणाच् चमत्कार-करणाच् च कार्य-भेदः ।

केवल-रूपतया चमत्कारितया च प्रतीति-भेदः ।

पूर्व-पश्चाद्-भावेन च काल-भेदः ।

शब्दाश्रयत्वेन शब्द-तद्-एक-देश-तद्-अर्थ-वर्ण-सङ्घटनाश्रयत्वेन चाश्रय-भेदः ।

कस्स ब ण होइ रोसो दट्ठूण पियाए स-ब्बणंअहरं |स-भमर-प{u}म-ग्घाइणि वारिअ-वामे

Page 194: Sahitya DarpaNa - Chowkhamba Edition

सहसु एह्णिं ॥

[कस्य वा न भवति रोषो दृष्ट्वा प्रियायाः स-व्रणम् अधरम् |स-भ्रमर-पद्माघ्राण-शीले वारित-वामेसहस्वेदानीम् ॥]

इति सखी-तत्-कान्त-विषयत्वेन विषय-भेदः |तस्मान् नाभिधेय एव व्यङ्ग्यः ।

तथा—प्राग् असत्त्वाद् रसादेर् नो बोधिके लक्षणाभिधे |किं च मुख्यार्थ-बाधस्य विरहाद् अपि लक्षणा

||3||

न बोधिका इति शेषः । नहि कोऽपि रसनात्मक-व्यापाराद् भिन्नो रसादि-पद-प्रतिपाद्यःपदार्थः प्रमाण-सिद्धोऽस्ति, यम् इमेलक्षणाभिधे बोधयेतां । किं च, यत्रगङ्गायां घोषः इत्य् आदाव् उपात्त-शब्दार्थानांबुभूषन्न् एवान्वयोऽनुपपत्त्या बाध्यते तत्रैवहि लक्षणायाः प्रवेशः ।

यद् उक्तं न्याय-कुसुमाञ्जलाव् उदयनाचार्यैः—

श्रुतान्वयाद् अनाकाङ्क्षं न वाक्यं ह्य् अन्यदिच्छति ।

Page 195: Sahitya DarpaNa - Chowkhamba Edition

पदार्थान्वय-वैधुर्यात् तद् आक्षिप्तेनसङ्गतिः ॥

न पुनः “शून्य-वास-गृहम्” इत्य् आदौमुख्यार्थ-बाधः ।

यदि च गङ्गायां घोषः इत्य् आदाव् प्रयोजनंलक्ष्यं स्यात्, तीरस्यापि मुख्यार्थत्वंबाधितत्वं च स्यात् । तस्यापि च लक्ष्यतयाप्रयोजनान्तरं तस्यापि प्रयोजनान्तरम् इत्यनवस्थापातः । न चापि प्रयोजन-विशिष्ट एव तीरेलक्षणा । विषय-प्रयोजनयोर् युगपत् प्रतीत्य्-अनभ्युपगमान् । नीलादि-संवेदनानन्तरम् एवहि ज्ञातताया अनुव्यवसायस्य वा सम्भवः ।

नानुमानं रसादीनां व्यङ्ग्यानां बोधन-क्षमम् ।

आभासत्वेन हेतूनां स्मृतिर् न च रसादि-धीः ॥4॥

व्यक्ति-विवेक-कारेण [महिमा-भट्टेन] हि—“यापिविभावादिभ्यो रसादीनां प्रतीतिः सानुमानएवान्तर्भवितुम् अर्हति । विभावानुभाव-व्यभिचारि-प्रतीतिर् हि रसादि-प्रतीतेः साधनमिष्यते । ते हि रत्य्-आदीनां भावानां कारण-कार्य-सहकारि-भूतास् तान् अनुमापयन्त एव रसादीन्निष्पादयन्ति । त एव प्रतीयमाना आस्वाद-पदवींगताः सन्तो रसा उच्यन्ते, इत्य् अवश्यम्भावी तत्-

Page 196: Sahitya DarpaNa - Chowkhamba Edition

प्रतीति-क्रमः केवलम् आशु-भावितयासौ नलक्ष्यते, यतोऽयम् अद्याप्य् अभिव्यक्ति-क्रमः” इतियद् उक्तम् । तत्र प्रष्टव्यं किं शब्दाभिनय-समर्पित-विभावादि-प्रत्ययानुमित-रामादि-गत-रागादि-ज्ञानम् एव रसत्वेनाभिमतं भवतः |तद्-भावनया भावकैर् भाव्यमानः स्व-प्रकाशानन्दो वा । आद्ये न विवादः । किन्तु “रामादि-गत-रागादि-ज्ञानं रस-संज्ञयानोच्यतेऽस्माभिः” इत्य् एव विशेषः । द्वितीयस् तुव्याप्ति-ग्रहणाभावाद् धेतोर् आभासतयासिद्ध एव। तच् चोक्तं तेनैव—

यार्थान्तराभिव्यक्तौ वः सामग्रीष्टानिबन्धनम् |सैवानुमिति-पक्षे नो गमकत्वेन संमता ॥इति ।

इदम् अपि नो न विरुद्धम् । न ह्य् एवंविधाप्रतीतिर् आस्वाद्यत्वेनास्माकम् अभिमता, किन्तु—स्वप्रकाश-मात्र-विश्रान्तः सान्द्रानन्द-निर्भरः। तेनात्र सिषाधयिषिताद् अर्थान्तरस्य साधनाद्धेतोर् आभासता ।

यच् च “भम धम्मिअ” इत्य् आदौ प्रतीयमानंवस्तु ।

जल-केलि-तरल-कर-तल-मुक्त-पुनः-पिहित-

Page 197: Sahitya DarpaNa - Chowkhamba Edition

राधिका-वदनः |जगद् अवतु कोक-यूनोर् विघटन-सङ्घटन-कौतुकी कृष्णः ॥

इत्य् आदौ च रूपकालङ्कारादयोऽनुमेया एव । तथाहि—अनुमानं नाम पक्ष-सत्त्व-सपक्ष-सत्त्व-विपक्ष-व्यावृत्तत्व-विशिष्टाल् लिङ्गालिङ्गनो ज्ञानम् |ततश् च वाच्याद् असम्बद्धोऽर्थस् तावन् न प्रतीयते। अन्यथातिप्रसङ्गः स्यात्, इति बोध्य-बोधकयोरर्थयोः कश्चित् सम्बन्धोऽस्त्य् एव । ततश् चबोधकोऽर्थो लिङ्गम् । बोध्यश् च लिङ्गी बोधकस्यचार्थस्य पक्ष-सत्त्वं निबद्धम् एव । स-पक्ष-सत्त्व-विपक्ष-व्यावृत्तत्वे अनिबद्धे अपिसामर्थ्याद् अवसेये ।

तस्माद् अत्र यद्-वाच्यार्थाल् लिङ्ग-रूपाल् लिङ्गिनोव्यङ्ग्यार्थस्यावगमस् तद्-अनुमान एवपर्यवस्यति इति । तन् न, तथा ह्य् अत्र “भमधम्मिअ” इत्य् आदौ गृहे श्व-निवृत्त्या विहितंभ्रमणं “गोदावरी-तीरे सिंहोपलभ्देरभ्रमणम् अनुमापयति” इति यद् वक्तव्येतत्रानैकान्तिको हेतुः ।

यच् च “निःशेष-च्युत-चन्दनम्” इत्य् आदौ दूत्यास्तत् कामुकोपभोगोऽनुमीयते, तत् किंप्रतिपाद्यतया दूत्या, तत् काल-संनिहितैवान्यैः,तत् काव्यार्थ-भावनया वा सहृदयैः ?

Page 198: Sahitya DarpaNa - Chowkhamba Edition

आद्ययोर् न विवादः । तृतीये तु तथा-विधाभिप्राय-विरह-स्थले व्यभिचारः ।

ननु, वक्त्राद्य्-अवस्था-सहकृतत्वेन विशेष्यो हेतुरिति न वाच्यम् । एवंविध-व्याप्त्यनुसन्धानस्याभावात् ।

किं चैवं-विधानां काव्यानां कवि-प्रतिभा-मात्र-जन्मनां प्रामाण्यानावश्यकत्वेनसन्दिग्धासिद्धत्वं हेतोः ।

व्यक्ति-वादिना चाधम-पद-सहायानाम् एवैषांपदार्थानां व्यञ्जकत्वम् उक्तम् । तेन च तत्-कान्तस्याधमत्वं प्रामाणिकं न वेति कथमनुमानम् । एतेनार्थापत्ति-वेद्यत्वम् अपिव्यङ्ग्यानाम् अपास्तम् । अर्थापत्तेर् अपि पूर्व-सिद्ध-व्याप्तीच्छाम् उपजीव्यैव प्रवृत्तेः । यथा—“यो जीवति स कुत्राप्य् अवतिष्ठते, जीवति चात्रगोष्ठ्याम् अविद्यमानश् चैत्रः” इत्य् आदि ।

किं च, वस्त्र-विक्रयादौ तर्जनी-तोलनेन दश-सङ्ख्यादिवत् सूचन-बुद्धि-वेद्योऽप्य् अयं नभवति, सूचन-बुद्धेर् अपि सङ्केतादि-लौकिक-प्रमाण-सापेक्षत्वेन्णउमान-प्रकारताङ्गीकारात् ।

यच् च “संस्कार-जन्यत्वाद् रसादि-बुद्धिः स्मृतिः”

Page 199: Sahitya DarpaNa - Chowkhamba Edition

इति केचित् । तत्रापि प्रत्यभिज्ञायाम् अनैकान्तिकतयाहेतोर् अभासता । “‘दुर्गालिङ्गित’ इत्य् आदि च द्वितीयार्थोनास्त्य् एव” इति यद् उक्तं महिमा-भट्टेन तद्-अनुभव-सिद्धम् अपलपतो गज-निमीलिकैव ।

तद् एवम् अनुभव-सिद्धस्य तत्-तद्-रसादि-लक्षणार्थस्याशक्यापलापतया तत्-तच्-छब्दाद्य्-अन्वय-व्यतिरेकानुविधायितया चानुमानादि-प्रमाणावेद्यतया चाभिधादि-वृत्ति-त्रया-बोध्यतया च तुरीया वृत्तिर् उपास्यैवेति सिद्धम् |इयं च व्याप्त्याद्य्-अनुसन्धानं विनापि भवतीत्यखिलं निर्मलम् ।

तत् किं-नामिकेयं वृत्तिर् इत्य् उच्यते—

सा चेयं व्यञ्जना-नाम वृत्तिर् इत्य् उच्यते बुधैः।

रस-व्यक्तौ पुनर् वृत्तिं रसनाख्यां परेविदुः ॥5॥

एतच् च विविच्योक्तं रस-निरूपण-प्रस्ताव इतिसर्वम् अवदातम् ।

इति साहित्य-दर्पणेव्यञ्जना-व्यपार-निरूपणो नाम

पञ्चमः परिच्छेदः॥5॥

Page 200: Sahitya DarpaNa - Chowkhamba Edition

--o)0(o--

(6)

षष्ठः परिच्छेदः

दृश्य-श्रव्य-काव्य-निरूपणः

एवं ध्वनि-गुणीभूत-व्यङ्ग्यत्वेन काव्यस्यभेद-द्वयम् उक्त्वा पुनर् दृश्य-श्रव्यत्वेनभेद-द्वयम् आह—

दृश्य-श्रव्यत्व-भेदेन पुनः काव्यं द्विधामतम् ।

दृश्यं तत्राभिनेयं . . . . . . . . . . . . .

तस्य रूपक-संज्ञा-हेतुम् आह—

. . . . . . . . . . . . .तद्-रूपारोपात् तु रूपकम्॥1॥

तद् दृश्यं काव्यं नटे रामादि-स्वरूपारोपाद्रूपकम् इत्य् उच्यते ।

कोऽसाव् अभिनय इत्य् आह—

Page 201: Sahitya DarpaNa - Chowkhamba Edition

भवेद् अभिनयोऽवस्थानुकारः स चतुर्विधः |आङ्गिको वाचिकश् चैवम् आहार्यः सात्त्विकस् तथा ॥2॥

नटैर् अङ्गादिभी राम-युधिष्ठिरादीनामवस्थानुकरणम् अभिनयः ।

रूपकस्य भेदान् आह—

नाटकम् अथ प्रकरणं भाण-व्यायोग-समवकार-डिमाः ।

ईहामृगाङ्क-वीथ्यः प्रहसनम् इति रूपकाणि दश॥3॥

किं च—नाटिका त्रोटकं गोष्ठी सट्टकं नाट्य-रासकम् |प्रस्थानोल्लाप्य-काव्यानि प्रेङ्खणं रासकं

तथा ॥4॥संलापकं श्री-गदितं शिल्पकं च विलासिका ।

दुर्मल्लिका प्रकरणी हल्लीशको भाणिकेति च ॥5॥अष्टादश प्राहुर् उपरूपकाणि मनीषिणः ।

विना विशेषं सर्वेषां लक्ष्म नाटकवन् मतम् ॥6॥

सर्वेषां प्रकरणादि-रूपकाणां नाटिकाद्य्-उपरूपकाणां च । तत्र—

Page 202: Sahitya DarpaNa - Chowkhamba Edition

नाटकं ख्यात-वृत्तं स्यात् पञ्च-सन्धि-समन्वितम् ।

विलास-र्द्ध्यादि-गुणवद् युक्तं नाना-विभूतिभिः॥7॥

सुख-दुःख-समुद्भूति नाना-रस-निरन्तरम् |पञ्चादिका दश-परास् तत्राङ्काः परिकीर्तिताः ॥8॥

प्रख्यात-वंशो राजर्षि-धीरोदात्तः प्रतापवान् |दिव्योऽथ दिव्यादिव्यो वा गुणवान् नायको मतः ॥9

||एक एव भवेद् अङ्गी शृङ्गारो वीर एव वा ।

अङ्गम् अन्ये रसाः सर्वे कार्यो निर्वहणेऽद्भुतः॥10॥

चत्वारः पञ्च वा मुख्याः कार्य-व्यापृत-पूरुषाः ।

गोपुच्छाग्र-समाग्रं तु बन्धनं तस्यकीर्तितम् ॥11॥

ख्यातं रामायणादि-प्रसिद्धं वृत्तम् । यथा—राम-चरितादि । सन्धयो वक्ष्यन्ते । नाना-विभूतिभिर् युक्तम् इति महा-सहायम् । सुख-दुःख-समुद्भूतत्वं राम-युधिष्ठिरादि-वृत्तान्तेष्व् अभिव्यक्तम् । राजर्षयो दुष्यन्तादयः |दिव्याः श्री-कृष्णादयः । दिव्यादिव्यः यो दिव्योऽप्यात्मनि नराभिमानी, यथा श्री-रामचन्द्रः ।

गोपुच्छाग्र-समग्रम् इति क्रमेणाङ्काः सूक्ष्माःकर्तव्याः इति केचित् |अन्ये त्व् आहुः—यथा गो-पुच्छे

Page 203: Sahitya DarpaNa - Chowkhamba Edition

केचिद् बाला ह्रस्वाः केचिद् दीर्घास् तथेह कानिचित्कार्याणि मुख-सन्धौ समाप्तानि कानिचित्प्रतिमुखे । एवम् अन्येष्व् अपि कानिचित् कानिचित् इति ।

प्रत्यक्ष-नेतृ-चरितो रस-भाव-समुज्ज्वलः |भवेद् अगूढ-शब्दाथः क्षुद्र-चूर्णक-

संयुतः ॥12॥विच्छिन्नावान्तरैकार्थः किञ्चित् संलग्न-

बिन्दुकः |युक्तो न बहुभिः कार्यैर् बीज-संहृतिमान् न च

||13||नाना-विधान-संयुक्तो नातिप्रचुर-पद्यवान् ।

आवश्यकानां कार्याणाम् अवोर्धाद् विनिर्मितः ॥14॥नानेक-दिन-निर्वर्त्य-कथया सम्प्रयोजितः ।

आसन्न-नायकः पात्रैर् युक्तस् त्रि-चतुरैस् तथा ॥15॥

दूराह्वानं वधो युद्धं राज्यदेशादि-विप्लवः।

विवाहो भोजनं शापोत्सर्गौ मृत्यू रतं तथा ॥16॥

दन्त-च्छेद्यं नख-च्छेद्यम् अन्यद्व्रीडाकरं च यत् ।

शयनाधर-पानादि नगराद्य्-अवरोधनम् ॥17॥स्नानानुलेपने चैभिर् वर्जितो नातिविस्तरः |देवी-परिजनादीनाम् अमात्य-वणिजाम् अपि ॥18॥

प्रत्यक्ष-चित्र-चरितैर् युक्तो भाव-रसोद्भवैः।

Page 204: Sahitya DarpaNa - Chowkhamba Edition

अन्त-निष्क्रान्त-निखिल-पात्रोऽङ्क इति कीर्तितः ॥19॥

बिन्द्व्-आदयो वक्ष्यन्ते । आवश्यकं सन्ध्या-वन्दनादि ।

अङ्क-प्रसावाद् गर्भाङ्कम् आह—

अङ्कोदर-प्रविष्टो यो रङ्ग-दारा-मुखादिमान् |अङ्कोऽपरः स गर्भाङ्कः स-बीजः फलवान् अपि ॥

20||

यथा बाल-रामायणे रावणं प्रति कोहलः—

श्रवणैः पेयम् अनेकैर् दृश्यं दीर्घैश्च लोचनैर् बहुभिः |भवद्-अर्थम् इव निबद्धं नाट्यंसीता-स्वयंवरणम् ॥

इत्य् आदिना विरचितः सीता-स्वयंवरो नामगर्भाङ्कः ।

तत्र पूर्वं पूर्व-रङ्गः सभा-पूजा ततःपरम् ।

कथनं कवि-संज्ञादेर् नाटकस्याप्यथामुखम् ॥21॥

तत्रेति नाटके ।

Page 205: Sahitya DarpaNa - Chowkhamba Edition

यन् नाट्य-वस्तुनः पूर्वं रङ्ग-विघ्नोपशान्तये ।

कुशीलवाः प्रकुर्वन्ति पूर्व-रङ्गः स उच्यते ॥22॥

प्रत्याहारादिकान्य् अङ्गान्य् अस्य भूयांसि यद्यपि |तथाप्य् अवश्यं कर्तव्या नान्दी विघ्नोपशान्तये

||23||

तस्याः स्वरूपम् आह—

आशीर्-वचन-संयुक्ता स्तुतिर् यस्मात् प्रयुज्यते |देव-द्विज-नृपादीनां तस्मान् नान्दीति संज्ञिता ॥

24||माङ्गल्य-शङ्ख-चन्द्राब्ज-कोक-कैरव-शंसिनी |पदैर् युक्ता द्वादशभिर् अष्टाभिर् वा पदैर् उत ॥

25||

अष्ट-पदा, यथा अनर्घ-राघवे—निष्प्रत्यूहमित्य् आदि । द्वादश-पदा यथा मम तात-पादानांपुष्प-मालायाम्—

शिरसि धृत-सुरापगे स्मरारावरुण-मुखेन्दु-रुचिर् गिरीन्द्र-पुत्री |अथ चरण-युगानते स्व-कान्तेस्मित-सरसा भवतोऽस्तु भूति-हेतुः ॥

Page 206: Sahitya DarpaNa - Chowkhamba Edition

evam anyatra |

एतन् नान्दीति कस्यचिन् मतानुसारेणोक्तम् । वस्तुतस्तु पूर्व-रङ्गस्य रङ्ग-द्वाराभिधानम् अङ्गमित्य् अन्ये । यद् उक्तम्—

यस्माद् अभिनयो ह्य् अत्र प्राथम्यादवतार्यते |रङ्ग-द्वारम् अतो ज्ञेयं वाग्-अङ्गाभिनयात्मकम् ॥ इति ।

उक्त-प्रकारायाश् च नान्द्या रङ्ग-द्वारात् प्रथमंनटैर् एव कर्तव्यतया न महर्षिणा निर्देशःकृतः ।

कालिदासादि-महाकवि-प्रबन्धेषु च—

वेदान्तेषु यम् आहुर् एक-पुरुषं व्याप्यस्थितं रोदसीयस्मिन्न् ईश्वर इत्य् अनन्य-विषयः शब्दोयथार्थाक्षरः |अन्तर्यश् च मुमुक्षुभिर् नियमित-प्राणादिभिर् मृग्यतेस स्थाणुः स्थिर-भक्ति-योग-सुलभोनिःश्रेयसायास्तु वः ॥ (विक्. 1.1)

एवम् आदिषु नान्दी-लक्षणायोगात् । उक्तं च—रङ्ग-

Page 207: Sahitya DarpaNa - Chowkhamba Edition

द्वारम् आरभ्य कविः कुर्यात् इत्य् आदि । अत एवप्राक्तन-पुस्तकेषु नान्द्य्-अन्ते सूत्रधारः इत्यनन्तरम् एव वेदान्तेषु इत्य् आदि श्लोक-लिखनंदृश्यते । यच् च पश्चात् नान्द्य्-अन्ते सूत्रधार इदंप्रयोजितवान् । इतः-प्रभृति मया नाटकमुपादीयत इति कवेर् अभिप्रायः सूचित इति ।

पूर्व-रङ्गं विधायैव सूत्रधारो निवर्तते |प्रविश्य स्थापकस् तद्वत् काव्यम् आस्थापयेत्

ततः ॥26॥दिव्य-मर्त्ये स तद्-रूपो मिश्रम् अन्यतरस् तयोः |सूचयेद् वस्तु बीजं वा मुखं पात्रम् अथापि वा

||27||

काव्यार्थस्य स्थापनात् स्थापकः । तद्वद् इतिसूत्रधार-सदृश-गुणाकारः । इदानीं पूर्व-रङ्गस्य सम्यक्-प्रयोगाभावाद् एक एवसूत्रधारः सर्वं प्रयोजयतीति व्यवहारः । सस्थापको दिव्यं वस्तु दिव्यो भूत्वा, मर्त्यंमर्त्यो भूत्वा, मिश्रं च दिव्य-मर्त्ययोरन्यतरो भूत्वा सूचयेत् ।

वस्तु इतिवृत्तम् । यथोदात्त-राघवे—

रामो मूर्ध्नि निधाय काननम् अगान् मालामवाज्ञां गुरोस्तद्-भक्त्या भरतेन राज्यम् अखिलं मात्रा

Page 208: Sahitya DarpaNa - Chowkhamba Edition

सहैवोज्झितम् |तौ सुग्रीव-विभीषणाव् अनुगतौ नीतौ परांसम्पदंप्रोद्वृत्ता दशकन्धर-प्रभृतयो ध्वस्ताःसमस्ता द्विषः ॥

बीजं, यथा रत्नावल्याम्—

द्वीपाद् अन्यस्माद् अपि मध्याद् अपि जल-निधेर्दिशोऽप्य् अन्तात् |आनीय झटिति घटयति विधिर् अभिमतमभिमुखी-भूतः ॥ [र. 1.7]

अत्र हि समुद्रे प्रवहण-भङ्गम् अग्रोत्थितायारत्नावल्या अनुकूल-दैव-लालितो वत्स-राज-गृह-प्रवेशो यौगन्धरायण-व्यापारम् आरभ्यरत्नावली-प्राप्तौ बीजम् ।

मुखं श्लेषादिना प्रस्तुत-वृत्तान्त-प्रतिपादकोवाग्-विशेषः, यथा—

आसादित-प्रकट-निर्मल-चन्द्र-हासःप्राप्तः शरत्-समय एव विशुद्ध-कान्तः |उत्खाय गाढ-तमसं घन-कालम् उग्रम्रामौ दशास्यम् इव सम्भृत-बन्धु-जीवः ॥[छलित-रामस्य]

Page 209: Sahitya DarpaNa - Chowkhamba Edition

पात्रं, यथा शाकुन्तले—

तवास्मि गीत-रागेण हारिणा प्रसभं हृतः |एष राजेव दुष्यन्तः सारङ्गेणातिरंहसा ॥[a.çä. 1.5]

रङ्गं प्रसाद्य मधुरैः श्लोकैः काव्यार्थ-सूचकैः ।

रूपकस्य कवेर् आख्यां गोत्राद्यापि स कीर्तयेत् |28b

ऋतुं च कञ्चित् प्रायेण भारतीं वृत्तिम् आश्रितः ॥28॥ 29a

स स्थापकः । प्रायेणेति क्वचिद् ऋतोर् अकीर्तनम् अपि |यथा रत्नावल्याम् ।

भारती-वृत्तिस् तु—भारती संस्कृत-प्रायो वाग्-व्यापारो नटाश्रयः ॥

29||

संस्कृत-बहुलो वाक्-प्रधानो व्यापारो भारती ।

तस्याः प्ररोचना वीथी तथा प्रहसनामुखे |अङ्गान्य् अत्रोन्मुखीकारः प्रशंसातः प्ररोचना ॥

30||

प्रस्तुताभिनयेषु प्रशंसातः श्रोतॄणां प्रवृत्त्य्-

Page 210: Sahitya DarpaNa - Chowkhamba Edition

उन्मुखीकरणं प्ररोचना । यथा रत्नावल्याम्—

श्री-हर्षो निपुणः कविः परिषद् अप्य् एषागुण-ग्राहिणीलोके हारि च वत्सराज-चरितं नाट्ये चदक्षा वयम् |वस् त्व् एकैकम् अपीह वाञ्छित-फल-प्राप्तेः पदं किं पुनर्मद्-भाग्योपचयाद् अयं समुदितः सर्वोगुणानां गणः ॥

वीथी-प्रहसने वक्ष्येते ।

नटी विदूषाको वापि पारिपार्श्विक एव वा |सूत्रधारेण सहिताः संलापं यत्र कुर्वते ॥31

||चितरिर् वाक्यैः स्वकार्योत्थैः प्रस्तुताक्षेपिभिर्

मिथः |आमुखं तत् तु विज्ञेयं नाम्ना प्रस्तावनापि सा

||32||

सूत्रधार-सदृशत्वात् स्थापकोऽपि सूत्रधार उच्यते। तस्यानुचरः पारिपार्श्विकः । तस्मात् किञ्चिद् ऊनोनटः ।

उद्धात्यकः कथोद्धातः प्रयोगातिशयस् तथा |प्रवर्तका-लगिते पञ्च प्रस्तावनाभिदाः ॥33॥

Page 211: Sahitya DarpaNa - Chowkhamba Edition

तत्र –पदानि त्व् अगतार्थानि तद्-अर्थ-गतये नराः ।

योजयन्ति पदैर् अन्यैः स उद्धात्यक उच्यते ॥34॥

यथा मुद्रा-राक्षसे सूत्रधारः –

क्रूर-ग्रहः सकेतुश् चन्द्रम-सम्पूर्ण-मण्डलम् इदानीम् |अभिभवितुम् इच्छति बलात्…

इत्य् अनन्तरम् नेपथ्ये—आः, क एष मयि जीवतिचन्द्रगुप्तम् अभिभवितुम् इच्छति इति |अत्रान्यार्थवन्त्य् अपि पदानि हृदयस्थार्थागत्याअर्थान्तरे संक्रमय्य पात्र-प्रवेशः ।

सूत्रधारस्य वाक्यं वा समादायार्थम् अस्य वा |भवेत् पात्र-प्रवेशश् चेत् कथोद्घातः स उच्यते

||35||

वाक्यं, यथा रत्नावल्याम्—द्वीपाद् अन्यस्माद् apiity आदि सूत्रधारेण पठिते—

नेपथ्ये—साधु भरत-पुत्र साधु ! एवम् एतत् |कः सन्देहः ? द्वीपाद् अन्यस्माद् अपि इत्य् आदिपठित्वा यौगन्धरायणस्य प्रवेशः ।

Page 212: Sahitya DarpaNa - Chowkhamba Edition

वाक्यार्थो, यथा वेण्याम्—

निर्वाण-वैर-दहनाः प्रशमादरीणांनन्दन्तु पाण्डु-तनयाः सह माधवेन |रक्त-प्रसाधित-भुवः क्षत-विग्रहाश् चस्वस्था भवन्तु कुरु-राज-सुताः स-भृत्याः ॥[वे.सं. 1.7]

इति सूत्रधारेण पठितस्य वाक्यस्यार्थंगृहीत्वा—

नेपथ्ये—आः, दुरात्मन् ! वृथा मङ्गल-पाठककथं स्वस्था भवन्तु मयि जीवति धार्तराष्ट्राः?

ततः सूत्रधार-निष्क्रान्तौ भीमसेनस्य प्रवेशः।

यदि प्रयोग एकस्मिन् प्रयोगोऽन्यः प्रयुज्यते |तेन पात्र-प्रवेशश् चेत् प्रयोगातिशयस् तदा ॥36॥

यथा कुन्दमालायाम्—

नेपथ्ये—इत इत इतोऽवतरत्वार्या ।

सूत्रधारः—कोऽयं खल्व् आर्याह्वानेन

Page 213: Sahitya DarpaNa - Chowkhamba Edition

साहायकम् अपि मे सम्पादयति । (विलोक्य) कष्टमतिकरुणं वर्तते ।

लङ्केश्वरस्य भवने सुचिरं स्थितेतिरामेण लोक-परिवाद-भयाकुलेन |निर्वासितां जन-पदाद् अपि गर्भ-गुर्वीसीतां वनाय परिकर्षति लक्ष्मणोऽयम् ॥

अत्र नृत्य-प्रयोगार्थं स्वभार्याह्वानम् इच्छतासूत्रधारेण—सीतां वनाय परिकर्षतिलक्ष्मणोऽयम् इति सीता-लक्ष्मणयोः प्रवेशंसूचयित्वा निष्क्रान्तेन स्व-प्रयोगम् अतिशयान एवप्रयोगः प्रयोजितः ।

कालं प्रवृत्तम् आश्रित्य सूत्र-धृग् यत्र वर्णयेत्।

तद्-आश्रयश् च पात्रस्य प्रवेशस् तत्-प्रवर्तकम् ॥37॥

यथा—आसादित-प्रकट इत्य् आदि । ततः प्रविशतियथा-निर्दिष्टो रामः ।

यत्रैकत्र समावेशात् कार्यम् अन्यत् प्रसाध्यते |प्रयोगे खलु तज् ज्ञेयं नाम्नावलगितं

बुधैः ॥38॥

यथा शाकुन्तले सूत्रधारो नटीं प्रति—“तवास्मि

Page 214: Sahitya DarpaNa - Chowkhamba Edition

गीत-रागेण” [a.çä. 1.5] इत्य् आदि । ततो राज्ञः प्रवेशः।

योज्यान्य् अत्र यथा-लाभं वीथ्य्-अङ्गानीतराण्य् अपि॥39॥ 39a

अत्र आमुखे । उद्धात्य-कावल-गितयोर् इतराणिवीथ्य्-अङ्गानि वक्ष्यमाणानि ।

नख-कुट्टस् तु—

नेपथोक्तं श्रुतं यत्र त्व् आकाश-वचनं तथा॥40॥ 39b

समाश्रित्यापि कर्तव्यम् आमुखं नाटकादिषु |एषाम् आमुख-भेदानाम् एकं कञ्चित् प्रयोजयेत् ॥

41|| 40तेनार्थम् अथ पात्रं वा समाक्षिप्यैव सूत्र-

धृक् |प्रस्तावनान्ते निर्गच्छेत् ततो वस्तु प्रयोजयेत् ॥

42|| 41

वस्त्व् इतिवृत्तम् ।

इदं पुनर् वस्तु बुधैर् द्विविधं परिकल्प्यते।

आधिकारिकम् एकं स्यात् प्रासङ्गिकम् अथापरम् ॥43॥ 42

Page 215: Sahitya DarpaNa - Chowkhamba Edition

अधिकारः फले स्वाम्यम् अधिकारी च तत्-प्रभुः।

तस्येतिवृत्तं कविभिर् आधिकारिकम् उच्यते ॥44॥43

फले प्रधान-फले । यथा बाल-रामायणे राम-चरितम् ।

अस्योपकरणर्थं तु प्रासङ्गिकम् इतीष्यते ॥45॥44a

अस्याधिकारिकेतिवृत्तस्य उपकरण-निमित्तं यच्चरितं तत् प्रासङ्गिकम् । यथा सुग्रीवादि-चरितम् |पताका-स्थानकं योज्यं सुविचार्येह वस्तुनि ॥46

|| 44b

इति नाट्ये ।

यत्रार्थे चिन्तितेऽन्यस्मिंस् तल्-लिङ्गोऽन्यःप्रयुज्यते ।

आगन्तुकेन भावेन पताका-स्थानकं तु तत् ॥47॥45

तद्-भेदान् आह ।

सहसैवार्थ-सम्पत्तिर् गुणवत्य् उपचारतः |पताका-स्थानकम् इदं प्रथमं परिकीर्तितम् ॥

Page 216: Sahitya DarpaNa - Chowkhamba Edition

48|| 46

यथा रत्नावल्याम्—वासवदत्तेयम् इति राजा यदातत्-कण्ठ-पाशं मोचयति तदा तद् उक्त्वासागरिकेयम् इति प्रत्यभिज्ञाय—कथम् ? प्रिया मेसागरिका ।

अलम् अलम् अतिमात्रं साहसेनामुना तेत्वरितम् अयि विमुञ्च त्वं लता-पाशम् एतम् |चलितम् अपि निरोद्धुं जीवितं जीवितेशेक्षणम् इह मम कण्ठे बाहु-पाशं निधेहि॥

अत्र फल-रूपार्थ-सम्पत्तिःपूर्वापेक्षयोपचारातिशयाद् गुणवत्य् उत्कृष्टा ।

वचः सातिशयं श्लिष्टं नाना-बन्ध-समाश्रयम्।

पताका-स्थानकम् इदं द्वितीयं परिकीर्तितम् ॥49॥ 47

यथा वेण्याम्—रक्त-प्रसाधित-भुवः क्षत-विग्रहाश् चस्वस्था भवन्तु कुरु-राज-सुताः स-भृत्याः ॥[वे.सं. 1.7]

अत्र रक्तादीनां रुधिर-शरीरार्थ-हेतुक-श्लेष-

Page 217: Sahitya DarpaNa - Chowkhamba Edition

वशेन बीजार्थ-प्रतिपादनान् नेतृ-मङ्गल-प्रतिपत्तौ सत्यां द्वितीयं पताका-स्थानकम् ।

3. तृतीयं पताका-स्थानकम्

अर्थोपक्षेपकं यत् तु लीनं स-विनयं भवेत् |श्लिष्ट-प्रत्युत्तरोपेतं तृतीयम् इदम् उच्यते ॥50॥

48

लीनम् अव्यक्तार्थम् । श्लिष्टेन सम्बन्ध-योग्येनाभिप्रायान्तर-प्रयुक्तेनप्रत्युत्तरेणोपेतम् । स-विनयं विशेष-निश्चय-प्राप्त्या सहितं सम्पाद्यते यत् तत् तृतीयं पताका-स्थानकम् । यथा वेण्यां द्वितीयेऽङ्के—

कञ्चुकी : देव भग्नं भग्नम् ।

राजा : केन ?

कञ्चुकी : भीमेन ।

राजा : कस्य ?

कञ्चुकी : भवतः ।

राजा : आः, किं प्रलपसि ?

Page 218: Sahitya DarpaNa - Chowkhamba Edition

कञ्चुकी (सभयम्) : देव, ननु ब्रवीमि |भग्नं भीमेन भवतः ।

राजा : धिग् वृद्धापसद । कोऽयम् अद्य तेव्यामोहः ?

कञ्चुकी : देव न व्यामोहः । सत्यम् एवब्रवीमि—

भग्नं भीमेन भवतो मरुता रथ-केतनम् |पतितं किङ्किणी-क्वाण-बद्धाक्रन्दम् इवक्षितौ ॥ 2.23 ॥

अत्र दुर्योधनोरु-भङ्ग-रूप-प्रस्तुत-सङ्क्रान्तम् अर्थोपक्षेपणम् ।

4. चतुर्थं पताका-स्थानकम्

द्व्य्-अर्थो वचन-विन्यासः सुश्लिष्टः काव्य-योजितः।

प्रधानार्थान्तराक्षेपी पताका-स्थानकं परम्॥51॥ 49

यथा रत्नावल्यां—

उद्दामोत्कलिकां विपाण्डुर-रुचं प्रारब्ध-

Page 219: Sahitya DarpaNa - Chowkhamba Edition

जृम्भां क्षणादायासं श्वसनोद्गमैर् अविरतैर् आतन्वतीमात्मनः |अद्योद्यानलताम् इमां स-मदनां नारीमिवान्यां ध्रुवंपश्यन् कोप-विपाटल-द्युति मुखं देव्याःकरिष्याम्य् अहम् ॥

अत्र भाव्य्-अर्थः सूचितः ।

एतानि चत्वारि पताका-स्थानानि क्वचिन् मङ्गलार्थंक्वचिद् अमङ्गलार्थं सर्व-सन्धिषु भवन्ति |काव्य-कर्तुर् इच्छा-वशाद् भूयो भूयोऽपि भवन्ति |यत् पुनः केनचिद् उक्तं—मुख-सन्धिमारभ्य सन्धि-चतुष्टये क्रमेण भवन्ति इति । तदन्ये न मन्यन्ते । एषाम् अत्यन्तम् उपादेयानामनियमेन सर्वत्रापि सर्वेषाम् अपि भवितुंयुक्तत्वात् ।

यत् स्याद् अनुचितं वस्तु नायकस्य रसस्य वा |विरुद्धं तत् परित्याज्यम् अन्यथा वा प्रकल्पयेत्

||52|| 50

अनुचितम् इतिवृत्तं, यथा—रामस्य च्छद्मनावालि-वधः । तच् चोदात्त-राघवे नोक्तम् एव । वीर-चरिते तु वाली राम-वधार्थम् आगतो रामेण हतैत्य् अन्यथा कृतः ।

Page 220: Sahitya DarpaNa - Chowkhamba Edition

अङ्केष्व् अदर्शनीया या वक्तव्यैव च संमता |या च स्याद् वर्ष-पर्यन्तं कथा दिन-द्वयादिजा ।

51अन्या च विस्तरा सूच्या सार्थोपक्षेपैर् बुधैः ॥

53|| 52a

अङ्केषु अदर्शनीया कथा युद्धादि-कथा ।

वर्षाद् ऊर्ध्वं तु यद् वस्तु तत् स्याद् वर्षादधोभवम् ॥54॥ 52

उक्तं हि मुनिना—अङ्क-च्छेदे कार्यं मास-कृतं वर्ष-सञ्चितं वापि |तत् सर्वं कर्तव्यं वर्षाड् ऊर्ध्वं न तुकदाचित् ॥ (ना.शा.)

एवं च चतुर्दश-वर्ष-व्यापिन्य् अपि राम-वन-वासे ये ये विराध-वधादयः कथांशास् ते तेवर्ष-वर्षावयव-दिन-युग्मादीनाम् एकतमेनसूचनीया न विरुद्धाः ।

दिनावसाने कार्यं यद् दिने नैवोपपद्यते |अर्थोपक्षेपकैर् वाच्यम् अङ्क-च्छेदं विधाय

tat ||55|| 53

Page 221: Sahitya DarpaNa - Chowkhamba Edition

अथ के तेऽर्थोपक्षेपका इत्य् आह—

अर्थोपक्षेपकाः पञ्च विष्कम्भक-प्रवेशकौ |चूलिकाङ्कावतारोऽथ स्याद् अङ्क-मुखम् इत्य् अपि ॥

56|| 54

प्रथमोऽर्थोपक्षेपकः, विष्कम्भकः

वृत्त-वर्तिष्यमाणानां कथांशानां निदर्शकः |सङ्क्षिप्तार्थस् तु विष्कम्भ आदाव् अङ्कस्य

दर्शितः ॥57॥ 55मध्येन मध्यमाभ्यां वा पात्राभ्यां

सम्प्रयोजितः |शुद्धः स्यात् स तु सङ्कीर्णो नीच-मध्यम-

कल्पितः ॥58॥ 56

तत्र शुद्धो, यथा मालती-माधवे श्मशानेकपाल-कुण्डला ।

सङ्कीर्णो, यथा रामाभिनन्दे क्षपणक-कापालिकौ ।

अथ प्रवेशकः—

प्रवेशकोऽनुदात्तोक्त्या नीच-पात्र-प्रयोजितः |अङ्क-द्वयान्तर् विज्ञेयः शेषं विष्कम्भके

यथा ॥59॥ 57

Page 222: Sahitya DarpaNa - Chowkhamba Edition

अङ्क-द्वयस्यान्तर् इति प्रथमाङ्केऽस्य प्रतिषेधः। यथा वेण्याम् अश्वत्थामाङ्के राक्षस-मिथुनम् ।

अथ चूलिका—

अन्तर्-जवनिका-संस्थैः सूचनार्थस्य चूलिका ॥60॥ 58ab

यथा वीर-चरिते चतुर्थाङ्कस्यादौ नेपथ्ये—भोभो वैमानिकाः, प्रवर्तन्तां रङ्ग-मङ्गलानि इत्यादि । रामेण परशुरामो जितः इति नेपथ्ये पात्रैःसूचितम् ।

अथ अङ्कावतारः—

अङ्कान्ते सूचितः पात्रैस् तद्-अङ्कस्याविभागतः |58

यत्राङ्कोऽवतरत्य् एषोऽङ्कावतार इति स्मृतः ॥61॥

यथा अभिज्ञाने पञ्चमाङ्के पात्रैः सूचितःषष्ठाङ्कस् तद्-अङ्कस्याङ्ग-विशेष इवावतीर्णः ।

अथाङ्क-मुखम्—

यत्र स्याद् अङ्क एकस्मिन्न् अङ्कानां सूचनाखिला |59

Page 223: Sahitya DarpaNa - Chowkhamba Edition

तद्-अङ्क-मुखम् इत्य् आहुर् बीजार्थ-ख्यापकं चतत् ॥62॥

यथा मालती-माधवे प्रथमाङ्कादौकामन्दक्य्-अवलोकिते भूरि-वसु-प्रभृतीनांभावि-भूमिकानां परिक्षिप्त-कथा-प्रबन्धस्यच प्रसङ्गात् सन्निवेशं सूचितवत्यौ ।

अङ्कान्त-पात्रैर् वाङ्कास्यं छिन्नाङ्कस्यार्थ-सूचनात् ॥63॥ 60

आङ्कान्त-पात्रैर् अङ्कान्ते प्रविष्टैः पात्रैः । यथावीर-चरिते द्वितीयाङ्कान्ते—

(प्रविश्य) सुमन्त्रः : भगवन्तौ वशिष्ट-विश्वामित्रौ भवतः स-भार्गवान् आह्वयतः ।

इतरे : क्व भगवन्तौ ?

सुमन्त्रः : महाराज-दशरथस्यान्तिके ।

इतरे : तत् तत्रैव गच्छामः । इत्य् अङ्क-परिसमाप्तौ । ततः प्रविशन्त्य् उपविष्टावशिष्ट-विश्वामित्र-परशुरामाः इत्य् अत्रपूर्वाङ्कान्त एव प्रविष्टेन सुमन्त्र-पात्रेणशतानन्द-जनक-कथा-विच्छेदे उत्तराङ्क-मुख-सूचनाद् अङ्कास्यम् इति ।

Page 224: Sahitya DarpaNa - Chowkhamba Edition

एतच् च धनिक-मतानुसारेणोक्तम् । अन्ये तु—“अङ्कावतरणेनैवेदं गतार्थम्” इत्य् आहुः ।

अपेक्षितं परित्याज्यं नीरसं वस्तु विस्तरम् |यदा सन्दर्शयेच् छेषम् आमुखानन्तरं तदा ।

61कार्यो विष्कम्भको नाट्य आमुखाक्षिप्त-पात्रकः

||64||

यथा रत्नावल्यां यौगन्धरायण-प्रयोजितः ।

यदा तु सरसं वस्तु मूलाद् एव प्रवर्तते । 62आदाव् एव तदाङ्के स्याद् आमुखाक्षेप-संश्रयः ॥

65||

यथा शाकुन्तले ।

विष्कम्भकाद्यैर् अपि नो वधो वाच्योऽधिकारिणः। 63

अन्योऽन्येन तिरोधानं न कुर्याद् रस-वस्तुनोः ॥66॥

रसः शृङ्गारादिः । यद् उक्तं धनिकेन—

न चातिरसतो वस्तु दूरं विच्छिन्नतां नयेत् |रसं वा न तिरोदध्याद् वस्त्व्-अलङ्कार-

Page 225: Sahitya DarpaNa - Chowkhamba Edition

लक्षणैः ॥ इति ।

बीजं बिन्दुः पताका च प्रकरी कार्यम् एव च । 64अर्थ-प्रकृतयः पञ्च ज्ञात्वा योज्या यथा-विधि ॥

67||

अर्थ-प्रकृतयः प्रयोजन-सिद्धि-हेतवः । तत्रबीजम् ।

अल्प-मात्रं समुद्दिष्टं बहुधा यद् विसर्पति |65

फलस्य प्रथमो हेतुर् बीजं तद् अभिधीयते ॥68॥

यथा रत्नावल्यां वत्सराजस्य रत्नावली-प्राप्ति-हेतुर् दैवानुकूल्य-लालितो यौगन्धरायण-व्यापारः । यथा वा वेण्यां द्रौपदी-केश-संयमन-हेतुर् भीमसेन-क्रोधोपचितोयुधिष्ठिरोत्साहः ।

अवान्तरार्थ-विच्छेदे बिन्दुर् अच्छेद-कारणम् ॥69॥ 66ab

यथा रत्नावल्याम् अनङ्ग-पूजा-परिसमाप्तौकाव्यार्थ-विच्छेदे सति “उदयनस्येन्दोरिवोद्वीक्षते” इति सागरिका श्रुत्वा (सहर्षं) कधंएसो udaaëa-णरिन्दो [कथम् एव स उदयन-

Page 226: Sahitya DarpaNa - Chowkhamba Edition

नरेन्द्रः ?] इत्य् आदि-रवानन्तरार्थ-हेतुः ।

व्यापि प्रासाङ्गिकं वृत्तं पताकेत्य् अभिधीयते ॥70॥ 66cd

यथा राम-चरिते सुग्रीवादेः । वेण्यां भीमादेः |शाकुन्तले विदूषकस्य चरितम् ।

पताका-नायकस्य स्यान् न स्वकीयं फलान्तरम् |67

गर्भे सन्धौ विमर्शे वा विर्वाहस् तस्य जायते ॥71॥

यथा सुग्रीवादेःअ राज्य-प्राप्त्य्-आदि, यत् तुमुनिनोक्तं—“ä गर्भाद् वा विमर्शाद् वा पताकाविनिवर्तते” (19.29) इति । “तत्र पताकेति । पताकानायक-फलं निर्वहण-पर्यन्तम् अपि पताकायाःप्रवृत्ति-दर्शनात्” इति व्याख्यातम् अभिनव-गुप्त-पादैः ।

प्रासङ्गिकं प्रदेशस्थं चरितं प्रकरी मता ॥72॥ 68cd

यथा, कुलपत्य्-अङ्के रावण-जटायु-संवादः ।

प्रकरी नायकस्य स्यान् न स्वकीयं फलान्तरम्॥73॥ 69ab

Page 227: Sahitya DarpaNa - Chowkhamba Edition

यथा जटायोर् मोक्ष-प्राप्तिः ।

अपेक्षितं तु यत् साध्यम् आरम्भो यन्निबन्धनः । 69cd

समापनं तु यत्-सिद्ध्यै तत् कार्यम् इतिसंमतम् ॥74॥

यथा राम-चरिते रावण-वधः ।

अवस्थाः पञ्च कार्यस्य प्रारब्धस्यफलार्थिभिः । 70cd

आरम्भ-यत्न-प्राप्त्य्-आशा-नियताप्ति-फलागमाः ॥75॥

तत्र—

1. आरम्भः

भवेद् आरभ्य औत्सुक्यं यन् मुख्य-फल-सिद्धये ॥76॥ 71cd

यथा रत्नावल्यां रत्नावल्य्-अन्तःपुर-निवेशार्थं यौगन्धरायणस्यौत्सुक्यम् । एवंनायक-नायिकादीनाम् अप्य् autsukyaam आकरेषुबोद्धव्यम् ।

Page 228: Sahitya DarpaNa - Chowkhamba Edition

2. यत्नः

प्रयत्नस् तु फलावाप्तौ व्यापारोऽतित्वरान्वितः ॥77॥ 72ab

यथा रत्नावल्यां—“तहबि ण अत्थि अण्यो दंसणउबासो त्ति जधा तधा आलिहिअ जधासमीहिदं कर(i)स्सं” [तथापि नास्त्य् अन्यो दर्शनोपाय इति यथातथा आलिख्य यथा-समीहितं करिष्यामि |] इत्य् आदिनाप्रतिपादितो रत्नावल्याश् चित्र-लेखनादिर् वत्सराज-सङ्गमोपायः । यथा च—राम-चरिते समुद्र-बन्धनादिः ।

3. प्राप्त्य्-आशाउपायापाय-शङ्काभ्यां प्राप्त्य्-आशा प्राप्ति-

सम्भवः ॥78॥ 72cd

यथा रत्नावल्यां तृतीयेऽङ्के वेष-परिवर्तनाभिसरणादेः सङ्गमोपायाद् वासव-दत्ता-लक्षणापाय-शङ्कया चानिर्धारितैकान्त-सङ्गम-रूप-फल-प्राप्तिः प्राप्त्य्-आशा । एवमन्यत्र ।

4. नियताप्तिः

अपायाभावतः प्राप्तिर् नियताप्तिस् तु निश्चिता ॥79॥73ab

Page 229: Sahitya DarpaNa - Chowkhamba Edition

अपायाभावान् निर्धारितैकान्त-फल-प्राप्तिः । यथारत्नावल्यां राजा—“देवी-प्रसादनं त्यक्त्वानान्यम् अत्रोपायं पश्यामि” इति देवी-लक्षणापायस्य प्रसादनेन निवारणान् नियत-फल-प्राप्तिः सूचिता ।

सावस्था फल-योगः स्याद् यः समग्र-फलोदयः ॥80॥ 73cd

यथा रत्नावल्यां रत्नावली-लाभश् चक्रवर्तित्व-लक्षण-फलान्तर्-अलाभ-सहितः । एवम् अन्यत्र ।

यथा-सङ्ख्यम् अवस्थाभिर् आभिर् योगात् तुपञ्चभिः ।

पञ्चधैवेतिवृत्तस्य भागाः स्युः पञ्चसन्धयः ॥81॥ 74

तल्-लक्षणम् आह—

अन्तरैकार्थ-सम्बन्धः सन्धिर् एकान्तये सति ॥82॥ 75ab

एकेन प्रयोजनेनान्वितानां कथांशानामवान्तरैक-प्रयोजन-सम्बन्धः सन्धिः । तद्-भेदान् आह—

Page 230: Sahitya DarpaNa - Chowkhamba Edition

मुखं प्रतिमुखं गर्भो विमर्शौपसंहृतिः । 75cd

इति पञ्चास्य भेदाः स्युः क्रमाल् लाक्षणम् उच्यते॥83॥

यथोद्देशं लक्षणम् आह—

1. मुख-सन्धिः

यत्र बीज-समुत्पत्तिर् नानार्थ-रस-सम्भवा |76cd

प्रारम्भेण समायुक्ता तन् मुखं परिकीर्तितम्॥84॥

यथा रत्नावल्यां प्रथमेऽङ्के ।

2. प्रतिमुखः

फल-प्रधानोपायस्य मुख-सन्धि-निवेशिनः |77cd

लक्ष्यालक्ष्य इवोद्भेदो यत्र प्रतिमुखं च तत्॥85॥

यथा रत्नावल्यां द्वितीयेऽङ्के वत्सराज-सागरिका-समागम-हेतोर् अनुराग-बीजस्यप्रथमाङ्कोपक्षिप्तस्य सुसङ्गता-विदूषकाभ्यांज्ञायमानतया किञ्चिल् लक्ष्यस्य वासवदत्तया चित्र-

Page 231: Sahitya DarpaNa - Chowkhamba Edition

फलक-वृत्तान्तेन किञ्चिद् उन्नीयमानस्योद्देश-रूप उद्भेदः ।

3. गर्भ-सन्धिः

फल-प्रधानोपायस्य प्राग्-उद्भिन्नस्य किञ्चन। 78cd

गर्भो यत्र समुद्भेदो ह्रासान्वेषणवान्मुहुः ॥86॥

फलस्य गर्भीकरणाद् गर्भः । यथारत्नावल्यां द्वितीयेऽङ्के सुसङ्गतः—“सहिअदक्खिणा दाणिं सि तुमं जा एवं भट्टिणाहत्थेण दहिदा बि कोबं ण मुञ्चसि” इत्य् आदौसमुद्भेदः । पुनर् वासवदत्ता-प्रवेशे ह्रासः ।

तृतीयेऽङ्के—“तद्-वार्तान्वेषणाय गतः कथंचिरयति वसन्तकः” इत्य् अन्वेषणम् ।

विदूषकः--ही ही भोः, कोसम्बी-रज्ज-लम्भेणाबिण तादिसो piabaassassa परितोसो जादिसो ममसआसादो piyabaaëaà सुणिअ भविस्सदि । [ही ही भोः,कौशम्बी-राज्य-लाभेनापि न तादृशः प्रिय-वयस्यस्य परितोषो यादृशो मम सकाशात् प्रिय-वचनं श्रुत्वा भविष्यति |] इत्य् आदाव् उद्भेदः |पुनर् अपि वासवदत्ता-प्रत्यभिज्ञानाद् ह्रासः |सागरिकायाः सङ्केत-स्थान-गमनेऽन्वेषणम् ।

Page 232: Sahitya DarpaNa - Chowkhamba Edition

पुनर् लता-पाश-करणे उद्भेदः ।

अथ विमर्शः—

यत्र मुख्य-फलोपाय उद्भिन्नोगर्भतोऽधिकः । 79cd

शापाद्यैः सान्तरायश् च स विमर्श इति स्मृतः ॥87॥

यथा शाकुन्तले चतुर्थाङ्कादौ अनसूया—पिअंबदे ज(i)बि गन्धब्बेण बिबाहेण निबुत्त-कल्लाणा स(u)न्तला अणुरूब-भत्तु-भाइणी संब्त्त्तात्ति निब्बुदं मे hiaaà, तहबि एत्तिअं चिन्तणिज्जं[हला प्रियंवदे यद्य् अपि गान्धर्वेण विधिनानिर्वृत्त-कल्याणा शकुन्तलानुरूप-भर्तृ-गामिनीसंवृत्तेति निर्वृतं मे हृदयं तथाप्य् एतावच्चिन्तनीयम् |] इत्य् अत्र आरभ्यसप्तमाङ्कोपक्षिप्ताच्छ-कुन्तला-प्रत्यभिज्ञानात्प्राग्-अर्थ-सञ्चयः शकुन्तला-विस्मरण-रूप-विघ्नालिङ्गितः ।

अथ निर्वहणम्—

बीजवन्तो मुखाद्य्-अर्था विप्रकीर्णा यथायथम्। 80cd

एकार्थम् उपनीयन्ते यत्र निर्वहणं हि तत् ॥88॥

Page 233: Sahitya DarpaNa - Chowkhamba Edition

यथा वेण्यां कञ्चुकी—“(उपसृत्य सहर्षम्)महाराज वर्धसे । अयं खलु भीमसेनोदुर्योधन-क्षतजारुणी-कृत-सकल-शरीरोदुर्लक्ष्य-व्यक्तिः |” इत्य् आदिना द्रौपदी-केश-संयमनादि-मुख-सन्ध्यादि-बीजानां निज-निज-स्थानोपक्षिप्तानाम् एकार्थ-योजनम् ।

यथा वा—शाकुन्तले सप्तमाङ्केशकुन्तलाभिज्ञानाद् उत्तरोऽर्थ-राशिः । एषाम् अङ्गान्याह—

उपक्षेपः परिकरः परिन्यासो विलोभनम् । 81च्द्युक्तिः प्राप्तिः समाधानं विधानं

परिभावना |उद्भेदः करणं भेद एतान्य् अङ्गानि वै मुखे

||89|| 82

यथोद्देशं लक्षणम् आह—

1. उपक्षेपः

काव्यार्थस्य समुत्पत्तिर् उपक्षेप इति स्मृतः ॥90॥ 83ab

काव्यार्थ इतिवृत्त-लक्षण-प्रस्तुतताभिधेयः |यथा वेण्यां भीमः—

Page 234: Sahitya DarpaNa - Chowkhamba Edition

लाक्षा-गृहानल-विषान् नसभा-प्रवेशःप्राणेषु वित्त-निचयेषु च नः प्रहृत्य |आकृष्ट-पाण्डव-वधू-परिधान-केशाःस्वस्था भवन्तु मयि जीवति धार्तराष्ट्राः ॥(वे.सं. 1.8)

2. परिकरः

समुत्पन्नार्थ-बाहुल्यं ज्ञेयः परिकरःपुनः ॥91॥ 83cd

यथा तत्रैव—

प्रवृद्धं यद् वैरं मम खलु शिशोर् एवकुरुभिर्न तत्रार्थो हेतुर् न भवति किरीटी न च युवाम्|जरासन्धस्योरःस्थलम् इव विरूढं पुनरपिक्रुधा भीमः सन्धिं विघटयति यूयंघटयत ॥

3. परिन्यासः

तन्-निष्पत्तिः परिन्यासः . . . . . . . . . .||92|| 84a

Page 235: Sahitya DarpaNa - Chowkhamba Edition

यथा—चञ्चद्-भुज-भ्रमित-चण्ड-गदाभिघात-संचूर्णितोरु-युगलस्य सुयोधनस्य |स्त्यानावनद्ध-घन-शोणित-शोण-पाणिरुत्तंसयिष्यति कचांस् तव देवि भीमः ॥[वे.सं. 1.21]

अत्रोपक्षेपो नामेति वृत्त-लक्षणस्यकाव्याभिधेयस्य सङ्क्षेपेणोपक्षेपण-मात्रम् |परिकरस् तस्यैव बहुलीकरणम् । परिन्यासस्ततोऽपि निश्चयापत्ति-रूपतया परितो हृदयेन्यस्यनम् । इत्य् एषां भेदः । एतानि चाङ्गानिउक्तेनैव पौर्वापर्येण भवन्ति । अङ्गान्तराणि त्वन्यथापि ।

4. विलोभनं

. . . . . . . . . गुणाख्यानं विलोभनम् ॥93॥ 84b

यथा तत्रैव द्रौपदी—णाह, किं दुक्करं तुएपरिकुबिदेण ? [किं नाथ दुष्करं त्वयापरिकुपितेन ?]

यथा वा मम चन्द्रकलायां चन्द्रकला-वर्णनेसेयं “तारुण्यस्य विलासः” इत्य् आदि ।

Page 236: Sahitya DarpaNa - Chowkhamba Edition

यत् तु शाकुन्तलादिषु “ग्रीवाभङ्गाभिरामम्” इत्यादिमृगादि-गुण-वर्णनं तद्-बीजार्थ-सम्बन्धाभावान् न सन्ध्य्-अङ्गम् । एवमङ्गान्तराणाम् अप्य् ऊह्यम् ।

5. युक्तिः

सम्प्रधारणम् अर्थानां युक्तिः. . . . . . .॥94|| 84c

यथा वेण्यां सहदेवो भीमं प्रति—“आर्य, किंमहाराज-सन्देशोऽयम् अव्युत्पन्न एवार्येणगृहीतः |” इत्य् अतः प्रभृति यावद् भीम-वचनम्—

युष्मान् ह्रेपयति क्रोधाल् लोके शत्रु-कुल-क्षयः |न लज्जयति दाराणां सभायां केश-कर्षणम्॥ [वे.सं. 1.17]

6. प्राप्तिः

. . . . . . . . . प्राप्तिः सुखागमः ॥95॥84d

यथा तत्रैव—“मथ्नामि कौरव-शतं समरेन कोपात्” [वे.सं. 1.15] इत्य् आदि । द्रौपदी श्रुत्वासहर्षम्—“णाह, अस्सुद-पुव्वं क्खु एदं

Page 237: Sahitya DarpaNa - Chowkhamba Edition

vaaëaà | ता पुणो पुणो भणाहि |” [नाथ, अश्रुत-पूर्वं खल्व् इदं वचनम् । तत् पुनः पुनर् भण|]

7. समाधानम्

बीजस्यागमनं यत् तु तत् समाधानम् उच्यते ॥96॥ 85ab

यथा तत्रैव नेपथ्ये कलकलानन्तरम्—“भोभो द्रुपद-विराट-वृष्ण्य्-अन्धक-सहदेव-प्रभृतयः ! अस्मद्-अक्षौहिणी-पतयः कौरव-चमू-प्रधान-योधाश् च शृण्वन्तु भवन्तः ।

यत् सत्यव्रत-भङ्ग-भीरु-मनसा यत्नेनमन्दीकृतंयद् विस्मर्तुम् अपीहितं शमवता शान्तिंकुलस्येच्छता |तद् द्यूतारणि-संभृतं नृप-वधू-केशाम्बराकर्षणैःक्रोध-ज्योतिर् इदं महत् कुरु-वनेयौधिष्ठिरं जृम्भते ॥ [वे.सं. 1.24]

अत्र “स्वस्था भवन्तु मयि जीवति” इत्य् आदि बीजस्यप्रधान-नायकाभिमतत्वेन सम्यग् आहितत्वात्समाधानम् ।

Page 238: Sahitya DarpaNa - Chowkhamba Edition

8. विधानम्

सुख-दुःख-कृतो योऽर्थस् तद् विधानम् इतिस्मृतम् ॥97॥ 85cd

यथा बाल-चरिते—

उत्साहातिशयं वत्स तव बाल्यं च पश्यतः |मम हर्ष-विषादाभ्याम् आक्रन्तं युगपन्मनः ॥ [बा.च.]

यथा वा मम प्रभावत्यां—“नयन-युगासेचनकम्” इत्य् आदि ।

9. परिभावना

कुतूहलोत्तरा वाचः प्रोक्ता तु परिभावना ॥98॥86ab

यथा वेण्यां द्रौपदी युद्धं स्यान् न वेतिसंशयाना तूर्य-शब्दानन्तरम्—“णाह, किंदाणिं एसो palaa-जलहर-त्थणिद-मन्थरो खणेखणे समर-दुन्दुही ताडीअदि । [नाथ, किम् इदानीमेष प्रलय-जल-धर-स्तनित-मन्थरः क्षणेक्षणे समर-दुन्दुभिस् ताड्यते |]”

10. उद्भेदः

Page 239: Sahitya DarpaNa - Chowkhamba Edition

बीजार्थस्य प्ररोहः स्याद् उद्भेदः . . . . . ॥99॥ 86c

यथा तत्रैव द्रौपदी—“अण्णं च णाह, पुणो बितुम्हेहिं समरादो आअच्छिअ समास्सास(i)दब्बा |[अन्यच् च नाथ पुनर् अपि युष्माभिः समरादागत्याहं समाश्वासयितव्या |]

भीमः—ननु, पाञ्चाल-राज-तनये ! किम् अद्याप्यलीकाश्वासनया ?

भूयः परिभव-क्लान्ति-लज्जा-विधुरिताननम् |अनिःशेषित-कौरव्यं न पश्यसि वृकोदरम् ॥[वे.सं. 1.26]

11. करणम्

. . . . . . . . . . . . . करणं पुनः |86d

प्रकृतार्थ-समारम्भः . . . . . . . . .||100|| 87a

यथा तत्रैव—“देवि ! गच्छामो वयम् इदानींकुरु-कुल-क्षयाय |”

12. भेदः

Page 240: Sahitya DarpaNa - Chowkhamba Edition

. . . . . . . . .भेदः संहत-भेदनम् ॥101॥ 87b

यथा तत्रैव—“अत एवाद्य-प्रभृति भिन्नोऽहंभवद्भ्यः |”

केचित् तु—“भेदः प्रोत्साहना” इति वदन्ति ।

अथ प्रतिमुखाङ्गानि—

विलासः परिसर्पश् च विधुतं तापनं तथा । 87नर्म नर्म-द्युतिश् चैव तथा प्रगमनं

पुनः ॥102॥विरोधश् च प्रतिमुखे तथा स्यात् पर्युपासनम् ।

88पुष्पं वज्रम् उपन्यासो वर्ण-संहार इत्य् अपि ॥

103||

1. विलासः

समीहा रति-भोगार्था विलास इति कथ्यते ॥104॥89cd

रति-लक्षणस्य भावस्य यो हेतु-भूतो भोगोविषयः प्रमदा पुरुल्सो वा तद्-अर्था समीहाविलासः । यथा शाकुन्तले—

Page 241: Sahitya DarpaNa - Chowkhamba Edition

कामं प्रिया न सुलभा मनस् तु तद्-भाव-दर्शन-आश्वासि |अकृत-अर्थे ऽपि मनसिजे रतिम् उभय-प्रार्थना कुरुते ॥ [a.çä. 2.1]

2. परिसर्पः

इष्ट-नष्टानुसरणं परिसर्पश् च कथ्यते ॥105॥90ab

यथा शाकुन्तले—

अभ्युन्नता पुरस्ताद् अवगाढा जघन-गौरवात् पश्चात् |द्वारे ऽस्य पाण्डु-सिकते पद-पङ्क्तिर् दृश्यतेऽभिनवा ॥ [a.çä. 3.6]

3. विधुतम्

कृतस्यानुनयस्यादौ विधुतं त्व् अपरिग्रहः ॥106॥ 90cd

यथा तत्रैव—“अलं वो अन्तेउर-विरह-पज्जुस्सुएण राएसिणा उबरुद्धेण । [हला किम् अन्तः-पुर-विरह-पर्युत्सुकस्य राजर्षेर् उपरोधेन |][a.çä. 3.16ad]

Page 242: Sahitya DarpaNa - Chowkhamba Edition

केचित् तु—“विधृतं स्याद् अरतिः” इति वदन्ति ।

4. तापनम्

उपायादर्शनं यत् तु तापनं नाम तद् भवेत् ॥107॥ 91ab

यथा रत्नावल्यां सागरिका—

दुल्लह-जणाणुराओ लज्जा गुरुई परब्बसो अप्पा |पिअ-सहि विसमं पेम्मं मरणं सरणंनु वरम् एक्कं ॥ [ra.ä. 2.1]

[दुर्लभ-जनानुरागो लज्जा गुर्वी पर-वश आत्मा|प्रिय-सखि विषमं प्रेम मरणं शरणंनु वरम् एकम् ॥]

5. नर्म

परिहास-वचो नर्म . . . . . . . . . ||108||91c

यथा रत्नावल्यां सुसङ्गता—“सहि ! जस्स किदेतुमं आअदा सो aaà दे पुरदो चिट्ठदि । [सखि,

Page 243: Sahitya DarpaNa - Chowkhamba Edition

यस्य कृते त्वम् आगता सोऽयं ते पुरस् तिष्ठति |]

सागरिका (साभ्यसूयम्)—कस्स किदे अहं आअदा ?[कस्य कृतेऽहम् आगता?]

सुसङ्गता—अलं अण्ण-संकिदेण । णं चित्त-phalaassa । [अलम् अन्य-शङ्कितेन ! ननु चित्र-फलकस्य |]

6. नर्म-द्युतिः

. . . . . . . . . धृतिस् तु परिहास-जा । 91द्नर्म-द्युतिः. . . . . . . . . . ||109|| 92a

यथा तत्रैव सुसङ्गता—सहि, अदक्खिणा दाणिं सितुमं जा एब्बं भट्टिणा हत्थावलम्बिदाबिकोबं ण मुञ्चसि । [सखि, अदक्षिणेदानीम् असि त्वंयद् एवं भर्त्रा हस्तावलम्बितापि कोपं नमुञ्चसि |]

सागरिका (सभ्रूभङ्गम् ईषद् विहस्य)—सुसङ्गदे! दाणिं बि कीलिदुं न विरमसि । [सुसङ्गते ! इदानीमपि क्रीडितुं न विरमसि |]

केचित् तु—“दोषस्याच्छादनं हास्यं नर्म-द्युतिः” इति वदन्ति ।

Page 244: Sahitya DarpaNa - Chowkhamba Edition

7. pragamanam

. . . . . प्रगमनं वाक्यं स्यादुत्तरोत्तरम् ॥110॥ 92b

यथा विक्रमोर्वश्याम् उर्वशी—“jaadu jaadumahäräo” | राजा—“मया नाम जितं यस्य त्वयाजय उदीर्यते” इत्य् आदि ।

8. विरोधः

विरोधो व्यसन-प्राप्तिः . . . . . . . . .||111|| 92c

यथा चण्डा-कौशिके राजा—“नूनम् असमीक्ष्य-कारिणा मया अन्धेनेव स्फुरच्-छिखा-कलापोज्वलनः पद्भ्यां समाक्रान्तः |”

9. पर्युपासनम्

. . . . . . . . .क्रुद्धस्यानुनयः । 92द्स्यात् पर्युपासनं . . . . . . . . .||112||

93a

यथा रत्नावल्याम् विदूषकः—“भो, मा कुप्प |एसा हि कदली-घरन्तरं गदा |” [भो, मा कुप्य |एषा हि कदली-गृहान्तरं गता |] इत्य् आदि ।

Page 245: Sahitya DarpaNa - Chowkhamba Edition

10. पुष्पम्

. . . . . . . . .पुष्पं विशेष-वचनंमतम् ॥113॥ 93b

यथा तत्रैव राजा—हस्ते गृहीत्वा स्पर्शं नाटयति ।

विदूषकः—भोः baassa ! एसा अपुब्बा सिरी तएसमासादिदा । [भो वयस्य, एषा अपूर्वा श्रीस् त्वयासमासादिता |]

राजा—वयस्य, सत्यम् ।

श्रीर् एषा पाणिर् अप्य् अस्याः पारिजातस्य पल्लवः |कुतोऽन्यथा स्रवत्य् एष स्वेद-च्छद्मामृत-द्रवः ॥ [ra.ä. 2.17]

11. वज्रम्

प्रत्यक्ष-निष्ठुरं वज्रम् . . . . . . . . .||114|| 93c

यथा तत्रैव राजा—कथम् इहस्थोऽहं त्वयाज्ञातः ?

सुसङ्गता—ण केबलं तुमं समं चित्त-फलएण । ता जाब गदुअ देबीए णिबेद(i)स्सं ।

Page 246: Sahitya DarpaNa - Chowkhamba Edition

[न केवलं त्वं समं चित्त-फलकेन । तद्यावद् गत्वा देव्यै निवेदयिष्यामि |]

12. उपन्यासः

. . . . . . . . .उपन्यासः प्रसादनम् ॥115॥ 93d

यथा तत्रैव सुसङ्गता—भट्टुण ! अलं सङ्काएमए बि भट्टिणीए पसादेण कीलिदं ज्जेब एदिहिं । ताकिं कण्णाभरणेण । अदो बि मे गरुअरो पसादोएसो, जं तुए अहं एत्थ आलिहिदत्ति कुबिदा मे पिअ-सही साअरिआ । एसा ज्जेब पसादीअदु । [भर्तः ! अलंशङ्कया । मयापि भर्त्र्या प्रसादेन क्रीडितम् एवएतैः । तत् किं कर्णाभरणेन । अतोऽपि मे गुरुतरःपसाद एषः, यत् त्वयाहम् अत्र आलिखितेति कुपिता मेप्रिय-सखी सागरिका । एषा एव प्रसाद्यताम् |]

केचित् तु—“उपपत्ति-कृतो ह्य् अर्थ उपन्यासः” इतिवदन्ति । उदाहरन्ति च तत्रैव—“अद्मुहरा क्खुसा गब्भदासी” इति [अतिमुखरा खलु सा गर्भ-दासी]

13. वर्ण-संहारः

चातुर्वर्ण्योपगमनं वर्ण-संहार इष्यते ॥116॥ 94ab

Page 247: Sahitya DarpaNa - Chowkhamba Edition

यथा महावीर-चरिते तृतीयेऽङ्के—

परिषद् इयम् ऋषीणाम् एष वीरो युध्यजित्सह नृपतिर् अमात्यैर् लोमपादश् च वृद्धः |अयम् अविरत-यज्ञो ब्रह्मवादी पुराणःप्रभुर् अपि जनकानाम् अङ्ग भो याचकास् ते ॥[म.वी.च. 3.5]

इत्य् अत्र ऋषि-क्षत्रादीनां वर्णानां मेलनम् |अभिनव-गुप्त-पादास् तु—“वर्ण-शब्देन पात्राण्युपलक्ष्यन्ते । संहारो मेलनम्” इति व्याचक्षते |उदाहरन्ति च रत्नावल्यां द्वितीयाङ्के—“अदो बि meaaà गरुअरो पसादो एसो” [अतोऽपि मे अयं गुरुतरःप्रसादः] इत्य् आदेर् आरभ्य “णंहत्थे गेण्हिअपसादेहि णं” [ननु हस्ते गृहीत्वा प्रसादय एनाम्]| राजा—कोऽसाव् इत्य् आदि ।

अथ गर्भाङ्गानि—

अभूताहरणं मार्गो रूपोदाहरणे क्रमः |94cd

सङ्ग्रहश् चानुमानं च प्रार्थना क्षिप्तिर् एव च।

त्रोटकाधिबलोद्वेगा गर्भे स्युर् विद्रवस् तथा ॥117॥ 95

Page 248: Sahitya DarpaNa - Chowkhamba Edition

1. अभूताहरणम्

तत्र व्याजाश्रयं वाक्यम् अभूताहरणं मतम्॥118॥ 96ab

यथा अश्वत्थामाङ्के—

अश्वत्थामा हत इति पृथा-सूनुना स्पष्टमुक्त्वास्वैरं शेषे गज इति किल व्याहृतं सत्यवाचा |तच् छ्रुत्वासौ दयित-तनयः प्रत्ययात् तस्यराज्ञःशस्त्राण्य् आजौ नयन-सलिलं चापि तुल्यंमुमोच ॥ [वे.सं. 3.11]

2. मार्गः

तत्त्वार्थ-कथनं मार्गः . . . . . . . . .||119|| 96c

यथा चण्ड-कौशिके राजा—भगवन् !

गृह्यताम् अर्जितम् इदं भार्या-तनय-विक्रयात् |शेषस्यार्थे करिष्यामि चण्डालेऽप्य् आत्म-विक्रयम् ॥

3. रूपम्

Page 249: Sahitya DarpaNa - Chowkhamba Edition

. . . . . . . . .रूपं वाक्यं वितर्कवत् ॥120॥ 96d

यथा रत्नावल्यां राजा—

मनः प्रकृत्यैव चलं दुर्लक्ष्यं चतथापि मे |कमेनैतत् कथं विद्धं समं सर्वैःशिलीमुखैः ॥

4. उदाहरणम्

उदाहरणम् उत्कर्ष-युक्तं वचनम् उच्यते ॥121॥ 97ab

यथा अश्वत्थामाङ्के [वे.सं. 3.32]—

यो यः शस्त्रं बिभर्ति स्व-भुज-गुरु-मदःपाण्डवीनां चमूनांयो यः पाञ्चाल-गोत्रे शिशुर् अधिक-वया गर्भ-शय्यां गतो वा |यो यस् तत्-कर्म-साक्षी चरति मयि रणे यश् चयश् च प्रतीपःक्रोधान्धस् तस्य तस्य स्वयम् अपि जगतामन्तकस्यान्तकोऽहम् ॥

Page 250: Sahitya DarpaNa - Chowkhamba Edition

5. क्रमः

भाव-तत्त्वोपलब्धिस् तु क्रमः स्यात् . . . . .. . .॥122|| 97c

यथा शाकुन्तले राजा— स्थाने खलु विस्मृत-निमेषेण चक्षुषा प्रियाम् अवलोकयामि । तथा हि—

उन्नमित-एक-भ्रू-लतम् आननम् अस्याःपदानि रचयन्त्याः |कण्टकितेन प्रथयति मय् अनुरागं कपोलेन॥ [a.çä. 3.13]

6. सङ्ग्रहः

. . . . . . . . .सङ्ग्रहः पुनः । 97द्साम-दानार्थ-सम्पन्नः. . . . . . . .॥123

|| 98a

यथा रत्नावल्याम् राजा—“साधु वयस्य ! इदं तेपारितोषिकं” इति कटकं ददाति ।

7. अनुमानः

. . . . . . . . . लिङ्गाद् ऊहोऽनुमानता ॥124॥98b

Page 251: Sahitya DarpaNa - Chowkhamba Edition

यथा जानकी-राघवे नाटके, रामः—

लीला-गतैर् अपि तरङ्गयतो धरित्रीमालोकनैर् नमयतो जगतां शिरांसि |तस्यानुमापयति काञ्चन-कान्ति-गौर-कायस्य सूर्य-तनयत्वम् अधृष्यतां च ॥

8. प्रार्थना

रति-हर्षोत्सवानां तु प्रार्थनं प्रार्थनाभवेत् ॥125॥ 98

यथा रत्नावल्यां—प्रिये सागरिके !

शीतांशुर् मुखम् उत्पले तव दृशौपद्मानुकारौ करौरम्भा-स्तम्भ-निभं तथोरु-युगलंबाहू मृणालोपमौ |इत्य् आह्लाद-कराखिलाङ्गि रभसान् निःशङ्कमालिङ्ग्य मामङ्गानि त्वम् अनङ्गताप-विधुराण्य् एह्य् एहिन्र्वापय ॥

इदं च प्रार्थनाख्यम् अङ्गम् । यन् मतेनिर्वहणे भूतावसरत्वात् प्रशआस्ति-नामाङ्गंनास्ति तन्-मतानुसारेणोक्तम् । अन्यथा पञ्च-

Page 252: Sahitya DarpaNa - Chowkhamba Edition

षष्ठि-सङ्ख्यत्व-प्रसङ्गात् ।

9. क्षिप्तिः

रहस्यार्थस्य तद्-भेदः क्षिप्तिः स्यात् . . . . .॥126॥ 99a

यथाश्वत्थामाङ्के—

एकस्यैव विपाकोऽयं दारुणो भुवि वर्तते |केश-ग्रहे द्वितीयेऽस्मिन् नूनं निःशेषिताःप्रजाः ॥ [वे.सं. 3.14]

10. त्रोटकं

. . . . . . . . .तोटकं पुनः । 99ब्संरब्ध-वाक् . . . . . . . . . ||127|| 99c

यथा चण्ड-कौशिके, कौशिकः—“आः, पुनःकथम् अद्यापि न सम्भूता स्वर्ण-दक्षिणा” |

11. अधिबलम्

. . . . अधिबलम् अभिसन्धि-च्छलेन यः ॥128॥ 99d

यथा रत्नावल्याम्, काञ्चनमाला—भट्टिणि, इयं सा

Page 253: Sahitya DarpaNa - Chowkhamba Edition

चित्त-सालिआ । vasantaassa सण्णं करोमि । [भर्त्रि,इयं सा चित्रशालिका । तद् यावद् वसन्तस्य संज्ञांकरोमि |] इत्य् आदि ।

12. उद्वेगः

नृपादि-जनिता भीतिर् उद्वेगः परिकीर्तितः ॥129॥100ab

यथा वेण्यां—

प्राप्ताव् एकरथारूढौ पृच्छन्तौ त्वाम् इतस्ततः |स कर्णारिः स च क्रूरो वृककर्मा वृकोदरः ॥[वे.सं. 5.25]

13. विद्रवः

शङ्काभय-त्रास-कृतः सम्भ्रमो विद्रवो मतः॥130॥ 100cd

कालान्तक-करालास्यं क्रोधोद्भूतंदशाननम् |विलोक्य वानरानीके सम्भ्रमः कोऽप्य् अजायत ॥

अथ विमर्शाङ्गानि—

Page 254: Sahitya DarpaNa - Chowkhamba Edition

अपवादोऽथ संफेटो व्यवसायो द्रवो द्युतिः |शक्तिः प्रसङ्गः खेदश् च प्रतिषेधो

विरोधनम् । 101प्ररोचना विमर्शे स्याद् आदानं छादनं तथा ॥

131||

1. अपवादः

दोष-प्रख्यापवादः स्यात् . . . . . . . . . . . . .||132|| 102c

यथा वेण्यां, युधिष्ठिरः—

पाञ्चालक ! कच्चिद् आसादिता तस्य दुरात्मनःकौरवाधमस्य पदवी ?

पाञ्चालकः : देव ! न केवलं पदवी । स एवदुरात्मा देवी-केश-पाश-स्पर्श-पातक-प्रधान-हेतुर् उपलब्धः ।

2. संफेटः

. . . . . . . . . . . . . . संफेटो रोष-भाषणम् ॥133॥ 102d

यथा तत्रैव दुर्योधनः—

Page 255: Sahitya DarpaNa - Chowkhamba Edition

are re maruttanaya kim एवं वृद्धस्य राज्ञःपुरतो निन्दितव्यम् आत्म-कर्म श्लाघसे । अपिच—

कृष्टा केशेषु भार्या तव तव च पशोस् तस्यराज्ञः तयोर् वाप्रत्यक्षं भूपतीनां मम भुवन-पतेराज्ञया द्यूत-दासी |अस्मिन् वैरानुबन्धे वद किम् अपकृतं तैर्हता ये नरेन्द्राबाह्वोर् वीर्यातिरेक-द्रविण-गुरु-मदं मामजित्वैव दर्पः ॥ [वे.सं. 5.30]

भीमः (सक्रोधम्)—आः पाप !

दुर्योधनः—आः पाप इत्य् आदि ।

3. व्यवसायः

व्यवसायस् तु विज्ञेयः प्रतिज्ञा-हेतु-सम्भवः ॥134॥ 103ab

यथा तत्रैव भीमः—

निहताशेष-कौरव्यः क्षीबो दुःशासनासृजा |भङ्क्ता सुयोधनस्योर्वोर् भीमो ऽयं

शिरसाञ्चति ॥ [वे.सं. 5.28]

Page 256: Sahitya DarpaNa - Chowkhamba Edition

4. द्रवः

द्रवा गुरु-व्यतिक्रान्तिः शोकावेगादि-सम्भवा ॥135॥ 103cd

यथा तत्रैव, युधिष्ठिरः—भगवन् कामपाल !कृष्णाग्रज ! सुभद्रा-भ्रातः !

ज्ञाति-प्रीतिर् मनसि न कृता क्षत्रियाणां नधर्मोरूढं सख्यं तद् अपि गणितंनानुजस्यार्जुनेन |तुल्यः कामं भवतु भवतः शिष्ययोःस्नेह-बन्धःकोऽयं पन्था यद् असि विमुखो मन्द-भाग्येमयीत्थम् ॥ [वे.सं. 6.20]

5. द्युतिः

तर्जनोद्वेजने प्रोक्ता द्युतिः. . . . . . . . .. . . ||136|| 104a

यथा तत्रैव दुर्योधनं प्रति कुमार-वृकोदरेणोक्तम्—

जन्मेन्दोर् विमले कुले व्यपदिशस्य् अद्यापि

Page 257: Sahitya DarpaNa - Chowkhamba Edition

धत्से गदांमां दुःशासन-कोष्ण-शोणित-सुराक्षीबंरिपुं मन्यसे |दर्पान्धो मधुकैटभ-द्विषि हराव् अप्युद्धतं चेष्टसेमे त्रासान् नृपशो विहाय समरं पङ्केऽधुनालीयसे ॥ [वे.सं. 6.7]

6. शक्तिः

. . . . . . . . . . . . . .शक्तिः पुनर् भवेत् |विरोधस्य प्रशमनं . . . . . . . . . . . . . ||

137|| 104bc

यथा तत्रैव—

कुर्वन्त्व् आप्ता हतानां रण-शिरसि जनाभस्म-साद्-देह-भारानश्रून् मिश्रं कथंचिद् ददतु जलम् अमीबान्धवा बान्धवेभ्यः |मार्गन्तां ज्ञाति-देहान् हत-नग-गहनेखण्डितान् गृध्र-कङ्कैरस्तं भास्वान् प्रयातः सह रिपुभिर् अयं

संह्रियन्तां बलानि ॥ [वे.सं. 5.36]

7. प्रसङ्गः

Page 258: Sahitya DarpaNa - Chowkhamba Edition

. . . . . . . . . . . . . .प्रसङ्गो गुरु-कीर्तनम्॥138॥ 104d

यथा मृच्-छकटिकायां चाण्डालकः—

एसो क्खु सागलदत्तस्स सुदो अज्ज-विस्स-दत्तस्सणत्तिओ चालुदत्तो बाबादिदुं बज्झट्ठणं णिज्ज(i) | एदेण किल गणिआ वसन्तसेणा सुअण्ण-लोहेण वावादिदेत्ति । [एष खलु सागरदत्तस्यसुत आर्य-विश्व-दत्तस्य नप्ता चारुदत्तोव्यापादयितुं वध्य-स्थानं नीयते । एतेन किलगणिका वसन्तसेना सुवर्ण-लोभेन व्यापादितेति|]

चारुदत्तः (स-निर्वेदं स्वगतम्)—

मख-शत-परिपूतं गोत्रम् उद्भासितं यत्सदसि निविड-चैत्य-ब्रह्म-घोषैः पुरस्तात् |मम निधन-दशायां वर्तमानस्य पापैस्तद् असदृश-मनुष्यैर् घुष्यते घोषणायाम् ॥

इत्य् अनेन चारुदत्त-वधाभ्युदयानुकूल-प्रसङ्गाद् गुरु-कीर्तनम् इति प्रसङ्गः ।

8. खेदः

मनश् चेष्टा-समुत्पन्नः श्रमः खेद इति

Page 259: Sahitya DarpaNa - Chowkhamba Edition

स्मृतः ॥139॥ 105ab

मनः-समुत्पन्नो, यथा मालती-माधवे—

दलति हृदयं गाढोद्वेगं द्विधा न तुभिद्यतेवहति विकलः कायो मूर्च्छां न मुञ्चतिचेतनाम् |ज्वलयति तनूम् अन्तर्दाहः करोति नभस्मसात्प्रहरति विधिर् मर्मच्छेदी न कृन्ततिजीवितम् ॥ [मा.मा. 9.11]

एवं चेष्टा-समुत्पन्नोऽपि ।

9. प्रतिषेधः

ईप्सितार्थ-प्रतीघातः प्रतिषेध इतीष्यते ॥140॥105cd

यथा मम प्रभावत्यां विदूषकं प्रतिप्रद्युम्नः—सखे ! कथम् इह त्वम् एकाकीवर्तसे ? क्व नु पुनः प्रिय-सखी-जनानुगम्यमाना प्रियतमा मे प्रभावती ?

विदूषकः—असुरब(i)णा आआरिअ कहिं बि णीदा |[असुर-पतिना आकार्य कुत्रापि नीता |]

Page 260: Sahitya DarpaNa - Chowkhamba Edition

प्रद्युम्नः (दीर्घं निश्वास्य)—

हा पूर्ण-चन्द्र-मुखि मत्त-चकोर-नेत्रेमाम् आनताङ्गि परिहाय कुतो गतासि |गच्छ त्वम् अद्य ननु जीवित तूर्णम् एवदैवं कदर्थन-परं कृत-कृत्यम् अस्तु ॥

10. विरोधनम्

कार्यात्ययोपगमनं विरोधनम् इति स्मृतम् ॥141॥ 106ab

यथा वेण्यां, युधिष्ठिरः—

तीर्णं भीष्म-महोदधौ कथम् अपिद्रोणानले निर्वृतेकर्नाशी-विष-भोगिनि प्रशमिते शल्ये च यातेदिवम् |भीमेन प्रिय-साहसेन रभसात् स्वल्पावशेषेजयेसर्वे जीवित-संशयं वयम् अमी वाचासमारोपिताः ॥ [वे.सं. 6.1]

11. प्ररोचना

प्ररोचना तु विज्ञेया संहारार्थ-प्रदर्शिनी ॥142

Page 261: Sahitya DarpaNa - Chowkhamba Edition

|| 106cd

यथा वेण्यां, पाञ्चालकः—“अहं च देवेनचक्रपाणिना सहितः” इत्य् उपक्रम्य—कृतंसन्देहेन—

पूर्यन्तां सलिलेन रत्न-कलशा राज्याभिषेकायतेकृष्णात्यन्त-चिरोज्झिते च कबरी-बन्धे करोतुक्षणम् |रामे घोर-कुठार-भासुर-करे क्षत्र-द्रुमोच्छेदिनिक्रोधान्धे च वृकोदरे परिपतत्याजौ कुतःसंशयः ॥ [वे.सं 6.12]

12. आदानम्

कार्य-सङ्ग्रह आदानम् . . . . . . . . . . . . . .||143|| 107a

यथा वेण्यां भीमसेनः (उद्धतं परिक्रामन्): भो भोः समन्त-पञ्चक-संचारिणः सैनिकाःको ऽयम् आवेगः ?

नाहं रक्षो न भूतो रिपु-रुधिर-जल-प्लाविताङ्गः प्रकामंनिस्तीर्णोरु-प्रतिज्ञा-जलनिधि-गहनः

Page 262: Sahitya DarpaNa - Chowkhamba Edition

क्रोधनः क्षत्रियो ऽस्मि |भो भो राजन्य-वीराः समर-शिखि-शिखा-दग्ध-शेषाः कृतं वस्त्रासेनानेन लीनैर् हतक-रितुरगान्तर्हितैरास्यते यत् ॥ [वे.सं. 6.37]

अत्र समस्त-रिपु-वध-कार्यस्य संगृहीतत्वादादानम् ।

13. छादनम्

. . . . . . . . . . . . . .तद् आहुश् छादनंपुनः ।

कार्यार्थम् अपमानादेः सहनं खलु यद्भवेत् ॥144॥ 107ब्च्द्

यथा तत्रैव अर्जुनः— आर्य प्रसीद । किम् अत्रक्रोधेन ।

अप्रियाणि करोत्य् एष वाचा शक्तो न कर्मणा |हत-भ्रातृ-शतो दुःखी प्रलापैर् अस्य काव्यथा ॥ [वे.सं. 5.31]

--o)0(o--

अथ निर्वहणाङ्गानि—

Page 263: Sahitya DarpaNa - Chowkhamba Edition

सन्धिर् विबोधो ग्रथनं निर्णयःपरिभाषणम् ।

कृतिः प्रसाद आनन्दः समयोऽप्य् उपगूहनम् ॥145॥ 108

भाषणं पूर्व-वाक्यं च काव्य-संहार एव च।

प्रशस्तिर् इति संहारे ज्ञेयान्य् अङ्गानि नामतः ॥146॥ 109

1. सन्धिः

तत्र—

बीजोपगमनं सन्धिः . . . . . . . . . . . . .||147|| 110a

यथा तत्रैव भीमसेनः— स्मरति भवती यन्मयोक्तम्—चञ्चद्-भुजेत्य् आदिः । अनेन मुखेक्षिप्त-बीजस्य पुनर्-उपगमनम् इति सन्धिः ।

2. विबोधः

. . . . . . . . . . . . . .विबोधः कार्य-मार्गणम् ॥148॥ 110b

यथा तत्रैव भीमः—मुञ्चतु नामार्यः क्षणमेकम् ।

Page 264: Sahitya DarpaNa - Chowkhamba Edition

युधिष्ठिरः—किम् अपरम् अवशिष्टम् ?

भीमः—सुमहद् अवशिष्टम् । संयच्छामितावद् अनेन सुयोधन-शोणितोक्षितेन पाणिनापाञ्चाल्या दुःशासनावकृष्टं केश-हस्तम् ।

युधिष्ठिरः—गच्छतु भवान् । अनुभवतुतपस्विनी वेणीसंहारम् ।

इत्य् अनेन केश-संयमन-कार्यस्यान्वेषणाद्विबोधः ।

3. ग्रथनम्

उपनायसस् तु कार्याणां ग्रथनं . . . . . . . .. . . .||149|| 110c

यथा तत्रैव भीमः—पाञ्चालि, न खलु मयिजीवति संहर्तव्या दुःशासन-विलुलिता वेणिर् आत्म-पाणिभ्याम् । तिष्ठ, स्वयम् एवाहं संहरामि ।

इत्य् अनेन कार्यस्योपक्षेपाद् ग्रथनम् ।

4. निर्णयः

. . . . . . . . . . . . . .निर्णयः पुनः । 110d

Page 265: Sahitya DarpaNa - Chowkhamba Edition

अनुभूतार्थ-कथनं . . . . . . . . . . . . . ||150||

यथा तत्रैव भीमः—देव अजातशत्रो ! अद्यापिदुर्योधन-हतकः । मया हि तस्य दुरात्मनः—

भूमौ क्षिप्तं शरीरं निहितम् इदम् असृक्-चन्दनाभं निजाङ्गेलक्ष्मीर् आर्ये निषण्णा चतुर्-उदधि-पयः-सीमया सार्धम् उर्व्या |भृत्या मित्राणि योधाः कुरु-कुलम् अखिलंदग्धम् एतद् रणाग्नौनामैकं यद् ब्रवीषि क्षितिप तद् अधुनाधार्तराष्ट्रस्य शेषम् ॥ [वे.सं.6.39]

5. परिभाषणम्

. . . . . . . . . . . . . .वदन्ति परिभाषणम् |परिवाद-कृतं वाक्यं . . . . . . . . . . . . .||

151|| 111bc

यथा शाकुन्तले राजा— अथ सा तत्र-भवती किमाख्यस्य राजऋषेः पत्नी ?

तापसी -- को तस्स धम्म-दार-परिट्टाइणो णामंगेण्हिस्सदि । [कस् तस्य धर्म-दार-परित्यागिनोनाम संकीर्तयितुं ग्रहीष्यति |]

Page 266: Sahitya DarpaNa - Chowkhamba Edition

6. कृतिः

. . . . . . . . . . . . . .लब्धार्थ-शमनंकृतिः ॥152॥ 111d

यथा वेण्यां कृष्णः—“एते भगवन्तो व्यास-वाल्मीकि-प्रभृतयोऽभिषेकं धारयन्तस् तिष्ठन्ति”इति । अनेन प्राप्त-राज्यस्याभिषेक-मङ्गलैःस्थिरीकरणं कृतिः ।

7. प्रसादः

शुश्रूषादिः प्रसादः स्यात्. . . . . . . . . . . . .||153|| 112a

यथा तत्रैव भीमेन द्रौपद्याः कश-संयमनम् ।

8. आनन्दः

. . . . . . . . . . . . . .आनन्दो वाञ्छितागमः ॥154॥ 112b

यथा तत्रैव द्रौपदी— णाह ! विसुमरिदम्हिएदं बाबारं । णाहस्स प्पसादेण पुणो बिसिक्खिस्सम् । [नाथ ! विस्मृतास्म्य् एतं व्यापारम् ।

Page 267: Sahitya DarpaNa - Chowkhamba Edition

नाथस्य प्रसादेन पुनर् अपि शिक्षिष्ये |]

9. समयः

समयो दुःख-निर्याणं . . . . . . . . . . . . ..||155|| 112c

यथा रत्नावल्यां वासवदत्ता (रत्नावलीम् आलिङ्ग्य)समस्सस बहिणिए समस्सस । [समाश्वसिहि भगिनिसमाश्वसिहि |]

10. उपगूहनम्

. . . . . . . . . . . . . .तद् भवेद् उपगूहनम्। 112d

यत् स्याद् अद्भुत-सम्प्राप्तिः . . . . . . . . . . ||156|| 113a

यथा मम प्रभावत्यां नारद-दर्शनात्प्रद्युम्न ऊर्ध्वम् अवलोक्य—

दधद्-विद्युल्-लेखाम् इव कुसुम-मालांपरिमल-भ्रमद्-भृङ्ग-श्रेणी-ध्वनिभिर् उपगीतांतत इतः |दिग्-अन्तं ज्योतिर्भिस् तुहिन-कर-गौरैर्धवलयन्न्

Page 268: Sahitya DarpaNa - Chowkhamba Edition

इतः कैलासाद्रिः पतति वियतः किं पुनर् इदम्॥

11. भाषणम्

. . . . . . . . . . . . . .साम-दानादि भाषणम् ॥157॥ 113b

यथा चण्डकौशिके धर्मः—तद् एहि धर्म-लोकम् अधितिष्ठ ।

12. पूर्व-वाक्यम्

पूर्व-वाक्यं तु विज्ञेयंयथोक्तार्थोपदर्शनम् ॥158॥ 113cd

यथा वेण्यां भीमः—बुद्धि-मतिके ! वीजयमहर्षिम् अनेन ताल-वृन्तेन । [वे.सं. 4]

13. काव्य-संहारः

वर-प्रदान-सम्प्राप्तिः काव्य-संहार इष्यते ॥159॥ 114ab

यथा सर्वत्र “किं ते भूयः प्रियम् उपकरोमि”इति ।

Page 269: Sahitya DarpaNa - Chowkhamba Edition

नृप-देशादि-शान्तिस् तु प्रशस्तिर् अभिधीयते ॥160॥114cd

यथा प्रभावत्याम्—

राजानः सुत-निर्विशेषम् अधुना पश्यन्तुनित्यं प्रजाजीयासुः सदसद्-विवेक-पटवः सन्तो गुण-ग्राहिणः |सस्य-स्वर्ण-समृद्धयः समधिकाः सन्तुक्षमा-मण्डलेभूयाद् अव्यभिचारिणी त्रिजगतो भक्तिश् चनारायणे ॥

अत्र चोपसंहार-प्रशस्त्योरन्त एकेन क्रमेणैवस्थितिः ।

“इह च मुख-सन्धौ उपक्षेप-परिन्यास-युक्त्य्-उद्भेद-समाधानानां प्रतिमुखे चपरिसर्पण-प्रगमन-वज्रोपन्यास-पुष्पाणांगर्भेऽभूताहरण-मार्ग-तोटकाधि-बल-क्षेपाणां विमर्शेऽपवाद-शक्ति-व्यवसाय-प्ररोचनादानानां प्राधान्यम् । अन्येषां च यथासम्भव-स्थितिः” इति केचित् ।

--o)0(o--

Page 270: Sahitya DarpaNa - Chowkhamba Edition

चतुः-षष्टि-विधं ह्य् एतद् अङ्गं प्रोक्तंमनीषिभिः ।

कुर्याद् अनियते तस्य सन्धाव् अपि निवेशनम् । 115रसानुगुणतां वीक्ष्य रसस्यैव हि मुख्यता ॥

161||

यथा वेणी-संहारे तृतीयाङ्के दुर्योधन-कर्णयोर्महत् सम्प्रधारणम् । एवम् अन्यत्रापि यत् तुरुद्रटादिभिः । नियम एव इत्य् उक्तं तल्-लक्ष्य-विरुद्धम् ।

इष्टार्थ-रचनाश्चर्य-लाभो वृत्तान्त-विस्तरः । 116राग-प्राप्तिः प्रयोगस्य गोप्यानां गोपनं तथा

||162||प्रकाशनं प्रकाश्यानाम् अङ्गानां षड्-विधं

फलम् । 117अङ्ग-हीनो नरो यद्वन् नैवारम्भ-क्षमो भवेत्

||163||अङ्ग-हीनं तथा काव्यं न प्रयोगाय युज्यते ।

118सम्पादयेतां सन्ध्य्-अङ्गं नायक-

प्रतिनायकौ |तद्-अभावे पताकाद्यास् तद्-अभावे तथेतरत् ॥164

|| 119

प्रायेण प्रधान-पुरुष-प्रयोज्यानि सन्ध्य्-अङ्गानि भवन्ति । किन्तूपक्षेपादि-त्रयं

Page 271: Sahitya DarpaNa - Chowkhamba Edition

बीजस्याल्प-मात्र-समुद्दिष्टत्वाद् अप्रधान-पुरुष-प्रयोजितम् एव साधु ।

रस-व्यक्तिम् अपेक्ष्यैषाम् अङ्गानांसंनिवेशनम् ।

न तु केवलया शास्त्र-स्थिति-सम्पादनेच्छया ॥165॥ 120

यथा च यद् वेण्यां दुर्योधनस्य भानुमत्यासह विप्रलम्भो दर्शितः । तत्तादृशेऽवसरेऽत्यन्तम् अनुचितम् ।

अविरुद्धं तु यद् वृत्तं रसादि-व्यक्तयेऽधिकम्।

तद् अप्य् अन्यथयेद् धीमान् वदेद् वा कदाचन ॥166॥ 121

अनयोर् उदाहरणं सत्-प्रबन्धेष्व् अभिव्यक्तमेव ।

--o)0(o--

अथ वृत्तयः—

शृङ्गारे कौशिकी वीरे सात्त्वत्य् आरभटी पुनः |रसे रौद्रे च बीभत्से वृत्तिः सर्वत्र भारती ॥

167|| 122

Page 272: Sahitya DarpaNa - Chowkhamba Edition

चतस्रो वृत्तयो ह्य् एताः सर्व-नाट्यस्य मातृकाः |स्युर् नायिकादि-व्यापार-विशेषा नाटकादिषु ॥168॥

123

1. कौशिकी वृत्तिः

या श्लक्ष्ण-नेपथ्य-विशेष-चित्रास्त्री-सङ्कुला पुष्कल-नृत्य-गीता |कामोपभोग-प्रभवोपचारा

सा कैशिकी चारु-विलास-युक्ता ॥169॥ 124

1.1 नर्म

नर्म च नर्म-स्फूर्जो नर्म-स्फोटोऽथ नर्म-गर्भश् च ।

चत्वार्य् अङ्गान्य् अस्या . . . . . . . . . . . .

तत्र—. . . . . . . . . . . .वैदग्ध्य-क्रीडितं नर्म ॥

170|| 125इष्ट-जनावर्जन-कृत् तच् चापि त्रिविधं मतम् |विहितं शुद्ध-हास्येन स-शृङ्गार-मयेन च ॥

171|| 126

तत्र केवल-हास्येन vihita;m, यथा रत्नावल्यां—

वासवदत्ता (फलकम् उद्दिश्य स-हासम्)

Page 273: Sahitya DarpaNa - Chowkhamba Edition

: एसा बि अबरा तब समीबे जधा-लिहिदाएदं किं अज्ज-बसन्तस्स बिण्णाणं |[एषापि अवरा तव समीपे यथा-लिखिता इदंकिं आर्य-वसन्तस्य विज्ञानम् |]

शृङ्गार-हास्येन, यथा शाकुन्तले राजानं प्रति—

शकुन्तला : असंतुट्ठो उण किं करिस्सदि ?[असन्तुष्ठो पुनः किं करिष्यति ?]

राजा : इदम् । (इति व्यवसितः शकुन्तला-वक्त्रं ढौकते |)

सभय-हास्येन, यथा रत्नावल्याम् आलेख्य-दर्शनावसरे—

सुसङ्गता : जाणिदो मए एसो बुत्तन्तो समंचित्त-फलएण । ता देबीए गदुअ निबेद(i)स्सं । [ज्ञातो मयैष वृत्तान्तः समंचित्र-फलकेन । तद् देव्यै गत्वानिवेदयिष्यामि |]

एतद्-वाक्य-सम्बन्धि नर्मोदाहृतम् । एवं वेष-चेष्टा-सम्बन्ध्य् अपि ।

1.2 नर्म-स्फूर्जः

Page 274: Sahitya DarpaNa - Chowkhamba Edition

नर्म-स्फूर्जः सुखारम्भो भयान्तो नव-सङ्गमः ॥172॥ 127ab

यथा मालविकायां सङ्केत-नायकम् अभिसृतायांनायकः—

विसृज सुन्दरि सङ्गम-साध्वसंननु चिरात्-प्रभृति प्रणयोन्मुखे |परिगृहाण गते सहकारतांत्वम् अतिमुक्त-लता-चरितं मयि ॥

मालविका : भट्टा, देबीए भएण अप्पणो बि पिअ क(u)à ण पारेमि [भर्तः, देव्या भयेन आत्मनोऽपिप्रियं कर्तुं ण पारयामि |] इत्यादि ।

(3) नर्म-स्फोटः

नर्म-स्फोटो भाव-लेशैः सूचिताल्प-रसो मतः ॥173॥ 127cd

यथा मालती-माधवे—

गमनम् अलसं शून्या दृष्टिः शरीरमसौष्ठवंश्वसितम् अधिकं किन्त्व् एतत् स्यात् किम् अन्यदितोऽथवा |भ्रमति भुवने कन्दर्पाज्ञा विकारि च

Page 275: Sahitya DarpaNa - Chowkhamba Edition

यौवनंललित-मधुरास् ते ते भावाः क्षिपन्ति चधीरताम् ॥

अलस-गमनादिभिर् भाव-लेशैर् माधवस्यमालत्याम् अनुरागः स्तोकः प्रकाशितः ।

(4) नर्म-गर्भः

नर्म-गर्भो व्यवहृतिर् नेतुः प्रच्छन्न-वर्तिनः ॥174॥ 128ab

यथा तत्रैव सखी-रूप-धारिणा माधवेनमालत्या मरण-व्यवसाय-वारणम् ।

2. सात्वती वृत्तिःअथ सात्वती—

सात्त्वती बहुला सत्त्व-शौर्य-त्याग-दयार्जवैः |128

सहर्षा क्षुद्र-शृङ्गारा विशोका साद्भुता तथा ॥175॥

उत्थापकोऽथ साङ्घात्यः संलापः परिवर्तकः |129

विशेषा इति चत्वारः सात्त्वत्याः परिकीर्तिताः |उत्तेजन-करो शत्रोर् वाग्-उत्थापक उच्यते ॥176॥

130

Page 276: Sahitya DarpaNa - Chowkhamba Edition

यथा महावीर-चरिते—

आनन्दाय च विस्मयाय च मया दृष्टोऽसिदुःखाय वावैतृष्ण्यं तु ममापि सम्प्रति कुतस् त्वद्-दर्शने चक्षुषः |त्वत्-सांगत्य-सुखस्य नास्मि विषयस् तत् किंवृथा व्याहृतैरस्मिन् विश्रुत-जामदग्न्य-दमने पाणौधनुर् जृम्भताम् ॥

मन्त्रार्थ-दैव-शक्त्यादेः साङ्घात्यः सङ्घ-भेदनम् ॥177॥ 131ab

मन्त्र-शक्त्या, यथा मुद्रा-राक्षसे राक्षस-सहायानां चाणक्येन स्व-बुद्ध्या भेदनम् |अर्थ-शक्त्यापि तत्रैव । देव-शक्त्या, यथारामायणे रावणाद् विभीषणस्य भेदः ।

संलापः स्याद् गभीरोक्तिर् नाना-भाव-समाश्रयः ॥178॥ 131cd

यथा वीर-चरिते रामः—अयं सः । यः किलसपरिवार-कार्त्तिकेय-विजयावर्जितेन भगवतानील-लोहितेन परिवत्सर-सहस्रान्तेवासिने तुभ्यंप्रसादीकृतः परशुः ।

Page 277: Sahitya DarpaNa - Chowkhamba Edition

परशुरामः—राम दाशरथे ! स एवायम् आर्थ-पादानां प्रियः परशुः । इत्य् आदि ।

प्रारब्धाद् अन्य-कार्याणां करणं परिवर्तकः॥179॥ 132ab

तथा वेण्यां भीमः— सहदेव, गच्छ त्वंगुरुम् अनुवर्तस्व । अहम् अप्य् आयुधागारंप्रविश्यायुध-सहायो भवामीति यावत् । अथवाआमन्त्रयितव्या मया पाञ्चालीति ।

(3) आरभटी-वृत्तिः

अथारभटी—

मायेन्द्रजाल-सङ्ग्राम-क्रोधोद्भ्रान्तादि-चेष्टितैः । 132cd

संयुक्ता वध-बन्धाद्यैर् उद्धतारभटीमता ॥180॥

वस्तूत्थापन-संफेटो संक्षिपिर् अवपातनम् |133

इति भेदास् तु चत्वार आरभट्याः प्रकीर्तिताः |मायाद्य्-उत्थापितं वस्तु वस्तूत्थापनम् उच्यते

||181|| 134

अथोदात्त-राघवे—

Page 278: Sahitya DarpaNa - Chowkhamba Edition

जीयन्ते जयिनोऽपि सान्द्र-तिमिर-व्रातैर् वियद्-व्यापिभिर्भास्वन्तः सकला रवेर् अपि कराः कस्मादकस्माद् अमी |एते चोग्र-कबन्ध-कण्ठ-रुधिरैराध्मायमानोदरामुञ्चन्त्य् आनन-कन्दरानल-मुचस् तीव्रान्रवान् फेरवाः ॥ इत्य् आदि ।

सम्फेटस् तु समाघातः क्रुद्ध-सत्वरयोर्द्वयोः ॥182॥ 135ab

यथा मालत्यां माधवाघोर-घण्टयोः ।

सङ्क्षिप्ता वस्तु-रचना शिल्पैर् इतरथापि वा । 135सङ्क्षिप्तिः स्थान् निवृत्तौ च नेतुर् नेत्रन्तर-

ग्रहः ॥183॥

यथोदयन-चरिते कलिञ्ज-हस्ति-प्रयोगः |द्वितीयं, यथा वालि-निवृत्त्या सुग्रीवः । यथा वापरशुरामस्यौद्धत्य-निवृत्त्याशान्तत्वापादानम्—“पुण्या ब्राह्मण-जातिः” इति ।

प्रवेश-त्रास-निष्क्रान्ति-हर्ष-विद्रव-सम्भवम् |136cd

अवपातनम् इत्य् उक्तं . . . . . . . . . ||184||

Page 279: Sahitya DarpaNa - Chowkhamba Edition

137a

यथा कृत्यारावणे षष्ठेऽङ्के—“प्रविश्य खड्ग-हस्तः पुरुषः” इत्य् अतः प्रभृति निष्क्रमण-पर्यन्तम् ।

. . . . . . . . . पूर्वम् उक्तैव भारती ॥185॥ 137b

--o)0(o--

अथ नाट्योक्तयः—

अश्राव्यं खलु यद् वस्तु तद् इह स्वगतं मतम्। 137

सर्व-श्राव्यं प्रकाशं स्यात् तद् भवेदपवारितम् ॥186॥

रहस्यं तु यद् अन्यस्य परावृत्य प्रकाश्यते |138

त्रिपताक-करेणान्यान् अपवार्यान्तरा कथाम् ॥187॥अन्योन्यामन्त्रणं यत् स्यात् तज्-जनान्ते

जनान्तिकम् । 139किं ब्रवीषीति यन्-नाट्ये विना पात्रं प्रयुज्यते ।

श्रुत्वेवानुक्तम् अप्य् अर्थं तत् स्याद् आकाश-भाषितम् ॥188॥ 140

यः कश्चिद् अर्थो यस्माद् गोपनीयस् तस्यान्तरत

Page 280: Sahitya DarpaNa - Chowkhamba Edition

ऊर्ध्वं सर्वाङ्गुलिनामितानामिकं त्रिपताक-लक्षणं करं कृत्वान्येन सह यन् मन्त्र्यते तज्जनान्तिकम् । परावृत्यान्यस्य रहस्य-कथनमपवारितम् । शेषं स्पष्टम् ।

दत्तां सिद्धां च सेनां च वेश्यानां नामदर्शयेत् ।

दत्त-प्रायाणि वणिजां चेट-चेट्योस् तथा पुनः |141

वसन्तादिषु वर्ण्यस्य वस्तुनो नाम यद् भवेत् ॥189॥

वेश्या यथा वसन्तसेनादिः । वणिग् विष्णुदत्तादिः |चेटः कलहंसादिः । चेटी मन्दारिकादिः ।

नाम कार्यं नाटकस्य गर्भितार्थ-प्रकाशकम्॥190॥ 142

यथा रामाभ्युदयादिः ।

नायिकानायकाख्यानात् संज्ञा प्रकरणादिषु ॥191॥ 143ab

यथा मालती-माधवादिः ।

नाटिका-सट्टकादीनां नायिकाभिर् विशेषणम् ॥192॥143cd

Page 281: Sahitya DarpaNa - Chowkhamba Edition

यथा रत्नावली-कर्पूर-मञ्जर्य्-आदिः ।

प्रायेण ण्य्-अन्तकः साधिर् गमेः स्थानेप्रयुज्यते ॥193॥ 144ab

यथा शाकुन्तले—ऋषी गच्छावः इत्य् अर्थेसाधयावस् तावत् ।

राजा स्वामीति देवेति भृत्यैर् भट्टेति चाधमैः |144

राजर्षिभिर् वयस्येति तथा विदूषकेण च ॥194॥राजन्न् इत्य् ऋषिभिर् वाच्यः सोऽपत्य-प्रत्ययेन च ।

145स्वेच्छया नामभिर् विप्रैर् विप्र आर्येति चेतरैः ॥

195||वयस्येत्य् अथवा नाम्ना वाच्यो राज्ञा विदूषकः ।

146वाच्यौ नटी-सूत्रधारावार्य-नाम्ना परस्परम् ॥

196||सूत्रधारं वदेद् भाव इति वै पारिपार्श्विकः ।

147सूत्रधारो मारिषेति हण्डे इत्य् अधमैः समाः ॥

197||वयस्येत्य् उत्तमैर् हंहो मध्यैर् आर्येति

चाग्रजः । 148भगवन्न् इति वक्तव्याः सर्वैर् देवर्षि-लिङ्गिनः ॥

Page 282: Sahitya DarpaNa - Chowkhamba Edition

198||vaded राज्ञीं च चेटीं च भवतीति विदूषकः । 149आयुष्मन् रथिनं सूतो वृद्धं तातेति चेतरः ॥

199||वत्स-पुत्रक-तातेति नाम्ना गोत्रेण वा सुतः । 150शिष्योऽनुजश् च वक्तव्योऽमात्य आर्येति चाधमैः ॥

200||विप्रैर् अयम् अमात्येति सचिवेति च भण्यते । 151साधो इति तपस्वी च प्रशान्तश् चोच्यते बुधैः ॥

201||स्व-गृहीताभिधः पूज्यः शिष्याद्यैर् विनिगद्यते ।

152उपाध्यायेति चाचार्यो महाराजेति भूपतिः ॥202॥

स्वामीति युवराजस् तु कुमारो भर्तृ-दारकः । 153भद्र-सौम्य-मुखेत्य् एवम् अधमैस् तु

कुमारकः ॥203॥वाच्या प्रकृतिभी राज्ञः कुमारी भर्तृ-दारिका । 154

पतिर् यथा तथा वाच्या ज्येष्ठ-मध्याधमैःस्त्रियः ॥204॥

हलेति सदृशी प्रेष्या हज्जे वेश्याज्जुका तथा । 155कुट्टिन्य् अम्बेत्य् अनुगतिः पूज्या च जरती जनैः ॥

205||आमन्त्रणैश् च पाषाण्डा वाच्याः स्वसमयागतैः ।

156शक्यादयश् च सम्भाष्या भद्र-दत्तादि-

नामभिः ॥206॥यस्य यत् कर्म शिल्पं वा विद्या वा जातिर् एव वा ।

Page 283: Sahitya DarpaNa - Chowkhamba Edition

157तेनैव नाम्ना वाच्योऽसौ ज्ञेयाश् चान्ये यथोचितम्

||207||

अथ भाषा-विभागः—

पुरुषाणाम् अनीचानां संस्कृतं स्यात् कृतात्मनाम्। 158

सौरसेनी प्रयोक्तव्या तादृशीनां च योषिताम् ॥208॥

आसाम् एव तु गाथासु महाराष्ट्रीं प्रयोजयेत् । 159अत्रोक्ता मागधी भाषा राजान्तःपुर-चारिणाम् ॥209

||चेटानां राज-पुत्राणां श्रेष्ठानां चार्ध-

मागधी । 160प्राच्यां विदूषकादीनां धूर्तानां स्याद् अवन्तिजा

||210||योधनागरिकादीनां दाक्षिणात्या हि दीव्यताम् ॥

161शबराणां शकादीनां शाबरीं सम्प्रयोजयेत् ॥

211||वाह्लीकमाषोदीच्यानां द्राविडी द्राविडादिषु ॥ 162आभीरेषु तथाभीरी चाण्डाली पुक्कसादिषु ॥212॥आभीरी शाबरी चापि काष्ठ-पात्रोपजीविषु ॥ 163

तथैवाङ्गार-कारादौ पैशाची स्यात् पिशाच-वाक् ॥213॥

चेटानाम् अप्य् अनीचानाम् अपि स्यात् सौरसेनिका ॥ 164

Page 284: Sahitya DarpaNa - Chowkhamba Edition

बालानां षण्डकानां च नीच-ग्रह-विचारिणाम् ॥214॥

उन्मत्तानाम् आतुराणां सैव स्यात् संस्कृतंक्वचित् ॥ 165

ऐश्वर्येण प्रमत्तस्य दारिद्र्योपद्रुतस्य च ॥215॥

भिक्षु-वल्क-धरादीनां प्राकृतं सम्प्रयोजयेत्॥ 166

संस्कृतं सम्प्रयोक्तव्यं लिङ्गिनीषूत्तमासु च॥216॥

देवी-मन्त्रि-सुता-वेश्यास्व् अपि कैश्चित् तथोदितम् ॥167

कार्यतश् चोत्तमादीनां कार्यो भाषा-विपर्ययः ॥217॥ 168

योषित्-सखी-बाल-वेश्या-कितवाप्सरसां तथा |वैदग्ध्यार्थं प्रदातव्यं संस्कृतं

चान्तरान्तरा ॥218॥ 169

एषाम् उदाहरणान्य् आकरेषु बोद्धव्यानि । भाषा-लक्षणानि मम तात-पादानां भाषार्णवे ।

षट्त्रिंशल्-लक्षणान्य् अत्र नाट्यालङ्कृतयस् तथा |त्रयस्त्रिंशत्-प्रयोज्यानि वीथ्य्-अङ्गानि त्रयोदश ।

170लास्याङ्गानि दश यथा-लाभं रस-व्यपेक्षया ॥

219||

Page 285: Sahitya DarpaNa - Chowkhamba Edition

यथा-लाभं प्रयोज्यानीति सम्बन्धः । अत्रेतिनाटके ।

नाट्य-लक्षणानि

तत्र लक्षणानि—

भूषणाक्षर-सङ्घातौ शोभोदाहरणं तथा |171

हेतु-संशय-दृष्टान्तास् तुल्य-तर्कः पदोच्चयः ॥220॥

निदर्शनाभिप्रायो च प्राप्तिर् विचार एव च । 172दिष्टोपदिष्टे च गुणातिपातातिशयौ तथा ॥221॥

विशेषण-निरुक्ती च सिद्धि-भ्रंश-विपर्ययौ |173

दाक्षिण्यानुनयौ मालार्थापत्तिर् गर्हणं तथा ॥222॥

पृच्छा प्रसिद्धिः सारूप्यं संक्षेपो गुण-कीर्तनम् । 174

लेशो मनोरथोऽनुक्त-सिद्धिः प्रिय-वचस् तथा ॥223॥

1. भूषणम्

तत्र—लक्षणानि गुणैः सालङ्कारैर् योगस् तु भूषणम् ॥

Page 286: Sahitya DarpaNa - Chowkhamba Edition

224|| 175

यथा—आक्षिपन्त्य् अरविन्दानि मुग्धे तव मुख-श्रियम् |कोष-दण्ड-समग्राणां किम् एषां अस्तिदुष्करम् ॥

2. अक्षर-सङ्घातः

वर्णनाक्षर-सङ्घातश् चित्रार्थैर् अक्षरैर् मितैः॥225॥ 176ab

यथा शाकुन्तले राजा—कच्चित् सखीं वो नातिबाधतेशरीर-सन्तापः ।

प्रियंवदा—सम्पदं लद्धोसहो उअसमंगमिस्सदि । [साम्प्रतं लब्धौषधम् उपशमंगमिष्यति |]

3. शोभा

सिद्धैर् अर्थैः समं यत्राप्रसिद्धोऽर्थःप्रकाशते । 176

श्लिष्ट-लक्षण-चित्रार्था सा शोभेत्य् अभिधीयते ॥226॥

Page 287: Sahitya DarpaNa - Chowkhamba Edition

यथा—सद्-वंश-सम्भवः शुद्धः कोटिदोऽपिगुणान्वितः |कामं धनुर् इव क्रूरो वर्जनीयः सतांप्रभुः ॥

4. उदाहरणम्

यत्र तुल्यार्थ-युक्तेन वाक्येनाभिप्रदर्शनात् |177

साध्यतेऽभिमतश् चार्थस् तद्-उदाहरणं मतम्॥227॥

यथा—अनुयान्त्या जनातीतं कान्तं साधु त्वया कृतम्|का दिन-श्रीर् विनार्केण का निशा शशिना विना ॥

5. हेतुः

हेतुर् वाक्यं समासोक्तम् इष्टकृद् धेतु-दर्शनात्॥228॥ 178cd

यथा वेण्यां भीमं प्रति चेटी—मए एव्वंभणिदं । ऐ भाणुमदि तुम्हाणं अमुक्केसुकेसेसु कहं देवीए केसा संजमीअन्ति त्ति । [मयाएवं भणितम् । अयि भानुमति युष्माकममुक्तेषु

Page 288: Sahitya DarpaNa - Chowkhamba Edition

केशेषु कथम् देव्याः केशाः संयम्यन्त इति |]

6. संशयः

संशयोऽज्ञात-तत्त्वस्य वाक्ये स्याद् यद् अनिश्चयः॥229॥ 179ab

यथा ययाति-विजये—

इयं स्वर्गाधिनाथस्य लक्ष्मीः किं यक्ष-कन्यका |अथवा विपिनस्यैव देवता किम् उ पार्वति ॥

7. दृष्टान्तः

दृष्टान्तो यस् तु पक्षेऽर्थ-साधनाय निदर्शनम्॥230॥ 179cd

यथा वेण्यां, सहदेवः—“आर्य ! उचितम् एवैतत्तस्या, यतो दुर्योधन-कलत्रं हि सा” इत्य् आदि |[वे.सं 1.19ad]

8. तुल्य-तर्कः

तुल्य-तर्को यद्-अर्थेन तर्कः प्रकृति-गामिना ॥231॥ 180ab

Page 289: Sahitya DarpaNa - Chowkhamba Edition

यथा तत्रैव—

पर्यायेण हि दृश्यन्ते स्वप्नाः कामंशुभाशुभाः |शत-संख्या पुनर् इयं सानुजं स्पृशतीवमाम् ॥ [वे.सं. 2.13]

9. पदोच्चयः

सञ्चयोऽर्थानुरूपो यः पदानां स पदोच्चयः ॥232॥ 180cd

यथा शाकुन्तले—

अधरः किसलय-रागः कोमल-विटप-अनुकारिणौ बाहू |कुसुमम् इव लोभनीयं यौवनम् अङ्गेषुसंनद्धम् ॥ [a.çä. 1.19]

अत्र पदपदार्थयोः सौकुमार्यं सदृशम् एव ।

10. निदर्शनम्

यत्रार्थानां प्रसिद्धानां क्रियते परिकीर्तनम्।

पर-पक्ष-व्युदासार्थं तन् निदर्शनम् उच्यते ॥233॥ 181

Page 290: Sahitya DarpaNa - Chowkhamba Edition

यथा—

क्षात्र-धर्मोचितैर् धर्मैर् अलं शत्रु-वधेनृपाः |किं तु वालिनि रामेण मुक्तो बाणःपराङ्मुखे ॥

11. अभिप्रायः

अभिप्रायस् तु सादृश्याद् अभूतार्थस्य कल्पना ॥234॥ 182ab

यथा शाकुन्तले—

इदं किल-अव्याज-मनोहरं वपुस्तपः-क्षमं साधयितुं य इच्छति |ध्रुवं स नीलोत्पल-पत्र-धारयाशमी-लतां छेत्तुम् ऋषिर् व्यवस्यति ॥ [a.çä.1.17]

12. प्राप्तिः

प्राप्तिः केनचिद् अंशेन किञ्चिद् यत्रानुमीयते ॥235॥ 182cd

यथा मम प्रभावत्याम्—“अनेन खलु सवतश्

Page 291: Sahitya DarpaNa - Chowkhamba Edition

चरता चञ्चरीकेणावश्यं विदिता भविष्यतिप्रियतमा मे प्रभावती |”

13. विचारः

विचारो युक्ति-वाक्यैर् यद् अप्रत्यक्षार्थ-दर्शनम्॥236॥ 183ab

यथा मम चन्द्रकलायाम्, राजा—नूनम् इयमन्तः-पिहित-मदन-विकारा वर्तते, यतः—

हसति परितोष-रहितं निरीक्ष्यमाणापि नेक्षतेकिञ्चित् |सख्याम् उदाहरन्त्याम् असमञ्जसम् उत्तरंदत्ते ॥

14. दिष्टम्

देश-काल-स्वरूपेण वर्णना दिष्टम् उच्यते ॥237॥183cd

यथा वेण्यां, सहदेवः—

यद् वैद्युतम् इव ज्योतिर् आर्ये क्रुद्धेऽद्यसंभृतम् |तत् प्रावृड् इव कृष्णेयं नूनंसंवर्धयिष्यति ॥ [वे.सं. 1.14]

Page 292: Sahitya DarpaNa - Chowkhamba Edition

15. उपदिष्टम्

उपदिष्टं मनोहारि वाक्यं शास्त्रानुसारतः ॥238॥ 184ab

यथा शाकुन्तले—

शुश्रूषस्व गुरून् कुरु प्रिय-सखी-वृत्तिंसपत्नी-जनेभर्तृ-विप्रकृता अपि रोषणतया मा स्मप्रतीपं गमः |भूयिष्ठं भव दक्षिणा परिजने भाग्येष्वनुत्सेकिनीयान्त्य् एवं गृहिणी-पदं युवतयो वामाःकुलस्याधयः ॥ [a.çä. 4.18]

16. गुणातिपातः

गुणातिपातः कार्यं वद् विपरीतं गुणान् प्रति ॥239॥ 184cd

यथा मम चन्द्रकलायां चन्द्रं प्रति—

ज(i) संहरिज्ज(i) तमो घेप्प(i) saalehi तेपाओ ।

Page 293: Sahitya DarpaNa - Chowkhamba Edition

बससि सिरे पसुब(i)णो तहबि ह इत्थीअ जीअणंहरसि ॥

[यदि संह्रियते तमो गृह्यते सकलैस् तवपादः |वससि शिरसि पशुपतेस् तथापि स्त्रीणां जीवनंहरसि ॥]

17. गुणातिशयः

यः सामान् गुणोद्रेकः स गुणातिशयो मतः ॥240॥185ab

यथा तत्रैव, राजा—

असाव् अन्तश् चञ्चद्-विकच-नव-लीलाब्ज-युगलस्तल-स्फूर्जत्-कम्बुर् विलसद्-अलि-संघातौपरि |विना दोषासङ्गं सतत-परिपूर्णाखिल-कलःकुतः प्राप्तश् चन्द्रो विगलित-कलङ्कःसुमुखि ते ॥

18. विशेषणम्

सिद्धान् अर्थान् बहून् उक्त्वा विशेषोक्तिर् विशेषणम्॥241॥ 185cd

Page 294: Sahitya DarpaNa - Chowkhamba Edition

यथा—तृष्णापहारी विमलो द्विजावासो जन-प्रियः |ह्रदः पद्माकरः किन्तु बुधस् त्वं सजलाशयः ॥

19. निरुक्तिः

पूर्व-सिद्धार्थ-कथनं निरुक्तिर् इति कीर्त्यते ॥242॥ 186ab

यथा वेण्यां—“निहताशेष-कौरव्यः” [वे.सं.5.28] इत्य् आदि ।

20. सिद्धिः

बहूनां कीर्तनं सिद्धिर् अभिप्रेतार्थ-सिद्धये ॥243॥ 186cd

यथा—यद् वीर्यं कूर्म-राजस्य यश् च शेषस्यविक्रमः |पृथिव्या रक्षणे राजन्न् एकत्र त्वयि तत्-स्थितम्॥

21. भ्रंशः

दृप्तादीनां भवद् भ्रंशो वाच्याद् अन्यतरद्

Page 295: Sahitya DarpaNa - Chowkhamba Edition

वचः ॥244॥ 187ab

यथा वेण्यां कञ्चुकिनं प्रति दुर्योधनः—

सह-भृत्य-गणं स-बान्धवंसह-मित्रं स-सुतं सहानुजम् |स्व-बलेन निहन्ति संयुगेन चिरात् पाण्डु-सुतः सुयोधनम् ॥ [वे.सं.2.5]

22. विपर्ययः

विचारस्यान्यथाभावः सन्देहात् तु विपर्ययः ॥245॥ 187cd

यथा—मत्वा लोकम् अदातारं सन्तोषे यैः कृता मतिः|त्वयि राजनि ते राजन् न तथा व्यवसायिनः ॥

23. दाक्षिण्यम्

दाक्षिण्यं चेष्टया वाचा पर-चित्तानुवर्तनम् ॥246॥ 188ab

वाचा, यथा—प्रसाधय पुरीं लङ्कां राजा त्वं हि

Page 296: Sahitya DarpaNa - Chowkhamba Edition

विभीषण |आर्येणानुगृहीतस्य न विघ्नः सिद्धिम् अन्तरा ॥

एवं चेष्टयापि ।

24. अनुनयः

वाक्यैः स्निग्धैर् अनुनयो भवेद् अर्थस्यसाधनम् ॥247॥ 188cd

यथा वेण्यां, अश्वत्थामानं प्रति कृपः—दिव्यास्त्र-ग्राम-कोविदे भारद्वाज-तुल्य-पराक्रमे किं न संभाव्यते त्वयि । (3.24/25)

25. माला

माला स्याद् यद् अभीष्टार्थं नैकार्थ-प्रतिपादनम् ॥248॥ 189ab

यथा शाकुन्तले, राजा—

किं शीतलैः क्लम-विनोदिभिर् आर्द्र-वातान्सञ्चारयामि नलिनी-दल-ताल-वृन्तैः |अङ्के निधाय करभ-ऊरु यथा-सुखं तेसंवाहयामि चरणाव् उत पद्म-तांरौ ॥[a.çä. 3.19]

Page 297: Sahitya DarpaNa - Chowkhamba Edition

26. अर्थापत्तिः

अर्थापत्तिर् यद् अन्यार्थोऽर्थान्तरोक्तेः प्रतीयते ॥249॥ 189cd

यथा वेण्यां द्रोणोऽश्वत्थामानं राज्येऽभिषेक्तुमिच्छतीति कथयन्तं कर्णं प्रति राजादुर्योधनः—“साधु अङ्गराज साधु,

दत्त्वाभयं सोऽतिरथो बध्यमानं किरीटिना|सिन्धु-राजम् उपेक्षेत नैवं चेत् कथमन्यथा ॥ [वे.सं. 3.28]

27. गर्हणम्

दूषणोद्घोषणायां तु भर्त्सना गर्हणं तु तत्॥250॥ 190ab

यथा तत्रैव कर्णं प्रति अश्वत्थामा—

निर्वीर्यं गुरु-शाप-भाषित-वशात् किं मेतवेवायुधंसंप्रत्य् एव भयाद् विहाय समरं प्राप्तोऽस्मि किं त्वं यथा |जातो ऽहं स्तुति-वंश-कीर्तन-विदां किंसारथीनां कुले

Page 298: Sahitya DarpaNa - Chowkhamba Edition

क्षुद्राराति-कृताप्रियं प्रतिकरोम्य् अस्रेणनास्त्रेण यत् ॥ [वे.सं. 3.35]

28. पृच्छा

अभ्यर्थनापरैर् वाक्यैः पृच्छार्थान्वेषणंमता ॥251॥ 190cd

यथा तत्रैव सुन्दरकः—

अज्जा अबि णाम इमस्सिं उद्देसे सारहि-दुदीओदिट्ठो तुम्हेहिं महाराअ-दुज्जोहणो ण वेत्ति |[आर्याः अपि नामास्मिन् देशे सारथि-द्वितीयो दृष्टोयुष्माभिर् महाराज-दुर्योधनो न वेति |][वे.सं. 4]

29. प्रसिद्धिः

प्रसिद्धिर् लोक-सिद्धार्थैर् उत्कृष्टैर् अर्थ-साधनम् ॥252॥ 191ab

यथा विक्रमोर्वश्याम्, राजा—

सूर्याचन्द्रमसौ यस्य मातामह-पितामहौ|स्वयं कृतः पतिर् द्वाभ्याम् उर्वश्या च भुवाच यः ॥

Page 299: Sahitya DarpaNa - Chowkhamba Edition

30. सारूप्यम्

सारूप्यम् अनुरूपस्य सारूप्यात् क्षोभ-वर्धनम् ॥253॥ 191cd

यथा वेण्यां दुर्योधन-भ्रान्त्या भीमं प्रतियुधिष्ठिरः—दुरात्मन् दुर्योधन-हतक इत्य् आदि।

31. सङ्क्षेपः

सङ्क्षेपो यत् तु सङ्क्षेपाद् आत्मान्य् अर्थेप्रयुज्यते ॥254॥ 192ab

यथा मम चन्द्रकलायाम्, राजा—प्रिये !अङ्गानि खेदयसि किं शिरीष-कुसुम-परिपेलवानि मुधा ।

(आत्मानं निर्दिश्य)अयम् ईहित-कुसुमानां सम्पादयित्वा तवास्तिदासजनः ॥

32. गुण-कीर्तनम्

गुणानां कीर्तनं यत् तु तद् एव गुण-कीर्तनम् ॥255॥ 192cd

Page 300: Sahitya DarpaNa - Chowkhamba Edition

यथा तत्रैव—नेत्रे खञ्जन-गञ्जने सरसिज-प्रत्यथि इत्य् आदि ।

33. लेशः

स लेशो भण्यते वाक्यं यत् सादृश्य-पुरःसरम्॥256॥ 193ab

यथा वेण्यां, राजा—

हते जरति गाङ्गेये पुरस्कृत्य शिखण्डिनम् |या श्लाघा पाण्डु-पुत्राणां सैवास्माकंभविष्यति ॥ [वे.सं. 2.4]

34. मनोरथः

मनोरथस् त्व् अभिप्रायस्योक्तिर् भङ्ग्यन्तरेणयत् ॥257॥ 193cd

यथा—रति-केलि-कलः किञ्चिद् एष मन्मथ-मन्थरः |पश्य सुभ्रु समालम्भात् कादम्बश् चुम्बतिप्रियाम् ॥

35. अनुक्त-सिद्धिः

Page 301: Sahitya DarpaNa - Chowkhamba Edition

विशेषार्थोह-विस्तारोऽनुक्त-सिद्धिर् उदीर्यते ॥258॥194ab

यथा गृह-वृक्ष-वाटिकायाम्—

दृश्येते तन्वि याव् एतौ चारुचन्द्रमसं प्रति |प्राज्ञे कल्याण-नामानाव् उभौ तिष्य-पुनर्वसू ॥

35. प्रियोक्ति-प्रिय-वचनम्

स्यात् प्रयाणयितुं पूज्यं प्रियोक्तिर् हर्ष-भाषणम् ॥259॥ 194cd

यथा शाकुन्तले—

उदेति पूर्वं कुसुमं ततः फलंघनोदयः प्राक् तद्-अनन्तरं पयः |निमित्त-नैमित्तिकयोर् अयं क्रमस्तव प्रसादस्य पुरस् तु संपदः ॥ [a.çä.7.30]

अथ नाट्यालङ्काराः—

आशीर् आक्रन्द-कपटाक्षमा-गर्वोद्यमाश्रयाः |उत्प्रासन-स्पृहा-क्षोभ-पश्चात्-तापोपपत्तयः ॥

Page 302: Sahitya DarpaNa - Chowkhamba Edition

260|| 195आशंसाध्यवसायौ च विसर्पोल्लेख-संज्ञितौ |उत्तेजनं परीवादो नीतिर् अर्थ-विशेषणम् ॥261॥

196प्रोत्साहनं च साहाय्यम् अभिमानोऽनुवर्तनम् |उत्कीर्तनं यथा याच्ञा परिहारो निवेदनम् ॥262

|| 197प्रवर्तनाख्यान-युक्ति-प्रहर्षाश् चोपदेशनम् |इति नाट्यालङ्कृतयो नाट्य-भूषण-हेतवः ॥263॥

198

1. आशीः

आशीर् इष्ट-जनाशंसा . . . . . . . . ||264|| 199a

यथा शाकुन्तले—

ययातेर् इव शर्मिष्ठा पत्युर् बहु-मता भव |पुत्रं त्वम् अपि सम्राजं सेव पूरुमवाप्नुहि ॥ [a.çä. 4.7]

2. आक्रन्दः

. . . . . . . . आक्रन्दः प्रलपितं शुचौ ॥265॥ 199b

यथा वेण्यां कञ्चुकी—हा देवि कुन्ति, राज-

Page 303: Sahitya DarpaNa - Chowkhamba Edition

भवन-पताके इत्य् आदि ।

3. कपटम्

कपटं मायया यत्र रूपम् अन्यद् विभाव्यते ॥266॥ 199cd

यथा कुल-पत्य्-अङ्के—

मृग-रूपं परित्यज्य विधाय कपटं वपुः|नीयते रक्षसा तेन लक्ष्मणो युधि संशयम्॥

4. अक्षमा

अक्षमा सा परिभवः स्वल्पोऽपि न विषह्यते ॥267॥ 200ab

यथा शाकुन्तले, राजा—भोः सत्य-वादिन्न् !अभ्युपगतं तावद् अस्माभिः । किं पुनर् इमामतिसन्धाय लभ्यते । शार्ङ्गरवः—विनिपातः इत्यादि । (5.25)

5. गर्वम्

गर्वावलेपजं वाक्यं . . . . . . . . ||268||

Page 304: Sahitya DarpaNa - Chowkhamba Edition

200c

यथा तत्रैव, राजा—ममापि सत्त्वैर् अभिभूयन्तेगृहाः । (6.26)

6. उद्यमः

. . . . . . . . कार्यस्यारम्भ उद्यमः ॥269॥ 200d

यथा कुम्भाङ्के, रावणः—पश्यामि शोक-विवशोऽन्तकम् एव तावत् ।

7. आश्रयः

ग्रहणं गुणवत् कार्य-हेतोर् आश्रय उच्यते ॥270॥ 201ab

यथा विभीषण-निर्भर्त्सनाङ्के, विभीषणः—रामम् एवाश्रयामि इति ।

8. उत्प्रासनम्

उत्प्रासनं तूपहासो योऽसाधौ साधु-मानिनि ॥271॥ 201cd

यथा शाकुन्तले, शार्ङ्गरवः—राजन् ! अथ पुनः

Page 305: Sahitya DarpaNa - Chowkhamba Edition

पूर्व-वृत्तान्तम् अन्य-सङ्गाद् विस्मृतो भवान् । तत्कथम् अधर्म-भीरोर् दार-परित्यागः (5.28) इत्यादि ।

9. आकाङ्क्षा

आकाङ्क्षा रमणीयत्वाड् वस्तुनो या स्पृहा तु सा ॥272॥ 202ab

यथा तत्रैव, राजा—

चारुणा स्फुरितेनायम् अपरिक्षत-कोमलः |पिपासतो ममानुज्ञां ददातीव प्रियाधरः ॥

10. क्षोभः

अधिक्षेप-वचः-कारी क्षोभः प्रोक्तः स एव तु ॥273॥ 202cd

यथा—त्वया तपस्वि-चाण्डाल प्रच्छन्न-वध-वर्तिना |न केवलं हतो वाली स्वात्मा च पर-लोकतः ॥

11. पश्चात्तापः

मोहावधीरितार्थस्य पश्चात्तापः स एव तु ॥274॥

Page 306: Sahitya DarpaNa - Chowkhamba Edition

203ab

यथानुतापाङ्के, रामः—“किं देव्या नविचुम्बितोऽस्मि बहुशो मिथ्याभिशप्तस् तदा” इति ।

12. उपपत्तिः

उपपत्तिर् मता हेतोर् उपन्यासोऽर्थ-सिद्धये ॥275॥ 203cd

यथा वध्यशिलायाम्—

म्रियते म्रियमाणे या त्वयि जीवति जीवति |तां यदीच्छसि जीवन्तीं रक्षात्मानंममासुभिः ॥

13. आशांसा

आशंसनं स्याद् आशंसा . . . . . . . . ||276||204a

14. अध्यवसायः

. . . . . . . . प्रतिज्ञाध्यवसायकः ॥277॥204b

Page 307: Sahitya DarpaNa - Chowkhamba Edition

15. विमर्षः

विसर्पो यत् समारब्धं कर्मानिष्ट-फल-प्रदम् ॥278॥ 204cd

16. उल्लेखः

कार्य-ग्रहणम् उल्लेखः . . . . . . . . ||279|| 205a

यथा शाकुन्तले, राजानं प्रति तापसौ—समिद्-आहरणाय प्रस्थिताव् आवाम् । इह चास्मद्-गुरोःकण्वस्य कुल-पतेः साधिदैवत इवशकुन्तलयानुमालिनी-तीरम् आश्रमो दृश्यते । न चेदन्य-कार्यातिपातः । प्रविश्य प्रतिगृह्यतामातिथेयः सत्कारः (1.13) इति ।

17. उत्तेजनम्

. . . . . . . . उत्तेजनम् इतीष्यते |स्व-कार्य-सिद्धयेऽन्यस्य प्रेरणाय कठोर-वाक्

||280|| 205ब्च्द्

यथा—इन्द्रजिच् चण्ड-वीर्योऽसि नाम्नैव बलवान् असि |धिक् धिक् प्रच्छन्न-रूपेण युध्यसेऽस्मद्-

Page 308: Sahitya DarpaNa - Chowkhamba Edition

भयाकुलः ॥

18. परीवादः

भर्त्सना तु परीवादो . . . . . . . . ||281||206a

यथा सुन्दराङ्के दुर्योधनः—“धिग् धिक् सूत,किं कृतवान् असि । वत्सस्य मे प्रकृति-दुर्ललितस्यपापः पापं विधास्यति” इत्य् आदि ।

19. नीतिः

. . . . . . . . नीतिः शास्त्रेण वर्तनम् ॥282॥206b

यथा शाकुन्तले दुष्यन्तः—“विनीत-वेष-प्रवेश्यानि तपो-वनानि” इति ।

20. अर्थ-विशेषणम्

उक्तस्यार्थस्य यत् तु स्याद् उत्कीर्तनम् अनेकधा |206cd

उपालम्भ-विशेषेण तत् स्याद् अर्थ-विशेषणम् ॥283॥ 207ab

यथा शाकुन्तले राजानं प्रति शार्ङ्गरवः—äù

Page 309: Sahitya DarpaNa - Chowkhamba Edition

कथम् इदं नाम ? किम् उपन्यस्तम् इति ? ननुभवान् एव नितरां लोक-वृत्तान्त-निष्णाताः ।

सतीम् अपि ज्ञाति-कुल-एक-संश्रयाम्जनो ऽन्यथा भर्तृमतीं विशङ्कते |अतः समीपे परिणेतुर् इष्यते |प्रियाप्रिया वा प्रमदा स्व-बन्धुभिः ॥ [a.çä.5.17]

21. प्रोत्साहनम्

प्रोत्साह्नं स्याद् उत्साह-गिरा कस्यापि योजनम् ॥284॥ 207cd

यथा बाल-रामायणे—

काल-रात्रिकरालेयं स्त्रीति किं विचिकित्ससि |तज् जगत्-त्रितयं त्रातुं तात ताडय ताडकाम् ॥

22. साहाय्यम्

साहाय्यं सङ्कटे यत् स्यात् सानुकूल्यं परस्य च॥285॥ 208ab

यथा वेण्यां, कृपं प्रति अश्वत्थामा—“त्वम् अपितावद् अस्य राज्ञः पार्श्व-वर्ती भव” | कृपः—“वाञ्छाम्य् अहम् अद्य प्रतिकर्तुम्” इत्य् आदि ।

Page 310: Sahitya DarpaNa - Chowkhamba Edition

23. अभिमानः

अभिमानः स एव स्यात् . . . . . . . . ||286||208c

यथा तत्रैव दुर्योधनः—“मातः किम् अप्यसदृशं कृपणं वचस् ते” इत्य् आदि ।

24. अनुवर्तनम्

. . . . . . . . प्रश्रयाद् अनुवर्तनम् । 208दनुवृत्तिर् . . . . . . . . . . . . . . . ||287

||

यथा शाकुन्तले राजा शकुन्तलां प्रति—“अयि तपोवर्धते ?” अनसूया—“दाणिं अदिधि-बिसेस-लाहेण”[इदानीम् अतिथि-विशेष-लाभेन] इत्य् आदि ।

25. उत्कीर्तनम्

. . . . . भूत-कार्याख्यानम् उत्कीर्तनंमतम् ॥288॥ 209b

यथा बाल-रामायणे—

अत्रासीत् फणि-पाश-बन्धन-विधिः शक्त्या

Page 311: Sahitya DarpaNa - Chowkhamba Edition

भवद् देवरेगाढं वक्षसि ताडिते हनुमता द्रोणाद्रिरत्राहृतः |दिव्यैर् इन्द्रजिद् अत्र लक्ष्मण-शरैर्लोकान्तरं प्रापितःकेनाप्य् अत्र मृगाक्षि राक्षस-पतेः कृत्ता चकण्ठाटवी ॥

26. याच्ञा

याच्ञा तु क्वापि याच्ञा या स्वयं दूत-मुखेन वा॥289॥ 209cd

यथा—अद्यापि देहि वैदेहीं दयालुस् त्वयि राघवः |शिरोभिः कन्दुक-क्रीडां किं कारयसि वानरान्॥

27. परिहारः

परिहार इति प्रोक्तः कृतानुचित-मार्जनम् ॥290॥210ab

यथा—प्राण-प्रयाण-दुःखार्त उक्तवान् अस्म्यनक्षरम् |तत् क्षमस्व विभो किं च सुग्रीवस् ते

Page 312: Sahitya DarpaNa - Chowkhamba Edition

समर्पितः ॥

28. निवेदनम्

अवधीरित-कर्तव्य-कथनं तु निवेदनम् ॥291॥210cd

यथा राघवाभ्युदये लक्ष्मणः—“आर्य,समुद्राभ्यर्थनया गन्तुम् उद्यतोऽसि तत् किम् एतत्?”

29. प्रवर्तनम्

प्रवर्तनं तु कार्यस्य यत् स्यात् साधु-प्रवर्तनम् ॥292॥ 211ab

यथा वेण्याम् राजा—“कञ्चुकिन् ! देवस्य देवकी-नन्दनस्य बहु-मानाद् वत्सस्य मे विजय-मङ्गलाय प्रवर्त्यन्तां तद् उचिताः समारम्भाः|”

30. आख्यानम्

आख्यानं पूर्व-वृत्तोक्तिः . . . . . . . . .||293|| 211c

यथा तत्रैव—“देशः सोऽयम् अराति-शोणित-जलैर्

Page 313: Sahitya DarpaNa - Chowkhamba Edition

यस्मिन् ह्रदाः पूरिताः” [वे.सं. 3.33]

31. युक्तिः

. . . . . . . . .युक्तिर् अर्थावधारणम् ॥294॥ 211d

यथा तत्रैव—यदि समरम् अपास्य नास्ति मृत्योर्भयम् इति युक्तम् इतोऽन्यतः प्रयातुम् |अथ मरणम् अवश्यम् एव जन्तोःकिम् इति मुधा मलिनं यशः कुरुध्वे ॥[वे.सं. 3.6]

32. प्रहर्षः

प्रहर्षः प्रमदाधिक्यं . . . . . . . . .||295|| 212a

यथा शाकुन्तले, राजा—“तत् किम् इदानीम् आत्मानंपूर्ण-मनोरथं नाभिनन्दामि |”

33. उपदेशनम्

. . . . . . . . .शिक्षा स्याद् उपदेशनम् ॥296॥ 212b

Page 314: Sahitya DarpaNa - Chowkhamba Edition

यथा तत्रैव—“सहि, ण जुत्तं अस्सम-बासिणोजणस्स अकिद-सक्कारं अदिधि-विसेसं उज्झिअसच्छन्ददो गमणं” [सखि, न युक्तं आश्रम-वासिनो जनस्य अकृत-सत्कारम् अतिथि-विशेषं विसृज्यस्वछन्दतो गमनम् |]

एषां च लक्षण-नाट्यालङ्कराणं सामान्यत एक-रूपत्वेऽपि भेदेन व्यपदेशो गड्डुलिका-प्रवाहेण। एषु च केषाञ्चिद् गुणालङ्कार-भाव-सन्ध्य्-अङ्ग-विशेषान्तर्भावेऽपि नाटके प्रयत्नतः कर्तव्यत्वात्तद्-विशेषोक्तिः । एतानि च—

पञ्च सन्धि चतुर्-वृत्ति चतुः-षष्ट्य्-अङ्ग-संयुतम् |षट्-त्रिंशल्-लक्षणोपेतं गुणालङ्कार-भूषितम् ॥महा-रसं महा-भोगम् उदात्त-वचनान्वितम् |महा-पुरुष-सञ्चारं साध्व्-आचार-जन-प्रियम् ॥सुश्लिष्ट-सन्धि-संयोगं सुप्रयोगंसुखाश्रयम् |मृदु-शब्दाभिधानं च कविः कुर्यात् तुनाटकम् ॥ [ना.शा. 19.139-141]

इति मुनिनोक्तत्वान् नाटकेऽवश्यं कर्तव्यान्य् एव ।

Page 315: Sahitya DarpaNa - Chowkhamba Edition

वीथ्य्-अङ्गानि वक्ष्यन्ते—

गेय-पदं स्थित-पाठ्यम् आसीनं पुष्प-गण्डिका। 212cd

प्रच्छेदकस् त्रिगूढं च सैन्धवाख्यंद्विगूढम् ॥297॥

उत्तमोत्तमकं चान्यद्-उक्त-प्रत्युक्तम् एव च |213

लास्ये दशविधं ह्य् एतद्-अङ्गम् उक्तंमनीषिभिः ॥298॥

1. गेय-पदम्

तन्त्री-भाण्डं पुरस्कृत्योपविष्टस्यासने पुरः |214cd

शुद्धं गानं गेय-पदं . . . . . . . . .||299||

यथा—गौरी-गृहे वीणां वादयन्ती मलयवती ।

उत्फुल्ल-कमल-केसर-पराग-गौर-द्युते मम हि गौरि |अभिवाञ्छितं प्रसिद्ध्यतुभगवति युष्मत्-प्रसादेन ॥

2. स्थित-पाठ्यम्

Page 316: Sahitya DarpaNa - Chowkhamba Edition

. . . . . . . . .स्थित-पाठ्यं तद् उच्यते |मदनोत्तापिता यत्र पठति प्राकृतं स्थिता ॥300॥

215

अभिनव-गुप्त-पादास् त्व् आहुः—“उपलक्षणंचैतत् । क्रोधोद्भ्रान्तस्यापि प्राकृत-पठनंस्थित-पाठ्यम्” इति ।

3. आसीन, 4. पुष्प-गण्डिका, 5. प्रच्छेदकः

निखिलातोद्य-रहितं शोक-चिन्तान्विताबला |अप्रसाधित-गात्रं यद् आसीनासीनम् एव तत् ॥301॥

216आतोद्य-मिश्रितं गेयं छन्दांसि विविधानि च ।

स्त्री-पुंसयोर् विपर्यास-चेष्टितं पुष्प-गण्डिका ॥302॥ 217

अन्यासक्तं पतिं मत्वा प्रेम-विच्छेद-मन्युना ।

वीणा-पुरः-सरं गानं स्त्रियाः प्रच्छेदकोमतः ॥303॥ 218

6. निगूढकम्

स्त्री-वेष-धारिणां पुंसां नाट्यं श्लक्ष्णंत्रिगूढकम् ॥304॥ 219ab

यथा मालत्यां, मकरन्दः—“एषोऽस्मि मालती

Page 317: Sahitya DarpaNa - Chowkhamba Edition

संवृत्तः” |

7. सैन्धवः

कश्चन भ्रष्ट-सङ्केतः सुव्यक्त-करणान्वितः |219

प्राकृतं वचनं वक्ति यत्र तत् सैन्धवंमतम् ॥305॥

करणं वीणादि-क्रिया ।

8. द्विगूढक

चतुरस्र-पदं गीतं मुख-प्रतिमुखान्वितम्। 220

द्विगूढं रस-भावाढ्यम् . . . . . . . ..||306|| 221a

9. उत्तमोत्तमकम्

. . . . . . . . .उत्तमोत्तमकं पुनः |कोप-प्रसादजन् अधिक्षेप-युक्तं रसोत्तरम् ॥

307|| 221bcd

10. ukta-prayuktam

हाव-हेलान्वितं चित्र-श्लोक-बन्ध-मनोहरम् ।

Page 318: Sahitya DarpaNa - Chowkhamba Edition

उक्ति-प्रत्युक्ति-संयुक्तं सोपालम्भम् अलीकवत् |222

विलासान्वित-गीतार्थम् उक्त-प्रत्युक्तम् उच्यते ॥308॥

स्पष्टान्य् उदाहरणानि ।

एतद् एव यदा सर्वैः पताका-स्थानकैर् युतम् |223

अङ्कैश् च दशभिर् धीरा महानाटकम् ऊचिरे ॥309॥

एतद् एव नाटकम् । यथा बाल-रामायणम् ।

अथ प्रकरणम्—

भवेत् प्रकरणे वृत्तं लौकिकं कवि-कल्पितम् |224

शृङ्गारोऽङ्गी नायकस् तु विप्रोऽमात्योऽथवा वणिक् |सापाय-धर्म-कामार्थ-परो धीर-प्रशान्तकः

||310|| 225

विप्र-नायकं यथा मृच्छकटिकम् । अमात्य-नायकं मालती-माधवम् । वणिङ्-नायकंपुष्प-भूषितम् ।

नायिका कुलजा क्वापि वेश्या क्वापि द्वयं क्वचित् ।

Page 319: Sahitya DarpaNa - Chowkhamba Edition

तेन भेदास् त्रयस् तस्य तत्र भेदस् तृतीयकः |226

कितव-द्यूत-कारादि-विट-चेटक-सङ्कुलः ॥311॥

कुल-स्त्री पुष्प-भूषिते । वेश्या तु रङ्ग-वृत्ते । द्वेअपि मृच्छकटिके । अस्य नाटक-प्रकृतित्वाच् छेषंनाटकवत् ।

अथ भाणः—

भाणः स्याद् धूर्त-चरितोनानावस्थान्तरात्मकः । 227

एकाङ्क एक एवात्र निपुणः पण्डितो विटः ॥312॥रङ्गे प्रकाशयेत् स्वेनानुभूतम् इतरेण वा । 228सम्बोधनोक्ति-प्रत्युक्ती कुर्याद् आकाश-भाषितैः

||313||सूचयेद् वीर-शृङ्गारौ शौर्य-सौभाग्य-

वर्णनैः । 229तत्रेतिवृत्तम् उत्पाद्यं वृत्तिः प्रायेण भारती |मुख-निर्वहणे सन्धी लास्याङ्गानि दशापि च ॥

314|| 230

अत्राकाश-भाषित-रूप-पर-वचनम् अपि स्वयमेवानुवदन्न् उत्तर-प्रत्युत्तरे कुर्यात् । शृङ्गार-वीर-रसौ च सौभाग्य-शौर्य-वर्णनया सूचयेत् |प्रायेण भारती, क्वापि कैशिक्य् अपि वृत्तिर् भवति |लास्याङ्गानि गेय-पदादीनि । उदाहरणम्—लीला-

Page 320: Sahitya DarpaNa - Chowkhamba Edition

मधुकरः ।

अथ व्यायोगः—

ख्यातेतिवृत्तो व्यायोगः स्वल्प-स्त्री-जन-संयुतः |हीनो गर्भ-विमर्शाभ्यां नरैर् बहुभिर्

आश्रितः ॥315॥ 231एकाङ्कश् च भवेद् अस्त्री-निमित्तम् अमरोदयः |कैशिकी-वृत्ति-रहितः प्रख्यातस् तत्र नायकः ॥

316|| 232राजर्षिर् अथ दिव्यो वा भवेद् धीरोद्धतश् च सः

|हास्य-शृङ्गार-शान्तेभ्य इतरेऽत्राङ्गिनो रसाः ॥317

|| 233

यथा सौगन्धिकाहरणम् ।

अथ समवकारः—

वृत्तं समवकारे तु ख्यातं देवासुराश्रयम् |सन्धयो निर्विमर्शास् तु त्रयोऽङ्कास् तत्र चादिमे ॥

318|| 234सन्धी द्वाव् अन्त्ययोस् तद्वद् एक एको भवेत्

पुनः |नायका द्वादशोदात्ताः प्रख्याता देव-मानवाः ॥

319|| 235फलं पृथक् पृथक् तेषां वीर-मुख्योऽखिलो

Page 321: Sahitya DarpaNa - Chowkhamba Edition

रसः |वृत्तयो मन्द-कैशिक्यो नात्र बिन्दु-प्रवेशकौ ॥

320|| 236वीथ्य्-अङ्गानि च तत्र स्युर् यथालाभं त्रयोदश |गायत्र्य्-उष्णिङ्-मुखान्य् अत्र च्छन्दांसि विविधानि

च ॥321॥ 237त्रि-शृङ्गारस् त्रि-कपटः कार्यश् चायं त्रिविद्-रवः ।

वस्तु द्वादश-नालीभिर् निष्पाद्यंप्रथमाङ्कगम् । 238

द्वितीयेऽङ्के चतसृभिर् द्वाभ्याम् अङ्के तृतीयके ॥322॥

नालिका घटिका-द्वयम् उच्यते । बिन्दु-प्रवेशकौच नाटकोक्ताव् अपि नेह विधातव्यौ । तत्र—

धर्मार्थ-कामैस् त्रिविधः शृङ्गारः कपटःपुनः । 239

स्वाभाविकः कृत्रिमश् च दैवजो विद्रवः पुनः |अचेतनैश् चेतनैश् च चेतनाचेतनैः कृतः ॥323॥

240

तत्र शास्त्राविरोधेन कृतो धर्म-शृङ्गारः । अर्थ-लाभार्थ-कल्पितोऽर्थ-शृङ्गारः । प्रहसन-शृङ्गारः काम-शृङ्गारः । तत्र काम-शृङ्गारःप्रथमाङ्क एव । अन्ययोस् तु न नियम इत्य् आहुः |चेतनाचेतना गजादयः । समवकीर्यन्तेबहवोऽर्था अस्मिन्न् इति समवकारः । यथा

Page 322: Sahitya DarpaNa - Chowkhamba Edition

samudra-mathanam |

अथ डिमः—

मायेन्द्र-जाल-सङ्ग्राम-क्रोधोद्भ्रान्तादि-चेष्टितैः ।

अपरागैश् च भूयिष्ठो डिमः ख्यातेतिवृत्तकः ॥324॥ 241

अङ्गी रौद्र-रसस् तत्र सर्वेऽङ्गानि रसाः पुनः |चत्वारोऽङ्का मता नेह विष्कम्भक-प्रवेशकौ ॥

325|| 242नायका देव-गन्धर्व-यक्ष-रक्षो-महोरगाः ।

भूत-प्रेत-पिशाचाद्याः षोडशात्यन्तम् उद्धताः ॥326॥ 243

वृत्तयः कैशिकी-हीना निर्विमर्शाश् च सन्धयः |दीप्ताः स्युः षड्-रसाः शान्त-हास्य-शृङ्गार-वर्जिताः

||327|| 244

अत्रोदाहरणं च त्रिपुर-दाहः इति महर्षिः ।

अथ ईहामृगः—

ईहामृगो मिश्र-वृत्तश् चतुरङ्गः प्रकीर्तितः |मुख-प्रतिमुखे सन्धी तत्र निर्वहणं तथा

||328|| 245नर-दिव्यावनि-यमौ नायक-प्रतिनायकौ ।

ख्यातौ धीरोद्धताव् अन्यो गूढ-भावाद् अयुक्त-

Page 323: Sahitya DarpaNa - Chowkhamba Edition

कृत् ॥329॥ 246दिव्यस् त्रियम-निच्छन्तीम् अपहारादिनेच्छतः ।

शृङ्गाराभासम् अप्य् अस्य किञ्चित् किञ्चित् प्रदर्शयेत्॥330॥ 247

पताका-नायका दिव्या मर्त्या वापि दशोद्धताः |युद्धम् आनीय संरम्भं परं व्याजान्

निवर्तते ॥331॥ 248महात्मानो वध-प्राप्ता अपि वध्याः स्युर् अत्र

नो |एकाङ्को देव एवात्र नेतेत्य् आहुः परे पुनः । 249दिव्य-स्त्री-हेतुकं युद्धं नायकाः षड् इतीतरे ॥

332||

मिश्रं ख्याताख्यातम् । अन्यः प्रतिनायकः |पताकानायकास् तु नायक-प्रतिनायकयोर् मिलितादश । नायको मृगवद् अलभ्यां नायैकाम् अत्रईहते वाञ्छतीतीहामृगः । यथा कुसुमशेखर-विजयादिः ।

अथ अङ्कः—

उत्सृष्टिकाङ्क एकाङ्को नेतारः प्राकृता नराः । 250रसोऽत्र करुणः स्थायी बहु-स्त्री-परिदेवितम् ॥

333||प्रख्यातम् इतिवृत्तं च कविर् बुद्ध्या

प्रपञ्चयेत् । 251भाणवत् सन्धि-वृत्त्य्-अङ्गान्य् अस्मिन् जय-

Page 324: Sahitya DarpaNa - Chowkhamba Edition

पराजयौ |युद्धं च वाचा कर्तव्यं निर्वेद-वचनं

बहु ॥334॥ 252

इयं च केचित् नाटकाद्य्-अन्तः-पात्य्-अङ्क-परिच्छेदार्थम् उत्सृष्टिकाङ्क-नामानम् आहुः |अन्ये तु—उत्क्रान्ता विलोम-रूपा सृष्टिर् यत्रेत्युत्सृष्टिकाङ्कः । यथा—शर्मिष्ठा-ययातिः ।

अथ वीथी—

वीथ्याम् एको भवेद् अङ्कः कश्चिद् एकोऽत्र कल्प्यते।

आकाश-भाषितैर् उक्तैश् चित्रां प्रत्युक्तिम् आश्रितः ॥335॥ 253

सूचयेद् भूरि शृङ्गारं किञ्चिद् अन्यान् रसान् प्रति |मुख-निर्वहणे सन्धी अर्थ-प्रकृतयोऽखिलाः ॥

336|| 254

कश्चिद् उत्तमो मध्यमोऽधमो वा शृङ्गार-बहुलत्वाच् चास्याः कैशिकी-वृत्ति-बहुलत्वम् ।

अस्यास् त्रयोदशाङ्गानि निर्दिशन्ति मनीषिणः |उद्धात्यकावलगिते प्रपञ्च्चस् त्रिगतं छलम् ॥

337|| 255वाक्-केल्य्-अधिबले गण्डम् अवस्यन्दित-नालिके ।

असत्-प्रलाप-व्याहार-मार्दवानि च तानि तु ॥338॥

Page 325: Sahitya DarpaNa - Chowkhamba Edition

256

तत्रोद्धात्यतकावलगिते प्रस्तावनाप्रस्तावेसोदाहरणं लक्षिते ।

मिथो वाक्यम् असद्भूतं प्रपञ्चो हास्य-कृन्मतः ॥339॥ 257ab

यथा विक्रमोर्वश्याम्—बलभीस्थ-विदूषक-चेट्योर् अन्योन्य-वचनम् ।

त्रिगतं स्याद् अनेकार्थ-योजनं श्रुति-साभ्यतः॥340॥ 257cd

यथा तत्रैव, राजा—

सर्व-क्षिति-भृतां नाथ दृष्टा सर्वाङ्ग-सुन्दरी |रामा रम्ये वनान्तेऽस्मिन् मया विरहिता त्वया ॥

नेपथ्ये तत्रैव प्रतिशब्दः । राजा—कथंदृष्टेत्य् आह । अत्र प्रश्न-वाक्यम् एवोत्तरत्वेनयोजितम् । नटादि-त्रितय-विषयम् एवेदम् इति कश्चित् ।

प्रियाभैर् अप्रियैर् वाक्यैर् विलोभ्य-च्छलनाच्छलम् ॥341॥ 258ab

Page 326: Sahitya DarpaNa - Chowkhamba Edition

यथा वेण्यां भीमार्जुन—

कर्ता द्यूत-च्छलानां जतुमय-शरणोद्दीपनः सोऽतिमानीकृष्णा-केशोत्तरीय-व्यपनयन-मरुत् पाण्डवायस्य दासाः |राजा दुःशासनादेर् गुरुर् अनुज-शतस्याङ्गराजस्य मित्रंक्वास्ते दुर्योधनोऽसौ कथयत न रुषाद्रष्टुम् आगतौ स्वः ॥ [वे.सं. 5.26]

अन्ये त्वाहुश् छलं किञ्चित् कार्यम् उद्दिश्यकस्यचित् । 258

उदीर्यते यद् वचनं वञ्चनाहास्य-रोष-कृत् ॥342॥

6. वाक्-केलिः

वाक्-केलिर् हास्य-सम्बन्धो द्वित्रि-प्रत्युक्तितोभवेत् ॥343॥ 259

द्वित्रीत्य् उपलक्षणम्—

भिक्षो मांस-निषेवणं प्रकुरुषे किं तेनमद्यं विनामद्यं चापि तव प्रियं प्रियम् अहोवाराङ्गनाभिः सह ।

Page 327: Sahitya DarpaNa - Chowkhamba Edition

वेश्याप्य् अर्थ-रुचिः कुतस् तव धनंद्यूतेन चौर्येण वाचौर्य-द्यूत-परिग्रहोऽपि भवतो नष्टस्यकान्या गतिः ॥

केचित्—“प्रक्रान्त-वाक्यस्य साकाङ्क्षस्यैव निवृत्तिर्वाक्य-केलिः” इत्य् आहुः । अन्ये “अनेकस्यप्रश्नस्यैकम् उत्तरम्” |

अन्योन्य-वाक्याधिक्योक्तिः स्पर्धयाधिबलंमतम् ॥344॥ 260ab

यथा मम प्रभावत्याम्, वज्रनाभः—

अस्य वक्षः क्षणेनैव निर्मथ्य गदयानया |लीलयोन्मूलयाम्य् एष भुवन-द्वयम् अद्यवः ॥

pradyumnaù—are are असुरापसद ! अलम् अमुनाबहु-प्रलापेन ।

मम खलु—अस्य प्रचण्ड-भुज-दण्ड-समर्पितोरु-कोदण्ड-निर्गलित-काण्ड-समूह-पातैः |आस्तां समस्त-दितिज-क्षतजोक्षितेयंक्षोणिः क्षणेन पिशिताशन-लोभनीया ॥

Page 328: Sahitya DarpaNa - Chowkhamba Edition

8. गण्डम्

गण्डं प्रस्तुत-सम्बन्धि भिन्नार्थंसत्वरं वचः ॥345॥ 260cd

यथा वेण्यां, राजा—

अध्यासितुं तव चिरं जघन-स्थलस्यपर्याप्तम् एव करभोरु ममोरु-युग्मम् ॥[वे.सं. 2.22] इत्य् अनन्तरम्—

(प्रविश्य) कञ्चुकी : देव भग्नं भग्नम् इत्य् आदि। अत्र रथ-केतन-भङ्गार्थं वचनमूरुभाङ्गार्थे सम्बन्धे सम्बद्धम् ।

9. अवस्यन्दितम्

व्याख्यानं स्व-रसोक्तस्यान्यथावस्यन्दितंभवेत् ॥346॥ 261ab

यथा छलित-रामे, सीता—जाद, काल्लं क्खुअओज्झाएण गन्तब्बं । तहिं सो राजा बिणएणपणयिदब्बो । [जात, कल्यं खलु अयोध्यायांगन्तव्यं । तत्र स राजा विनयेन प्रणयितव्यः |]

लवः—अथ किम् आवाभ्यां राजोपजीविभ्यांभवितव्यम् ।

Page 329: Sahitya DarpaNa - Chowkhamba Edition

सीता—जाद, सो क्खु तुम्हाणं पिदा । [जात, स खलुयुवयोः पिता |]

लवः—किम् आवयो रघुपतिः पिता ?

सीता (साशङ्कम्)—मा अण्णधा सङ्कदं, ण क्खुतुम्हाणं saaläe ज्जेब पुहबीएत्ति । [मा अन्यथाशङ्कध्वं, न खलु युवयोः सकलाया एवपृथिव्याः |]

10. नालिका

प्रहेलिकैव हास्येन युक्ता भवति नालिका ॥347॥261cd

संवरणकार्य्-उत्तरं प्रहेलिका । यथारत्नावल्यां सुसङ्गता—“sahi ! jassa kide tumaàäadä so aaà दे पुरदो चिट्ठदि । [सखि, यस्य कृतेत्वम् आगता सोऽयं ते पुरस् तिष्ठति |]

सागरिका (साभ्यसूयम्)—कस्स किदे अहं आअदा ?[कस्य कृतेऽहम् आगता?]

सुसङ्गता—अलं अण्ण-संकिदेण । णं चित्त-phalaassa । [अलम् अन्य-शङ्कितेन ! ननु चित्र-फलकस्य |]

Page 330: Sahitya DarpaNa - Chowkhamba Edition

अत्र त्वं राज्ञः कृते आगतेत्य् अर्थः संवृत्तः ।

11. असत्-प्रलापः

असत्-प्रलापो यद्-वाक्यम् असम्बद्धंतथोत्तरम् ।

अगृह्णतोऽपि मूर्खस्य पुरो यच् च हितं वचः ॥348॥ 262

तत्राद्यं यथा मम प्रभावत्याम्, प्रद्युम्नः(सहकार-वल्लीम् अवलोक्य सानन्दं)—अहो कथमिहैव—

अलि-कुल-मञ्जुल-केशी परिमल-बहुला रसावहातन्वी |किशलय-पेशल-पाणिः कोकिल-कल-भाषिणीप्रियतमा मे ॥

एवम् असम्बधोत्तरेऽपि । तृतीयं यथा—वेण्यांदुर्योधनं प्रति गान्धारी-वाक्यम् ।

12. व्याहारः

व्याहारो यत् परस्यार्थे हास्य-क्षोभ-करंवचः ॥349॥ 263ab

Page 331: Sahitya DarpaNa - Chowkhamba Edition

यथा मालविकाग्निमित्रे लास्य-प्रयोगावसानेमालविका निर्गन्तुम् इच्छति विदूषकः—मा दावउबदेस-मुद्धा गमिस्ससि [मा तावद् उपदेश-मुग्धा गमिष्यति |] (इत्य् उपक्रमेण)

गणदासः (विदूषकं प्रति)—आर्य! उच्यतां यस्त्वया क्रम-भेदो लक्षितः ।

विदूषकः—पढमं बम्भण-पूआ भोदि साइमाए लङ्घिदा । [प्रथमं ब्राह्मण-पूजा भवति,सा अनया लङ्घिता |] (मालविका स्मयते) इत्य् आदिनानायकस्य विशुद्ध-नायिका-दर्शन-प्रयुक्तेनहास-लोभ-कारिणा वचसा व्याहारः ।

13. मृदवं

दोषा गुणा गुणा दोषा यत्र स्युर् मृदवं हि तत् ॥350॥ 263cd

क्रमेण यथा—

प्रिय जीवितता-क्रौर्यं निःस्नेहत्वंकृतघ्नता |भूयस् त्वद्-दर्शनाद् एव ममैते गुणतांगताः ॥तस्यास् तद्-रूप-सौन्दर्यं भूषितं यौवन-श्रिया ।

Page 332: Sahitya DarpaNa - Chowkhamba Edition

सुखैकायतनं जातं दुःखायैवममाधुना ॥

एतानि चाङ्गानि नाटकादिषु सम्भवन्त्य् अपि वीथ्यामवश्यं विधेयानि स्पष्टतया नाटकादिषुविनिविष्टान्य् अपीहोदाहृतानि । वीथीव नाना-रसानांचात्र माला-रूपतया स्थितत्वाद् वीथीयम् । यथामालविका ।

अथ प्रहसनम्—

भाणवत् सन्धि-सन्ध्य्-अङ्ग-लास्याङ्काङ्कैर्विनिर्मितम् ।

भवेत् प्रहसनं वृत्तं निन्द्यानां कवि-कल्पितम् ॥351॥ 264

अत्र नारभटी नापि विष्कम्भक-प्रवेशकौ |अङ्गी हास्य-रसस् तत्र वीथ्य्-अङ्गानां स्थितिर् न वा

||352|| 265

तत्र—तपस्वि-भगवद्-विप्र-प्रभृतिष्व् अत्र नायकः |एको यत्र भवेद् धृष्टो हास्यं तच् छुद्धम्

उच्यते ॥353॥

यथा कन्दर्प-केलिः ।

आश्रित्य कञ्चन जनं सङ्कीर्णम् इति तद् विदुः ॥

Page 333: Sahitya DarpaNa - Chowkhamba Edition

354|| 266

यथा धूर्त-चरितम् ।

वृत्तं बहूनां धृष्टानां सङ्कीर्णं केचिदूचिरे ।

तत् पुनर् भवति द्व्य्-अङ्ग्कम् अथवैकाङ्क-निर्मितम् ॥355॥ 267

यथा लटकमेलकादिः ।

मुनिस् त्व् आह—वेश्या चेटन-पुंसक-विट-धूर्ता बन्धक् चयत्र स्युः |अविकृत-वेष-परिच्छद-चेष्टित-करणं तुसङ्कीर्णम् ॥ इति ।

विकृतं तु विदुर् यत्र षण्ढ-कञ्चुकि-तापसाः |भुजङ्ग-चारण-भट-प्रभृतेर् वेष-वाग्-युताः ॥

356|| 268

इतं तु सङ्कीर्णेनैव गताथम् इति मुनिना पृथङ्नोक्तम् ।

अथ उपरूपकाणि । तत्र—

नाटिका कॢप्त-वृत्ता स्यात् स्त्री-प्राया चतुरङ्किका ।

Page 334: Sahitya DarpaNa - Chowkhamba Edition

प्रख्यातो धीर-ललितस् तत्र स्यान् नायको नृपः ॥357॥ 269

स्याद् अन्तःपुर-सम्बद्धा सङ्गीत-व्यापृताथवा |नवानुरागा कन्यात्र नायिका नृप-वंशजा ॥358॥

270सम्प्रवर्तेत नेतास्यां देव्यास् त्रसेन शङ्कितः |देवी भवेत् पुनर् ज्येष्ठा प्रगल्भा नृप-वंशजा

||359|| 271पदे पदे मानवती तद्-वशः सङ्गमो द्वयोः ।

वृत्तिः स्यात् कैशिकी स्वल्प-विमर्शाः सन्धयःपुनः ॥360॥ 272

द्वयोर् नायिका-नायकयोः । यथा रत्नावली-विद्धशालभञ्जिकादि ।

अथ त्रोटकम्—

सप्ताष्ट-नव-पञ्चाङ्कं दिव्ययानुष-संश्रयम्।

त्रोटकं नाम तत् प्राहुः प्रत्यङ्कंसंविदूषणम् ॥361॥ 273

प्रत्यङ्क-सविदूष्कत्वाद् अत्र श्र्ङ्गारोऽङ्गी |सप्ताङ्कं, यथा स्तम्भित-रम्भम् |पञ्चाङ्कं, यथा विक्रमोर्वशीयम् ।

अथ गोष्ठी—

Page 335: Sahitya DarpaNa - Chowkhamba Edition

प्राकृतैर् नवभिः पुम्भिर् दशभिर् वाप्यलङ्कृता ।

नोदात्त-वचना गोष्ठी कैशिकी-वृत्ति-शालिनी ॥362॥274

हीना गर्भ-विमर्शाभ्यां पञ्च-षड्-योषिद्-अन्विता।

काम-शृङ्गार-संयुक्ता स्याद् एकाङ्क-विनिर्मिता ॥363॥ 275

यथा रैवत-मदनिका ।

अथ सट्टकम्—

सट्टकं प्राकृताशेष-पाठ्यं स्याद् अप्रवेशकम् |न च विष्कम्भकोऽप्य् अत्र प्रचुरश् चाद्भुतो

रसः । 276अङ्का जवनिकाख्याः स्युः स्याद् अन्यन्

नाटिकासमम् ॥364॥

यथा कर्पूर-मञ्जरी ।

अथ नाट्य-रासकम्—

नाट्य-रासकम् एकाङ्कं बहु-ताल-लय-स्थिति । 277उदात्त-नायकं तद्वत् पीठमर्दोपनायकम् ॥

365||

Page 336: Sahitya DarpaNa - Chowkhamba Edition

हास्योऽङ्ग्य् अत्र स-शृङ्गारो नारी वासक-सज्जिका । 278मुख-निर्वहणे सन्धी लास्याङ्गानि दशापि च ।

केचित् प्रतिमुखं सन्धिम् इह नेच्छन्तिकेवलम् ॥366॥ 279

तत्र सन्धि-द्वयवती, यथा नर्मवती । सन्धि-चतुष्टयवती, यथा विलासवती ।

अथ प्रस्थानकम्—

प्रस्थाने नायको दासो हीनः स्याद् उपनायकः |दासी च नायिका वृत्तिः कैशिकी भारती तथा ॥367॥

280सुरापान-समायोगाद् उद्दिष्टार्थस्य संहृतिः ।

अङ्कौ द्वौ लय-तालादिर् विलासो बहुलस् तथा ॥368॥281

यथा शृङ्गारतिलकम् ।

अथ उल्लाप्यम्—

उदात्त-नायकं दिव्य-वृत्तम् एकाङ्क-भूषितम् |शिल्पकाङ्गैर् युतं हास्य-शृङ्गार-करुणै रसैः ॥

369|| 282उल्लाप्यं बहु-सङ्ग्रामम् अस्त्र-गीत-मनोहरम् ।

चतस्रो नायिकास् तत्र त्रयोऽङ्का इति केचन ॥370॥283

Page 337: Sahitya DarpaNa - Chowkhamba Edition

शिल्पकाङ्गानि वक्ष्यमाणानि, यथा देवी-महादेवम्।

अथ काव्यम्—

काव्यम् आरभटी-हीनम् एकाङ्कं हास्य-सङ्कुलम्।

खण्ड-मात्राद् विपदिकाभग्नतालैर् अलङ्कृतम् ॥371॥ 284

वर्ण-मात्राछड्डणिका-युतं शृङ्गार-भाषितम् |नेता स्त्री चाप्य् उदात्तात्र सन्धी आद्यौ तथान्तिमः

||372|| 285

यथा यादवोदयम् ।

अथ प्रेङ्खणम्—

गर्भावमर्श-रहितं प्रेङ्खणं हीन-नायकम् ।

असूत्रधारम् एकाङ्कम् अविष्कम्भ-प्रवेशकम् ॥373॥ 286

नियुद्ध-सम्फेट-युतं सर्व-वृत्ति-समाश्रितम्।

नेपथ्ये गीयते नान्दी तथा तत्र प्ररोचना ॥374॥287

Page 338: Sahitya DarpaNa - Chowkhamba Edition

यथा बालि-वधः ।

अथ रासकम्—

रासकं पञ्च-पात्रं स्यान् मुख-निर्वहणान्वितम् ।

भाषा-विभाषा-भूयिष्ठं भारती-कैशिकी-युतम् ॥375॥ 288

असूत्रधारम् एकाङ्कं स-वीथ्य्-अङ्गंकलान्वितम् ।

श्लिष्ट-नान्दी-युतं ख्यात-नायिकं मूर्ख-नायिकम् ॥376॥ 289

उदात्त-भाव-विन्यास-संश्रितं चोत्तरोत्तरम् |इह प्रतिमुखं सन्धिम् अपि केचित् प्रचक्षते ॥

377|| 290

यथा मेनकाहितम् ।

अथ संलापिकम्—

संलापिकेऽङ्काश् चत्वारस् त्रयो वा नायकः पुनः |पाषण्डः स्याद् रसस् तत्र शृङ्गार-करुणोत्तरः ॥

378|| 291भवेयुः पुर-संरोध-च्छल-सङ्ग्राम-

विद्रवाः |न तत्र वृत्तिर् भवति भारती न च कैशिकी ॥379॥

292

Page 339: Sahitya DarpaNa - Chowkhamba Edition

यथा माया-कापालिकम् ।

अथ श्री-गदितम्—

प्रख्यात-वृत्तम् एकाङ्कं प्रख्यातोदात्त-नायकम् ।

प्रसिद्ध-नायिकं गर्भ-विमर्शाभ्यांविवर्जितम् ॥380॥ 293

भारती-वृत्ति-बहुलं श्रीति-शब्देन सङ्कुलम् |मतं श्री-गदितं नाम विद्वद्भिर् उपरूपकम्

||381|| 294

यथा क्रीडा-रसातलम् ।

श्रीर् आसीना श्री-गदिते गायेत् किंचित् पठेद् अपि |एकाङ्को भारती-प्राय इति केचित् प्रचक्षते ॥382॥

295

ऊह्यम् उदाहरणम् ।

अथ शिल्पिकम्—चत्वारः शिल्पकेऽङ्काः स्युश् चतस्रो वृत्तयस् तथा |अशान्त-हास्याश् च रसा नायको ब्राह्मणो मतः ॥

383|| 296वर्णनात्र श्मशानादेर् हीनः स्याद् उपनायकः ।

सप्तविंशतिर् अङ्गानि भवन्त्य् एतस्य तानि तु ॥384

Page 340: Sahitya DarpaNa - Chowkhamba Edition

|| 297आशंसा-तर्क-सन्देह-तापोद्वेग-प्रसक्तयः ।

प्रयत्न-ग्रथनोत्कण्ठावहित्था-प्रतिपत्तयः ॥385॥ 298

विलासालस्य-बाष्पाणि प्रहर्षाश्वास-मूढताः |साधनानुगमोच्छ्वास-विस्मय-प्राप्तयस् तथा ॥

386|| 299लाभ-विस्मृति-सम्फेटा वैशारद्यं

प्रबोधनम् |चमत्कृतिश् चेत्य् अमीषां स्पष्टत्वाल् लक्ष्म नोच्यते

||387|| 300

सम्पेट-ग्रथनयोः पूर्वम् उक्तत्वाद् एव लक्ष्मसिद्धम् । यथा कनकावती-माधवः ।

अथ विलासिका—शृङ्गार-बहुलैकाङ्का दश-लास्याङ्ग-संयुता |विदूषक-विटाभ्यां च पीठमर्देन भूषिता ॥

388|| 301हीना गर्भ-विमर्शाभ्यां सन्धिभ्यां हीन-

नायका |स्वल्पवत्ता सुनेपथ्या विख्याता सा विलासिका ॥389॥

302

केचित् तु तत्र विलासिका-स्थाने विनायिकेति पठन्ति |तस्यास् तु दुर्मल्लिकायाम् अन्तर्भाव ity ante ।

Page 341: Sahitya DarpaNa - Chowkhamba Edition

अथ दुर्मल्लिका—

दुर्मल्ली चतुरङ्का स्यात् कैशिकी-भारती-युता |अगर्भा नागरनरा न्यून-नायक-भूषिता ॥390॥

303त्रिनालिः प्रथमोऽङ्कास्यां विट-क्रीडा-मयो भवेत्

|पञ्चनालिर् द्वितीयोऽङ्को विदूषक-विलासवान् ॥391॥

304षण्णालिकस् तृतीयस् तु पीठमर्द-विलासवान् ।

चतुर्थो दशनालिः स्याद् अङ्कः क्रीडित-नागरः ॥392॥ 305

यथा बिन्दुमती ।

अथ प्रकरणिका—नाटिकैव प्रकरणी सार्थवाहादि-नायका ।

समान-वंशजा नेतुर् भवेद् यत्र च नायिका ॥393॥ 306

हल्लीश एक एवाङ्कः सप्ताष्टौ दश वा स्त्रियः |वाग्-उदात्तैक-पुरुषः कैशिकी-वृत्तिर् उज्ज्वला ।

मुखान्तिमौ तथा सन्धी बहुताललय-स्थितिः ॥394॥ 307

यथा केलि-रैवतकम् ।

अथ भाणिका –

Page 342: Sahitya DarpaNa - Chowkhamba Edition

भाणिका श्लक्ष्ण-नेपथ्या मुख-निर्वहणान्विता |कैशिकी-भारती-वृत्ति-युक्तैकाङ्क-विनिर्मिता ॥395॥

308उदात्त-नायिका मन्द-नायकात्राङ्ग-सप्तकम् ।

उपन्यासोऽथ विन्यासो विरोधः साध्वसं तथा ॥396॥ 309

समर्पणं निवृत्तिश् च संहार इति सप्तमः |उपन्यासः प्रसङ्गेन भवेत् कार्यस्य कीर्तनम्

||397|| 310निर्वेद-वाक्य-व्युत्पत्तिर् विन्यास इति स स्मृतः |भ्रान्ति-नाशो विबोधः स्यान् मिथ्याख्यानं तु

साध्वसम् ॥398॥ 311सोपलम्भ-वचः कोप-पीडयेह समर्पणम् |निदर्शनस्योपन्यासो निवृत्तिर् इति कथ्यते । 312

संहार इति च प्राहुर् यत्-कार्यस्य समापनम् ॥399॥ 313ab

स्पष्टान्य् उदाहरणानि । यथा काम-दत्ता । एतेषांसर्वेषां नाटक-प्रकृतित्वेऽपि यथौचित्यंयथालाभं नाटकोक्त-विशेष-परिग्रहः । यत्र चनाटकोक्तस्यापि पुनर् उपादानं तव तत्-सद्-भावस्य नियमः ।

अथ श्रव्य-काव्यानि –श्रव्यं श्रोतव्य-मात्रं तत्-पद्य-गद्य-मयं

द्विधा ॥400॥ 313cd

Page 343: Sahitya DarpaNa - Chowkhamba Edition

तत्र पद्यमयान्य् आह –छन्दो-बद्ध-पदं पद्यं तेन मुक्तेन

मुक्तकम् |द्वाभ्यां तु युग्मकं सान्दानितकं त्रिभिर्

इष्यते । 314कलापकं चतुर्भिश् च पञ्चभिः कुलकं

मतम् ॥401॥

तत्र मुक्तकं, यथा मम –

सान्द्रानन्दम् अनन्तम् अव्ययम् अजं यद्योगिनोऽपि क्षणंसाक्षात् कर्तुम् उपासते प्रति मुहुर्ध्यानैकतानाः परम् |धन्यास् ता मथुरा-पुरी-युवतयस् तद्ब्रह्म या कौतुकादालिङ्गन्ति समालपन्ति शतधाऽकर्षन्तिचुम्बन्ति च ॥

युग्मकं, यथा मम –

किं करोषि करोपान्ते कान्ते गण्ड-स्थलीमिमाम् |प्रणय-प्रवणे कान्तेऽनैकान्ते नोचिताःक्रुधः ॥इति यावत् कुरङ्गाक्षीं वक्तुम् ईहामहेवयम् ।

Page 344: Sahitya DarpaNa - Chowkhamba Edition

तावद् आविरभूच् चूते मधुरो मधुप-ध्वनिः ॥

एवम् अन्यान्य् अपि ।

सर्ग-बन्धो महा-काव्यं तत्रैको नायकःसुरः । 315

सद्-वंशः क्षत्रिया वापि धीरोदात्त-गुणान्वितः ॥402॥

एक-वंश-भवा भूपाः कुलजा बहवोऽपि वा । 316शृङ्गार-वीर-शान्तानाम् एकोऽङ्गी रस इष्यते ॥403॥अङ्गानि सर्वेऽपि रसाः सर्वे नाटक-सन्धयः ।

317इतिहासोद्भवं वृत्तम् अन्यद् वा सज्जनाश्रयम् ॥

404||चत्वारस् तस्य वर्गाः स्युस् तेष्व् एकं च फलं

भवेत् । 318आदौ नमस्क्रियाशीर् वा वस्तु-निर्देश एव वा ॥405॥क्वचिन् निन्दा खलादीनां सतां च गुण-कीर्तनम्

| 319एक-वृत्त-मयैः पद्यैर् अवसानेऽन्य-वृत्तकैः ॥

406||नातिस्वल्पा नातिदीर्घाः सर्गा अष्टाधिका इह । 320नाना-वृत्त-मयः क्वापि सर्गः कश्चन दृश्यते ॥

407||सर्गान्ते भावि-सर्गस्य कथायाः सूचनं भवेत्

| 321

Page 345: Sahitya DarpaNa - Chowkhamba Edition

सन्ध्या-सूर्येन्दु-रजनी-प्रदोष-ध्वान्त-वासराः॥408॥

प्रातर् मध्याह्न-मृगया-शैल-र्तु-वन-सागराः |322

सम्भोग-विप्रलम्भौ च मुनि-स्वर्ग-पुराध्वराः ॥409॥

रण-प्रयाणोपयम-मन्त्र-पुत्रोदयादयः |323

वर्णनीया यथा-योगं साङ्गोपाङ्गा अमी इह ॥410॥कवेर् वृत्तस्य वा नाम्ना नायकस्येतरस्य वा । 324नामास्य सर्गोपादेय-कथया सर्ग-नाम तु ॥411

||

सन्ध्य्-अङ्गानि यथा-लाभम् अत्र विधेयानिअवसानेऽन्य-वृत्तकैः इति बहु-वचनम् अविवक्षितम्। साङ्गोपाङ्गा इति जल-केलि-मधुपानादयः । यथारघुवंश-शिशुपालवध-नैषधादयः । यथावा मम राघव-विलासादिः ।

अस्मिन्न् आर्षे पुनः सर्गा भवन्त्य् आख्यान-संज्ञकाः ॥412॥ 325

अस्मिन् महा-काव्ये । यथा महाभारतम् ।

प्राकृतैर् निर्मिते तस्मिन् सर्गा आश्वास-संज्ञकाः |छन्दसा स्कन्धकेनैतत् क्वचिद् गलितकैर् अपि ॥

413|| 326

Page 346: Sahitya DarpaNa - Chowkhamba Edition

यथा सेतुबन्धः । यथा वा मम कुवलयाश्व-चरितम् ।

अपभ्रंश-निबद्धेऽस्मिन् सर्गाःकुडवकाभिधाः ।

तथापभ्रंश-योग्यानि च्छन्दांसि विविधान्यपि ॥414॥ 327

यथा कर्ण-पराक्रमः ।

भाषाविभाषानियमात् काव्यं सर्ग-समुज्झितम् |एकार्थ-प्रवणैः पद्यैः सन्धि-सामग्र्य-

वर्जितम् ॥415॥ 328

यथा भिक्षाटनम् आर्य-विलासश् च ।

खण्ड-काव्यं भवेत् काव्यस्यैक-देशानुसारि च॥416॥ 329ab

यथा मेघदूतादि ।

कोषः श्लोक-समूहस् तु स्याद् अन्योन्यानपेक्षकः। 329cd

व्रज्या-क्रमेण रचितः स एवातिमनोरमः ॥417॥330ab

Page 347: Sahitya DarpaNa - Chowkhamba Edition

सजातीयानाम् एकत्र सन्निवेशो व्रज्या । यथामुक्तावल्य्-आदिः ।

अथ गद्य-काव्यानि । तत्र गद्यम्—

वृत्त-गन्धोज्झितं गद्यं मुक्तकं वृत्त-गन्धि च । 330

भवेद् उत्कलिका-प्रायं चूर्णकं च चतुर्विधम्॥418॥

आद्यं समास-रहितं वृत्त-भाग् अयुतं परम् |331

अन्यद्-दीर्घ-समासाढ्यं तुर्यं चाल्प-समासकम् ॥419॥

मुक्तकं, यथा गुरुर् वचसि पृथुर् उरसि इत्य् आदि ।

वृत्त-गन्धि, यथा मम—समर-कण्डूल-निविड-भुज-दण्ड-कुण्डलीकृत-कोदण्ड-शिञ्जिनीटङ्कारोज्जागरित-वैरि-नगर इत्य् आदि । अत्रकुण्डलीकृत-कोदण्ड इत्य् अनुष्टुब्-वृत्तस्य पादः |समर-कण्डूल- च इति प्रथमाक्षर-द्वय-रहितस्तस्यैव पादः ।

उत्कलिका-प्रायः, यथा ममैव—अणिस-विसुमर-णिसिद-सर-विसर-विदलिद-समर-परिगद-पवर-परबल [अनिश-विसृमर-निशित-शर-विसर-विदलित-समर-परिगत-प्रवर-परबल] इत्य् आदि ।

Page 348: Sahitya DarpaNa - Chowkhamba Edition

चूर्णकं, यथा मम—गुणरत्न-सागर ! जगद्-एक-नागर ! कमिनी-मदन ! जन-रञ्जन ! इत्य् आदि।

कथायां सरसं वस्तु गद्यैर् एव विनिर्मितम् |332

क्वचिद् अत्र भवेद् आर्या क्वचिद् वक्त्रापवक्त्रके |आदौ पद्यैर् नमस्कारः खलादेर् वृत्त-कीर्तनम्

||420|| 333

यथा कादम्बर्यादिः ।

आख्यायिका कथावत् स्यात् कवेर् वंशानुकीर्तनम् |अस्याम् अन्य-कवीनां च वृत्तं पद्यं क्वचित्

क्वचित् ॥421॥ 334कथांशानां व्यवच्छेद आश्वास इति बध्यते |आर्या-वक्त्रापवक्त्राणां छन्दसा येन केनचित् ।

335अन्यापदेशेनाश्वास-मुखे भाव्य्-अर्थ-सूचनम् ॥

422||

यथा हर्षचरितादिः । अपि त्व् अनियमो दृष्टस् तत्राप्यन्यैर् उदीरणात् । इति दण्ड्य्-आचार्य-वचनात् केचिताख्यायिका नायकेनैव निबद्धव्या इत्य् आहुः । तदयुक्तम् । आख्यानादयश् च कथाख्यायिकयोरेवान्तर्भावान् न पृथग् उक्ताः । तद् उक्तं

Page 349: Sahitya DarpaNa - Chowkhamba Edition

दण्डिनैव—“अत्रैवान्तर्-भविष्यन्ति शेषाश्चाख्यान-जातयः” इति । एषाम् उदाहरणंपञ्चतन्त्रादि ।

अथ गद्य-पद्य-मयानि—

गद्य-पद्य-मयं काव्यं चम्पूर् इत्यभिधीयते ॥423॥ 336

यथा देशराज-चरितम् ।

गद्य-पद्य-मयी राज-स्तुतिर् विरुदम् उच्यते ॥424॥ 337ab

यथा विरुद-मणि-माला ।

करम्भकं तु भाषाभिर् विविधाभिर्विनिर्मितम् ॥425॥ 337cd

यथा मम षोडश-भाषा-मयी प्रशस्ति-रत्नावली ।

एवम् अन्येऽपि भेदा उद्देश-मात्र-प्रसिद्धत्वादुक्त-भेदानतिक्रमाच् च न पृथग्-लक्षिताः ।

इति साहित्य-दर्पणेदृश्य-श्रव्य-काव्य-निरूपणो नाम

षष्ठः परिच्छेदः

Page 350: Sahitya DarpaNa - Chowkhamba Edition

||6||

—o)0(o—

(7)

सप्तमः परिच्छेदः

दोष-निरूपणः

इह हि प्रथमतः काव्ये दोष-गुण्-रीत्य्-अलङ्काराणाम् अवस्थिति-क्रमो दर्शितः । सम्प्रति केत इत्य् अपेक्षयाम् उद्देश-क्रम-प्राप्तानांदोषाणां स्वरूपम् आह—

रसापकर्षका दोषाः. . . . . . . . . ||1|| 1a

अस्यार्थः—प्राग् एव स्फुटीकृतः । तद्-विशेषानाह—

. . . . . . . . . ते पुनः पञ्चधा मताः |पदे तद्-अंशे वाक्येऽर्थे सम्भवन्ति रसेऽपि यत् ॥

2|| 1

स्पष्टम् । तत्र—दुःश्रव त्रिविधाश्लीलानुचितार्थाप्रयुक्तताः ।

Page 351: Sahitya DarpaNa - Chowkhamba Edition

ग्राम्योऽप्रतीत-सन्दिग्ध-नेयार्थ-निहतार्थताः॥3॥ 2

अवाचकत्वं क्लिष्टत्वं विरुद्धम् अतिकारिता |अविमृष्ट-विधेयांश-भावश् च पद-वाक्ययोः ॥4

|| 3केचिद् दोषा भवन्त्य् एषु पदांशेऽपि पदेऽपरं

निरर्थकासमर्थत्वे च्युत-संस्कारता तथा ॥5॥4

(1) परुष-वर्णतया श्रुति-दुःखावहत्वंदुःश्रवत्वं, यथा—"कार्तार्थ्यं यातु तन्वङ्गीकदानङ्ग-वशंवदा |"

(2) अश्लीलत्वं, व्रीडा-जुगुप्सामङ्गल-व्यञ्जकत्वात्त्रिविधम् । क्रमेणोदाहरणम्, यथा—"दृप्तारि-विजये राजन् साधनं सुमहत् तव |" "प्रससारशनैर् वायुर् विनाशे तन्वि ते तदा |" अत्र साधन-वायु-विनाश-शब्दा अश्लीलाः ।

(3) "शूरा अमरतां यान्ति पशु-भूता रणाध्वरे |"अत्र पशु-पदं कातर्यम् अभिव्यनक्तीतिअनुचितार्थत्वम् ।

(4) अप्रयुक्तत्वं तथा प्रसिद्धाव् अपि कविभिरनादृतत्वं, यथा—"भाति पद्मः सरोवरे" | atra"padma"-शब्दः पुं-लिङ्गः ।

Page 352: Sahitya DarpaNa - Chowkhamba Edition

(5) ग्राम्यत्वं, यथा—"कटिस् ते हरते मनः |"अत्र कटि-शब्दो ग्राम्यः ।

(6) अप्रतीतत्वम् एक-देश-मात्र-प्रसिद्धत्वं,यथा—"योगेन दलिताशयः |" अत्र योग-शास्त्रे एववासनार्थ आशय-शब्दः ।

(7) "आशिः-परम्परां वन्द्यां कर्णे कृत्वा कृपांकुरु |" अत्र वन्द्याम् इति किं वन्दीभूतायाम् उतवन्दनीयाम् इति सन्देहः ।

(8) नेयार्थत्वं रूढि-प्रयोजनाभावाद् अशक्ति-कृतं लक्ष्यार्थ-प्रकाशनम्, यथा—"कमलेचरणाघातं मुखं सुमुखि तेऽकरोत् |" अत्रचरणाघातेन निर्जितत्वं लक्ष्यम् ।

(9) निहतार्थत्वम् उभयार्थस्यशब्दस्याप्रसिद्धेऽर्थे प्रयोगः |यथा—"यमुना-शम्बरम् अम्बरं व्यतानीत्" |शम्बर-शब्दो दैत्ये प्रसिद्धः । इह तु जलेनिहतार्थः ।

(10) यथा—"गीतेषु कर्णम् आदत्ते" | अत्राङ्-पूर्वोदाञ्-धातुर् दानार्थेऽवाचकः ।

यथा वा—"दिनं मे त्वयि सम्प्राप्ते ध्वान-च्छन्नापि यामिनी" | अत्र दिनम् इति प्रकाश-

Page 353: Sahitya DarpaNa - Chowkhamba Edition

मयार्थेऽवाचकम् ।

(11) क्लिष्टत्वम् अर्थ-प्रतीतेर् व्यवहितत्वम् |यथा—क्षीरोदजा-वसति-जन्म-भुवः प्रसन्नाः |अत्र क्षीरोदजा लक्ष्मीः, तस्या वसतिः पद्मम्, तस्यजन्म-भुवो जलानीति व्यवहितिः ।

(12) "भूतयेऽस्तु भवानीशः" | अत्र भवानीश-शब्दो भवान्याः पत्य्-अन्तर-प्रतीति-कारित्वाद्विरुद्ध-मति-कृत् ।

(13) विधेयस्य विमर्शाभावेन गुणी-भूतत्वमविमृष्ट-विधेयांशत्वम् । यथा—"स्वर्ग-ग्रामटिका-विलुण्ठन-वृथोच्छूनैः किम् एभिर्भुजैः |" अत्र वृथात्वं विधेयम् । तच् च समासेगुणीभावाद् अनुवाद्यत्व-प्रतीति-कृत् ।

यथा वा—"रक्ष्यांस्य् अपि पुरः स्थातुम् अलंरामानुजस्य मे |" अत्र रामस्येति वाच्यम् ।

यथा वा—"आसमुद्र-क्षितीशानाम्" | अत्रासमुद्रमिति वाच्यम् ।

यथा वा—"यत्र ते पतति सुभ्रु कटाक्षः षष्ठ-बाण इव पञ्च-शरस्य" | अत्र षष्ठ इवेत्युत्प्रेक्ष्यम् ।

Page 354: Sahitya DarpaNa - Chowkhamba Edition

यथा वा—"अमुक्ता भवता नाथ मुहूर्तम् अपि सापुरा" | अत्रामुक्तेत्य् अत्र "नञः प्रसह्य-प्रतिषेधत्वम्" इति विधेयत्वम् एवोचितम् । यदाहुः—

अप्राधान्यं विधेर् यत्र प्रतिषेधेप्रधानता |प्रसज्य-प्रतिषेधोऽसौ क्रियया सह यत्र नञ्॥

यथा—"नव-जल-धरः संनद्धोऽयं नदृप्त-निशाचरः" | उक्तोदाहरणे तु तत्-पुरुष-समासे गुणीभावान् नञः पर्युदासतयानिषेधस्य विधेयतयानवगमः । यद् आहुः—

प्रधानत्वं विधेर् यत्रप्रतिषेधेऽप्रधानता |पर्युदासः स विज्ञेयो यत्रोत्तर-पदेन नञ् ॥

तेन—जुगोपात्मानम् अत्रस्तो भेजे धर्ममनातुरः |अगृध्नुर् आददे सोऽर्थान् असक्तः सुखमन्वभूत् ॥

Page 355: Sahitya DarpaNa - Chowkhamba Edition

अत्रात्रस्तत्वाद् यम् अनूद्य मात्म-गोपनाद्य् एवविधेयम् इति नञः पर्युदासतया गुणी-भावोयुक्तः ।

ननु "अश्राद्ध-भोजी ब्राह्मणः" "असूर्यम्पश्याराज-दारा" इत्य् आदिवत् "अमुक्ता" इत्य् अत्रापि प्रसज्य-प्रतिषेधो भवतीति चेत्, न । अत्रापि यदि भोजनादि-रूप-क्रियांशेन नञः सम्बन्धः स्यात्, तदैवतत्र प्रसज्य-प्रतिषेधत्वं वक्तुं शक्यम् । नच तथा । विशेषतया प्रधानेन तद्-भोज्यार्थेनकर्त्र्-अंशेनैव नञः सम्बन्धात् । यद् आहुः—

यद् आहुः—

श्राद्ध-भोजन-शीलो ह्य् अत्र कर्ता प्रतीयते |न तद्-भोजन-मात्रं तु कर्तरीनेर्विधानतः ॥ इति ।

"अमुक्ता" इत्य् अत्र तु क्रिययैव सह सम्बन्ध इतिदोष एव ।

एते च क्लिष्टत्वादयः समास-गता एव पद-दोषाः ।

वाक्ये दुःश्रवत्वम्, आद्यं, यथा—

“स्मरार्त्य्-अन्धः कदा लप्स्ये कार्तार्थ्यं

Page 356: Sahitya DarpaNa - Chowkhamba Edition

virahe tava |”

अश्लीलत्वम्, यथा—

“कृत-प्रवृत्तिर् अन्यार्थे कविर् वान्तंसमश्नुते |”

अत्र जुगुप्सा-व्यञ्जिकाश्लीलता ।

नेयार्थत्वम्, यथा—

“उद्यत्-कमल-लौहित्यैर् वक्रोआभिर् भूषितातनुः |”

अत्र कमल-लौहित्यं पद्म-रागः, वक्राभिर्वामाभिः, इति नेयार्थता ।

क्लिष्टत्वम्, यथा—

धम्मिल्लस्य न कस्य प्रेक्ष्य निकामंकुरङ्ग-शावाक्ष्याः |रज्यत्य् अपूर्व-बन्ध-व्युत्पत्तेर् मानसंशोभाम् ॥

अत्र धम्मिल्लस्य शोभां प्रेक्ष्य कस्य मानसंन रज्यतीति सम्बन्धः क्लिष्टः ।

Page 357: Sahitya DarpaNa - Chowkhamba Edition

अविमृष्ट-विधेयांशत्वम्, यथा—"न्यक्कारो ह्ययम् एव यद् अरयः" इति । अत्र चायम् एव न्यक्कारैति न्यक्कारस्य विधेयत्वं विवक्षितम् । तच् चशब्द-रचना-वैपरीत्येन गुणीभूतम् । रचना चपद-द्वयस्यापि विपरीतेति वाक्य-दोषः ।

“आनन्दयति ते नेत्रे योऽसौ सुभ्रु समागतः |” इत्यादिषु, “यत्-तदोर् नित्य-सम्बन्धः” इति न्यायादुपक्रान्तस्य यच्-छब्दस्य निराकाङ्क्षत्व-प्रतीतये तच्-छब्द-समानार्थतया प्रतीयमानाइदम्-एतद्-अदः-शब्दा विधेया एव भवितुंयुक्ताः । अत्र तु यच्-छब्द-निकटतयानुवाद-प्रतीति-कृद् एवादः शब्दः । तच्-छब्दस्यापि यच्-छब्द-निकट-स्थितस्यापि प्रसिद्ध-परामर्शित्व-मात्रम् । यथा—यः स ते नयनानन्द-दाता राधेसमागतः । यच्-छब्द-व्यवधानेन तु स्थितास् तेनिराकङ्क्षत्वम् अवगमयन्ति । यथा—आनन्दयतिते नेत्रे राधे यः पुरतः स तु । यत्र तु यत्-तदोरेकस्यार्थत्वं सम्भवति । तत्रैकस्योपादानेऽपिनिराकाङ्क्षत्व-प्रतीतिर् इति लक्ष्यते । तथा हि, यच्-छब्दस्योत्तर-वाक्य-गतत्वेनोपादाने सामर्थ्यात्पूर्व-वाक्ये तच्-छब्दस्यार्थत्वम् । यथा—“अहं जानामि यः कृष्णः |”

एवं, “यं सर्व-शैलाः परिकल्प्य वत्सम्” इत्यादाव् अपि । तच्-छब्दस्य च प्रकान्त-प्रसिद्धानुभूतार्थत्वे यच्-छब्दस्यार्थत्वम् ।

Page 358: Sahitya DarpaNa - Chowkhamba Edition

क्रमेण, यथा—“स हत्वा बालिनं वीर” इत्य् आदि |“स वः शशिकला-मौलिर्” इत्य् आदि । “तां गोप-वंश-कमलम्” इत्य् आदि । यत्र च यच्-छब्द-निकट-स्थितानाम् इदम् आदीनां भिन्न-लिङ्ग-विभक्तित्वम्। तत्रापि निराकाङ्क्षत्वम् एव । क्रमेण यथा—

विभाति मृगशावाक्षी येदं भुवन-भूषणम्।

इन्दुर् विभाति यस् तेन दग्धाः पथिक-योषितः।

क्वचिद् अनुपादानात् तयोर् द्वयोर् अपि सामर्थ्यादवगमः, यथा—

न मे शमयिता कोऽपि भारस्येत्य् ऊर्वि मा शुचः|नन्दस्य भवने कोऽपि बालोऽस्त्य् अद्भुत-पौरुषः ॥

अत्र योऽस्ति स ते भारस्य शमयितेति बुध्यते ।

यद् यद् विरह-दुःखं मे तत् कोवापहरिष्यति ॥

इत्य् अत्रैको यच्-छब्दः साकाङ्क्ष इति न वाच्यम् |तथा हि—यद् यद् इत्य् अनेन केनचिद् रूपेण स्थितं

Page 359: Sahitya DarpaNa - Chowkhamba Edition

सर्वात्मकं वस्तु विवक्षितम् । तथाभूतस्य तस्यतच्-छब्देन परामर्शः । एवम् अन्येषाम् अपिवाक्य-गतत्वेनोदाहरणं बोध्यम् ।

(1) पदांशे दुःश्रवत्वम्, यथा—“तद् गच्छसिद्ध्यै कुरु देव-कार्यम् |”

(2) “धातु-मत्तां गिरिर् धत्ते” इत्य् अत्र मत्ता-शब्दः क्षीबार्थे निहतः ।

(3) “वर्ण्यते किं महा-सेनो विजेयो यस्य तारकः|” अत्र विजेय इति कृत्-प्रत्ययः क्त-प्रत्ययार्थोऽवाचकः ।

(4) “पाणिः पल्लव-पेलवः” | पेलव-शब्दस्याद्याक्षरे अश्लीले ।

(5) “सङ्ग्रामे निहताः शूरा वचो-बाणत्वम् आगताः|” अत्र वचः-शब्दस्य गीः-शब्द-वाचकत्वेनेयार्थत्वम् । तथा तत्रैव बाण-स्थाने शरेतिपाठे । अत्र पद-द्वयम् अपि न परिवृत्ति-सहम् |जलध्यादौ तूत्तर-पदं बाडवानलादौ पूर्व-पदम् ।

एवम् अन्येऽपि यथा-सम्भवं पदांशे दोषाज्ञेयाः । निरर्थकत्वादीनां त्रयाणां तु पद-मात्र-गतत्वेनैव लक्ष्ये सम्भवः ।

Page 360: Sahitya DarpaNa - Chowkhamba Edition

क्रमेण, यथा—

(1) “मुञ्च मानं हि राधिके |” अत्र हि-शब्दोवृत्त-मात्र-पूरण-प्रयोजनः ।

(2) “कुञ्जं हन्ति हरि-प्रिया |” अत्र हन्तीतिगमनार्थे पठितम् अपि न तत्र समर्थम् ।

(3) “गाण्डीवी कनक-शिला-निभं भुजाभ्यामाजघ्ने विषम-विलोचनस्य वक्षः |” “आङो यम-हनः” [पा. 1.3.28], स्वाङ्ग-कर्मकस्यैवात्मनेपदं नियमितम् । इह तु तल्-लङ्घितम् इति व्याकरण-लक्षण-हीनत्वाच् च्युत-संस्कारत्वम् ।

नन्व् अत्र “आजघ्ने” इति पदस्य स्वतो न दुष्टता, अपितु पदान्तरापेक्षयैवेत्य् अस्य वाक्य-दोषता ?मैवम् । तथा हि गुण-दोषालङ्काराणां शब्दार्थ-गतत्वेन व्यवस्थितेस् तद्-अन्वय-व्यतिरेकानुविधायित्वं हेतुः । इह तु दोषस्य“आजघ्ने” इति पद-मात्रस्यवान्वय-व्यतिरेकानुविधायित्वं, पदान्तराणांपरिवर्तनेऽपि तस्य तादवस्थ्याद् इति पद-दोषत्वमेव । तथा यथेहात्मनेपदस्य परिवृत्ताव् अपि नपद-दोषः । तथा हन्-प्रकृतेर् अपीति न पदांश-दोषः । एवं “पद्मः” इत्य् अत्राप्रयुक्तस्य पद-

Page 361: Sahitya DarpaNa - Chowkhamba Edition

गतत्वं बोध्यम् । एवं प्राकृतादि-व्याकरण-लक्षण-हानाव् अपि च्युत-संस्कारत्वम् ऊह्यम् ।

इह तु शब्दानां सर्वथाप्रयोगाभावे त्वसमर्थत्वम् । विरल-प्रयोगे निहतार्थत्वम् |निहतार्थत्वम् अनेकार्थ-शब्द-विषयम् |अप्रतीतत्वं त्व् एकार्थस्यापि शब्दस्य सार्वत्रिक-प्रयोग-विरहः । अप्रयुक्तत्वम् एकार्थ-शब्द-विषयम् । असमर्थत्वम् अनेकार्थ-शब्द-विषयम् |असमर्थत्वे हन्त्य्-आदयोऽपि गमनार्थे पठिताः |अवाचकत्वे दिनादयः प्रकाशमयाद्य्-अर्थं नतथेति परस्पर-भेदः ।

एवं पद-दोष-सजातीया वाक्य-दोषा उक्ताः |सम्प्रति तद्-विजातीया उच्यन्ते ।

वर्णानां प्रतिकूलत्वं लुप्ताहत-विसर्गते |अधिक-न्यून-कथित-पदता-हत-वृत्तताः ॥6॥ 5पतत्-प्रकर्षता सन्धौ विश्लेषाश्लील-कष्टताः ।

अर्धान्तरैक-पदता समाप्त-पुनर्-आत्तता ॥7॥ 6अभवन् मत-सम्बन्धाक्रमामत-परार्थताः ।

वाच्यस्यानभिधानं च भग्न-प्रक्रमतातथा ॥8॥ 7

त्यागः प्रसिद्धेर् अस्थाने न्यासः पद-समासयोः ।

सङ्कीर्णता गर्भितता दोषाः स्युर् वाक्य-मात्रगाः॥9॥ 8

Page 362: Sahitya DarpaNa - Chowkhamba Edition

(1) वर्णानां रसानुगुण्य-विपरीतत्वंप्रतिकूलत्वं, यथा मम—

ओबट्ट(i) उल्लट्ट(i) saaëe कर्हिपि मोट्टाआइ णोपरिहट्ट(i) |हिअएण फिट्ट(i) लज्जाइ खुट्ट(i) दिहीए सा ॥

[उद्वर्तयति उल्लोटयति शयने कर्ह्य् अपिमोट्टयति नो परिघट्टयति |हृदयेन स्फिट्टयति लज्जया खुट्टयति धृतेः सा॥]

अत्र ट-काराः शृङ्गार-रस-परिपन्थिनः केवलंशक्ति-प्रदर्शनाय निबद्धाः । एषां चैक-द्वि-त्रि-चतुः-प्रयोगे न तादृग्-रस-भङ्ग इति न दोषः ।

(2) “गता निशा इमा बाले |” अत्र लुप्ता विसर्गाः ।

(3) आहता o-त्वं प्राप्ता विसर्गा यत्र |यथा—"धीरो वीरो नरो याति |"

(4) “पल्लवाकृति-रक्तोष्ठी |” अत्राकृति-पदमधिकम् । एवं “सदा-शिवं नौमि पिनाक-पाणिम्”इति विशेषणम् अधिकम् ।

(5) "यदि मय्य् अर्पिता दृष्टिः किं ममेन्द्रतया

Page 363: Sahitya DarpaNa - Chowkhamba Edition

तदा |" अत्र प्रथमे त्वयेति पदं न्यूनम् ।

(6) "रति-लीला-श्रमं भिन्ते स-लीलम् अनिलो वहन् |"अत्र लीला-शब्दः पुनर्-उक्तः ।

(7) हत-वृत्तं लकणानुसरणेऽप्य् अश्रव्यम् । रसाननुगुणम् अप्राप्त-गुरु-लघु-भावान्त-लघु च |क्रमेण, यथा—

"हन्त सततम् एतस्या हृदयं भिन्तेमनोभवः कुपितः |"

“अयि मयि मानिनि मा कुरु मानम् |” इदंवृत्तं हास्य-रसस्यैवानुकूलम् ।

"विकसित-सहकार-भार-हारि-परिमल एषसमागतो वसन्तः |"

यत्-पदान्ते लघोर् अपि गुरु-भाव उक्तः । तत्सर्वत्र द्वितीय-चतुर्थ-पाद-विषयम् । प्रथम-तृतीय-पद-विषयं तु वसन्त-तिलकादेर् एव । atra"pramudita-सौरभ आगतो वसन्त” इति तु पाठोयुक्तः ।

अन्यास् ता गुण-रत्न-रोहण-भुवो धन्यामृद्-अन्यैव सासा सम्भाराः खलु तेऽन्य एव विधिना यैर् एष

Page 364: Sahitya DarpaNa - Chowkhamba Edition

सृष्टो युवा |श्रीमत्-कान्ति-जुषां द्विषां कर-तलात् स्त्रीणांनितम्ब-स्थलाद्दृष्टे यत्र पतन्ति मूढ-मनसाम् अस्त्राणिवस्त्राणि च ॥

अत्र “वस्त्राणि च” इति बन्धस्य श्लथत्व-श्रुतिः |“वस्त्राण्य् अपि” इति पाठे तु दार्ढ्यम् इति न दोषः |“इदम् अप्राप्त-गुरु-लघु-भावान्त-लघु” इतिकाव्य-प्रकाश-कारः । वस्तुतस् तुलक्षणानुसरणेऽप्य् अश्रव्यम् इत्य् अन्ये ।

(8) प्रोज्ज्वलज्-ज्वलन-ज्वाला-विकटोरु-सटा-च्छटः |श्वास-क्षिप्त-कुल-क्ष्मा-भृत् पातु वो नर-केशरी ॥

अत्र क्रमेणानुप्रास-प्रकर्षः पतितः ।

(9) "दलिते उत्पले एते अक्षिणी अमलाङ्गि ते |" एवं-विध-सन्धि-विश्लेषस्यासकृत् प्रयोग एव दोषः |अनुशासनम् उल्लङ्घ्य वृत्त-भङ्ग-भय-मात्रेणसन्धि-विश्लेषस्य तु सकृद् अपि । यथा—"वासवाशा-मुखे भाति इन्दुश् चन्दन-बिन्दुवत् |"

(10) "चलण्डामर-चेष्टितः |" इत्य् अत्र सन्धौजुगुप्सा-व्यञ्जकम् अश्लीलत्वम् ।

Page 365: Sahitya DarpaNa - Chowkhamba Edition

(11) "उर्व्य् असाव् अत्र तर्व्-आली मर्व्-अन्ते चार्व्-अवस्थितिः |" अत्र सन्धौ कष्टत्वम् ।

(12) इन्दुर् विभाति कर्पूर-गौरैर् धवलयन्करैः ।

जगन् मा कुरु तन्वङ्गि मानं पादानते प्रिये॥

अत्र जगद् इति प्रथमार्धे पठितुम् उचितम् ।

(13) नाशयन्तो घन-ध्वान्तं तापयन्तोवियोगिनः ।

पतन्ति शशिनः पादा भासयन्तः क्षमा-तलम्॥

अत्र चतुर्थ-पादो वाक्ये समाप्ताव् अपि पुनर्-उपात्तः ।

(14) अभवन्-मत-सम्बन्धो, यथा—

या जय-श्रीर् मनोजस्य यया जगद्-अलङ्कृतम् |यामेणाक्षीं विना प्राणा विफला मे कुतोऽद्य सा॥

अत्र यच्-छब्द-निर्दिष्टानां वाक्यानां परस्पर-निरपेक्षात्वात् तद्-एकान्तः-पातिना त्व् एणाक्षी-शब्देनान्येषां सम्बन्धः कवेर् अभिमतोऽपि

Page 366: Sahitya DarpaNa - Chowkhamba Edition

नोपपद्यत एव । “यां विनामी वृथा प्राणा एणाक्षीसा कुतोऽद्य मे” इति तच्-छब्द-निर्दिष्ट-वाक्यान्तः-पातित्वेऽपि यच्-छब्द-निर्दिष्ट-वाक्यैः सम्बन्धोघटते ।

यथा वा—“ईक्षसे यत् कटाक्षेण तदा धन्वीमनोभुवः” | अत्र “यद्” इत्य् अनेन “तद्” इत्य् अनेनसम्बन्धो न घटते । “ईक्षसे चेत्” इति तु युक्तःपाठः ।

यथा वा—ज्योत्स्ना-चयः पयः-पूरस् तारकाः कैरवाणि च|राजति व्योम-कासार-राजहंसः सुधाकरः ॥

अत्र व्योम-कासार-शब्दस्य समासे गुणी-भावात्तद्-अर्थस्य न सर्वैः संयोगः । विधेयाविमर्शेयद् एवाविमृष्टं तद् एव दुष्टम् । इह तुप्रधानस्य कासार-पदार्थस्यप्राधान्येनाप्रतीतेः सर्वोऽपि पयः-पूरादि-शब्दार्थस् तद्-अङ्गतया न प्रतीयते इति सर्व-वाक्यार्थ-विरोधावभास इत्य् उभयोर् भेदः ।

अनेन छिन्दता मातुः कण्ठं परशुना तव |बद्ध-स्पर्धः कृपाणोऽयं लज्जते ममभार्गव ॥

Page 367: Sahitya DarpaNa - Chowkhamba Edition

अत्र “भार्गव-निन्दायां प्रयुक्तस्य मातृ-कण्ठ-च्छेदन-कर्तृत्वस्य परशुना सम्बन्धो नयुक्तः” इति प्राच्याः । “परशु-निन्दा-मुखेनभार्गव-निन्दाधिक्यम् एव वैदग्ध्यंद्योतयति” इत्य् आधुनिकाः ।

(15) अक्रमता, यथा—

समय एव करोति बलाबलं प्रणिगदन्त इतीवशरीरिणाम् |शरदि हंस-रवाः परुषीकृत-स्वर-मयूरमयू-रमणीयताम् ॥

अत्र परामृश्यमान-वाक्यानन्तरम् एव इति-शब्द-प्रयोगो युज्यते । न तु प्रणिगदन्त इत्य् अनन्तरम्। एवं—

द्वयं गतं सम्प्रति शोचनीयतांसमागम-प्रार्थनया कपालिनः |कला च सा कान्तिमती कलावतस्त्वम् अस्य लोकस्य च नेत्र-कौमुदी ॥

अत्र त्वम् इत्य् अनन्तरम् एव च-कारो युक्तः ।

(16) अमत-परार्थता, यथा—“राम-मन्मथ-शरेण ताडिता” इत्य् आदि । अत्र शृङ्गार-रसस्य व्यञ्जकोद्वितीयोऽर्थः प्रकृत-रस-विरोधित्वाद् अनिष्टः ।

Page 368: Sahitya DarpaNa - Chowkhamba Edition

(17) वाच्यस्यानभिधानं, यथा—"व्यतिक्रम-लवं कं मे वीक्ष्य वामाक्षि कुप्यसि |" अत्रव्यतिक्रम-लवम् अपीत्य् अपिर् अवश्यं वक्तव्योनोक्तः । न्यून-पदत्वे वाचक-पदस्यैव न्यूनताविवक्षिता । अपेस् तु तथात्वम् इत्य् अनयोर् भेदः |एवम् अन्यत्रापि ।

यथा वा—“चरणानत-कान्तायास् तन्वि कोपस् तथापिते” | अत्र चरणानत-कान्तासीति वाच्यम् ।

(18) भग्न-प्रक्रमता, यथा—“एवम् उक्तोमित्र-मुख्यै रावणः प्रत्यभाषत |” अत्र वच-धातुना प्रक्रान्तं प्रतिवचनम् अपि तेनैववक्तुम् उचितम् । तेन “रावणः प्रत्यवोचत” इतिपाठो युक्तः । एवं च सति न कथित-पदत्व-दोषः । तस्योद्देश्य व्यतिरिक-विषयकत्वात् । इह हिवचन-प्रतिवचनयोर् उद्देश्य-प्रतिनिर्देशित्वम् |यथा—“उदेति सविता ताम्रस् ताम्र एवास्तम् एति” इत्यत्र हि यदि पदान्तरेण स एवार्थः प्रतिपाद्यतेतदान्योऽर्थ इव भासमानः प्रतीतिं स्थगयति ।

यथा वा—ते हिमालयम् आमन्त्र्यपुनः प्रेक्ष्य च शूलिनम् |सिद्धं चास्मै निवेद्यार्थंतद् विसृष्टाः खम् उद्ययुः ॥ (कु.सं. 6)

Page 369: Sahitya DarpaNa - Chowkhamba Edition

अत्र “अस्मै” इतीदमा प्रक्रान्तस्य तेनैव तत्-समानाभ्याम् एतद् अदः-शब्दाभ्यां वा परामर्शोयुक्तो, न तच्-छब्देन ।

यथा वा—“उदन्वच्छिन्ना भूः स च पतिर् अपांयोजन-शतम्” | अत्र “मिता भूः पत्यापां स चपतिर् अपाम्” इति युक्तः पाठः ।

एवं—यशोऽधिगन्तुं सुख-लिप्सया वामनुष्य-सङ्ख्याम् अतिवर्तितुं वा |निरुत्सुकानाम् अभियोग-भाजांसमुत्सुकेवाङ्कम् उपैति सिद्धिः ॥ (ki.a. 3.40)

अत्र “सुखम् ईहितुम्” इत्य् उचितम् ।

(19) प्रसिद्धि-त्यागो, यथा—“घोरो वारिमुचांरवः” | अत्र मेघानां गर्जितम् एव प्रसिद्धम् |यद् आहुः—

मञ्जीरादिषु रणित-प्रायं पक्षिषु कूजित-प्रभृति |स्वनित-मणितादि सुरते मेघादिषु गर्जित-मुखम् ॥ इत्य् आदि ।

(20) अस्थान-पदता, यथा—

Page 370: Sahitya DarpaNa - Chowkhamba Edition

तीर्थे तदीये गज-सेतु-बन्धात्प्रतीपगाम् उत्तरतोऽस्य गङ्गाम् |अयत्न-बाल-व्यजनी-बभूवुर्हंसा नभो-लङ्घन-लोल-पक्षाः ॥ [र.वं.16.33]

अत्र तदीय-पदात् पूर्वं गङ्गाम् इत्य् अस्य पाठोयुक्तः । एवम्—“हितान् न यः संशृणुए स किंप्रभुः” | अत्र “संशृणुत” इत्य् अतः पूर्वं नञःस्थितिर् उचिता ।

अत्र च नहिर् अस्थान-पतितः । अत्र पद-मात्रस्यास्थाने निवेशेऽपि सर्वम् एव वाक्यंविवक्षितार्थ-प्रत्यायने मन्थरम् इति वाक्य-दोषता । एवम् अन्यत्रापि ।

इह केचिद् आहुः—“पद-शब्देन वाचकम् एवप्रायशो निगद्यते । न च नञो वाचकता निर्विवादात्स्वातन्त्र्येणार्थ-बोध-विरहात् इति । यथा “द्वयंगतम्” इत्य् आदौ त्वम् इत्य् अनन्तरं च-कारानुपादानाद् अक्रमता तथेहात्रापीति ।

(21) अस्थानस्थ-समासता, यथा—

अद्यापि स्तन-शैल-दुर्ग-विषमे कृष्ण-प्रियाणां हृदि

Page 371: Sahitya DarpaNa - Chowkhamba Edition

स्थातुं वाञ्छति मान एष धिग् इति क्रोधादिवालोहितः |उद्यन् दुरतर-प्रसारित-करः कर्षत्य् असौतत्-क्षणात्फुल्लत् कैरव-कोष-निःसरद्-अलि-श्रेणीकृपाणीं शशी ॥

अत्र कोपिन उक्तौ समासो न कृतः । कवेर् उक्तौकृतः ।

(22) वाक्यान्तर-पदानां वाक्यान्तरेऽनुप्रवेशःसङ्कीर्णत्वम् । यथा—“चन्द्रं मुञ्चकुरङ्गाक्षि पश्य मानं नभोऽङ्गने |” अत्र“नभोऽङ्गने चन्द्रं पश्य मानं मुञ्च” इतियुक्तम् । “क्लिष्टत्वम् एक-वाक्य-विषयम्” इत्य् अस्माद्भिन्नम् ।

(23) वाक्यान्तर-मध्ये वाक्यानतरानुप्रवेशोगर्भित्वम् । यथा—

रमणे चरण-प्रान्ते प्रणति-प्रवणेऽधुना |वदामि सखि तत्त्वं ते कदाचिन् नोचिताःक्रुधः ॥

--o)0(o--

अर्थ-दोषान् आह—

Page 372: Sahitya DarpaNa - Chowkhamba Edition

अपुष्ट-दुष्क्रम-ग्राम्य-व्याहताश्लील-कष्टताः |अनवीकृत-निर्हेतु-प्रकाशित-विरुद्धताः ॥10॥ 9

सन्दिग्ध-पुनरुक्तत्वे ख्याति-विद्या-विरुद्धते |साकाङ्क्षता-सहचर-भिन्नतास्थान-युक्तता ॥11॥

10अविशेषे विशेषश् चानियमे नियमस् तथा ।

तयोर् विपर्ययो विध्य्-अनुवादायुक्तते तथा । 11निर्मुक्त-पुनरुक्तत्वं अर्थ-दोषाः प्रकीर्तिताः

||12|| 12ab

तद्-विपर्ययो विशेषेऽविशेषो नियमेऽनियमश् च ।

(1) अत्र अपुष्टत्वं मुख्यानुपकारित्वम् |यथा—“विलोक्य वितते व्योम्नि विधुं मुञ्चरुषं प्रिये |” अत्र वितत-शब्दो मान-त्यागं प्रतिन किञ्चिद् उपकुरुते । अधिक-पदत्वेपदार्थान्वय-प्रतीतेः सम-कालम् एव बाध-प्रतिभासः । इह तु पश्चाद् इति विशेषः ।

(2) दुष्क्रमता, यथा—“देहि मे वाजिनं राजन्गजेन्द्रं वा मदालसम् |” अत्र गजेन्द्रस्यप्रथमं याचनम् उचितम् ।

(3) ग्राम्यता, यथा—“स्वपिहि त्वं समीपे मेस्वपिम्य् एवाधुना प्रिये |” अत्रार्थो ग्राम्यः ।

Page 373: Sahitya DarpaNa - Chowkhamba Edition

(4) कस्यचित् प्राग् उत्कार्षम् अपकर्षं वाभिधायपश्चात् तद् अन्यथा प्रतिपादनं व्याहतत्वम्,यथा—

हरन्ति हृदयं यूनां न नवेन्दु-कलादयः|वीक्ष्यते यैर् इयं तन्वी लोक-लोचन-चन्द्रिका ॥

अत्र येषाम् इन्दु-कला नानन्द-हेतुस् तेषामेवानन्दाय तन्व्याश् चन्द्रिकात्वारोपाः ।

(5) अश्लीलता, यथा—

हन्तुम् एव प्रवृत्तस्य स्तब्धस्य विवरैषिणः|यथाशु जायते पातो न तथा पुनर् उन्नतिः ॥

अत्रार्थोऽश्लीलः ।

(6) कष्टता, यथा—अर्थस्य दुरूहत्वं कष्टत्वम्।

वर्षत्य् एतद् अहर्पतिर् न तु घनो धाम-स्थम् अच्छं पयःसत्यं सा सवितुः सुता सुर-सरित् पुरो ययाप्लावितः |व्यासस्योक्तिषु विश्वसित्य् अपि न कः श्रद्धा न

Page 374: Sahitya DarpaNa - Chowkhamba Edition

कस्य श्रुतौन प्रत्येति तथापि मुग्ध-हरिणी भास्वन्-मरीचिष्व् अपः ॥

अत्र यस्मात् सूर्याद् वृष्टेर् यमुनायाश् च प्रभवस्तस्मात् तयोर् जलम् अपि सूर्य-प्रभवम् । ततश् चसूर्य-मरीचीआं जल-प्रत्यय-हेतुत्वम् उचितम् |तथापि मृगी-भ्रान्तत्वात् तत्र जल-प्रत्ययं नकरोति । अयम् अप्रस्तुतोऽप्य् अर्थो दुर्बोधः । दूरेचास्मात् प्रस्तुतार्थ-बोध इति कष्टार्थत्वम् ।

(7) अनवीकृतता, यथा—

सदा चरति खे भानुः सदा वहति मारुतः |सदा धत्ते भुवं शेषः सदाधीरोऽविकत्थनः ॥

अत्र सदेत्य् अनवीकृतम् । अत्रास्य पदस्यपर्यायान्तरेणोपादानेऽपि यदि नान्यद् विच्छित्य्-अन्तरम्, तदास्य दोषस्य सद्-भाव इति कथित-पदत्वाद् भेदः ।

नवीकृतत्वं, यथा—

भानुः सकृद्-युक्त-तुरङ्ग एवरात्रिन्दिवं गन्धवहः प्रयाति |बिभर्ति शेषः सततं धरित्रीं

Page 375: Sahitya DarpaNa - Chowkhamba Edition

षष्ठांश-वृत्तेर् अपि धर्म एषः ॥ [कालिदास]इति ।

(8) निर्हेतुता, यथा—

गृहीतं येनासीः परिभव-भयान् नोचितम् अपिप्रभावाद् यस्याभून् न खलु तव कश्चिन् नविषयः |परित्यक्तं तेन त्वम् असि सुत-शोकान् न तुभयाद्विमोक्ष्ये शस्त्र त्वाम् अहम् अपि यतः स्वस्तिभवते ॥ (वे.सं. 3.19)

अत्र द्वितीय-शस्त्र-मोचने हेतुर् नोक्त इतिनिर्हेतुत्वम् ।

(9) प्रकाशित-विरुद्धता, यथा—“कुमारस् तेनराधीश श्रियं समधिर् गच्छतु |” अत्र “त्वंम्रियस्व” इति विरुद्धार्थ-प्रकाशनात् प्रकाशित-विरुद्धत्वम् ।

(10) सन्दिग्धता, यथा—“अचला अबला वा स्युःसेव्या ब्रूत मनीषिणः |” अत्र प्रकरणाभावाच्छान्त-शृङ्गारिणोः को वक्तेति निश्चयाभावात्सन्दिग्धत्वम् ।

(11) पुनरुक्तत्वम्, यथा—

Page 376: Sahitya DarpaNa - Chowkhamba Edition

सहसा विदधीत न क्रियाम् अविवेकःपरमापदां पदम् |वृण्वते हि विमृश्य-कारिणं गुण-लुब्धाःस्वयम् एव सम्पदः ॥

अत्र द्वितीयार्ध-व्यतिरेकेण द्वितीय-पादस्यैवार्थैति पुनर्-उक्तता ।

(12) प्रसिद्धि-विरुद्धता, यथा—“ततश् चचारसमरे शित-शूल-धरो हरिः |” अत्र हरेः शूलंलोकेऽप्रसिद्धम् ।

यथा वा—“पादाघाताद् अशोकस् ते सञ्जाताङ्कुर-कण्टकः |” अत्र पादाघाताद् अशोकेषु पुष्पम् एवजायते इति प्रसिद्धम् । न त्व् अङ्कुर इति कवि-समय-ख्याति-विरुद्धता ।

(13) विद्या-विरुद्धता, यथा—“अधरे करज-क्षतं मृगाक्ष्याः |” अत्र शृङ्गार-शास्त्र-विरुद्धत्वाद् विद्या-विरुद्धता । एवम् अन्य-शास्त्र-विरुद्धत्वम् अपि ।

(14) साकाङ्क्षता, यथा—

ऐशस्य धनुषो भङ्गं क्षत्रस्य चसमुन्नतिम् ।

Page 377: Sahitya DarpaNa - Chowkhamba Edition

स्त्री-रत्नं च कथं नाम मृष्यतेभार्गावोऽधुना ॥

अत्र स्त्री-रत्नम् उपेक्षितुम् इति साकाङ्क्षा ।

(15) सहचर-भिन्नता, यथा—

सज्जनो दुर्गतौ मग्नः कामिनी गलित-स्तनी |खलः पूज्यः समज्यायां तापाय ममचेतसः ॥

अत्र सज्जनः कामिनी च शोभनौ तत्-सहचरःखलोऽशोभन इति सहचर-भिन्नत्वम् ।

(16) अस्थान-युक्तता—

आज्ञा शक्र-शिखामणि-प्रणयिनी शास्त्राणि चक्षुर्नवंभक्तिर् भूत-पतौ पिनाकिनि पदं लङ्केतिदिव्या पुरी |उत्पत्तिर् द्रुहिणान्वये च तद् अहो नेदृग् वरोलभ्यतेस्याच् चेद् एष न रावणः क्व नु पुनः सर्वत्रसर्वे गुणाः ॥

अत्र “न रावणः” इत्य् अत्र एव समाप्यम् ।

Page 378: Sahitya DarpaNa - Chowkhamba Edition

(17) अविशेषो, यथा—“हीरकाणां निधेर् अस्यसिन्धोः किं वर्णयामहे |” अत्र रत्नानां निधेरित्य् अविशेष एव वाच्यः ।

(18) अनियमे नियमो, यथा—

आवर्त एव नाभिस् ते नेत्रे नील-saroruhe |bùaìgäç ca valayas tena tvaà lävaëyämbu-väpikä ||

अत्रावर्त एवेति नियमो न वाच्यः ।

(19) विशेषेऽविशेषो, यथा—“यान्ति नील-निचोलिन्योरजनीष्व् अभिसारिकाः |” अत्र तमिस्रास्व् इति रजनी-विशेषो वाच्यः ।

(20) नियमेऽनियमो, यथा—“आपात-सुरसे भोगेनिमग्नाः किं नु कुर्वते |” अत्र आपात एवेति नियमोवाच्यः ।

ननु, वाच्यानभिधाने व्यतिक्रम-लवम् इत्य् आदौअपेर् अभावः । इह एव-कारस्येति कोऽनयोर् भेदः |अत्राह— व्यतिक्रमेत्य् आदौ: नियमस्य वचनमेव पृथग्-भूतं नियम-परिवृत्तेर् विषयः इति |तन् न तथा सत्य् अपि द्वयोः शब्दार्थ-दोषतायांनियामकाभावात् । तत् का गतिर् इति चेत् ? व्यतिक्रम-लवं इत्य् आदौ शब्दोच्चारणानन्तरम् एव दोष इति

Page 379: Sahitya DarpaNa - Chowkhamba Edition

प्रतिभासते । इह त्व् अर्थ-प्रत्ययानन्तरम् एवेतिभेदः । एवं च शब्द-परिवृत्ति-सहत्वासहत्वाभ्यां पूर्वैर् आदृतोऽपि शब्दार्थ-दोष-विभाग एव पर्यवस्यतीति यो दोषः शब्द-परिवृत्त्य्-असहः स शब्द-दोष एव । यःपदार्थान्वय-प्रतीत्य्-अनन्तर-बोध्यःसोऽर्थाश्रय इति । एवं चानियम-परिवृत्त्यादेर् अप्यधिक-पदत्वादेर् भेदो बोद्धव्यः । अमत-परार्थत्वे तु “राम-मन्मथ-शरेण” इत्य् आदौनियमेन वाक्य-व्यापित्वाभिप्रायाद् वाक्य-दोषता |अश्लीलत्वादौ तु न नियमेन वाक्य-व्यापित्वम् इति ।

(21) विध्य्-अयुक्तता, यथा—“आनन्दित-स्व-पक्षोऽसौ पर-पक्षान् हनिष्यति |” अत्र पर-पक्षान्हत्वा स्व-पक्षम् आनन्दयिष्यतीति विधेयम् ।

(22) अनुवादायुक्तता, यथा—

चण्डीश-चूडाभरण चन्द्र लोक-तमोपह !विरहि-प्राण-हरण कदर्थय न मां वृथा॥

अत्र विरहिण उक्तौ तृतीय-पादस्यार्थो नानुवाद्यः ।

(23) निर्मुक्त-पुनरुक्तता, यथा—

लग्नं रागावृताङ्ग्या सुदृढम् इह ययैवासि-

Page 380: Sahitya DarpaNa - Chowkhamba Edition

यष्ट्यारि-कण्ठेमातङ्गानाम् अपीहोपरि पर-पुरुषैर् या चदृष्टा पतन्ती |तत्-सक्तोऽयं न किञ्चिद् गणयति विदितं तेऽस्तुतेनास्मि दत्ताभृत्येभ्यः श्री-नियोगाद् गदितुम् इतिगतेवाम्बुधिं यस्य कीर्तिः ॥

अत्र विदितं तेऽस्त्व् इत्य् अनेन समापितम् अपि वचनंतेनेत्य् आदिना पुनर् उपात्तम् ॥

--o)0(o--

अथ रस-दोषान् आह—

रसस्योक्तिः स्व-शब्देन स्थायि-सञ्चारिणोर् अपि । 12परिपन्थिर् असाङ्गस्य विभावादेः परिग्रहः ॥13

||आक्षेपः कल्पितः कृच्छ्राद् अनुभाव-विभावयोः ।

13अकाण्डे प्रथन-च्छेदौ तथा दीप्तिः पुनः

पुनः ॥14॥अङ्गिनोऽननुसन्धानम् अनङ्गस्य च कीर्तनम् ।

14अतिविस्तृतिर् अङ्गस्य प्रकृतीनां विपर्ययः ।

अर्थानौचित्यम् अन्ये च दोषा रस-गता मताः ॥15॥15

Page 381: Sahitya DarpaNa - Chowkhamba Edition

(1) रसस्य स्व-शब्दो रस-शब्दः शृङ्गारादि-शब्दश्च । क्रमेण, यथा—

“तम् उद्वीक्ष्य कुरङ्गाक्षी रसो नः कोऽप्यजायत |”

“चन्द्र-मण्डलम् आलोक्य शृङ्गारेऽमगनमन्तरम् |”

(2) स्थायि-भावस्य स्व-शब्द-वाच्यत्वं, यथा—

“अजायत रतिस् तस्यास् त्वयि लोचन-गोचरे |”

(3) व्यभिचारिणः स्व-शब्द-वाच्यत्वं, यथा—

“जाता लज्जावती मुग्धा प्रियस्य परिचुम्बने |”

अत्र प्रथमे पादे “आसीन् मुकुलिताक्षी सा” इति लज्जायाएवानुभाव-मुखेन कथने युक्तः पाठः ।

(4) “मानं मा कुरु तन्वङ्गि ज्ञात्वा यौवनमस्थिरम्” | अत्र यौवनास्थैर्य-निवेदनंशृङ्गारस्य परिपन्थिनः शान्त-रसस्याङ्गंशान्तस्यैव च विभाव इति शृङ्गारे तत्-परिग्रहो नयुक्तः ।

Page 382: Sahitya DarpaNa - Chowkhamba Edition

(5) धवलयति शिशिर-रोचिषि भुवन-तलं लोक-लोचनानन्दे ।

ईषत् क्षिप्त-कटाक्षा स्मेर-मुखी सा निरीक्षितागोपी ॥

अत्र शृङ्गार-रसस्य उद्दीपनालम्बन-विभावावनुभाव-पर्यवसायिनौ स्थिताव् इत्य् एषा कष्ट-कल्पना । स्वैरतया चेष्टितेऽपि तत्-सम्भवात् ।

(6) परिहरति रतिं मतिं लुनीतेस्खलति भृशं परिवर्तते च भूयः |इति बत विषमा दशास्य देहंपरिभवति प्रथमं किम् अत्र कुर्मः ॥

इह रति-परिहारादीनां करुणादाव् अपि सम्भवति |कामिनी-रूपो विभावः कृच्छ्राद् आक्षेप्यः ।

(7) अकाण्डे प्रथनं, यथा वेणी-संहारेद्वितीयाङ्के प्रवर्तमानानेक-वीर-सङ्क्षयेऽकालेदुर्योधनस्य भानुमत्या सह शृङ्गार-प्रथनम् ।

(8) छेदो, यथा वीर-चरिते राघव-भार्गवयोर्धाराधिरूढेऽन्योन्य-संरम्भे “कङ्कण-मोचनाय गच्छामि” इति राघवस्योक्तिः ।

(9) पुनः पुनर् दीप्तिर्, यथा कुमार-सम्भवे

Page 383: Sahitya DarpaNa - Chowkhamba Edition

रति-विलापे ।

(10) अङ्गिनोऽननुसन्धानं, यथा रत्नावल्यांचतुर्थाङ्के बाभ्रव्यागमने सागरिकाया विस्मृतिः ।

(11) अनङ्गस्य कीर्तनं, यथा कर्पूर-मञ्जर्यां राज-नायिकयोः स्वयं कृतंवसन्तस्य वर्णनम् अनादृत्य वन्दि-वर्णित-प्रशंसा ।

(12) अङ्गस्यातिविस्तृतिर्, यथा किराते सुराङ्गना-विलासादि ।

(13) प्रकृतयो दिव्या अदिव्या दिव्यादिव्याश् चेति । तेषांच धीरोदात्तादिता । तेषाम् अप्य् उत्तम-मध्यमाधमत्वम् । तेषु च यो यथा-भूतस्तस्यायथा-वर्णने प्रकृति-विपर्यायो दोषः । यथाधीरोदात्तस्य रामस्य धीरोद्धतवत् छद्मनाबालि-वधः ।

यथा वा, कुमार-सम्भवे पार्वती-महेश्वरयोःसम्भोग-शृङ्गार-वर्णनम् । इदं हि पित्रोःसम्भोग-वर्णनम् इवात्यन्तम् अनुचितम् इत्य् आहुः।

(13) [अर्थानौचित्यम् |] अन्यद् अप्य् अनौचित्यंदेश-कालादीनाम् अन्यथा यद् वर्णनम् । तथा सति

Page 384: Sahitya DarpaNa - Chowkhamba Edition

काव्यस्यासत्यता-प्रतिभासेन विनेयानामुन्मुखीकारासम्भवः ।

एभ्यः पृथग्-अलङ्कार-दोषाणां नैवसम्भवः ॥16॥ 15ef

एभ्य उक्त-दोषेभ्यः । तथा हि—उपमायामसादृश्यासम्भवयोः । उपमानस्य जाति-प्रमाण-गत-न्यूनत्वाधिकत्वयोः । अर्थान्तर-न्यासेउत्प्रेक्षितार्थ-समर्थेन चानुचितत्वम् । क्रमेण,यथा—

“ग्रथ्नामि काव्य-शशिनं विततार्थ-रश्मिम्”

“प्रज्वलज्-जलधारावन् निपतन्ति शरास् तव |”

“चण्डाल इव राजासौ सङ्ग्रामेऽधिक-साहसः |”

“कर्पूर-खण्ड इव राजति चन्द्र-बिम्बम् |”

“हरवन् नीलकण्ठोऽयं विराजति शिखावलः |”

“स्तनाव् अद्रि-समानौ ते”

दिवाकराद् रक्षति यो गुहासुलीनं दिवा भीतम् इवान्धकारम् |क्षुद्रेऽपि नूनं शरणं प्रपन्ने

Page 385: Sahitya DarpaNa - Chowkhamba Edition

ममत्वम् उच्चैः शिरसां सतीव ॥ [कु.सं.1.12]

एवम् आदिषूत्प्रेक्षितार्थस्यासम्भूततयैवप्रतिभासनं स्वरूपम् इत्य् अनुचितम् एव तत्-समर्थनम् ।

यमकस्य पादत्रय-गतस्य अप्रयुक्तत्वंदोषः, यथा—

सहसाभिजनैः स्निग्धैः सहसा कुञ्ज-मन्दिरम् |उदिते रजनी-नाथे सहसा याति सुन्दरी ॥

उत्प्रेक्षायां यथा-शब्दस्योत्प्रेक्षा-द्योतकत्वेऽवाचकत्वम्, यथा—“एष मूर्तो यथाधर्मः क्षितिपो रक्षति क्षितिम् |”

एवम् अनुप्रासे वृत्ति-विरुद्धस्य प्रतिकूल-वर्णत्वम्, यथा—“ओबट्ट(i) उल्लट्ट(i)” इत्य् आदौ ।

उपमायां च साधारण-धर्मस्याधिक-न्यूनत्वयोर् अधिक-पदत्वं न्यून-पदत्वंच । क्रमेण, यथा—

नयन-ज्योतिषा भाति शम्भुर् भूति-सित-द्युतिः।

Page 386: Sahitya DarpaNa - Chowkhamba Edition

विद्युतेव शरन्-मेघो नील-वारिद-खण्ड-भृत् ॥

अत्र भगवतो नीलकण्ठत्वस्याप्रतिपादनाच्चतुर्थ-पादोऽधिकः ।

कमलालिङ्गितस् तार-हार-हारी मुरं द्विषन् |विद्युद् विभूषितो नील-जीमूत इव राजते ॥

अत्रोपमानस्य सबलाकत्वं वाच्यम् ।

अस्याम् एवोपमानोपमेययोर् लिङ्ग-वचन-भेदस्य काल-पुरुष-विध्य्-आदि-भेदस्य चभग्न-प्रक्रमत्वं, क्रमेणोदाहरणम्—

(1) “सुधेव विमलश् चन्द्रः”

(2) “ज्योत्स्ना इव सिता कीर्तिः”

(3) “काप्य् अभिख्या तयोर् आसीद् व्रजतोः शुद्ध-वेषयोः |”

(4) “हिम-निर्मुक्तयोर् योगे चित्रा-चन्द्रमसोर् इव|” अत्र तथाभूत-चित्रा-चन्द्रमसोः शोभा नखल्व् आसीद् अपि तु सर्वदैव भवति ।

(5) “लतेव राजसे तन्वि |” अत्र लता राजते, त्वं तु

Page 387: Sahitya DarpaNa - Chowkhamba Edition

राजसे ।

(6) “चिरं जीवतु ते सूनुर् मार्कण्डेय-मुनिर्यथा |” अत्र मार्कण्डेय-मुनिर् जीवत्य् एव । नखल्व् एतद् अस्य जीवत्व् इत्य् अनेन विधेयम् ।

इह तु यत्र लिङ्ग-वचन-भेदेऽपि न साधारण-धर्मस्यान्यथा-भावस् तत्र न दोषः |क्रमेणोदाहरणम्—

“मुखं चन्द्र इवाभाति”

तद् वेषोऽसदृशोऽन्याभिः स्त्रीभिर्मधुरताभृतः |दधते स्म परां शोभां तदीया विभ्रमाइव ॥

पूर्वोदाहरणेषु तु उपमानोपमेययोर् एकस्यैवसाधारण-धर्मेणान्वय-सिद्धेःप्रक्रान्तस्यार्थस्य स्फुटोऽनिर्वाहः ।

एवम् अनुप्रासे वैकल्यास्य अपुष्टार्थत्वं,यथा—

अनणु-रणन्-मणि-मेखलमविरत-शिञ्जान-मञ्जु-मञ्जीरम् |परिसरणम् अरुण-चरणे

Page 388: Sahitya DarpaNa - Chowkhamba Edition

रणरणकम् अकारणं कुरुते ॥

एवं समासोक्तौ साधारण-विशेषण-वशात्परार्थस्य प्रतीताव् अपि पुनस् तस्यशब्देनोपादानस्याप्रस्तुत-प्रशंसायांव्यञ्जनयैव प्रस्तुतार्थावगतेः शब्देन तद्-अभिधानस्य च पुनरुक्तत्वम् |क्रमेणोदाहरणम्—

अनुरागवन्तम् अपि लोचनयोर्दधतं वपुः सुखम् अताप-करम् |निरकासयद् रविम् अपेत-वसुंवियद्-आलयाद् अपर-दिग्-गणिका ॥ [माघ 9.10]

अत्रापर-दिग् इत्य् एतावतैव तस्या गणिकात्वंप्रतीयते ।

आहूतेषु विहङ्गमेषु मशको नायान् पुरोवार्यतेमध्ये वा धुरि वा वसंस् तृण-मणिर् धत्तेमणीनां धुरम् |खद्योतोऽपि न कम्पते प्रचलितुं मध्येऽपितेजस्विनांधिक् सामान्यम् अचेतसं प्रभुम् इवानामृष्ट-तत्त्वान्तरम् ॥

अत्राचेतसः प्रभोर् अभिधानम् अनुचितम् ।

Page 389: Sahitya DarpaNa - Chowkhamba Edition

एवम् अनुप्रासे प्रसिद्ध्य्-अभावस्य ख्यात-विरुद्धत्वम् । यथा—

चक्राधिष्ठिततां चक्री गोत्रं गोत्रभिदुच्छ्रितम् |वृषं वृषभ-केतुश् च प्रायच्छन्नस्यभूभुजः ॥

उक्त-दोषाणां च क्वचिद् दोषत्वं क्वचिद् गुणत्वमपीत्य् आह—

वक्तरि क्रोध-संयुक्ते तथा वाच्ये समुद्धते।

रौद्रादौ च रसेऽत्यन्तं दुःश्रवत्वं गुणोभवेत् ॥17॥ 16

एषु चास्वाद-स्वरूप-विशेषात्मक-मुख्य-गुण-प्रकर्षोपयोगित्वाद् गुण इति व्यपदेशो भाक्तः |क्रमेण, यथा—

तद्-विच्छेद-कृशस्य कण्ठ-लुठित-प्राणस्यमे निर्दयंक्रूरः पञ्च-शरः शरैर् अतिशितैर् भिन्दन्मनो निर्भरम् |शम्भोर् भूत-कृपा-विधेय-मनसःप्रोद्दामनेत्रानल-

Page 390: Sahitya DarpaNa - Chowkhamba Edition

ज्वालाजाल-करालितः पुनर् असाव् आस्तांसमस्तात्मना ॥

अत्र शृङ्गारे स-कोपा कृष्ण-कामिनी वक्त्री ।

मूर्ध-व्याधूयमान-ध्वन-दमरधुनी-लोल-कल्लोल-जालो-द्धूताम्भः-क्षोद-दम्भात् प्रसभमभिनभः-क्षिप्त-नक्षत्र-लक्षम् |ऊर्ध्व-न्यस्ताङ्घ्रि-दण्ड-भ्रमि-भर-रभसोद्यन्-नभस्वत्-प्रवेग-भ्रान्त-ब्रह्माण्ड-खण्डं प्रवितरतुशिवं शाम्भवं ताण्डवं वः ॥

अत्रोद्धत-ताण्डवं वाच्यम् । इमे पद्ये मम ।

रौद्रादि-रसत्व एतद् द्वितयापेक्षयापिदुःश्रवत्वम् अत्यन्तं गुणः । यथा—“उत्कृत्योत्कृत्य कृत्तं” इत्य् आदि । अत्र बीभत्सो रसः ।

सुरतारम्भ-गोष्ठ्यादाव् अश्लीलत्वं तथा पुनः॥18॥ 17ab

तथा पुनर् इति गुण एव । यथा—

करि-हस्तेन सम्बाधे प्रविश्यान्तर्-विलोडिते |उपसर्पन् ध्वजः पुंसः साधनान्तर्

Page 391: Sahitya DarpaNa - Chowkhamba Edition

विराजते ॥

अत्र हि सुरतारम्भ-गोष्ठ्याम्—“ताम्बूल-दान-विधिना विसृजेद् वयस्यां द्व्यर्थैः पदैःपिशुनयेच् च रहस्यं वस्तु” इति हि काम-शास्त्र-स्थितिः ।

आदि-शब्दाच् छम-कथा-प्रभृतिषु बोद्धव्यम् ।

स्याताम् अदोषौ श्लेषादौ निहतार्थाप्रयुक्तते ॥19॥ 17cd

यथा—पर्वत-भेदि पवित्रं जैत्रंनरकस्य बहु-मतं गहनम् |हरिम् इव हरिम् इव हरिम् इवसुर-सरिद्-अम्भः पतन् नमत ॥

अत्रेन्द्र-पक्षे पवित्र-शब्दो निहतार्थः । सिंह-पक्षे मतङ्ग-शब्दो मातङ्गार्थेऽप्रयुक्तः ।

गुणः स्याद् अप्रतीतत्वं ज्ञत्वं चेद् वक्तृ-वाच्ययोः ॥20॥ 18ab

यथा—त्वाम् आमानन्ति प्रकृतिं पुरुषार्थ-प्रवर्तिनीम् ।

Page 392: Sahitya DarpaNa - Chowkhamba Edition

त्वद्-दर्शनम् उदासीनं त्वाम् एव पुरुषंविदुः ॥ [कु.सं. 2.13]

स्वयं वापि परामृशे . . . . . . . . . . . . . .||21|| 18c

अप्रतीतत्वं गुण इत्य् अनुषज्यते । यथा—

युक्तः कलाभिस् तमसां विवृद्ध्यैक्षीणश् च भाति क्षतये य एषाम् |शुद्धं निरालम्ब-पदावलम्बंतम् आत्म-चन्द्रं परिशीलयामि ॥

. . . . . . . . . . . . . . कथितं च पदंपुनः । 18d

विहितस्यानुवाद्यत्वे विषादे विस्मये क्रुधि ॥22॥दैन्येऽथ लाटानुप्रासेऽनुकम्पायां प्रसादने ।

19अर्थान्तर-सङ्क्रमित-वाच्ये हर्षेऽवधारणे ॥23॥

गुण इत्य् एव, यथा—

"उदेति सविता ताम्रः" इत्य् आदि । अत्रविहितानुवादः ।

"हन्त हन्त गतः कान्तो वसन्ते सखि नागतः|" अत्र विषादः ।

Page 393: Sahitya DarpaNa - Chowkhamba Edition

"चित्रं चित्रम् अनाकाशे कथं सुमुखिचन्द्रमाः |" अत्र विस्मयः ।

"सुनयने नयने निधेहि |" इति लाटानुप्रासः ।

"नयने तस्यैव नयने च |" इत्य् आदावर्थान्तर-सङ्क्रमित-वाच्यो ध्वनिः । एवमन्यत्र ।

सन्दिग्धत्वं तथा व्याज-स्तुति-पर्यवसायि चेत् ॥24॥ 20

गुण इत्य् एव, यथा—

पृथुकार्त-स्वर-पात्रं भूषित-निःशेष-परिजनं कृष्ण |विलसत्-करेणु-गहनं सम्प्रति सममावयोः सदनम् ॥

वैयाकरण-मुख्ये तु प्रतिपाद्येऽथ वक्तरि |कष्टत्वं दुःश्रवत्वं वा . . . . . . . . . . .

. . .||25|| 21abc

गुण इत्य् एव । यथा—

दी-धी-वेवीट्-समः कश्चिद् गुण-वृद्ध्योर्

Page 394: Sahitya DarpaNa - Chowkhamba Edition

अभाजनम् |क्विप्-प्रत्ययः समः कश्चिद् यत्र सन्निहिते नते ॥

अत्रार्थ-कष्टो वैयाकरणश् च वक्ता । एवम् अस्यप्रतिपाद्यत्वेऽपि—

“अत्रास्मार्षं उपाध्यायं त्वाम् अहं नकदाचन |”

अत्र दुःश्रवत्वम् । वैयाकरणो वाच्यः । एवम् अस्यवक्तृत्वेऽपि ।

. . . . . . . . . ग्राम्यत्वम् अधमोक्तिषु ॥26॥ 21d

गुण इत्य् एव । यथा मम—

एसो ससहर-बिम्बो दीस(i) एहङ्गबीण-पिण्डोब्ब |एदे अस्ससमोहा पडन्ति आसासु दुद्धधारब्ब ॥

[एषो शशधर-बिम्बो दृश्यते हैयङ्गवीन-पिण्ड इव |एते चांशु-समूहाः पतन्त्य् आशासु दुग्ध-धाराइव ॥]

Page 395: Sahitya DarpaNa - Chowkhamba Edition

इयं विदूषकोक्तिः

निर्हेतुता तु ख्यातेऽर्थे दोषतां नैव गच्छति ॥26॥ 22ab

यथा—“सम्प्रति सन्ध्या-समयश् चक्र-द्वन्द्वानि विघटयति |”

कवीनां समये ख्याते गुणः ख्यात-विरुद्धता॥27॥ 22cd

कवि-समय-ख्यातानि च—

मालिन्यं व्योम्नि पापे यशसि धवलता वर्ण्यतेहास-कीर्त्योः

रक्तौ च क्रोध-रागौ सरिद् उदधि-गतंपङ्कजेन्दीवरादि ।

तोयाधारेऽखिलेऽपि प्रसरति च मरालादिकः पक्षि-सङ्घो

ज्योत्स्ना प्रेया चकोरैर् जलधर-समये मानसंयान्ति हंसाः ॥28॥ 23

पादाघाताद् अशोका विकसति बकुलो योषिताम् आस्यमद्यैर्

यूनाम् अङ्गेषु हाराः स्फुटति च हृदयंविप्रयोगस्य तापैः ।

Page 396: Sahitya DarpaNa - Chowkhamba Edition

मौर्वी-रोलम्ब-माला धनुर् अथ विशिखाःकौसुमाः पुष्प-केतोर्

भिन्नं स्याद् अस्य वाणैर् युवजन-हृदयं स्त्री-कटाक्षेण तद्वत् ॥29॥ 24

अह्न्य्-अम्भोजं निशायां विकसति कुमुदंचन्द्रिका शुक्ल-पक्षे

मेघ-ध्वानेषु नृत्यं भवति च शिखिनां नाप्यशोके फलं स्यात् ।

न स्याज् जाती वसन्ते न च कुसुम-फले गन्ध-सार-द्रुमाणाम्

इत्य् आद्य् उन्नेयम् अन्यत् कवि-समय-गतं सत्-कवीनां प्रबन्धे ॥30॥ 25

एषाम् उदाहरणान्य् आकरेषु स्पष्टनि ।

धनुर् ज्यादिषु शब्देषु शब्दास् तु धनुर्-आदयः ।

ärüòhatvädi-bodhäya . . . . . . . . . . . . . . ||31|| 26abc

यथा—“पूरिते रोदसी ध्वानैर् धनुर्-ज्या-स्फालनोद्भवैः |” अत्र ज्या-शब्देनापि गतार्थत्वेधनुः-शब्देन ज्याया धनुष्यायत्ती-करणंबोध्यते ।

आदि-शब्दात्—“भाति कर्णावतंसस् ते |” एवं

Page 397: Sahitya DarpaNa - Chowkhamba Edition

श्रवण-कुण्डल-शिरः-शेखर-प्रभृतिः । एवंनिरुपपदो माला-शब्दः पुष्प-स्रजमेवाभिधत्त इति स्थिताव् अपि “पुष्प-माला विभाति ते” |अत्र पुष्प-शब्द उत्कृष्ट-बुद्ध्यै ।

एवं “मुक्ताहार” इत्य् अत्र मुक्ता-शब्देनान्य-रत्नामिश्रितत्वम् ।

. . . . . . . . . . . . . .प्रयोक्तव्याः स्थिता इमे॥32॥ 26d

इमे धनुर्-ज्यादयः सत्-काव्य-स्थिता एवनिबद्धव्याः । न त्व् अस्थिता जघन-काञ्ची-कर-कङ्कणादयः ।

उक्ताव् आनन्द-मग्नादेः स्यान् न्यून-पदता गुणः॥33॥ 27ab

यथा—गाढालिङ्गन-वामनी-कृत-कुच-प्रोद्भिन्न-रोमोद्गमासान्द्र-स्नेह-रसातिरेक-विगलच्-छ्रीमन्-नितम्बाम्बरा |मा मा मानद माति माम् अलम् इतिक्षामाक्षरोल्लापिनीसुप्ता किं न मृता नु किं मनसि मे लीनाविलीना नु किम् ॥

Page 398: Sahitya DarpaNa - Chowkhamba Edition

क्वचिन् न दोषो न गुणः. . . . . . . . . . . . . .||34|| 27c

न्यून-पदत्वम् इत्य् एव, यथा—

तिष्ठेत् कोप-वशात् प्रभाव-पिहिता दीर्घं नसा कुप्यतिस्वर्गायोत्पतिता भवेन् मयि पुनर् भावार्द्रमस्या मनः |तां हर्तुं विबुध-द्विषोऽपि न च मे शक्ताःपुरो-वर्तिनींसा चात्यन्तम् अगोचरं नयनयोर् जातेति कोऽयंविधिः ॥

अत्र प्रभाव-पिहितेति भवेद् इति चेत्य् अनन्तरं“नैतद् यतः” इति पदानि न्यूनानि । एषां पदानांन्यूनतायं अप्य् एतद्-वाक्य-व्यङ्ग्यस्यवितर्काख्य-व्यभिचारि-भावस्योत्कर्षाकरणान् नगुणः । “दीर्घं न सा” इत्य् आदि-वाक्य-जन्यया चप्रतिपत्त्या तिष्ठेद् इत्य् आदि-वाक्य-प्रतिपत्तेर् बाधः। स्फुटम् एवावभासत इति न दोषः ।

. . . . . . . . . . . . . . गुणः क्वाप्य् अधिकंपदम् ॥35॥ 27d

यथा—

Page 399: Sahitya DarpaNa - Chowkhamba Edition

आचरति दुर्जनो यत् सहसा मनसोऽप्य् अगोचरानर्थान् |तन् न न जाने जाने स्पृशति मनः किन्तु नैवनिष्ठुरताम् ॥

अत्र “न न जाने” इत्य् अयोग-व्यवच्छेदः । द्वितीये“जाने” इत्य् अनेन नाहम् एव जाने ity anya-yog-vyavavacchedäd vicchitti-viçeñaù |

समाप्त-पुनर्-आत्तत्वं न दोषो न गुणः क्वचित् ॥36॥ 28ab

यथा—“अन्यास् ता गुण-रत्न-“ इत्य् आदि । अत्रप्रथमार्धे वाक्य-समाप्ताव् अपि द्वितीयार्ध-वाक्यं पुनर् उपात्तम् । एवं विशेषण-मात्रस्यपुनर् उपादाने समाप्त-पुनर्-आत्तत्वं नवाक्यान्तरस्येति विज्ञेयम् ।

गर्भितत्वं गुणः क्वापि. . . . . . . . . . . . .. ||37|| 28c

यथा—दिङ्-मातङ्ग-घटा-विभक्त-चतुरा घाटा महीसाध्यतेसिद्धा सा च वदन्त एव हि वयं रोमाञ्चिताःपश्यत |विप्राय प्रतिपाद्यते किम् अपरं रामाय

Page 400: Sahitya DarpaNa - Chowkhamba Edition

तस्मै नमोयस्माद् आविरभूत् कथाद्भुतम् इदं यत्रैवचान्तं गतम् ॥

अत्र वदन्त एवेत्य् आदि-वाक्यं वाक्यान्तर-प्रवेशाच्चमत्कारातिशयं पुष्णाति ।

. . . . . . . . . . . . . . पतत्-प्रकर्षता तथा ॥38॥ 28d

तथेति क्वचिद् गुणं, यथा—“चञ्चद्-भुज” इत्यादि । अत्र चतुर्थ-पादे सुकुमारार्थतयाशब्दाडम्बर-त्यागो गुणः ।

क्वचिद् उक्तौ स्व-शब्देन न दोषो व्यभिचारिणः |अनुभाव-विभावाभ्यां रचनं यत्र नोचितम् ॥

39|| 29

यत्रानुभाव-विभाव-मुखेन प्रतिपादने विशद्-अप्रतीतिर् नास्ति । यत्र च विभावानुभाव-कृत-पुष्टि-राहित्यम् एवानुगुणं, तत्र व्यभिचारिणः स्व-शब्देनोक्तौ न दोषः । यथा—

औत्सुक्येन कृतत्वरा सहभुवा व्यावर्तमानाह्रियातैस् तैर् बन्धु-वधू-जनस्य वचनैर्नीताभिमुख्यं पुनः ।

Page 401: Sahitya DarpaNa - Chowkhamba Edition

दृष्ट्वाग्रे वरम् आत्त-साध्वस-रसा गौरी नवेसङ्गमेसंरोहत्-पुलका हरेण हसता श्लिष्टा शिवायास्तुवः ॥ [रत्नावली 1.2]

अत्रौत्सुक्यस्य त्वरा-रूपानुभाव-मुखेनप्रतिपादनेन सङ्गमे न झटिति प्रतीतिः । त्वरायाभयादिनापि सम्भवात् । ह्रियोऽनुभावस्यव्यवर्तमानस्य कोपादिनापि सम्भवात् । साध्वस-हासयोस् तु विभावादि-परिपोषस्य प्रकृत-रस-प्रतिकूल-प्रायत्वाद् इत्य् एषां स्व-शब्दाभिधानमेव न्याय्यम् ।

सञ्चार्यादेर् विरुद्धस्य बाध्यत्वेन वचो गुणः॥40॥ 30ab

यथा—“क्वाकार्यं शश-लक्ष्मणः क्व च कुलम्”इत्य् आदि । अत्र प्रशमाङ्गानां वितर्कमतिशङ्काधृतीणाम् अभिलाषाङ्गौत्सुक्य-स्मृति-दैन्य-चिन्ताभिस् तिरस्कारः पर्यन्ते चिन्ता-प्रधानमास्वाद-प्रकर्षम् आविर्भावयति ।

विरोधिनोऽपि स्मरणे साम्येन वचने तथा |न चेद् विरोधो नान्योन्यम् अङ्गिन्य्-अङ्गत्वम्

आप्तयोः ॥41॥ 30

क्रमेण, यथा—

Page 402: Sahitya DarpaNa - Chowkhamba Edition

“अयं स रशनोत्कर्षी” इत्य् आदि । अत्रालम्बन-विच्छेदे रते रसात्मतया सम्र्यमाणानां तद्-अङ्गानाम् शोकोद्दीपकतया करुणानुकूलता ।

स-रागया स्रुत-घन-घर्म-तोययाकराहति-ध्वनित-पृथूरु-पीठया |मुहुर् मुहुर् दशन-विलङ्घितोष्ठयारुषा नृपाः प्रियतमयेव भेजिरे ॥

अत्र सम्भोग-शृङ्गारो वर्णनीय-वीर-व्यभिचारिणः क्रोधस्यानुभाव-साम्येनविवक्षितः ।

एकं ध्यान-निमीलनान् मुकुलित-प्रायंद्वितीयं पुनःपार्वत्या वदनाम्बुज-स्तन-भरे शृङ्गार-भावालसम् |अन्यद् दूर-विकृष्ट-चाप-मदन-क्रोधानलोद्दीपितंशम्भोर् भिन्न-रसं समाधि-समये नेत्र-त्रयं पातु वः ॥

अत्र शान्त-शृङ्गार-रौद्र-रस-परिपुष्टा भगवद्-विषया रतिः ।

यथा वा—

Page 403: Sahitya DarpaNa - Chowkhamba Edition

क्षिप्तो हस्तावलग्नः प्रसभम् अभिहतोऽप्याददानोऽंशुकान्तंगृह्णन् केशेष्व् अपास्तश् चरण-निपतितो नेक्षितःसम्भ्रमेण |आलिङ्गन् योऽवधूतस् त्रिपुर-युवतिभिः साश्रु-नेत्रोत्पलाभिःकामीवार्द्रापराधः स दहतु दुरितंशाम्भवो वः शराग्निः ॥

अत्र कवि-गता भगवद्-विषया रतिः प्रधानम् |तस्याः परिपोषकतया भगवतस् त्रिपुर-ध्वंसं प्रत्युत्साहस्यापरिपुष्टतया रस-पदवीम् अप्राप्ततया भाव-मात्रस्य करुणोऽङ्गम् |तस्य च कामीवेतिसाम्य-बलाद् आयातः शृङ्गारः ।

एवं चाविश्रान्ति-धामतया करुणस्याप्य् अङ्गतैवेतिद्वयोर् अपि करुण-शृङ्गारयोर् भगवद्-उत्साह-परिपुष्ट-तद्-विषय-रति-भावास्वाद-प्रकर्षकतया यौगपद्य-सम्भवाद् अङ्गत्वेनन विरोधः ।

ननु समूहालम्बनात्मक-पूर्ण-घनानन्द-रूपस्य रसस्य तादृशेनेतर-रसेन कथंविरोधः सम्भावनीयः ? एक-वाक्ये निवेश-प्रादुर्भावैर् यौगपद्य-विरहेणपरस्परोपमर्दकत्वानुपपत्तेः । नाप्य्

Page 404: Sahitya DarpaNa - Chowkhamba Edition

अङ्गाङ्गिभावः । द्वयोर् अपि पूर्णतया स्वातन्त्र्येणविश्रान्तेः ।

सत्यम् उक्तम् । अत एवात्र प्रधानेतरेषु रसेषुस्वातन्त्र्य-विश्राम-राहित्यात् पूर्ण-रस-भाव-मात्राच् च विलक्षणतया सञ्चारि-रस-नाम्नाव्यपदेशः वाच्यानाम् ।

अस्मत्-पितामहानुजकवि-पण्डित-मुख्य-श्री-चण्डी-दास-पादानां तु खण्ड-रस-नाम्ना । यदाहुः—

अङ्गं बाध्योऽथ संसर्गी यद्य् अङ्गी स्याद्रसान्तरे |नास्वाद्यते समग्रं तत् ततः खण्ड-रसःस्मृतः ॥ इति ।

ननु, आद्यः करुण-बीभत्स-रौद्र-वीर-भयानकैः इत्य् उक्त-नयेन विओर्धिनोर् वीर-शृङ्गारयोः कथम् एकत्र—

कपोले जानक्याः करि-कलभ-दन्त-द्युति-मुषिस्मर-स्मेरं गण्डोड्डमर-पुलकं वक्त्र-कमलम् |मुहुः पश्यञ् शृण्वन् रजनिचर-सेना-कलकलंजटा-जूट-ग्रन्थिं द्रढयति रघूणां

Page 405: Sahitya DarpaNa - Chowkhamba Edition

परिवृढः ॥ [हनुमन्-नाटके 1.19]

इत्य् आदौ समावेशः । अत्रोच्यते—इह खलु रसानांविरोधिताया अविरोधितायाश् च त्रिधा व्यवस्था |कयोश्चिद् आलम्बनैक्येन, कयोश्चिद् आश्रयैक्येन,कयोश्चिन् नैरन्तर्येणेति । तत्र वीर-शृङ्गारयोरालम्बनैक्येन विरोधः । तथा हास्य-रौद्र-बीभत्सैः सम्भोगस्य । वीर-करुण-रौद्रादिभिर्विप्रलम्भस्य । आलम्बनैक्येन आश्रयैक्येन चवीर-भयानकयोः । नैरन्तर्य-विभावैक्याभ्यांशान्त-शृङ्गारयोः । त्रिधायं विरोधोवीरस्याद्भुत-रौद्राभ्याम् । शृङ्गारस्याद्भुतेनभयानकस्य बीभत्सेनेति ।

तेनात्र वीर-शृङ्गारयोर् भिन्नालम्बनत्वान् नविरोधः । एवं च वीरस्य नायक-निष्ठत्वेनभयानकस्य प्रतिनायक-निष्थावेन निबन्धेभिन्नाश्रयत्वेन न विरोधः । यश् च नागानन्देप्रशमाश्रयस्यापि जीमूत-वाहनस्य मलयवत्यनुरागो दर्शितः । तत्र “अहो गीतम् अहो वादित्रम्”इत्य् अद्भुतस्यान्तरा निवेशनान् नैरन्तर्याभवान्न शान्त-शृङ्गारयोर् विरोधः । एवम् अन्यद् अपिज्ञेयम् । “पाण्डु-क्षामं वदनम्” इत्य् आदौ चपाण्डुतादीनाम् अङ्ग-भावः करुण-विप्रलम्भेऽपीति न विरोधः ।

अनुकारे च सर्वेषां दोषाणां नैव दोषता ॥42॥

Page 406: Sahitya DarpaNa - Chowkhamba Edition

31

सर्वेषां दुःश्रवत्व-प्रभृतीनाम् । यथा—“एषदुश्च्यवनं नौमीत्य् आदि जल्पति कश्चन” | अत्रदुश्च्यवन-शब्दोऽप्रयुक्तः ।

अन्येषाम् अपि दोषाणाम् इत्य् औचित्यान् मनीषिभिः |अदोषता च गुणता ज्ञेया चानुभयात्मता ॥43॥ 32

अनुभयात्मता अदोष-गुणता ।

इति साहित्य-दर्पणे दोष-निरूपणो नामसप्तम-परिच्छेदः ।

||7||

--o)0(o--

(8)

अष्टमः परिच्छेदः

गुण-निर्णयः

गुणम् आह—

रसस्याङ्गित्वम् आप्तस्य धर्माः शौर्यादयो यथा ।

Page 407: Sahitya DarpaNa - Chowkhamba Edition

गुणाः . . . . . . . . . . . . . ||1||1ab

यथा खल्व् अङ्गित्वम् आप्तस्यात्मन उत्कर-हेतुत्वाच् छौर्यादयो गुण-शब्द-वाच्याः, तथाकाव्येऽङ्गित्वम् आप्तस्य रसस्य धर्माः स्वरूप-विशेषा माधुर्यादयोऽपि स्व-समर्पक-पद-सन्दर्भस्य काव्य-व्यपदेशस्यौपयिकानुगुण्य-भाज इत्य् अर्थः । यथा चैषां रस-मात्रस्यधर्मत्वं तथा दर्शितम् एव ।

माधुर्यम् ओजोऽथ प्रसाद इति ते त्रिधा ॥2॥ 1

ते गुणाः । तत्र—

चित्त-द्रवीभाव-मयो ह्लादो माधुर्यम् उच्यते ॥3॥ 2ab

यत् तु केनचिद् उक्तं—“माधुर्यं द्रुति-कारणम्” इति, तन् न । द्रवीभावस्यास्वाद-रूपाह्लादाभिन्नत्वेन कार्यत्वाभावात् । द्रवीभावश्च स्वाभाविकान् आविष्टत्वात्मक-काठिन्य-मन्यु-क्रोधादि-कृत-दीप्तत्व-विस्मय-हासाद्य्-उपहित-विक्षेप-परित्यागेन रत्य्-आद्य्-आकारानुबिद्धानन्दोद्बोधेन सहृदय-चित्तार्द्र-प्रायत्वम् । तच् च—

Page 408: Sahitya DarpaNa - Chowkhamba Edition

सम्भोगे करुणे विप्रलम्भे शान्तेऽधिकंक्रमात् ॥4॥ 2cd

सम्भोगादि-शब्दा उपलक्षणानि । तेनसम्भोगाभासादिष्व् अप्य् एतस्य स्थितिर् ज्ञेया ।

मूर्ध्नि वर्गास्त्य् अवर्णेन युक्ताष् ट-ठ-द-ढान्विना ।

रणौ लघू च तद्-व्यक्तौ वर्णाः कारणतां गताः। 3

अवृत्तिर् अल्प-वृत्तिर् वा मधुरा रचना तथा ॥5॥

यथा—अनङ्ग-मङ्गल-भुवस् तद्-अपाङ्गस्यभङ्गयः |जनयन्ति मुहुर् यूनाम् अन्तः-सन्ताप-सन्ततिम् ॥

यथा वा मम—

लता-कुञ्जं गुञ्जन् मदवद् अलि-पूञ्जंचपलयन्समालिङ्गन्न् अङ्गं द्रुततरम् अनङ्गंप्रवलयन् |मरुन्-मन्दं मन्दं दलितम् अरविन्दंतरलयन्रजो-वृन्दं विन्दन् किरति मकरन्दं दिशि

Page 409: Sahitya DarpaNa - Chowkhamba Edition

दिशि ॥

ओजश् चित्तस्य विस्तार-रूपं दीप्तत्वम् उच्यते । 4वीर-बीभत्स-रौद्रेषु क्रमेणाधिक्यम् अस्य तु ॥6

||

अस्यौजसः । अत्रापि वीरादि-शब्दा उपलक्षणानि । तेनवीराभासादिष्व् अप्य् अस्यावस्थितिः ।

वर्गस्याद्य-तृतीयाभ्यां युक्तौ वर्णौ तद्-अन्तिमौ । 5

उपर्य् अधो द्वयोर् वा सरेफौ ट-ठ-ड-ढैःसह ॥7॥

श-कारश् च ष-कारश् च तस्य व्यञ्जकतां गताः । 6तथा समास-बहुला घटनौद्धत्य-शालिनी ॥8॥

यथा— “चञ्चद्-भुज” इत्य् आदि ।

वृषस् त्व् असौ रज इव पुच्छ-मार्जनी-परिभ्रमैर् घन-गण-लक्षम् उत्क्षिपन् ।

क्षिति-क्षताम् अथ खुर-वज्र-विज्वलत्खनित्रकैर् विदधद् अगान्धरिं प्रति ॥

चित्तं व्याप्नोति यः क्षिप्रं शुष्केन्धनमिवानलः । 7

स प्रसादः समस्तेषु रसेषु रचनासु च ॥9॥

Page 410: Sahitya DarpaNa - Chowkhamba Edition

व्याप्नोति आविष्करोति । यथा—

शब्दास् तद्-व्यञ्जका अर्थ-बोधकाः श्रुति-मात्रतः ॥10॥ 8

यथा—सूची-मुखेन सकृद् एव कृत-व्रणा त्वंमुक्तातते हृदि विराजसि नन्दसूनोः |बाणैः स्मरस्य शतशो विनिकृत्त-धर्मास्वप्नेऽपि तं कथम् अहं न विलोकयामि ॥

एषां शब्द-गुणत्वं च गुण-वृत्त्योच्यतेबुधैः ॥11॥

शरीरस्य शौर्यादि-गुण-योग इवेति शेषः ।

श्लेषः समाधिर् औदार्यं प्रसाद इति ये पुनः |9

गुणाश् चिरन्तनैर् उक्ता ओजस्य् अन्तर्भवन्ति ते ॥12॥

ओजसि भक्त्या ओजः-पद-वाच्ये शब्दार्थ-धर्म-विशेषे । तत्र श्लेषो बहूनाम् अपि पदानाम् एक-पदवद् भासनात्मा । यथा—

उन्मज्जज्-जल-कुञ्जरेन्द्र-रभसास्फालानुबन्धोद्धताःसर्वाः पर्वत-कन्दरोदर-भुवः कुर्वन्

Page 411: Sahitya DarpaNa - Chowkhamba Edition

प्रतिध्वानिनीः |उच्चैर् उच्चरति ध्वनिः श्रुति-पथोन्माथीयथायं तथाप्रायः प्रेङ्खद-संख्य-शङ्ख-धवलावेलेयम् उद्गच्छति ॥

अयं बन्ध-वैकट्यात्मकत्वाद् ओज एव ।

समाधिर् आरोहावरोह-क्रम-रूपः । आरोहौत्कर्षः, अवरोहोऽपकर्षः । तयोः क्रमो वैरस्यतान् आवहो विन्यासः । यथा “चञ्चद्-भुज-” इत्य् आदि |अत्र पाद-त्रये क्रमेण बन्धस्य गाढता |चतुर्थ-पादे त्व् अपकर्षः । तस्यापि च तीव्र-प्रयत्नोच्चार्यतया ओजस्विता ।

उदारता विकटत्व-लक्षणा । विकटत्वं च पदानांनृत्यत्-प्रायत्वं, यथा—

सुचरण-विनिविष्टैर् नूपुरैर् नर्तकीनाम् |झणिति रणितम् आसीत् तत्र चित्रं कलं च ॥

अत्र च तन्-मतानुसारेण रसानुसन्धानमन्तरेणैव शब्द-प्रौढोक्ति-मात्रेणौजः |प्रसाद ओजो-मिश्रित-शैथिल्यात्मा ।

यथा— “यो यः शस्त्रं बिभर्ति स्वभुज-गुरु-मदः पाण्डवीनां चमूनाम्” इति ।

Page 412: Sahitya DarpaNa - Chowkhamba Edition

माधुर्य-व्यञ्जकत्वं यद् असमासस्य दर्शितम्। 10

पृथक्-पदत्वं माधुर्यं तेनैवाङ्गीकृतंपुनः ॥13॥

यथा— “श्वासान् मूञ्चति” इत्य् आदि ।

अर्थ-व्यक्तेः प्रसादाख्य-गुणेनैव परिग्रहः |11

अर्थ-व्यक्तिः पदानां हि झटित्य् अर्थ-समर्पणम् ॥14॥

स्पष्टम् उदाहरणम् ।

ग्राम्य-दुःश्रवता-त्यागात् कान्तिश् च सुकुमारता ॥15॥ 12

अङ्गीकृतेति सम्बन्धः । तच् च हालिकादि-पद-विन्यास-वैपरीत्येनालौकिक-शोभा-शालित्वम् |सुकुमारता त्व् अपारुष्यम् । अनयोर् उदाहरणेस्पष्टे ।

क्वचिद् दोषस् तु समता मार्गाभेद-स्वरूपिणी |अन्यथोक्त-गुणेष्व् अस्या अन्तःपातो यथायथम् ॥

16|| 13

Page 413: Sahitya DarpaNa - Chowkhamba Edition

मसृणेन विकटेन वा मार्गेणोपक्रान्तस्यसन्दर्भस्य तेनैव परिनिष्ठानं मार्गाभेदः |स च क्वचिद् दोषः । तथा हि—

अव्यूढाङ्गम् अरूढ-पाणि-जठराभोगं चबिभ्रद्-वपुःपारीन्द्रः शिशुर् एष पाणि-पुटके सम्मातु किंतावता |उद्यद्-दुर्धर-गन्ध-सिन्धुर-शत-प्रोद्दाम-दानार्णव-स्रोतः शोषण-रोषणात् पुनर् इतः कल्पाग्निरल्पायते ॥

अत्रोद्धतेऽर्थे वाच्ये सुकुमार-बन्ध-त्यागो गुणएव । अनेवं-विध-स्थाने माधुर्यादाव् एवान्तः-पातः । यथा— “लता-कुञ्जं गुञ्जन्” इत्य् आदि ।

ओजः प्रसादो माधुर्यं सौकुमार्यम् उदारता |तद्-अभावस्य दोषत्वात् स्वीकृता अनुगा गुणाः ॥17॥

14

ओजः स्वाभिप्रायत्व-रूपम् । प्रसादोऽर्थ-वैमल्यम् । माधुर्यम् उक्ति-वैचित्र्यम् |सौकुमार्यम् अपारुष्यम् । उदारता अग्राम्यत्वम् |एषां पञ्चानाम् अप्य् अर्थ-गुणानां यथा-क्रममपुष्टार्थाधिक-पदानवीकृतामङ्गल-रूपाश्लील-ग्राम्यतानां निराकरणेनाङ्गीकारः । स्पष्टान्य्

Page 414: Sahitya DarpaNa - Chowkhamba Edition

उदाहरणानि ।

अर्थ-व्यक्तिः स्वभावोक्त्य्-अलङ्कारेण तथा पुनः।

रस-ध्वनि-गुणीभूत-व्यङ्ग्यानां कान्ति-नामकः ॥18॥ 15

अङ्गीकृत इति सम्बन्धः । अर्थ-व्यक्तिर् वस्तु-स्वभाव-स्फुटत्वम् । कान्तिर् दीप्त-रसत्वम् |स्पष्टे उदाहरणे ।

श्लेषो विचित्रता-मात्रम् अदोषः समता-परम् ॥19॥16ab

श्लेषः क्रम-कौटिल्यानुल्बणत्वोपपत्ति-योग-रूप-घटनात्मा । तत्र क्रमः क्रिया-सन्ततिः |विदग्ध-चेष्टितं कौटिल्यम् । अप्रसिद्ध-वर्णना-विरहोऽनुल्बणत्वम् । उपपादक-युक्ति-विन्यासौपपत्तिः । एषां योगः सम्मेलनम् । स एव रूपंयस्या घटनायास् तद्-रूपः श्लेषो वैचित्र्य-मात्रम् |अनन्य-साधारण-रसोपकारित्व-विरहाद् इति भावः। यथा— “दृष्ट्वैकासन-संस्थिते प्रियतमे” इत्यादि ।

अत्र दर्शनादयः क्रियाः । उभय-समर्थन-रूपं कौटिल्यम् । लोक-संव्यवहार-रूपमनुल्बणत्वम् । “एकासन-सङ्गते” “पश्चाद् उपेत्य”

Page 415: Sahitya DarpaNa - Chowkhamba Edition

“नयने पिधाय” ”ईषद्-वक्रित-कन्धरः” इतिचोपपादकानि । एषां योगः । अनेन च वाच्योपपत्ति-ग्रहण-व्यग्रतया रस-स्वादो व्यवहित-प्राय इत्यस्यागुणता ।

समता च प्रक्रान्त-प्रकृति-प्रत्ययाविपर्यासेनार्थस्य विसंवादिताविच्छेदः |स च प्रक्रम-भङ्ग-रूप-विरह एव । स्पष्टमुदाहरणम् ।

न गुणत्वं समाधेश् च . . . . . . . . ||20||16c

समाधिश् चायोन्य्-अन्य-च्छाया-योनि-रूप-द्विविधार्थ-दृष्टि-रूपः । तत्रायोनिर् अर्थो, यथा—

सद्यो मुण्डित-मत्त-हूण-चिबुक-प्रस्पर्धि-नारङ्गकम् |वृन्दारण्यम् इदं विलोकय सखे नेत्रेसखेले कुरु ॥

अन्य-च्छाया-योनिर् यथा—

निज-नयन-प्रतिबिम्बैर् अम्बुनि बहुशःप्रतारिता गोपी |नीलोत्पलेऽपि विमृशति करम् अर्पयितुंद्विधाभवत् ॥

Page 416: Sahitya DarpaNa - Chowkhamba Edition

अत्र नीलोत्पल-नयनयोर् अतिप्रसिद्धं सादृश्यंविच्छित्ति-विशेषेण निबद्धम् । अस्य चासाधारण-शोभानाधायकत्वान् न गुणत्वम्, किन्तु काव्य-शरीर-मात्र-निर्वाहकत्वम् ।

क्वचित् चन्द्र इत्य् एतस्मिन्न् अर्थे वक्तव्ये अत्रेर्नयन-सम्मुखं ज्योतिः इति वाक्य-रचनम् |क्वचित् निदाघ-शीतल-हिम-कालोष्ण-सुकुमार-शरीरायोषिद् इति वाक्यार्थे वक्तव्ये वर-वर्णिनीतिपदाभिधानम् । क्वचिद् एकस्य वाक्यार्थस्याकिञ्चिद्विशेष-निवेशाद् अनेक-वाक्यैर् अभिधानम् इत्य् एवं-रूपो व्यासः । क्वचिद् बहु-वाक्य-प्रतिपाद्यस्यैक-वाक्येनाभिधानम् इत्य् एवंरूपः समासश् च । इत्येवम् आदीनां अन्यैर् उक्तानां न गुणत्वम् उचितम् |अपि तु वैचित्र्य-मात्र-बहुत्वम् ।

. . . . . . . . तेन नार्थ-गुणाः पृथक् ॥20॥16d

तेनोक्त-प्रकारेण । अर्थ-गुणा ओजः-प्रभृतयःप्रोक्ताः ।

इति साहित्य-दर्पणे गुण-विवेचनो nämaañöamaù परिच्छेदः

||8||

Page 417: Sahitya DarpaNa - Chowkhamba Edition

--o)0(o--(9)

नवमः परिच्छेदः

रीति-निर्णयः

अथोद्देश-क्रम-प्राप्तम् अलङ्कार-निरूपणंबहु-वक्तव्यत्वेनोल्लङ्घ्य रीतिम् आह—

पद-सङ्घटना रीतिर् अङ्ग-संस्था-विशेषवत् |उपकर्त्री रसादीनां . . . . . . . . ||1|| 1c

रसादीनाम् अर्थाच् छब्दार्थ-शरीरस्यकाव्यस्यात्म-भूतानाम् ।

. . . . . . . . सा पुनः स्याच् चतुर्विधा |1d

वैदर्भी चाथ गौडी च पाञ्चाली लाटिका तथा ॥2॥2ab

सा रीतिः । तत्र—

माधुर्य-व्यञ्जकैर् वर्णइ रचना ललितात्मिका |2cd

अवृत्तिर् अल्प-वृत्तिर् वा वैदर्भी रीतिर् इष्यते ॥3॥ 3ab

यथा— “अनङ्ग-मङ्गल-भुवः” इत्य् आदि । रुद्रटस्

Page 418: Sahitya DarpaNa - Chowkhamba Edition

त्व् आह—

असमस्तैक-समस्ता युक्ता दशभिर् गुणैश् चवैदर्भी |वर्ग-द्वितीय-बहुला स्वल्प-प्राणाक्षरा चसुविधेया ॥

अत्र दश-गुणास् तन्-मतोक्ताः श्लेषादयः ।

ओजः प्रकाशकैर् वर्णैर् बन्ध आडम्बरःपुनः । 3cd

समास-बहुला गौडी . . . . . . . . ||4|| 4a

यथा— “चञ्चद्-भुज” इत्य् आदि । पुरुषोत्तमस् त्वाह—

बहुतर-समास-युक्ता सुमहा-प्राणाक्षरा चगौडीया |रतिर् अनुप्रास महिम परतन्त्रा स्तोक-वाक्याच ॥

. . . . . . . . वर्णैः शेषैः पुनर् द्वयोः। 4b

समस्त-पञ्चष-पदो बन्धः पाञ्चालिका मता ॥5॥ 4cd

द्वयोर् वैदर्भी-गौड्योः । यथा—

Page 419: Sahitya DarpaNa - Chowkhamba Edition

मधुरया मधु-बोधित-माधवी-मधु-समृद्धि-समेधित-मेधया |मधुकराङ्गनया मुहुर् उन्मद-ध्वनि-भृता निभृताक्षरम् उज्जगे ॥

भोजस् त्व् आह—

समस्त-पञ्चष-पदाम् ओजः-कान्ति-गुणान्विताम्|मधुरां सुकुमारां च पाञ्चालीं कवयोविदुः ॥

लाटी तु रीतिर् वैदर्भी-पाञ्चाल्योर् अन्तरे स्थिता ॥6॥5ab

यथा—अयम् उदयति मुद्रा-भञ्जनः पद्मिनीनामुदय-गिरि-वनाली-बाल-मन्दार-पुष्पम् |विरह-विधुर-कोक-द्वन्द्व-बन्धुर्विभिन्दन्कुपित-कपि-कपोल-क्रोड-ताम्रस्-तमांसि ॥

कश्चिद् आह—मृदु-पद-समास-सुभगा युक्तैर् वर्णैर् नचातिभूयिष्ठा |उचित-विशेषण-परिपूरित-वर्ण-न्यासा भवेल्

Page 420: Sahitya DarpaNa - Chowkhamba Edition

लाटी ॥

अन्ये त्व् आहुः—गौडी डम्बर-बद्धा स्याद् वैदर्भी ललित-क्रमा |पाञ्चाली मिश्र-भावेन लाटी तु मृदुभिः पदैः॥

क्वचित् तु वक्त्राद्य्-औचित्याद् अन्यथा रचनादयः ॥7॥ 5cd

वक्त्रादीत्य् आदि शब्दाद् वाच्य-प्रबन्धौ, रचनादीत्यादि शब्दात् वृत्ति-वर्णौ । तत्र वक्त्रौचित्याद् यथा—

मन्मथायस्तार्णवाम्भः-प्लुत-कुहर-चलन्-मन्दर-ध्वान-धीरःकोणाघातेषु गर्जत्-प्रलय-घन-घटान्योन्य-सङ्घट्ट-चण्डः |कृष्णाक्रोधाग्र-दूतः कुरु-कुल-निधनोत्पात-निर्धात-वातःकेनास्मत्-सिंह-नाद-प्रतिरसित-सखोदुन्दुभिस् ताडितोऽयम् ॥

अत्र वाच्य-क्रोधाद्य्-अभिव्यञ्जकत्वेऽपि भीमसेन-वक्तृत्वेनोद्धता रचनादयः । वाच्यौचित्याद्,यथा—“मूर्ध-व्याधूयमान” इत्य् आदौ ।

Page 421: Sahitya DarpaNa - Chowkhamba Edition

प्रबन्धौचित्याद्, यथा—नाटिकादौ रौद्रेऽप्यभिनय-प्रतिकुलत्वेन न दीर्घ-समासादयः |एवम् आख्यायिकायां शृङ्गारेऽपि न मसृण-वर्णादयः । नवान्तः रौद्रेऽपि नात्यन्तमुद्धताः । एवम् अन्यद् अपि ज्ञेयम् ।

इति साहित्य-दर्पणे रीति-विवेचनो नामनवमः परिच्छेदः

||9||

(10)

दशमः परिच्छेदः

अलङ्कार-निर्णयः

अथावसर-प्राप्तान् अलङ्कारान् आह—

शब्दार्थयोर् अस्थिरा ये धर्माः शोभातिशायिनः |रसादीन् उपकुर्वन्तोऽलङ्कारास् तेऽङ्गदादिवत् ॥1॥

यथाङ्गदादयः शरीर-शोभातिशायिनः शरीरिणमुपकुर्वन्ति, तथानुप्रासोपमादयः शब्दार्थ-शोभातिशायिनो रसादेर् उपकारकाः । अलङ्कारा अस्थिराइति नैषां गुणवद्-आवश्यकी स्थितिः ।

[शब्दालङ्काराः]

Page 422: Sahitya DarpaNa - Chowkhamba Edition

शब्दार्थयोः प्रथमं शब्दस्य बुद्धि-विषयत्वाच् छब्दालङ्कारेषु वक्तव्येषुशब्दार्थालङ्कारस्यापि पुनर्-उक्तवद्-आभासस्यचिरन्तनैः शब्दालङ्कार-मध्ये लक्षितत्वात्प्रथमं तम् एवाह—

पुनरुक्तवद् आभासः

आपाततो यद् अर्थस्य पौनरुक्त्येन भासणम् |पुनर् उक्तवद् आभासः स भिन्नाकार-शब्दगः ॥

2||

यथा—भुजङ्ग-कुण्डली-व्यक्त-शशि-शुभ्रांशु-शीतगुः |जगन्त्य् अपि सदा पायाद् अव्याच् चेतो-हरःशिवः ॥

अत्र भुजङ्ग-कुण्डल्य्-आदि-शब्दानाम् आपात-मात्रेण सर्पाद्य्-अर्थतया पौनरुक्त्य-प्रतिभासनम् । पर्यवसाने तु भुजङ्ग-रूप-कुण्डलं विद्यते यस्येत्य् आद्य्-अन्यार्थत्वम् |पायाद् अव्याद् इत्य् अत्र क्रिया-गतोऽयम् अलङ्कारः |पायाद् इत्य् अस्यापायाद् इति पर्यवसानात् । भुजङ्ग-कुण्डलीति शब्दयोः प्रथम-शब्दस्यैव परिवृत्ति-सहत्वम् । हरः शिव इति द्वितीयस्यैव । शशि-

Page 423: Sahitya DarpaNa - Chowkhamba Edition

शुभ्रांश्व् इति द्वयोर् अपि । भाति सदा न त्याग इति नद्वयोर् अपीति शब्द-परिवृत्ति-सहत्वासहत्वाभ्यामस्योभ्यालङ्कारत्वम् ।

2. अनुप्रासः

अनुप्रासः शब्द-साम्यं वैषम्येऽपि स्वरस्य यत्॥3॥ 3ab

स्वर-मात्र-सदृश्यं तु वैचित्र्याभावान् नगणितम् । रसाद्य्-अनुगतत्वेन प्रकृष्टोन्यासोऽनुप्रासः ।

2.1. छेकानुप्रासः

छेको व्यञ्जन-सङ्घस्य सकृत् साम्यमनेकधा ॥4॥ 3cd

छेकश् छेकानुप्रासः । अनेकधेति स्वरूपतःक्रमतश् च । रसः सर इत्य् आदेः क्रम-भेदेनसादृश्यं नास्यालङ्कारस्य विषयः । उदाहरणंमम तात-पादानाम्—

आदाय बकुल-गन्धान् अन्धीकुर्वन् पदेपदे भ्रमरान् |अयम् एति मन्द-मन्दं कावेरी-वारि-पावनः पवनः ॥

Page 424: Sahitya DarpaNa - Chowkhamba Edition

अत्र गन्धान् अन्धीति संयुक्तयोः, कावेरी-वारीत्यसंयुक्तयोः, पावनः पवन इति व्यञ्जनानांबहूनां सकृद् आवृत्तिः । छेको विदग्धस् तत्-प्रयोज्यत्वाद् एष छेकानुप्रासः ।

2.2. वृत्त्य्-अनुप्रासः

अनेकस्यैकधा साम्यम् असकृद् वाप्य् अनेकधा |एकस्य सकृद् अप्य् एष वृत्त्य्-अनुप्रास इष्यते ॥5॥ 4

एकधा स्वरूपत एव, न तु क्रमतोऽपि । अनेकधास्वरूपतः क्रमतश् च । सकृद् अपीत्य् अपि-शब्दादसकृद् अपि । यथा—

उन्मीलन्-मधु-गन्ध-लुब्ध-मधुप-व्याधूत-चूताङ्कुर-क्रीडत्-कोकिल-काकली-कल-रवैर् उद्गीर्ण-कर्ण-ज्वराः |नीयन्ते पथिकैः कथं कथम् अपिध्यानावधान-क्षण-प्राप्त-प्राण-समासम् आगम-रसोल्लासैरमी वासराः ॥

अत्र "रसोल्लासैर् अमी" इति रसयोर् एकधैव साम्यम्। न तु तेनैव क्रमेणापि । द्वितीये पादे कलयोरसकृत् तेनैव क्रमेण च । प्रथमे एकस्य म-

Page 425: Sahitya DarpaNa - Chowkhamba Edition

कारस्य सकृत्, ह-कारस्य चासकृत् । रस-विषय-व्यापारवती वर्ण-रचना वृत्तिः । तद्-अनुगतत्वेनप्रकर्षेण न्यसनाद् वृत्त्य्-अनुप्रासः ।

2.3. श्रुत्य्-अनुप्रासः

उच्चार्यत्वाद् यद् एकत्र स्थाने तालूरदादिके |सादृश्यं व्यञ्जनस्यैतच् छ्रुत्य्-अनुप्रास इष्यते

||6|| 5

उदाहरणम्—

दृशा दग्धं मनसिजं जीवयन्ति दृशैवयाः |विरूपाक्षस्य जयिनीस् ताः स्तुमो वाम-लोचनाः ॥

अत्र "जीवयन्ति" इति, "याः" इति, "जयिनीः" इति । अत्र ज-कार-य-कारयोर् एकत्र स्थाने तालाव् उच्चार्यत्वात्सादृश्यम् । एवं दन्त्य-कण्ठ्यादीनाम् अप्युदाहार्यम् । एष च सहृदायानाम् अतीव श्रुति-सुखावहत्वाच् छ्रुत्य्-अनुप्रासः ।

2.4. अन्त्यानुप्रासः

व्यञ्जनं चेद् यथावस्थं सहायेन स्वरेण तु।

Page 426: Sahitya DarpaNa - Chowkhamba Edition

आवर्त्यतेऽन्त्य-योज्यत्वाद् अन्त्यानुप्रास एव तत् ॥7॥6

यथावस्थम् इति यथा-सम्भवम् अनुस्वार-विसर्ग-स्वर-युक्ताक्षर-विशिष्टम् । एष च प्रायेणपादस्य पदस्य वान्ते प्रयोज्यः । पादान्तगो, यथामम—

केशः काश-स्तवक-विकासःकायः प्रकटित-करभ-विलासः |चक्षुर् दग्ध-वराटक-कल्पंत्यजति न चेतः कामम् अनल्पम् ॥

पदान्तगो, यथा—"मन्दं हसन्तः पुलकंवहन्तः" इत्य् आदि ।

2.5. लाटानुप्रासः

शब्दार्थयोः पौनरुक्त्यं भवेत् तात्पर्य-मात्रतः ।

läöänupräsa ity uktaù . . . . . . . . . . . . ||8||7abc

उदाहरणम्—

स्मेर-राजीव-नयने नयने किं निमीलिते |पश्य निर्जित-कन्दर्पं कन्दर्प-

Page 427: Sahitya DarpaNa - Chowkhamba Edition

वशगं प्रियम् ॥

अत्र विभक्त्य्-अर्थस्य पौनरुक्त्येऽपिप्रातिपादिकांश-द्योत्य्-अधर्मि-रूपस्यभिन्नार्थत्वाल् लाटानुप्रासत्वम् एव ।

"नयने तस्यैव नयने च |" अत्र द्वितीय-नयन-शब्दो भाग्यवत्त्वादि-गुणावशिष्टत्व-रूप-तात्पर्य-मात्रेण भिन्नार्थः । यथा वा—

यस्य न सविधे दयितादव-दहनस् तुहिन-दीधितिस् तस्य |यस्य च सविधे दयितादव-दहनः स्तुहिन-दीधितिस् तस्य ॥

अत्रानेक-पदानां पौनरुक्त्यम् । एष प्रायेणलाट-जन-प्रियत्वात् लाटानुप्रासः ।

. . . . . . . . . . . .अनुप्रासः पञ्चधा मतः ॥9॥ 7d

स्पष्टम् ।

3. यमकम्

सत्य् अर्थे पृथग्-अर्थायाः स्वर-व्यञ्जन-संहतेः ।

Page 428: Sahitya DarpaNa - Chowkhamba Edition

क्रमेण तेनैवावृत्तिर् यमकं विनिगद्यते ॥10॥8

अत्र द्वयोर् अपि पदयोः क्वचित् सार्थकत्वं,क्वचिन् निरर्थकत्वम् । क्वचिद् एकस्यसार्थकत्वम् अपरस्य निरर्थकत्वम् । अत uktaà"saty अर्थे" इति । "तेनैव क्रमेण" इति दमो मोदैत्य् आदेर् विविक्त-विषयत्वं सूचितम् । एतच् च पाद-पादार्ध-वृत्तित्वेन पादावृत्तेश् चानेक-विधतयाप्रभूततम-भेदम् ।

दिङ्-मात्रं उदाह्रियते ।

नव-पलाश-पलाश-वनं पुरःस्फुट-पराग-परागत-पङ्कजम् |मृदुलतान्त-लतान्तम् अलोकयत्स सुरभिं सुरभिं सुमनो-भरैः ॥

अत्र पदावृत्तिः—पलाश-पलाशेति सुरभिं सुरभिमित्य् अत्र च द्वयोः सार्थकत्वम् । लतान्त-लतान्तेत्यत्र प्रथमस्य निरर्थकत्वम् । पराग-परागेत्यत्र द्वितीयस्य । एवम् अन्यत्राप्य् उदाहार्यम् |यमकादौ भवेद् ऐक्यं òa-lor ba-vor la-रोस्तथा इत्य् उक्त-नयात् "भुज-लतां जडतां हरिरानयत्" इत्य् अत्र न यमकत्व-हानिः ।

4. वक्रोक्तिः

Page 429: Sahitya DarpaNa - Chowkhamba Edition

अन्यस्यान्यार्थकं वाक्यम् अन्यथा योजयेद् यदि।

अन्यः श्लेषेण काक्वा वा सा वक्रोक्तिस् ततो द्विधा ॥11॥ 9

द्विधेति श्लेष-वक्रोक्तिः, काकु-वक्रोक्तिश् च |क्रमेणोदाहरणम्—

के यूयं स्थल एव सम्प्रति वयंप्रश्नो विशेषाश्रयःकिं ब्रूते विहगः स वा फणिपतिर् यत्रास्तिसुप्तो हरिः |वामा यूयम् अहो विडम्ब-रसिकः कीदृक्स्मरो वर्ततेयेनास्मासु विवेक-शून्य-मनसः पुंस्वेव योषिद्-भ्रमः ॥

अत्र विशेष-पदस्य "विः पक्षी" "शेषो नागः" इत्यर्थ-द्वययोग्यत्वात् स-भङ्ग-श्लेषः । अन्यत्र त्वभङ्गः ।

काले कोकिल-वाचाले सहकार-मनोहरे |कृतागसः परित्यागात् तस्याश् चेतो न दूयते॥

अथ कयाचित् सख्या निषेधार्थे नियुक्तो नञ्

Page 430: Sahitya DarpaNa - Chowkhamba Edition

अन्यया काक्वा दूयत एवेति विध्य्-अर्थे घटितः ।

5. भाषा-समकम्

शब्दैर् एक-विधैर् एव भाषासु विविधास्व् अपि |वाक्यं यत्र भवेत् सोऽयं भाषा-सम इतीष्यते ॥

12|| 10

यथा मम—

मञ्जुल-मणि-मञ्जीरे, कल-गम्भीरेविहार-सरसी-तीरे |विरसासि केलि-कीरे किम् आलि धीरे च गन्ध-सार-समीरे ॥

एष श्लोकः संस्कृत-प्राकृत-शौरसेनी-प्राच्यावन्ती-नागरापभ्रंशेष्व् एवं-विध एव । "सरसं क(i)ण कब्बम्" इत्य् आदौ तु "सरसं" इत्य् अत्रसंस्कृत-प्राकृतयोः साम्येऽपि वाक्य-गतत्वाभावेवैचित्र्याभावान् नायम् अलङ्कारः ।

6. श्लेषः

श्लिष्टैः पदैर् अनेकार्थाभिधाने श्लेष उच्यते |वर्ण-प्रत्यय-लिङ्गानां प्रकृत्योः पदयोर् अपि ।

11श्लेषाद् विभक्ति-वचन-भाषाणाम् अष्टधा च सः ॥

Page 431: Sahitya DarpaNa - Chowkhamba Edition

13|| 12a

क्रमेणोदाहरणम्,

6.1 वर्ण-श्लेषः

प्रतिकूलताम् उपगते हि विधौविफलत्वम् एति बहु-साधनता |अवलम्बनाय दिन-भर्तुर् अभून्न पतिष्यतः कर-सहस्रम् अपि ॥

अत्र "विधौ" इति विधु-विधि-शब्दयोर् u-कार-i-कारयोर् औ-कार-रूपत्वाच् छ्लेषः ।

6.2 प्रत्यय-श्लेषः

किरणा हरिणाङ्कस्य दक्षिणश् च समीरणः|कान्तोत्सङ्ग-जुषां नूनं सर्व एवसुधा-किरः ॥

अत्र "सुधाकिर" इति क्विप्-क-प्रत्ययोः । किं चात्रबहु-वचनैक-वचनयोर् ऐक्य-रूप्याद् वचन-श्लेषोऽपि ।

6.3 लिङ्ग-श्लेषः

Page 432: Sahitya DarpaNa - Chowkhamba Edition

विकसन्-नेत्र-नीलाब्जे तथा तन्व्याः स्तन-द्वयी |तव दत्तां सदामोदं लसत्-तरल-हारिणी॥

अत्र नपुंसक-स्त्री-लिङ्गयोः श्लेषो वचन-श्लेषोऽपि ।

6.4 प्रकृति-श्लेषः

अयं सर्वाणि शस्त्राणि हृदिज्ञेषु च वक्ष्यति|सामर्थ्य-कृद् अमित्राणां मित्राणां चनृपात्मजः ॥

अत्र "वक्ष्यति" इति वहि-वच्योः । "सामर्थ्य-कृत्" इतिकृन्तति-करोत्योः प्रकृत्योः ।

6.5 पद-श्लेषः

"पृथुकार्तस्वर-पात्रम्" इत्य् आदि । अत्र पद-भङ्गि-प्रकृति समासयोर् अपि वैलक्षण्यात् पद-श्लेषो, न तु प्रकृति-श्लेषः ।

एवं च—नीतानाम् आकुलीभावं लुब्धैर् भूरि-शिलीमुखैः |सद्र्शे वन-वृद्धानां कमलानां तद्-

Page 433: Sahitya DarpaNa - Chowkhamba Edition

ईक्षणे ॥

अत्र लुब्ध-शिलीमुखादि-शब्दानां श्लिष्टत्वेऽपिविभक्तेर् अभेदात् प्रकृति-श्लेषः । अन्यथा सर्वत्रपद-श्लेष-प्रसङ्गः ।

6.6 विभक्ति-श्लेषः

सर्वस्वं हर सर्वस्य त्वं भवच्छेद-तत्परः |नयोपकार-सांमुख्यम् आयासि तनु-वर्तनम् ॥

अत्र "हर" इति पक्षे शिव-सम्बोधनम् इति सुप् |पक्षे हृ-धातोस् ताङ् इति विभक्तेः । एवं "भव" इति।

6.7 वचन-श्लेषः

अस्य च भेदस्य प्रत्यय-श्लेषेणापि गतार्थत्वेन्प्रत्य्यान्तरासाध्य-सुब्-अन्त-तिङ्-अन्त-गतत्वेनविच्छित्ति-विशेषाश्रयणात् पृथग्-उक्तिः ।

6.8 भाषा-श्लेषः

सहदे सुर-सन्धं मे तमवसमासङ्गमागम् आहरणे ।

Page 434: Sahitya DarpaNa - Chowkhamba Edition

हर बहु-सरणंतं चित्त-मोह-सुवसर उब्मे सहसा ॥

अत्र संस्कृत-महाराष्ट्रयोः ।

पुनस् त्रिधा सभङ्गोऽभङ्गस् तद् उभयात्मकः॥14॥ 12cd

एतद् भेद-त्रयं चोक्त-भेदाष्टके यथा-सम्भवं ज्ञेयम् । यथा व—

येन ध्वस्त-मनोभवेन बलिजित्-कायःपुरास्त्रीकृतोयो गङ्गां च दधेऽन्धक-क्षय-करो योबर्हि-पत्र-प्रियः |यस्याहुः शशिमच्-छिरो हर इति स्तुत्यं चनामामराःसोऽव्याद् इष्ट-भुजङ्ग-हार-वलयस् तांसर्वदो माधवः ॥

अत्र "येन" इत्य् आदौ सभङ्ग-श्लेषः । "अन्धक" इत्यादाव् अभङ्गः । अनयोश् चैकत्र सम्भवात्सभङ्गाभङ्गात्मको ग्रन्थ-गौरव-भयात्पृथङ् नोदाहृतः ।

इह केचिद् आहुः—"स-भङ्ग-श्लेष एव शब्द-श्लेष-विषयः । यत्रोदात्तादि-स्वर-भेदाद् भिन्न-

Page 435: Sahitya DarpaNa - Chowkhamba Edition

प्रयत्नोच्चार्यत्वेन भिन्नयोः शब्दयोर् जतु-काष्ठ-न्यायेन श्लेषः । अभङ्गस् त्व् अर्थ-श्लेष एव। यत्र स्वराभेदाद् अभिन्न-प्रयत्नोच्चार्यतयाशब्दाभेदाद् अर्थयोर् एक-वृन्त-गत-फल-द्वय-न्यायेन श्लेषः । यो हि यद्-आश्रितः स तद्-अलङ्कारएव । अलङ्कार्यालङ्करण-भावस्य लोकवदाश्रयाश्रयि-भावेनोपपत्तिः" इति ।

तद् अन्ये न क्षमन्ते । तथा हि—"अत्र ध्वनि-गुणी-भूत-व्यङ्ग्य-दोष-गुणालङ्काराणां शब्दार्थ-गतत्वेन व्यवस्थितेर् अन्वय-व्यतिरेकानुविधायित्वेन नियम" इति ।

न च "अन्धक-क्षय-" इत्य् आदौ शब्दाभेदः |"अर्थ-भेदेन शब्द-भेदः" इति दर्शनात् । किंचात्र शब्दस्यैव मुख्यतया वैचित्र्य-बोधोपायत्वेन कवि-प्रतिभयोट्टङ्कनाच्छब्दालङ्कारत्वम् एव । विसदृश-शब्द-द्वयस्यबन्धे चैवं-विधस्य वैचित्र्याभावाद्वैचित्र्यस्यैव चालङ्कारत्वात् । अर्थ-मुख-प्रेक्षितया चार्थालङ्कारत्वेऽनुप्रासादीनाम् अपिरसादि-परत्वेनार्थ-मुख-प्रेक्षितयार्थालङ्कार-प्रसङ्गः । शब्दस्याभिन्न-प्रयत्नोच्चार्यत्वेनार्थालङ्कारत्वे "प्रतिकूलतामुपगते हि विधौ" इत्य् आदौ शब्द-भेदेऽप्यर्थालङ्कारत्वं तवापि प्रसज्ज्यतीत्य् उभयत्रापिशब्दालङ्कारत्वम् एव । यत्र तु शब्द-

Page 436: Sahitya DarpaNa - Chowkhamba Edition

परिवर्तनेऽपि न श्लेषत्व-खण्डता । तत्र—

स्तोकेनोन्नतिम् आयाति स्तोकेनायात्यधोगतिम् |अहो न सदृशी वृत्तिस् तुलाकोटेः खलस्य च ॥

इत्य् आदाव् अर्थ-श्लेषः । अस्य चालङ्कारान्तर-विविक्त-विषयताया असम्भवाद् विद्यमानेष्वलङ्कारान्तरेष्व् अपवादत्वेन तद्-बाधकतया तत्-प्रतिभोत्पत्ति-हेतुत्वम् इति केचित् ।

इत्थम् अत्र विचार्यते—समासोक्त्य्-अप्रस्तुत-प्रशंसादौ द्वितीयार्थस्यानभिधेयतया नास्यगन्धोऽपि । "विद्वन्-मानस-हंस" इत्य् आदौ श्लेष-गर्भे रूपकेऽपि मानस-शब्दस्य चित्त-सरो-रूपोभयार्थेत्वेऽपि रूपकेण श्लेषो बोध्यते |सरो-रूपस्यैवार्थस्य विश्रान्ति-धामतयाप्राधान्यात् । श्लेषे ह्य् अर्थ-द्वयस्यापिसमकक्षत्वम् ।

"सन्निहित-बालान्धकारा भास्वन्-मूर्तिश् च" इत्यादौ विरोधाभासेऽपि विरुद्धार्थस्य प्रतिभास-मात्रस्य प्ररोहाभावान् न श्लेषः । एवंपुनरुक्तवद् आभासेऽपि ।

तेन, "येन ध्वस्त—" इत्य् आदौ प्राकरणिकयोः,"नीतानां" इत्य् आदाव् अप्राकरणिकयोर् एक-

Page 437: Sahitya DarpaNa - Chowkhamba Edition

धर्माभिसम्बन्धात् तुल्ययोगितायाम् ।

स्वेच्छोपजात-विषयोऽपि न याति वक्तुंदेहीति मार्गण-शतैश् च ददाति दुःखम् |मोहात् समुत्क्षिपति जीवनम् अप्य् अकाण्डेकष्टं प्रसून-विशिखः प्रभुर् अल्प-बुद्धिः ॥

इत्य् आदौ च प्राकरणिकाप्राकरणिकयोर् एक-धर्माभिसम्बन्धाद् दीपके ।

स-कलकलं पुरम् एतज् जातं सम्प्रतिसुधांशु-बिम्बम् इव ।

इत्य् आदौ चोपमायां विद्यमानायाम् अपिश्लेषस्यैतद्-विषय-परिहारेणासम्भवाद् एषां चश्लेष-विषय-परिहारेणापि स्थितेर् एतद्-विषयेश्लेषस्य प्राधान्येन चमत्कारित्व-प्रतीतेश् चश्लेषेणैव व्यपदेशो भवितुं युक्तः, अन्यथातद्-व्यपदेशस्य सर्वथा-भाव-प्रसङ्गाच् चेति ।

अत्रोच्यते—न तावत् परमार्थतःश्लेषस्यालङ्कारान्तआविविक्त-विषयता "येन dhvasta"ity आदिना विविक्त-विषयत्वात् । न चात्र तुल्ययोगिता,तस्याश् च द्वयोर् अप्य् अर्थयोर् वाच्यत्व-नियमाभावात् । अत्र च माधवो-माधवयोरेकस्य वाच्यत्व-नियमे परस्य व्यङ्ग्यत्वं स्यात् ।

Page 438: Sahitya DarpaNa - Chowkhamba Edition

किं च, तुल्ययोगितायाम् अप्य् एकस्यैवधर्मस्यानेक-धर्मि-सम्बन्धितया प्रतीतिः इहत्व् अनेकेषां धर्मिणं पृथक्-पृथग्-धर्म-सम्बन्धतया । "स-कलकलम्" इत्य् आदौ चनोपमा-प्रतिभोत्पत्ति-हेतुः श्लेषः । पूर्णोपमायानिर्विषयत्व् आपत्तेः "कमलम् इव मुखंमनोज्ञम् एतत्" इत्य् आद्य् अस्ति पूर्णोपमाया विषय इतिचेत् ? न, यदि "सकल" इत्य् आदौ शब्द-श्लेषतयानोपमा तत् किम् अपराद्धं "मनोज्ञं" इत्य् आदावर्थ-श्लेषेण ।

स्फुटम् अर्थालङ्काराव् एताव् उपमा-समुच्चयौ किन्तु |आश्रित्य शब्द-मात्रं सामान्यम् इहापिसम्भवतः ॥

इति रुद्रटोक्त-दिशा गुण-क्रिया-साम्यवच्-छब्द-साम्यस्याप्य् उपमा-प्रयोजकत्वात् ।

ननु गुण-क्रिया-साम्यस्यैवोपमा-प्रयोजकायुक्ता तत्र साधर्म्यस्य वास्तवत्वात् । शब्द-साम्यस्य तु न तथा, अत्र साधर्म्यस्यावास्तवत्वात्। ततश् च पूर्णोपमाया अन्यथानुपपत्त्या गुण-क्रिया-साम्यस्यैवार्थ-श्लेष-विषयतया परित्यागेपूर्णोपमा-विषयतया युक्ता, न तु "सकल" इत्यादौ शब्द-साम्यस्यैवेति चेत् ? न "साधर्म्यमुपमा" इत्येवाविशिष्टस्योपमा-लक्षणस्य शब्द-

Page 439: Sahitya DarpaNa - Chowkhamba Edition

साम्याद् व्यावृत्तेर् अभावात् । यदि च शब्द-साम्येसाधर्म्यम् अवास्तवत्वान् नोपमा-प्रयोजकम् |तदा कथं "विद्वन्-मानस-" इत्य् आदाव् आधार-भूते चित्तादौ सरोवराद्य्-आरोपो राजादेर् हंसाद्य्-आरोप-प्रयोजकः ।

किं च, यदि वास्तव-साम्य एवोपमाङ्गीकार्या, तदाकथं त्वयापि "स-कलकलम्" इत्य् आदौ बाध्य-भूतोपमाङ्गीक्रियते ? किं चात्र श्लेषस्यैवसाम्य-निर्वाहकता, न तु साम्यस्य श्लेष-निर्वाहकता, श्लेष-बन्धतः प्रथमंसाम्यस्यासम्भवात् इत्य् उपमाया एवाङ्गित्वेनव्यपदेशो ज्यायान् "प्रधानेन हि व्यपदेशाभवन्ति" इति न्यायात् ।

ननु शब्दालङ्कार-विषयेऽङ्गाङ्गि-भाव-सङ्करोनाङ्गीक्रियते तत् कथम् अत्र श्लेषोपमयोर् अङ्गाङ्गि-भावः सङ्कर इति चेत् ? न, अर्थानुसन्धान-विरहिण्य्-अनुप्रासादाव् एव तथानङ्गीकारात् । एवंदीपकादाव् अपि ज्ञेयम् ।

सत्-पक्षां मधुर-गिरः प्रसाधिताशामदोद्धतारम्भाः |निपतन्ति धार्तराष्ट्राः काल-वशान् मेदिनी-पृष्ठे ॥ [वे.सं. 1.6]

अत्र शरद्-वर्णनया प्रकरणेन धार्तराष्ट्रादि-

Page 440: Sahitya DarpaNa - Chowkhamba Edition

शब्दानां हंसाद्य्-अर्थाभिधाने नियमनाद्दुर्योधनादि-रूपोऽर्थः शब्द-शक्ति-मूलो वस्तु-ध्वनिः । इह च प्रकृत-प्रबन्धाभिधेयस्यद्वितीयार्थस्य सूच्यतयैव विवक्षितत्वादुपमानोपमेय-भावो न विवक्षित इति नोपमा-ध्वनिर् न वा श्लेष इति सर्वम् अवदातम् ।

7. चित्रालङ्कारः

पद्याद्याकार-हेतुत्वे वर्णनां चित्रम् उच्यते ॥15॥ 13ab

आदि-शब्दात् खड्ग-मुरज-चक्र-गोमूत्रिकादयः |अस्य च तथाविध-लिपि-सन्निवेश-विशेष-वशेनचमत्कार-विधायिनाम् अपि वर्णानां तथाविध-श्रोत्राकाश-समवाय-विशेष-वशेन चमत्कार-विधायिभिर् वर्णैर् अभेदेनोपचाराच्छब्दालङ्कारत्वम् ।

तत्र पद्म-बन्धो, यथा मम—

मारमा सुषमा चारु-रुचा मार-वधूत्तमा |मात्त-धूर्त-तमावासा सा वामा मेऽस्तु मारमा ॥

एषोऽष्तदल-पद्मबन्धो दिग्-दलेषु निर्गम-

Page 441: Sahitya DarpaNa - Chowkhamba Edition

प्रवेशाभ्यां श्लिष्ट-वर्णः, किन्तु विदिग्दलेष्वन्यथा, कर्णिकाक्षरं तु श्लिष्टम् एव । एवंखड्ग-बन्धादिकम् अप्य् ऊह्यम् । काव्यान्तर्-गडु-भूततया तु नेह प्रपञ्च्यते ।

रसस्य परिपन्थित्वान् नालङ्कारऊ प्रहेलिका |13cd

उक्ति-वैचित्र्य-मात्रं सा च्युत-दत्ताक्षरादिका ॥17॥

च्युताक्षरा दत्ताक्षरा च्युत-दत्ताक्षरा च |उदाहरणम्—

कूजन्ति कोकिलाः साले यौवने फुल्लमम्बुजम् |किं करोतु कुरङ्गाक्षी वदनेन निपीडिता ॥

अत्र "रसाले" इति वक्तव्ये "साले" इति "र"-च्युतः । वनेइत्य् अत्र "यौवने" इति "यौ" दत्तः । "वदनेन" इत्यत्र "मदनेन" इति "म"-च्युतः, "व"-दत्तः । आदि-शब्दात् क्रिया-कारक-गुप्त्य्-आदयः ।

तत्र क्रिया-गुप्तिर् यथा—

पाण्डवानां सभा-मध्ये दुर्योधनौपागतः |यस्मै गां च सुवर्णं च सर्वाण्य्

Page 442: Sahitya DarpaNa - Chowkhamba Edition

आभरणानि च ॥

अत्र "दुर्योधनः" इत्य् अत्र "अदुर्योधनः" इति |"अदुः" इति क्रिया-गुप्तिः । एवम् अन्यत्रापि ।

[अर्थालङ्काराः]

1. उपमा

अथावसर-प्राप्तेष्व् अर्थालङ्कारेषु सादृश्य-मूलेषुलक्षितव्येषु तेषाम् अप्य् उपजीव्यत्वेन प्राधान्यात्प्रथमम् उपमाम् आह—

साम्यं वाच्यम् अवैधर्म्ये वाक्यैक्ये उपमाद्वयोः ॥18॥ 14cd

रूपकादिषु साम्यस्य व्यङ्ग्यत्वम् । व्यतिरेके चवैधर्म्यस्याप्य् उक्तिः । उपमेयोपमायां वाक्य-द्वयं । अनन्वये त्व् एकस्यैव साम्योक्तिर् इत्य् अस्याभेदः ।

सा पूर्णा यदि सामान्य-धर्म औपम्य-वाचि च |उपमानं चोपमेयं भवेद् वाच्यं ...

||19|| 15

सा उपमा । सामान्य-धर्मो द्वयोः सादृश्य-हेतुर्मनोज्ञत्वादिः । औपम्य-वाचकम् इवादि ।

Page 443: Sahitya DarpaNa - Chowkhamba Edition

उपमेयं मुखादि । उपमानं चन्द्रादि ।

. . . . . . . . . . इयं पुनः |श्रौती यथेवावा-शब्दा इवार्थो वा वतिर् यदि ।

आर्थी तुल्य-समानाद्यास् तुल्यार्थो यत्र वा वतिः ॥20॥ 16

यथेव-वादयः शब्दा उपमानान्तर-प्रयुक्त-तुल्यादि-पद-साधारणा अपि श्रुति-गत-मात्रेणोपमानोपमेय-गत-सादृश्य-लक्षण-सम्बन्धं बोधयन्तीति तत्-सद्-भावे श्रौत्युपमा । एवं तत्र “तस्येवेत्य्" इत्य् अनेनेवार्थेविहितस्य वतेर् उपादाने । तुल्यादयस् तु “कमलेनतुल्यं मुखम्” इत्य् आदाव् उपमेय एव । "कमलंमुखस्य तुल्यम्" इत्य् आदाव् उपमान एव |"कमलं मुखं च तुल्यम्" इत्य् आदावुभयत्रापि विश्राम्यन्तीत्य् अर्थानुसन्धानाद् एवसाम्यं प्रतिपादयन्तीति तत्-सद्भावे आर्थी । evaà"tena तुल्यम्" इत्य् आदिना तुल्यार्थे विहितस्य वतेरुपादाने ।

द्वे तद्-धिते समासेऽथ वाक्ये. . . . . . . .. . ||21|| 17a

द्वे श्रौती आर्थी च । उदाहरणम्—

Page 444: Sahitya DarpaNa - Chowkhamba Edition

सौरभम् अम्भोरुहवन्मुखस्य कम्भाव् इव स्तनौ पीनौ |हृदयं मदयति वदनंतव शरद्-इन्दुर् यथा बाले ॥

अत्र क्रमेण त्रिविधा श्रौती ।

मधुरः सुधावद् अधरःपल्लव-तुल्योऽतिपेलवः पाणिः |चकित-मृग-लोचनाभ्यांसदृशी चपले च लोचने तस्याः ॥

अत्र क्रमेण त्रिविधार्थी ।

. . . . . . . . . . पूर्णा षड् एव तत् ॥22॥17b

स्पष्टम् ।

लुप्ता सामान्य-धर्मादाव् एकस्य यदि वा द्वयोः |17cd

त्रयाणां वानुपादाने श्रौत्य् आर्थी सापि पूर्ववत् ॥23॥ 18ab

सा लुप्ता । तद्-भेदम् आह—

पूर्णावद् धर्म-लोपे सा विना श्रौतीं तु तद्-

Page 445: Sahitya DarpaNa - Chowkhamba Edition

dhite ||24|| 18cd

सा लुप्तोपमा धर्मस्य साधारण-गुण-क्रिया-रूपस्य लोपे पूर्णावद् इति पूर्वोक्त-रीत्या षट्-प्रकाराः । किन्त्व् अत्र तद्धिते श्रौत्या असम्भवात्पञ्च-प्रकाराः । यथा—

मुखम् इन्दुर् यथा पाणिः पल्लवेनसमः प्रिये |वाचः सुधा इवौष्ठस् ते बिम्ब-तुल्योमनोऽश्मवत् ॥

आधार-कर्म-विहिते द्विविधे च क्यचि क्यङि |कर्म-कर्त्रोर् णमुलि च स्याद् एवं पञ्चधा

पुनः ॥25॥ 19

"धर्म-लोपे लुप्ता" इत्य् अनुषज्यते । क्यच्-क्यङ्-णमुलः कलाप-मते इन् आयि णमः । क्रमेण,यथा—

अन्तःपुरीयसि रणेषु सुतीयसि त्वंपौरं जनं तव सदा रमणीयते श्रीः |दृष्टः श्रियाभिर् अमृत-द्युति-दर्शम् इन्द्र-सञ्चारम् अत्र भुवि सञ्चरसि क्षितीश ॥

अन्तःपुरीयसीत्य् अत्र सुख-विहारास्पदत्वस्य |तनुजीयसीत्य् अत्र स्नेह-निर्भरत्वस्य च

Page 446: Sahitya DarpaNa - Chowkhamba Edition

साधारण-धर्मस्य लोपः । एवम् अन्यत्र ।

इह च यथादि-तुल्यादि-विरहाच् छ्रौत्य्-आदि-चिन्तानास्ति । इदं च केचिद् औपम्य-प्रतिपादकस्येवादेर्लोप उदाहरन्ति । तद् अयुक्तं—क्यङ्-आदेर् तद्-अर्थ-विहितत्वेनौपम्य-प्रतिपादकत्वात् ।

ननु क्यङ्-आदिषु सम्यग् औपम्य-प्रतीतिर् नास्तिप्रत्ययत्वेनास्वतन्त्रत्वाद् इवादि-प्रयोगाभावाच्चेति न वाच्यम् । कल्प-बादाव् अपि तथा-प्रसङ्गात् |न च कल्प-बादीनामिवादि-तुल्ययौपम्यस्यवाचकत्वम् । क्यङ्-आदीनां तु द्योतकत्वम् |इवादीनाम् अपि वाचकत्वे निश्चयाभावात् । वाचकत्वेवा "समुदितं पदं वाचकम्" "प्रकृति-प्रत्ययौस्व-स्वार्थ-बोधकौ" इति च मत-द्वयेऽपि वत्य्-आदि-क्यङ्-आद्योः साम्यम् एवेति ।

यच् च केचिद् आहुः—वत्य्-आदय इवाद्य्-अर्थेऽनुशिष्यन्ते, क्यङ्-आदयस् त्व् आचाराद्य्-अर्थे इति |तद् अपि न, न खलु क्यङ्-आदय आचार-मात्रार्था अपितु सादृश्याचारार्था इति । तद् एवं धर्म-लोपे दश-प्रकारा लुप्ता ।

उपमान-लुप्तोपमा

उपमानानुपादाने द्विधा वाक्य-समासयोः ॥26॥20ab

Page 447: Sahitya DarpaNa - Chowkhamba Edition

उदाहरणम्—

तस्या मुखेन सदृशं रम्यं नास्ते न वानयन-तुल्यम् ।

अत्र मुख-नयन-प्रतिनिधि-वस्त्व्-अन्तरयोर्गम्यमानत्वाद् उपमान-लोपः । अत्रैव ca"mukhena सदृशम्" इत्य् अत्र "मुखं""यथेदं" "नयन-तुल्यं" इत्य् अत्र "दृग् इव" इतिपाठे श्रौत्य् अपि सम्भवतीति । अनयोर् भेदयोःप्रत्येकं श्रौत्यार्थीत्व-भेदेन चतुर्विधत्व-सम्भवेऽपि प्राचीनानां रीत्या द्वि-प्रकारत्वमेवोक्तम् ।

वाचक-लुप्तोपमा

औपम्य-वाचिनो लोपे समासे क्विपि च द्विधा ॥27॥20cd

क्रमेणोदाहरणम्—

वदनं मृगशावाक्ष्याः सुधाकर-मनोहरम् ।

गर्दभति श्रुति-परुषं व्यक्तं निनदन्महात्मनां पुरतः ।

Page 448: Sahitya DarpaNa - Chowkhamba Edition

अत्र "गर्दभति" इत्य् अत्रौपम्य-वाचिनः क्विपोलोपः । न चेहोपमेयस्यापि लोपः, "निनदन्" इत्यनेनैव निर्देशात् ।

धर्मोपमान-लुप्तोपमा

द्विधा समासे वाक्ये च लोपे धर्मोपमानयोः ॥28॥ 21ab

यथा—"तस्या मुखेन" इत्य् आदौ "रम्यं" इतिस्थाने "लोके" इति पाठेऽनयोर् उदाहरणम् ।

धर्म-वाचक-लुप्तोपमा

क्विप्-समास-गता द्वेधा धर्मेवादिवि-लोपने ॥29॥ 21cd

उदाहरणम्—"विधवति मुखाब्जं अस्याः" | atra"vidhavati" इति मनोहरत्व-क्विप्-प्रत्ययोर् लोपः |"मुखाब्जम्" इति च समासगा । केचित् त्व् अत्रायि-प्रत्यय-लोपम् आहुः ।

उपमेय-लुप्तोपमा

उपमेयस्य लोपे तु स्याद् एका प्रत्यये क्यचि ॥30॥22ab

Page 449: Sahitya DarpaNa - Chowkhamba Edition

यथा—अराति-विक्रमालोक-विकस्वर-विलोचनः |कृपाणोदग्र-दोर्-दण्डः ससहस्रायुढीयति ॥

अत्र "सहस्रायुधम् इवात्मानम् अचरति" इति वाक्येउपमेयस्यात्मनो लोपः । न चेहौपम्य-वाचक-लोपः । उक्ताद् एव न्यायात् । अत्र केचिदाहुः—"सहस्रायुधेन सह वर्तत इति स-सहस्रायुधः स इवाचरतीति वाक्यात् स-सहस्रायुधीयतीति पद-सिद्धौ विशेष्यस्यशब्दानुपात्तत्वाद् इहोपमेय-लोपः इति । तन् नविचार-सहम् । कर्तरि क्यचोऽनुशासन-विरुद्धत्वात्।

धर्मोपमेय-लोपेऽन्या . . . . . . . . . . . . .||31|| 22c

यथा—"यशसि प्रसरति भवतः क्षीरोदीयन्तिसागराः सर्वे |"

अत्र क्षीरोदम् इवात्मानम् आचरन्तीत्य् उपमेय आत्मासाधारण-धर्मः शुक्लता च लुप्तौ ।

. . . . . . . . . . . . . त्रिलोपे च समास-गा ॥32॥22d

Page 450: Sahitya DarpaNa - Chowkhamba Edition

यथा—"राजते मृग-लोचना" |

अत्र मृगस्य लोचने इव चञ्चले लोचने यस्या इतिसमासे उपमा-प्रतिपादक-साधारण-धर्मोपमानानां लोपः ।

तेनोपमाया भेदाः स्युः सप्तविंशति-सङ्ख्यकाः ॥33॥ 23ab

पूर्णा षड्विधा । लुप्ता चैकविंशति-विधेति । मिलित्वासप्तविंशति-प्रकारोपमा । एषु चोपमा-भेदेषुमध्येऽलुप्त-साधारण-धर्मेषु भेदेषु विशेषःप्रतिपाद्यते ।

एक-रूपः क्वचित् क्वापि भिन्नः साधारणो गुणः |23cd

भिन्ने बिम्बानुबिम्बत्वं शब्द-मात्रेण वाभिदा ॥34॥ 24ab

तत्र एक-रूपे, यथा उदाहृतं—"मधुरःसुधावद् अधरः" इत्य् आदि ।

बिम्ब-प्रतिबिम्बत्वे, यथा—

भल्लापवर्जितैस् तेषां शिरोभिः श्मश्रुलैर्महीम् ।

Page 451: Sahitya DarpaNa - Chowkhamba Edition

तस्तार सरघाव्याप्तैः स क्षौद्र-पटलैर् इव॥

अत्र "श्मश्रुलैः" इत्य् अस्य "सरघाव्याप्तैः" इतिदृष्टान्तवत् प्रतिबिम्बितम् ।

शब्द-मात्रेण भिन्नत्वे, यथा—

स्मेरं विधाय नयनं विकसितम् इव नीलमुत्पलं मयि सा |कथयामास कृशाङ्गी मनोगतं निखिलमाकूतम् ॥

अत्रैके एव स्मेरत्व-विकसितत्वेप्रतिवस्तूपमावच्छेदेन निर्दिष्टे ।

एक-देश-विवर्तिन्य् उपमा वाच्यत्व-गम्यते । 24च्द्भवेतां यत्र साम्यस्य. . . . . . . . . . . . ||

35||

यथा—नेत्रैर् इवोत्पलैः पद्मैर् मुखैर् इव सरः-श्रियः |पदे पदे विभान्ति स्म चक्रवाकैः स्तनैर् इव॥

अत्रोत्पलादीनां नेत्रादीनां सादृश्यं वाच्यं

Page 452: Sahitya DarpaNa - Chowkhamba Edition

सरः-श्रीणां चाङ्गना-साम्यं गम्यम् ।

रसनोपमा

. . . . . . . . . . . . . कथिता रसनोपमा । 25ब्यथोर्ध्वम् उपमेयस्य यदि स्याद् उपमानता ॥

36|| 25cd

यथा—चन्द्रायते शुभ्र-रुचापि हंसोहंसायते चारु गतेन राधा |राधायते स्पर्श-सुखेन वारिवारीयते स्वच्छतया विहायः ॥

मालोपमा

मालोपमा यद् एकस्मिन् उपमानं भवेद् बहु ॥

यथा—वारिजेणेव सरसी शशिनेव निशीथिनी |यौवनेनेव वनिता श्रीर् मनोहरा ॥

क्वचिद् उपमानोपमेययोर् अपि प्रकृतत्वं दृश्यते। यथा—

हंसश् चन्द्र इवाभाति जलं व्योमतलं

Page 453: Sahitya DarpaNa - Chowkhamba Edition

यथा |विमलाः कुमुदानीव तारकाः शरद्-आगमे॥

अस्य राज्ञो गृहे भान्ति भूपानां ताविभूतयः |पुरन्दरस्य भवने कल्प-वृक्ष-भवाइव ॥

अत्रोपमेय-भूत-विभूतिभिः "कल्प-वृक्ष-भवाइव" इत्य् उपमान-भूता विभूतय आक्षिप्यन्ते इत्याक्षेपोपमा । अत्रैव "गृहे" इत्य् अस्य "भवने" इत्यनेन प्रतिनिर्देशात् प्रतिनिर्देश्योपमा इत्य् आदयश् चलक्षिताः । एवं-विध-वैचित्र्यस्य सहस्रधादर्शनात् ।

2. अनन्वय

उपमानोपमेयत्वम् एकस्यैव त्व् अनन्वयः ॥26cd

अर्थाद् एक-वाक्ये । यथा—

राजीवम् इव राजीवं जलं जलम् इवाजनि |चन्द्रश् चन्द्र इवातन्द्रः शरत्-समुदयोद्यमे ॥

Page 454: Sahitya DarpaNa - Chowkhamba Edition

अत्र राजीवादीनाम् अनन्य-सदृश्यत्व-प्रतिपादनार्थम् उपमानोपमेय-भावोवैवक्षिकः । "राजीवम् इव पाथोजम्" इति चास्यलाटानुप्रासाद् विविक्तो विषयः । किन्त्व् अत्रोचितत्वादेक-शब्द-प्रयोग एव श्रेयान् । तद् उक्तं—

अनन्वये च शब्दैक्यम् औचित्यादानुषङ्गिकम् |अस्मिंस् तु लाटानुप्रासे साक्षाद् एवप्रयोजकम् ॥ इति ।

--o)0(o--

3. उपमेयोपमा

पर्यायेण द्वयोर् एतद् उपमेयोपमा मता ॥39॥27ab

एतद् उपमानोपमेयत्वं । अर्थाद् वाक्य-द्वये |यथा—

कमलेन मतिर् मतिर् इव कमलातनुर् इव विभा विभेव तनुः |धरणीव धृतिर् धृतिर् इव धरणीसततं विभाति बत यस्य ॥

अत्रास्य राज्ञः श्री-बुद्ध्य्-आदि-सदृशं नान्यद्

Page 455: Sahitya DarpaNa - Chowkhamba Edition

अस्तीत्य् अभिप्रायः ।

4. स्मरणम्

सदृशानुभवाद् वस्तु-स्मृतिः स्मरणम् उच्यते ॥40॥ 27cd

यथा—अरविन्दम् इदं वीक्ष्य खेलत्-खञ्जनमञ्जलम् |स्मरामि वदनं तस्याश् चारु चञ्चल-लोचनम् ॥

"मयि स-कपटं" इत्य् आदौ च स्मृतेःसादृश्यानुभवं विनोत्थितापितत्वान् नायमलङ्कारः । राघवानन्द-महापात्रास् तुवैसादृश्यात् स्मृतिम् अपि स्मरणालङ्कारम् इच्छन्ति |तत्रोदाहरणं तेषाम् एव । यथा—

शिरीष-मृद्वी गिरिषु प्रपेदेयदा यदा दुःख-शतानि सीता |तदा तदास्याः सदनेषु सौख्य-लक्षाणि दध्यौ गलद्-अश्रु रामः ॥

5. रूपक

Page 456: Sahitya DarpaNa - Chowkhamba Edition

रूपकं रूपितारोपाद् विषये निरपह्नवे ॥41॥28ab

"रूपित" इति परिणामाद् व्यवच्छेदः । एतच् च तत्-प्रस्तावे विचारयिष्यामः । "निरपह्नवे" इत्यपह्नुति-व्यवच्छेदार्थम् ।

तत् परम्परितं साङ्गं निरङ्गम् इति च त्रिधा ॥42॥ 28cd

तत् रूपकम् । तत्र—

यत्र कस्यचिद् आरोपः परारोपण-कारणम् |तत् परम्परितं प्राहुः श्लिष्टाश्लिष्ट-

निबन्धनम् । 29प्रत्येकं केवलं माला-रूपकं चेति

चतुर्विधम् ॥43॥ 30ab

तत्र श्लिष्ट-शब्द-निबन्धनं केवलंपरम्परितं, यथा—

आहवे जगद्-उद्दण्ड राज-मण्डल-राहवे |श्री-नृसिंह-महीपाल स्वस्त्य् अस्तु तवबाहवे ॥

अत्र राज-मण्डलं नृप-समूह एव चन्द्र-बिम्बम् इत्य् आरोपो राज-बाहौ राहुत्वारोपे निमित्तम्

Page 457: Sahitya DarpaNa - Chowkhamba Edition

|

माला-रूपं, यथा—

पद्मोदय-दिनाधीशः सदा-गति-समीरणः |भू-भृद्-आवलि-दम्भोलिर् एक एव भवान्भुवि ॥

अत्र पद्माया उदय एव पद्मानाम् उदयः । सतामागतिर् एव सदागमनम् । भूभृतो राजान एवपर्वता इत्य् आद्यारोपो राज्ञः सूर्यत्वाद्यारोप-निमित्तम् ।

अश्लिष्ट-निबन्धनं केवलं, यथा—

पान्तु वो जलद-श्यामाः शार्ङ्ग-ज्या-घात-कर्कशाः |त्रैलोक्य-मण्डप-स्तम्भाश् चत्वारो हरि-बाहवः ॥

अत्र त्रैलोक्ये मण्डपत्वारोपो हरि-बाहूनांस्तम्भत्वारोपे निमित्तम् ।

माला-रूपं, यथा—

मनोज-राजस्य सितातपत्रं

Page 458: Sahitya DarpaNa - Chowkhamba Edition

श्रीखण्ड-चित्रं हरिद्-अङ्गनायाः |विराजते व्योम-सरः-सरोजंकर्पूर-पूर-प्रभम् इन्दु-बिम्बम् ॥

अत्र मनोजादे राजत्वाद्य्-आरोपश् चन्द्र-बिम्बस्यसितातपत्रत्वाद्य्-आरोपे निमित्तम् । अत्र च "नृसिंह-भुजादीनां राहुत्वाद्य्-आरोपो राज-मण्डलादीनांचन्द्र-मण्डलत्वाद्य्-आरोपे निमित्तम्" इति केचित् ।

अङ्गिनो यदि साङ्गस्य रूपणं साङ्गम् एव तत् |30cd

समस्त-वस्तु-विषयम् एक-देश-विवर्ति च ॥44॥

तत्र—आरोप्याणाम् अशेषाणां शाब्दत्वे प्रथमं मतम्

||45|| 31

प्रथमं समस्त-वस्तु-विषयम् । यथा—

रावणावग्रह-क्लान्तम् इति वाग्-अमृतेन सः|अभिवृष्य मरुत्-सस्यं कृष्ण-मेघस्तिरोदधे ॥

अत्र कृष्णस्य मेघत्वारोपवद् वाग्-आदीनाममृतत्वादिकम् आरोपितम् ।

Page 459: Sahitya DarpaNa - Chowkhamba Edition

यत्र कस्यचिद् आर्थत्वम् एक-देश-विवर्ति तत् ॥46॥32ab

कस्यचिद् आरोप्यमाणस्य, यथा—

लावण्य-मधुभिः पूर्णम् आस्यम् अस्याविकस्वरम् |लोक-लोचन-रोलम्ब-कदम्बैः कैर् नपीयते ॥

अत्र लावण्यादौ मधुत्वाद्य्-आरोपः शाब्दः |मुखस्य पद्मत्वारोप आर्थः । न चेयम् एक-देश-विवर्तिन्य् उपमा । विकस्वरत्व-धर्मस्यारोप्यमाणे पद्मे मुख्यतया वर्णनात्। मुखे वोपचरितत्वात् ।

निरङ्गं केवलस्यैव रूपणं तद् अपि द्विधा |32

माला-केवल-रूपत्वात् . . . . . . . . . .||47||33a

तत्र माला-रूपं निरङ्गं, यथा—

निर्माण-कौशलं धातुश् चन्द्रिका लोक-चक्षुषाम् |क्रीडा-गृहम् अनङ्गस्य सेयमिन्दीवरेक्षणा ॥

Page 460: Sahitya DarpaNa - Chowkhamba Edition

केवलं, यथा—

दासे कृतागसि भवत्य् उचितः प्रभूणांपाद-प्रहार इति सुन्दरि नात्र दूये |उद्यत्-कठोर-पुलकाङ्कुर-कण्टकाग्रैर्यद् भिद्यते मृदु पदम् ननु सा व्यथा मे ॥

. . . . . . . . . तेनाष्टौ रूपक-भेदाः ॥48॥ 33b

चिरन्तनैर् उक्ता इति शेषः ।

क्वचित् परम्परितम् अप्य् एक-देश-विवर्ति,यथा—"खड्गः क्ष्मा-सौविदल्लः समिति विजयतेमालवाखण्डलस्य ॥" अत्रार्थः—क्ष्मायाःमहिषीत्वारोपः, खड्गस्य सौविदल्लारोपे हेतुः |अस्य भेदस्य पूर्ववन् मालारोपत्वेऽप्युदाहरणं मृग्यम् ।

दृश्यन्ते क्वचिद् आरोप्याः श्लिष्टाः सङ्गेऽपि रूपके ॥49॥ 33cd

तत्रैक-देश-विवर्ति श्लिष्टम्, यथा मम—

करम् उदय-महीधर-स्तनाग्रेगलित-तमः-पटलांशुके निवेश्य ।

Page 461: Sahitya DarpaNa - Chowkhamba Edition

विकसित-कुमुदेक्षणं विचुम्बत्ययम् अमरेश-दिशो मुखं सुधांशुः ॥

समस्त-वस्तु-विषयं यथा—अत्रैव "विचुम्बति "इत्य् आदौ, "चुचुम्बे हरिद्-अबला-मुखम् इन्दु-नायकेन" इति पाठे ।

न चात्र श्लिष्ट-परम्परितम् ? अत्र हि "भूभृद्-आवलि-दम्भोलिः" वर्ग-वज्रम् इत्य् आदौ राजादौपर्वतत्वाद्य्-आरोपं विना वर्णनीयस्य राजादेर्दम्भोलितादि-रूपणं सर्वथैव सादृश्याभावादसङ्गतम् । तर्हि कथं "पद्मोदयेत्य् आदौकथं परम्परितं श्री-कृष्णादिना सादृश्यस्यतेजस्वितादि-हेतुकं सादृश्यं सुव्यक्तम् । न तुप्रकृते तद् विवक्षितम् । पद्मोदयादेर् एव द्वयोःसाधारण-धर्मताया विवक्षितत्वात् । इह तु उदय-गिरि-स्तनादिना सादृश्यं पीनत्वादिना सुव्यक्तमेवेति न श्लिष्टं परम्परितम् ।

क्वचित् समासा-सद्भावेऽपि रूपकं दृश्यते—वदनं तव हे राधे सरोजम् इति नान्यथा |क्वचिद् वैयाधिकरण्येनापि—विदधेमधुप-श्रेणीम् इह भ्रू-लतया विधिः ।

क्वचिद् वैधर्म्येऽपि, यथा—

सौजन्याम्बु मरु-स्थली सुचरितालेख्य-

Page 462: Sahitya DarpaNa - Chowkhamba Edition

द्यु-भित्तिर् गुण-ज्योत्स्ना कृष्ण-चतुर्दशी सरलता-योग-श्व-पुच्छ-च्छटा |यैर् एषापि दुराशया कलि-युगे राजावली सेवितातेषां शूलिनि भक्ति-मात्र-सुलभे सेवाकियत् कौशलम् ॥

इदं मम । अत्र च केषाञ्चिद् रूपकाणां शब्द-श्लेष-मूलत्वेऽपि रूपक-विशेषत्वाद् अर्थालाङ्कार-मध्ये गणनम् । एवं वक्ष्यमाणैवं-विधालङ्कारेषु बोध्यम् ।

अधिकारूढ-वैशिष्ट्यं रूपकं यत् तद् एव तत् ॥55॥ 34ab

तद् एवाधिकारूढ-वैशिष्ट्य-संज्ञकं, यथामम—

इदं वक्त्रं साक्षाद्-विरहित-कलङ्कःशशधरःसुधाधाराधारश् चिर-परिणतं बिम्बमधरः |इमे नेत्रे रात्रिन्दिवम् अधिक-शोभेकुवलयेतनुर् लावण्यानां जलधिर् अवगाहेसुखतरः ॥

Page 463: Sahitya DarpaNa - Chowkhamba Edition

अत्र कलङ्क-राहित्यादिनाधिकं वैशिष्ट्यम् ॥

--o)0(o--

6. परिणाम

विषयार्थतयारोप्ये प्रकृतार्थोपयोगिनि । 34च्द्परिणामो भवेत् तुल्या तुल्याधिकरणो द्विधा ॥56

||

आरोप्यमाणस्यारोप-विषयत्मतया परिणमनात्परिणामः । यथा—

स्मितेनोपायनं दूराद् आगतस्य कृतंमम |स्तनोपपीडम् आश्लेषः कृतो द्यूते पणस्तया ॥

अन्यत्रोपायन-पणौ वसनाभरणादि-भावेनोपयुज्यते । अत्र तु नायक-सम्भावन-द्यूतयोः स्मिताश्लेष-रूपतया प्रथमार्धेवैयधिकरण्येन प्रयोगः । द्वितीयेसामानाधिकरण्येन ।

रूपके "मुख-चन्द्रं पश्यामि" इत्य् आदावारोप्यमाण-चन्द्रादेर् उपरञ्जकता-मात्रम् । नतु प्रकृते दर्शनादाव् उपयोगः । इह तूपायनादेर्

Page 464: Sahitya DarpaNa - Chowkhamba Edition

विषयेण तादात्म्यम् । प्रकृते च कृष्ण-सम्भावनादौ उपयोगः । अत एव रूपकेआरोप्यस्यावच्छेदकत्व-मात्रेणान्वयः । अत्र तुतादात्म्येन ।

"दासे कृतागसि" इत्य् आदौ रूपकम् एव, न तुपरिणामः । आरोप्यमाण-कण्टकस्य पाद-भेदन-कार्यस्याप्रस्तुतत्वात् । न खलु तत् कस्यचिद्प्रस्तुत-कार्यस्य घटनार्थम् अनुसन्धीयते |अयम् अपि åupakavad अधिकारूढ-वैशिष्ट्यो दृश्यते |यथा—

वनेचराणां वनिता-सखानांदरी-ग्र्होत्सङ्ग-निषक्त-भासः |भवन्ति यत्रौषधयो रजन्यामतैल-पूराः सुरत-प्रदीपाः ॥ [कु.सं. 1.10]

अत्र प्रदीपानाम् ओषध्य्-आत्मतया प्रकृतेसुरतोपयोगिन्य्-अन्धकार-नाशे उपयोगः । अत्रतैल-पूरत्वेनाधिकारूढं वैशिष्ट्यम् ।

--o)0(o--

7. सन्देह

सन्देहः प्रकृतेऽन्यस्य संशयःप्रतिभोत्थितः । 35cd

Page 465: Sahitya DarpaNa - Chowkhamba Edition

शुद्धो निश्चय-गर्भासौ निश्चयान्त इति त्रिधा ॥57॥

(1) यत्र संशय एव पर्यवसानं तत्र शुद्धः,यथा—

किं तारुण्य-तरोर् इयं रस-भरोद्भिन्नानवा वल्लरीवेला-प्रोच्छलितस्य किं लहरिका लावण्य-वारां-निधेः |उद्गाढोत्कलिकावतां स्व-समयोपन्यास-विश्रम्भिणःकिं साक्षाद् उपदेश-यष्टिर् अथवा देवस्यशृङ्गारिणः ॥

(2) यत्रादाव् अन्ते च संशय एव, मध्ये निश्चयःस निश्चयमध्या, यथा—

अयं मार्तण्डः किं स खलु तुरगैःसप्तभिर् इतःकृशानुः किं सर्वाः प्रसरति दिशो नैषनियतम् |कृतान्तः किं साक्षान् महिष-वहनोऽसाव् इतिचिरंसमालोक्याजौ त्वां विदधति विकल्पान्प्रतिभटाः ॥

Page 466: Sahitya DarpaNa - Chowkhamba Edition

अत्र मध्ये मार्तण्डाद्य्-अभाव-निश्चयः, राज-निश्चये द्वितीय-संशयोत्थानासम्भवात् ।

(3) यत्रादौ संशयोऽन्ते च निश्चयः सनिश्चयान्तः । यथा—

किं तावत् सरसि सरोजम् एतद् आरादाहो स्विन् मुखम् अवभासते तरुण्याः |संशय्य क्षणम् इति निश्चिकाय कश्चिद्बिब्बोकैर् बक-सहवासिनां परोक्षैः ॥

अप्रतिभोत्थापिते तु "स्थाणुर् वा पुरुषो वा" इत्य् आदिसंशये नायम् अलङ्कारः ।

मध्यं तव सरोजाक्षि पयोधर-भरार्दितम् |अस्ति नास्तीति सन्देहः कस्य चित्ते न भासते॥

--o)0(o--

8. भ्रान्तिमान्

साम्याद् अतस्मिंस् तद्-बुद्धिर् भ्रान्तिमान्प्रतिभोत्थिता ॥58॥ 36cd

यथा—

Page 467: Sahitya DarpaNa - Chowkhamba Edition

मुग्धा दुग्ध-धिया गवां विदधतेकुम्भानघो वल्लवाःकर्णे कैरव-शङ्कया कुवलयं कुर्वन्तिकान्ता अपि |कर्कन्धू-फलम् उच्चिनेति शबरी मुक्ता-फलाशङ्कयासान्द्रा चन्द्रमसो न कस्य कुरुते चित्त-भ्रमं चन्द्रिका ॥

अस्वरसोत्थापिता भ्रान्तिर् नायम् अलङ्कारः |यथा—"शुक्तिकायां रजतम्" इति । नचासादृश्यमूला, यथा—

सङ्गम-विरह-विकल्पे वरम् इह विरहोन सङ्गमस् तस्याः |सङ्गे सैव तथैका त्रिभुवनम् अपि तन्-मयं विरहे ॥

--o)0(o--

9. उल्लेख

क्वचिद् भेदाद् गृहीतृणां विषयाणां तथा क्वचित् |एकस्यानेकधोल्लेखो यः स उल्लेख उच्यते ॥59॥

37

क्रमेणोदाहरणम्—

Page 468: Sahitya DarpaNa - Chowkhamba Edition

प्रिय इति गोप-वधूभिःशिशुर् इति वृद्धैर् अधीश इति देवैः |नारायण इति भक्तैर्ब्रह्मेत्य् अग्राहि योगिभिर् देवः ॥

अत्रैकस्यापि भगवतस् तत्-तद्-गुण-योगादनेकधोल्लेखे गोप-वधू-प्रभृतीनां रुच्य्-आदयो यथा-योगं प्रयोजकाः । यद् आहुः—

यथा-रुचि यथार्थित्वं यथा-व्युत्पत्तिभिद्यते |आभासोऽप्य् अर्थ एकस्मिन्न् अनुसन्धान-साधितः ॥

अत्र भगवतः प्रियत्वादीनां वास्तवत्वाद् ग्रहीतृ-भेदाच् च न माला-रूपकं, न च भ्रान्तिमान् । नचायं अभेदे भेद इत्य् एवं रूपातिशयोक्तिः । तथाहि—"अन्य-देवाङ्ग-लावण्यम्" इत्य् आदौ लावण्यादेर्विषयस्य पृथक्त्वेनाप्य् अध्यवसानम् । न चेहभगवती गोप-वधू-प्रभृतिभिः प्रियत्वाद्यध्यवसीयते । प्रियत्वादेर् भगवति तत्-कालेतात्त्विकत्वात् ।

केचिद् आहुः—"अयम् अलङ्कारोनियमेनालङ्कारान्तर-विच्छित्ति-मूलः |"उक्तोदाहरणे च शिशुत्वादीनां नियमाभिप्रायात्

Page 469: Sahitya DarpaNa - Chowkhamba Edition

प्रियत्वादीनां भिन्नत्वाद्य्-अध्यवसाय इत्यतिशयोक्तिर् अस्ति । तत्-सद्-भावे च ग्रहीतृ-भेदेननानात्व-प्रतीत-रूपो विच्छित्ति-विशेष उल्लेखाख्य-भिन्नालङ्कार-प्रयोजकः । श्री-कण्ठ-जन-पद-वर्णने—"वज्र-पञ्जरम् इति शरणागतैर् अम्बर-विवरम् इति वातिकैर् इत्य् आदिश् चातिशयोक्तेर् विविक्तोविषयः । इह च रूपकालङ्कार-योगः ।

वस्तुतस् तु "अम्बर-विवरम्" इत्य् आदौभ्रान्तिमन्तम् एवेच्छन्ति, न रूपकम् । भेद-प्रतीति पुरः-सरस्यैवारोपस्य गौणी-मूल-रूपकादि-प्रयोजकत्वात् । यद् आहुः शारीरक-मीमांसा-भाष्य-व्याख्यने वाचस्पति-मिश्राः—"अपि च पर-शब्दः परत्र लक्ष्यमाण-गुण-योगेन वर्तते इति यत्र प्रयोक्तृ-प्रतिपत्रोःसम्प्रतिपत्तिः स गौणः, स च भेद-प्रत्यय-पुरःसरः" इति । इह तु वातिकानां श्री-कण्ठ-जनपदे भ्रान्ति-कृताम्बरत्वाद्य्-आरोप इति ।

अत्र यत् "तपो-वनम् इति मुनिभिः कामायतनम् इतिवेश्याभिः" इत्य् आदौ परिणामालङ्कार-योगः ।

"गाम्भीर्येण समुद्रोऽपि गौरवेणासि पर्वत"[काव्यादर्श 2.85] इत्य् आदौ चानेकत्वोल्लेखेगाम्भीर्यादि-विषय-भेदः प्रयोजकः । अत्र चरूपक-योगः ।

Page 470: Sahitya DarpaNa - Chowkhamba Edition

"गुरुर् वचसि पृथुर् उरसि अर्जुनो यशसि" इत्यादिकस्य रूपकाद् विविक्तौ विषय इति । अत्र हि श्लेष-मूलातिशयोक्ति-योगः ॥

--o)0(o--

10. अपह्नुति

प्रकृतं प्रतिषिध्यान्य-स्थापनं स्यादपह्नुतिः ॥60॥ 38ab

इयं च द्विधा—क्वचिद् अपह्नव-पूर्वक आरोपः,क्वचिद् आरोप-पूर्वकोऽपह्नव इति |क्रमेणोदाहरणम्—

नेदं नभो-मण्डलम् अम्बु-राशिर्नैताश् च ताराः नव-फेन-भङ्गाः |नायं शशी कुण्डलितः फणीन्द्रोनासौ कलङ्कः शयितो मुरारिः ॥

एतद् विभाति चरमाचल-चूड-चुम्बि--हिण्डीर-पिण्ड-रुचि-शीत-मरीचि-बिम्बम् |उज्ज्वालितस्य रजनीं मदनानलस्य-धूमं दधत् प्रकट-लाञ्छन-कैतवेन ॥

इदं पद्यं मम ।

Page 471: Sahitya DarpaNa - Chowkhamba Edition

एवं "विराजति व्योम-वपुः पयोधिस् तारा-मयास्तत्र च फेन-भङ्गाः" इत्य् आद्य्-आकारेण च प्रकृत-निषेधो बोध्यः ।

गोपनीयं कम् अप्य् अर्थं द्योतयित्वाकथञ्चन । 38cd

यदि श्लेषेणान्यथा वान्यथयेत् साप्य् अपह्नुतिः ॥61॥

श्लेषेण, यथा—काले वारि-धराणम् अपतितया नैव शक्यतेस्थातुम् |उत्कण्ठितासि तरले नहि नहि सखि पिच्छिलःपन्थाः ॥

अत्र "अपतितया" इत्य् अत्र पतिं विनेत्य् उक्त्वा पश्चात्पतनाभावेन इत्य् अन्यथा कृतम् ।

अश्लेषेण, यथा—

इह पुरोऽनिल-कम्पित-विग्रहामिलति हन्त तमालम् इयं लता |लयसि किं सखि कृष्ण-समागमंनहि घनागम-रीतिर् उदाहृता ॥ (सा.द.)

वक्रोक्तौ परोक्तेर् अन्यथाकारः । इह तु स्वोक्तेरेवेति भेदः । गोपन-कृता गोपनीयस्यापि

Page 472: Sahitya DarpaNa - Chowkhamba Edition

प्रथमम् अभिहितत्वाच् च व्याजोक्तेः |--o)0(o--

11. निश्चयः

अन्यन् निषिध्य प्रकृत-स्थापनं निश्चयःपुनः ॥62॥ 39cd

निश्चययाख्योऽयम् अलङ्कारः । अन्यद् इत्यारोप्यमाणम्, यथा मम—

वदनम् इदं न सरोजं नयने नेन्दीवरेएते |इह सविधे मुग्ध-दृशो भ्रमर मुदा किंपरिभ्रमसि ॥

यथा वा—

हृदि बिस-लता-हारो नायं भुजङ्गम-नायकःकुवलय-दल-श्रेणी कण्ठे न सा गरल-द्युतिः |मलय-जरजो नेदं भस्म प्रिया-रहितेमयिप्रहर न हर-भ्रान्त्यानङ्ग क्रुधा किंमुधा धावसि ॥

Page 473: Sahitya DarpaNa - Chowkhamba Edition

न ह्य् अयं निश्चयान्तः सन्देहः । तत्र संशय-निश्चययोर् एकाश्रयत्वेनावस्थानात् । अत्र तुभ्रमरादेः संशयो नायकादेर् निश्चयः । किं चभ्रमरादेर् अपि संशयः, एक कोट्य्-अधिके ज्ञाने,तथा समीपागमनासम्भवात् । तर्हि भ्रान्तिमानस्तु । अस्तु नाम भ्रमरादेर् भ्रान्तिः । न चेहतस्याश् चमत्कार-विधायित्वम् । अपि तु तथाविध-नायकाद्य्-उक्तेर् एवेति सहृदय-संवेद्यम् । किंचाविवक्षितेऽपि भ्रमरादेः पावनादौ भ्रान्तौ वानायिका-चाट्व्-आदि-रूपेणैव सम्भवति तथा-विधोक्तिः ।

न च रूपक-ध्वनिर् इयं, मुखस्यकमलत्वेनानिर्धारणात् । न चापह्नुतिः,प्रस्तुतस्यानिषेधाद् इति पृथग् एवायम् अलङ्कारश्चिरन्तनालङ्कारेभ्यः । शुक्तिकायां रजत-धियापतति पुरुषे शुक्तिकेयं न रजतम् इति कस्यचिदुक्तिर् नायम् अलङ्कारो वैचित्र्याभावात् ।

--o)0(o--

12. उत्प्रेक्षा

भवेत् सम्भावनोत्प्रेक्षा प्रकृतस्य परात्मना।

वाच्या प्रतीयमाना सा प्रथमं द्विविधा मता ॥63॥ 40

Page 474: Sahitya DarpaNa - Chowkhamba Edition

वाच्ये वादेः प्रयोगे स्याद् अप्रयोगे परा पुनः |जातिर् गुणः क्रिया द्रव्यं यद् उत्प्रेक्ष्यं द्वयोर्

अपि ॥64॥ 41तद् अष्टधापि प्रत्येकं भावाभावाभिमानतः |गुण-क्रिया-स्वरूपत्वान् निमित्तस्य पुनश् च ताः ॥

42द्वात्रिंशद्-विधतां यान्ति . . . . . . . . ||

65|| 43a

अत्र वाच्योत्प्रेक्षायाम् उदाहरणं दिङ्-मात्रम्,यथा—

ऊरुः कुरङ्गक-दृशश् चञ्चल-चेलाञ्चलो भाति |सपताकः कनक-मयो विजय-स्तम्भःस्मरस्य् एव ॥

अत्र विजय-स्तम्भस्य बहु-बाधकत्वाज् जात्य्-उत्प्रेक्षा ।

(वाच्य-गुणोत्प्रेक्षा)—ज्ञाने मौनं क्षमा शक्तौ त्यागेश्लाघाविपर्ययः |गुणा गुणानुबन्धित्वात् तस्य सप्रसवा इव॥

अत्र स-प्रसवनं गुणः ।

Page 475: Sahitya DarpaNa - Chowkhamba Edition

(वाच्य-क्रियोत्प्रेक्षा)—गङ्गाम्भसि सुर-त्राण तव निःशान-निस्वनः|स्नातीवारि-वधू-वर्ग-गर्भपातन-पातकी ॥

अत्र स्नातीति क्रिया ।

(वाच्य-द्रव्योत्प्रेक्षा)—मुखम् एणीदृशो भाति पूर्ण-चन्द्रैवापरः ॥

अत्र चन्द्र इत्य् एक-व्यक्ति-वाचकत्वाद् द्रव्य-शब्दः । एते भावाभिमाने ।

अभावाभिमाने, यथा—

कपोल-फलकाव् अस्याः कष्टं भूत्वातथा-विधौ |अपश्यन्ताव् इवान्योन्यम् ईदृक्षां क्षामतांगतौ ॥

अत्रापश्यन्ताव् इति क्रियाया अभावः । एवम् अन्यत् ।

निमित्तस्य गुण-क्रिया-रूपत्वे,यथा—"गङ्गाम्भसि" इत्य् आदौ स्नातीवेत्य् उत्प्रेक्षा-निमित्तं पातकित्वं गुणः । "अपश्यन्तौ" इत्य् आदौक्षामतागमन-रूपं निमित्तं क्रिया । एवम् अन्यत्

Page 476: Sahitya DarpaNa - Chowkhamba Edition

|

प्रतीयमानोत्प्रेक्षा, यथा—

तन्वङ्ग्या स्तन-युगलं मुखं नप्रकटीकृतम् |हाराय गुणिने स्थानं न दत्तम् इतिलज्जया ॥

अत्र लज्जयेवेति इवाद्य्-अभावात् प्रतीयमानोत्प्रेक्षा |एवम् अन्यत् ।

ननु ध्वनि-निरूपण-प्रस्तावेऽलङ्काराणांसर्वेषाम् अपि व्यङ्ग्यत्वं भवतीत्य् उक्तम् |सम्प्रति पुनर् विशिष्य कथम् उत्प्रेक्षायाःप्रतीयमानत्वम् ? उच्यते—vyaìgyotprekñäyäà"mahilä-सहस्स" इत्य् आदाव् उत्प्रेक्षणं विनापिवाक्य-विश्रान्तिः । इह तु स्तनयोर् लज्जाया असम्भवाल्लज्जयेवेत्य् उत्प्रेक्षयैवेति व्यङ्ग्य-प्रतीयमानोत्प्रेक्षयोर् भेदः ।

अत्र वाच्योत्प्रेक्षायाः षोडशसु भेदेषु विशेषमाह—

. . . . . . . . . ...तत्र वाच्याभिदाःपुनः ।

विना द्रव्यं त्रिधा सर्वाः स्वरूप-फल-हेतुगाः

Page 477: Sahitya DarpaNa - Chowkhamba Edition

||66|| 43bcd

यत्रोक्तेषु वाच्य-प्रतीयमानोत्प्रेक्षयोर् भेदेषुमध्ये ये वाच्योत्प्रेक्षायाः षोडश-भेदास् तेषु चजात्य्-आदीनां त्रयाणां ये द्वादश भेदास् तेषांप्रत्येकं स्वरूप-फल-हेतु-गतत्वेन द्वादश-भेदतया षट्-त्रिंशद्-भेदाः । द्रव्यस्यस्वरूपोत्प्रेक्षणम् एव सम्भवतीति चत्वार इतिमिलित्वा चत्वारिंशद्-भेदाः ।

अत्र स्वरूपोत्प्रेक्षा, यथा pürvodäharaëeñu"smarasya विजय-स्तम्भः" इति । "स-प्रसवा इव" इत्यादयो जाति-गुण-स्वरूपगाः ।

फलोत्प्रेक्षा, यथा—

रावणस्यापि रामास्तो भित्त्वा हृदयमाशुगः |विवेश भुवम् आख्यातुम् उरगेभ्य इवप्रियम् ॥

अत्राख्यातुम् इति भू-प्रवेशस्य फलं क्रिया-रूपम् उत्प्रेक्षितम् ।

हेतूत्प्रेक्षा, यथा—

सैषा स्थली यत्र विचिन्वता त्वां

Page 478: Sahitya DarpaNa - Chowkhamba Edition

भ्रष्टं मया नूपुरम् एकम् ऊर्व्याम् |अदृश्यत त्वच्-चरणारविन्द-विश्लेष-दुःखाद् इव बद्ध-मौनम् ॥

अत्र दुःक-रूप-गुणो हेतुत्वेनोत्प्रेक्षितः । एवमन्यत् ।

उक्त्य्-अनुक्त्योर् निमित्तस्य द्विधा तत्र स्वरूपगाः॥67॥ 44ab

तेषु चत्वारिंशत्-सङ्ख्यकेषु भेदेषु मध्ये येस्वरूपगायाः षोडश-भेदास् ते उत्प्रेक्षा-निमित्तस्योपादानानुपादानाभ्यां द्वात्रिंशद्भेदा इति मिलित्वा षट्पञ्चाशद् भेदाःवाच्योत्प्रेक्षायाः । तत्र निमित्तस्योपादानं, यथापूर्वोदाहृते "स्नातीव" इत्य् उत्प्रेक्षायां निमित्तंपातकित्वम् उपात्तम् । अनुपादाने, यथा—"चन्द्रैवापरः" इत्य् अत्र तथा-विध-सौन्दर्यातिशयोनोपात्तः ।

हेतु-फलयोस् तु नियमेन निमित्तस्योपादानम् एव। तथा हि—"विश्लेष-दुःखाद् इव" इत्य् अत्र यन्निमित्तं बद्ध-मौनत्वम् । "आख्यातुम् इव" इत्यत्र च भू-प्रवेशस् तयोर् अनुपादानेऽसङ्गतम् एववाक्यं स्यात् ।

प्रतीयमानायाः षोडशसु भेदेषु विशेषणम् आह—

Page 479: Sahitya DarpaNa - Chowkhamba Edition

प्रतीयमानाभेदाश् च प्रत्येकं फल-हेतुगाः ॥68॥ 44cd

यथोदाहृते "तन्व्-अङ्ग्याः स्तन-युग्मेन" इत्य् अत्रलज्जयेवेति हेतुर् उत्प्रेक्षितः । अस्याम् अपिनिमित्तस्यानुपादानं न सम्भवति । इवाद्य्-अनुपादाने निमित्तस्य चाकीर्तने उत्प्रेक्षणस्यप्रमातुर् निश्चेतुम् अशक्यत्वात् । स्वरूपोत्प्रेक्षाप्यत्र न भवति । धर्मान्तर-तादात्म्य-निबन्धनायाम् अस्याम् इवाद्य्-अप्रयोगे विशेषण-योगे सत्-योगे सत्य् अतिशयोक्तेर् अभ्युपगमात् । yathä"ayaà राजापरः पाकशासनः" इति । विशेषणाभावे चरूपकस्य, यथा—"राजा पाक-शासनः" इति । तदेवं द्वात्रिंशत्-प्रकाराः प्रतीयमानोत्प्रेक्षा ।

उक्त्य्-अनुक्त्योः प्रस्तुतस्य प्रत्येकं ता अपिद्विधा ॥69॥ 45ab

ता उत्प्रेक्षाः । उक्तौ यथा—"ऊरुः कुरङ्गक-दृशः" इति ।

अनुक्तौ, यथा मम प्रभावत्यांप्रद्युम्नः—"इह हि सम्प्रति दिग्-अन्तरमाच्छादयता तिमिर-पटलेन—

घटितम् इवाञ्जन-पुञ्जैः पूरितम् इव

Page 480: Sahitya DarpaNa - Chowkhamba Edition

मृगमद-क्षोदैः |ततम् इव तमाल-तरुभिर् वृतम् इवनीलांशुकैर् भुवनम् ॥

अत्राञ्जनेन घटित्वादेर् उत्प्रेक्षणीयस्य विषय-व्याप्तत्वं नोपात्तम् ।

यथा वा—"लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनंनभः |" अत्र तमसो लेपनस्य व्यापन-रूपोविषयो नोपात्तः । अञ्जन-वर्षणस्य तमः-सम्पातः । अनयोर् उत्प्रेक्षा-निमित्तं चतमसोऽतिबहुलत्वं धारा-रूपेणाधः-संयोगश्च यथासङ्ख्यम् ।

केचित् तु "अलेपन-कर्तृ-भूतम् अपि तमो-लेपन-कर्तृत्वेनोत्प्रेक्षितं व्यापनं च निमित्तम् । एवंच नभोऽपि वर्षा-क्रिया-कर्तृत्वेन" इत्य् आहुः ।

अलङ्कारान्तरोत्था सा वैचित्र्यम् अधिकं भजेत् ॥70॥ 45cd

अत्र सापह्नवोत्प्रेक्षा, यथा—

अश्रु-च्छलेन सुदृशो हुत-पावक-धूम-कलशाक्ष्याः |अप्राप्य मानम् अङ्गे विगलति लावण्य-वारि-पुर इव ॥

Page 481: Sahitya DarpaNa - Chowkhamba Edition

श्लेष-हेतुकं, यथा—

मुक्तोत्करः सङ्कट-शुक्ति-मध्याद्विनिर्गतः सारस-लोचनायाः |जानीमहेऽस्याः कमनीय-कम्बु-ग्रीवाधिवासाद् गुणवत्त्वम् आप ॥

अत्र गुणवत्त्वं श्लेषः । कम्बु-ग्रीवाधिवासादिवेति हेतूत्प्रेक्षा-हेतुः । अत्र जानीमहे इत्युत्प्रेक्षा-वाचकम् । एवम्—“मन्ये शङ्के ध्रुवंप्रायो नूनम् इत्य् एवम् आदयः |”

क्वचिद् उपमोत्प्रेक्षा, यथा—

पारे-जलं नीर-निधेर् अपश्यन्मुरारिर् आनील-पलाश-राशीः |वनावलीर् उत्कलिका-सहस्र-प्रतिक्षणोत्कूलित-शैवलाभाः ॥

अत्राभा-शब्दस्य उपमा-वाचकत्वाद् उपक्रमेउपमा । पर्यवसाने तु जलधि-तीरे शैवल-स्थितेःसम्भावनानुपपत्तेः सम्भावनोत्थापनम् इत्युत्प्रेक्षा ।

एवं विरह-वर्णने “केयूरायितम् आङ्गदैः” इत्यत्र “विकाशि-नीलोत्पलति स्म कर्णे मृगायताक्ष्याः

Page 482: Sahitya DarpaNa - Chowkhamba Edition

कुटिलः कटाक्षः” इत्य् आदौ च ज्ञेयम् ।

भ्रान्तिमद्-अलङ्कारे “मुग्धा दुग्ध-धिया” इत्यादौ भ्रान्तानां वल्लवादीनां विषयस्यचन्द्रिकादेर् ज्ञानम् एव नास्ति । तद्-उपनिबन्धनस्य कविनैव कृतत्वात् । इह तुसम्भावना-कर्तुर् विषयस्यापि ज्ञानम् इति द्वयोर्भेदः ।

सन्देहे तु सम-कक्षतया कोटि-द्वयस्य प्रतीतिः |इह तूत्कटा सम्भाव्य-भूतैक-कोटिः । अतिशयोक्तौविषयिणः प्रतीतस्य पर्यवसानेऽसत्यता प्रतीयते |इह तु प्रतीति-काल एवेति भेदः ।

रञ्जिता न विविधास् तरु-शैलानामितं नु गगणं स्थगितं नु |पूरिता नु विषमेषु धरित्रीसंहृता न ककुभस् तिमिरेण ॥ [ki.a. 9]

इत्य् अत्र यत् तर्व्-आदौ तिमिराक्रान्तता-रञ्जनादि-रूपेण सन्दिह्यते इति सन्देहालङ्कार इति केचित्, तन्न । एक-विषये समान-वलतयानेक-कोटि-स्फुरणस्यैव सन्देहत्वात् । इह तु तर्व्-आदि-व्याप्तेः प्रति सम्बन्धि-भेदः । व्यापनादेर्निगरणेन रञ्जनादेः स्फुरणं च ।

अन्ये तु—अनेकत्व-निर्धारण-रूप-विच्छित्त्य्-

Page 483: Sahitya DarpaNa - Chowkhamba Edition

आश्रयत्वेनैक-कोट्य्-अधिकेऽपि भिन्नोऽयं सन्देह-प्रकारः” इति वदन्ति स्म । तद् अप्य् अयुक्तम् |निगीर्ण-स्वरूपस्यान्य-तादात्म्य-प्रतीतिर् हिसम्भावना, तस्याश् चात्र स्फुटतया सद्-भावात् |नु-शब्देन चैव-शब्दवत् तस्या द्योतनादुत्प्रेक्षैवेयं भवितुं युक्ता, अलम् अदृष्ट-सन्देह-प्रकार-कल्पनया ।

यद् एतच् चन्द्रान्तर्-जलद-लव-लीलांवितनुतेतद् आचष्टे लोकः शशक इति नो मां प्रतितथा |अहं त्व् इन्दुं मन्ये त्वद्-अरि-विरहाक्रान्त-तरुणी-कटाक्षोल्कापात-व्रण-किरण-कलङ्काङ्कित-तनुम् ॥

इत्य् अत्र मन्ये-शब्द-प्रयोगेऽप्य् उक्त-रूपायाःसम्भावनाया अप्रतीतेर् इति वितर्क-मात्रं, नासावपह्नवोत्प्रेक्षा ।

--o)0(o--

13. अतिशयोक्ति

सिद्धत्वेऽध्यवसायस्यातिशयोक्तिर् निगद्यते ॥71॥46ab

Page 484: Sahitya DarpaNa - Chowkhamba Edition

विषय-निगरणेनाभेद-प्रतिपत्तिर्विषयिणोऽध्यवसायः । अस्य चोत्प्रेक्षायां विषयिणोऽनिश्चित-मात्रेण, इहापि मुखं द्वितीयश् चन्द्र इत्यादौ, यद् आहुः—

विषयस्यानुपादानेऽप्य् उपादानेऽपि सूरयः |अधः-करण-मात्रेण निगीर्णत्वंप्रचक्षते ॥ इति ।

भेदेऽप्य् अभेदः सम्बन्धेऽसम्बन्धस् तद्-विपर्ययौ । 46cd

पौर्वापर्यात्मकं कार्य-हेत्वोः सा पञ्चधामतः ॥72॥ 47ab

तद्-विपर्ययौ अभेदे भेदः । असम्बन्धेसम्बन्धः । सातिशयोक्तिः ।

(1) अत्र भेदेऽप्य् अभेदः, यथा मम—

कथम् उपरि कलापिनः कलापोविलसति तस्य तलेऽष्टमीन्दु-खण्डम् |कुवलय-युगलं ततो विलोलंतिल-कुसुमं तद्-अधः प्रवालम् अस्मात् ॥

अत्र कान्ता-केश-पाशादेर् मयूर-कलापादिभिरभेदेनाध्यवसायः । यथा वा—“विश्लेष-दुःखाद्

Page 485: Sahitya DarpaNa - Chowkhamba Edition

इव बद्ध-मौनं” | अत्र चेतन-गत-मौनित्वमन्यद् अचेतन-गतं चान्यद् इति द्वयोर् भेदेऽप्यभेदः ।

एवं “सहाधर-दलेनास्या यौवने राग-भाक्प्रियः |” अत्राधरस्य रागो लौहित्यं, प्रियस्यरागः, द्वयोर् अभेदः ।

(2) अभेदे भेदः, यथा—

अन्य-देवाङ्ग-लावण्य-मन्याः सौरभ-सम्पदः |तस्याः पद्म-पलाशाक्ष्याः सरसत्वमलौकिकम् ॥

(3) सम्बन्धेऽप्य् असम्बन्धः, यथा—

अस्याः सर्ग-विधौ प्रजापतिर् अहो चन्द्रो नसम्भाव्यतेनो देवः कुसुमायुधो न च मधुर् दूरेविरिञ्चः प्रभुः |एतन् मे मतम् उत्थितेयम् अमृतात् काचित् स्वयंसिन्धुनाया मन्थाचल-लोडितेन हरये दत्त्वा श्रियंरक्षिता ॥ [vi.u. ]

अत्र पुराण-प्रजापति-निर्माण-सम्बन्धेऽप्य्

Page 486: Sahitya DarpaNa - Chowkhamba Edition

असम्बन्धः ।

(4) असम्बन्धे सम्बन्धः, यथा—

यदि स्यान् मण्डले सक्तम् इन्दोर् इन्दीवर-द्वयम् |तदोपमीयते तस्या वदनं चारु-लोचनम् ॥

अत्र यद्य्-अर्थ-बलाद् आहृतेन सम्भवेनसम्भावनया सम्बन्धः ।

(5-6) कार्यकारणयोः पौर्वापर्यं च द्विधाभवति । कारणात् प्रथमं कार्यस्य भावे,द्वयोः सम-कालत्वे च । क्रमेण, यथा—

प्राग् एव हरिणाक्षीणां चित्तमुत्कलिकाकुलम् |पश्चाद् उद्भिन्न-बकुल-रसाल-मुकुल-श्रियः ॥

समम् एव समाक्रान्तं द्वयं द्विरद-गामिना |तेन सिंहासनं पित्र्यं मण्डलं चमहीक्षिताम् ॥

इह केचिद् आहुः—केश-पाशादि-गतोलौकिकोऽतिशयोऽलौकिकत्वेनाध्यवसीयते । केश-

Page 487: Sahitya DarpaNa - Chowkhamba Edition

पाशादीनां कलापादिभिर् अध्यवसाये “अन्यद् इव”इत्य् पाठेऽध्यवसायस्यासाध्यत्वम् एवेत्युत्प्रेक्षाङ्गीक्रियते । "प्राग् एव हरिणाक्षीणां" इत्यत्र बकुलादि-श्रीणां प्रथम-भावितापि पश्चाद्भावित्वेनाध्यवसिता । अत एवात्रापि "इव"-शब्द-योगे उत्प्रेक्षा । एवम् अन्यत्र ।

--o)0(o--

14. तुल्ययोगिता

पदार्थानां प्रस्तुतानाम् अन्येषां वा यदाभवेत् । 47cd

एक-धर्माभिसम्बन्धः स्यात् तदा तुल्ययोगिता ॥73॥ 48ab

अन्येषाम् अप्रस्तुतानां धर्मो गुण-क्रिया-रूपः |उदाहरणम्—

अनुलेपनानि कुसुमान्य् अबलाःकृत-मन्यवः पतिषु दीप-शिखाः |समयेन तेन चिर-सुप्त-मनो-भव-बोधनं समम् अबोधिषत ॥

एवम्—दानं वित्तादृतं वाचः कीर्ति-धर्मौ

Page 488: Sahitya DarpaNa - Chowkhamba Edition

तथायुषः |परोपकरणं कायाद् असारात् सारम् आहरेत् ॥

अत्र दानादीनां कर्म-भूतानां सारता-रूपैक-गुण-सम्बन्ध एकाहरण-क्रिया-सम्बन्धः ।

--o)0(o--

15. दीपक

अप्रस्तुत-प्रस्तुतयोर् दीपकं तु निगद्यते । 48च्दथ कारकम् एकं स्याद् अनेकासु क्रियासु चेत् ॥74॥

49ab

क्रमेणोदाहरणम्—

बलावलेपाद् अधुनापि पूर्ववत्प्रबाध्यते तेन जगज्-जिगीषुणा |सतीव योषित्-प्रकृतिः सुनिश्चलापुमांसम् अभ्येति भवान्तरेष्व् अपि ॥(माघ 1.72)

अत्र प्रस्तुतायाः सुनिश्चलायाः प्रकृतेर् अप्रस्तुतायाश्च योषित एकानुगमन-क्रिया-सम्बन्धः ।

यथा वा—

Page 489: Sahitya DarpaNa - Chowkhamba Edition

दूरं समागतवति त्वयि जीवनाथेभिन्ना मनोभव-शरणे तपस्विनी सा |उत्तिष्ठति स्वपिति वास-गृहं त्वदीयमायाति याति हसति श्वसति क्षणेन ॥

इदं मम । अत्रैकस्या नायिकाया उत्थानाद्य्-अनेक-क्रिया-सम्बन्धः । अत्र च गुण-क्रिययोर् आदि-मध्यावसान-सद्-भावेन त्रैविध्यं नलक्षितम् । तथाविध-वैचित्र्यस्य सर्वत्रापिसहस्र-धाम-सम्भवात् ।

16. प्रतिवस्तूपमा

प्रतिवस्तूपमा सा स्याद् वाक्ययोर् गम्य-साम्ययोः । 49cd

एकोऽपि धर्मः सामान्यो यत्र निर्दिश्यते पृथक् ॥75॥ 50ab

यथा—धन्यासि वैदर्भि गुणैर् उदारैर्यया समाकृष्यत नैषधोऽपि |इतः स्तुतिः का खलु चन्द्रिकायायद्-अब्धिम् अप्य् उत्तरलीकरोति ॥ (नै.च.3.115)

अत्र समाकर्षणम् उत्तरलीकरणं च क्रियैकैवपौनरुक्त्य-निरासाय भिन्न-वाचकतया निर्दिष्टा ।

Page 490: Sahitya DarpaNa - Chowkhamba Edition

इयं च मालयापि दृश्यते, यथा—

विमल एव रविर् विशदः शशीप्रकृति-शोभन एव हि दर्पणः |शिव-गिरिः शिव-हास-सहोदरःसहज-सुन्दर एव हि सज्जनः ॥

अत्र विमल-विशदादिर् अर्थत एक एव ।

वैधर्म्येण, यथा—

चकोर्य एव चतुराश् चन्द्रिका-पान-कर्मणि |विनावन्तीर् न निपुणाः सुदृशो रत-नर्मणि॥

--o)0(o--

17. दृष्टान्तः

दृष्टान्तस् तु सधर्मस्यापि वस्तुनःप्रतिबिम्बनः ॥76॥ 50cd

सधर्मस्येति प्रतिवस्तूपमा-व्यवच्छेदः । अयमपि साधर्म्य-वैधर्म्याभ्यां द्विधा |क्रमेणोदाहरणम्—

अविदित-गुणापि सत्-कवि-भणितिः कर्णेषु

Page 491: Sahitya DarpaNa - Chowkhamba Edition

वमति मधु-धाराम् |अनधिगत-परिमलापि हि हरति दृशं मालती-माला ॥

त्वयि दृष्टे कुरङ्गाक्ष्याः स्रंसतेमदन-व्यथा |दृष्टानुदय-भाजीन्दौ ग्लानिः कुमुद-संहतेः ॥

वसन्त-लेखैक-निबद्ध-भावंपरासु कान्तासु मनः कुतो नः |प्रफुल्ल-मल्ली-मधु-लम्पटः किंमधुव्रतः काङ्क्षति वल्लिम् अन्याम् ॥

इदं पद्यं मम । अत्र "मनः कुतो नः" इत्यस्य "काङ्क्षति वल्लिम् अन्याम्" इत्य् अस्य चैक-रूपतयैव पर्यवसानात् प्रतिवस्तूपमैव ।

इह तु कर्णे मधु-धारा-वमनस्य नेत्र-हरणस्य च साम्यम् एव, न त्व् ऐकरूप्यम् । अत्रसमर्थ्य-समर्थक-वाक्ययोः सामान्य-विशेष-भावोऽर्थान्तर-न्यासः । प्रतिवस्तूपमा-दृष्टान्तयोस् तु न तथेति भेदः ।

--o)0(o--

Page 492: Sahitya DarpaNa - Chowkhamba Edition

18. निदर्शना

सम्भवन् वस्तु-सम्बन्धोऽसम्भवन् वापिकुत्रचित् ।

यत्र बिम्बानुबिम्बत्वं बोधयेत्स् सा निदर्शना॥77॥ 51

(1) सम्भवद्-वस्तु-सम्बन्धा, यथा—

कोऽत्र भूमि-वलये जनान् मुधातापयन् सुचिरम् एति सम्पदम् |वेदयन्न् इति दिनेन भानुमानाससाद चरमाचलं ततः ॥

atra raver ईदृशार्थ-वेदन-क्रियायांवक्तृत्वेनान्वयः सम्भवत्य् एव । ईदृशार्थ-ज्ञापन-समर्थ-चरमाचल-प्राप्ति-रूप-धर्मवत्त्वात् । स च रवेर् अस्ताचल-गमनस्यपरितापिनां विपत्-प्राप्तेश् च बिम्ब-प्रतिबिम्ब-भावं बोधयति ।

(2) असम्भवद्-वस्तु-निदर्शना त्व् एक-वाक्यानेक-वाक्य-गतत्वेन द्विविधा । तत्र एक-वाक्य-गा,यथा—

कलयति कुवलय-माला-ललितं कुटिलःकटाक्ष-विक्षेपः ।

Page 493: Sahitya DarpaNa - Chowkhamba Edition

अधरः किसलय-लीलाम् आननम् अस्याः कला-निधेर् विलासम् ॥

अत्रान्यस्य धर्मं कथम् अन्यो वहत्व् इतिकटाक्ष-विक्षेपादीनां कुवयल-मालादि-गत-ललितादीनां कलनम् असम्भवात् । तल् ललितादि-सदृशं ललितादिकम् अवगमयत् कटाक्ष-विक्षेपादेः कुवयलय-मालदेश् च बिम्ब-प्रतिबिम्ब-भावं बोधयति ।

यथा वा,प्रयाणे तव राजेन्द्र मुक्ता वैरि-मृगीदृशाम् |राजहंस-गतिः पद्भ्याम् आननेन शशि-द्युतिः ॥

अत्र पादाभ्याम् असम्बद्ध-राजहंस-गतेस्त्यागोऽनुपपन्न इति तयोस् तत्-सम्बन्धः कल्प्यते। स चासम्भवन् राजहंस-गतिम् इव गतिंबोधयति ।

अनेक-वाक्य-गा, यथा—

इदं किलाव्याज-मनोहरं वपुस्तपः-क्लमं साधयितुं य इच्छति |ध्रुवं स नीलोत्पल-पत्र-धारयाशमी-लतां छेत्तुम् ऋषिर् व्यवस्यति ॥ (a.ça.

Page 494: Sahitya DarpaNa - Chowkhamba Edition

1.17)

अत्र "यत्-तच्"-छब्द-निर्दिष्ट-वाक्यार्थयोरभेदेनान्वयोऽनुपपद्यमानस् तादृश-वपुषस्तपः-क्लमत्व-साधनेच्छा नीलोत्पल-पत्र-धारया शमी-लता-च्छेदनेच्छेवेति बिम्ब-प्रतिबिम्ब-भावे पर्यवस्यति ।

यथा—

जन्मेदं बन्ध्यतां नीतं भव-भोगोपलिप्सया |काच-मूल्येन विक्रीतो हन्त चिन्तामणिर् मया ॥

अत्र भव-भोग-लोभेन जन्मनो व्यर्थता-नयनं काच-मूल्येन चिन्तामणि-विक्रय इवेतिपर्यवसानम् ।

एवं—

क्व सूर्य-प्रभवो वंशः क्व चाल्प-विषयोमतिः |तितीर्षुर् दुस्तरं मोहाद् उडुपेनास्मि सागरम्॥

अत्र मन्-मत्या सूर्य-वंश-वर्णनम् उडुपेनसागर-तरणम् पर्यवसानम् ।

Page 495: Sahitya DarpaNa - Chowkhamba Edition

इयं च क्वचिद् उपमेय-वृत्तस्योपमानेऽसम्भवेऽपि भवति, यथा—

योऽनुभूतः कुरङ्गाक्ष्यास् तस्यामधुरिमाधरे |समास्वादि स मृद्वीका-रसे रस-विशारदैः॥

अत्र प्रकृतस्याधरस्य मधुरिम-धर्मस्यद्राक्षा-रसेऽसम्भवात् पूर्ववत् साम्येपर्यवसानम् ।

(4) माला-रूपापि, यथा—

क्षिपसि शुकं वृष-दंशक-वदनेमृगम् अर्पयसि मृगाद् अनरदने |वितरसि तुरगं महिष-विषाणेनिदधच्-चेतो भोग-विताने ॥

इह बिम्ब-प्रतिबिम्बताक्षेपं विनावाक्यार्थापर्यवसानम् । दृष्टान्ते तु पर्यवसितेनवाक्यार्थेन सामर्थ्याद् बिम्ब-प्रतिबिम्बता-प्रत्ययनम् । नापीयम् अर्थापत्तिः । tatra"häro'yaà हरिणाक्षीणाम्" इत्य् आदौ सादृश्य-पर्यवसानाभावात् ।

Page 496: Sahitya DarpaNa - Chowkhamba Edition

--o)0(o--

19. vyatireka

आधिक्यम् उपमेयस्योपमानान् न्यूनताथवा |52ab

व्यतिरेकः . . . . . . . . . . . . ||78||

स च—

. . . . . एक उक्तेऽनुक्ते हेतौ पुनस् त्रिधा |52cd

चतुर्विधोऽपि साम्यस्य बोधनाच्छब्दतोऽर्थतः ॥79॥

आक्षेपाच् च द्वादशधा श्लेषेऽपीति त्रिरष्टधा । 53प्रत्येकं स्यान् मिलिताष्ट-चत्वारिंशद्-विधः

पुनः ॥80॥

उपमेयस्योपमानाद् आधिक्ये हेतुर् उपमेय-गतम् उत्कर्ष-कारणम् उपमान-गतं निकर्ष-कारणं च । तयोर् द्वयोर् अप्य् उक्ताव् एकः,प्रत्येकं समुदायेन वानुक्तौ त्रिविध इतिचतुर्विधेऽप्य् अस्मिन्न् उपमानोपमेयत्वस्यनिवेदनं शब्देनार्थेनाक्षेपेण चेति द्वादश-प्रकारोऽपि श्लेषे, अपि-शब्दाद् अश्लेषेऽपीति चतुर्विंशति-प्रकारः । उपमानान् न्यूनतायाम् अप्य् अनयैव

Page 497: Sahitya DarpaNa - Chowkhamba Edition

भङ्ग्या चतुर्विंशति-प्रकारतेति मिलित्वाष्ट-चत्वारिंशत्-प्रकारो व्यतिरेकः ।

उदाहरणम्—“अकलङ्कं मुखं तस्या नकलङ्की विधुर् यथा |” अत्रोपमेय-गतमकलङ्कत्वम् उपमान-गतं च कलङ्कित्वंहेतु-द्वयम् अप्य् उक्तम् । यथा शब्द-प्रतिपादनाच्च शाब्दम् औपगम्यम् ।

अत्रैव “न कलङ्कि-विधूपमम्” इति पाठे आर्थम् |“जयतीन्दुं कलङ्किनम्” इति पाठे त्व्-इव-वत्-तुल्यादि-पद-विरहाद् अक्षिप्तम् । अत्रैवाकलङ्क-पद-त्यागे उपमेयतोत्कर्ष-कारणानुक्तिः |कलङ्कि-पद-त्यागे चोपमान-गत-निष्कर्ष-कारणानुक्तिः । द्वयोर् अनुक्तौ द्वयोर् अनुक्तिः ।

श्लेषे, यथा—“अतिगाढ-गुणायाश् च नाब्जवद्भङ्गुरा गुणाः” | अत्रेवार्थे यतिर् इति शाब्दमौपम्यम् । उत्कर्ष-निकर्ष-कारणयोर् द्वयोर् अप्युक्तिः । गुण-शब्दः श्लिष्टः । अन्ये भेदाः पूर्ववदूह्याः । एतानि चोपमेयस्योपमानाद् आधिक्यौदाहरणानि ।

न्यूनत्वे दिङ्-मात्रं, यथा—

क्षीणः क्षीणोऽपि शशी भूयोभूयोऽभिवर्धते सत्यम् ।

Page 498: Sahitya DarpaNa - Chowkhamba Edition

विरम प्रसीद सुन्दरि यौवनम् अनिवर्तियातं तु ॥

अत्रोपमेय-भूत-यौवनास्थैर्याधिक्यम् |तेनात्र “उपमानाद् उपमेयस्याधिक्ये विपर्यये वाव्यतिरेकः” इति केषाञ्चिल् लक्षणे विपर्यये “वेति-पदम् अनर्थकम्” इति यत् केचिद् आहुः, तन् नविचार-सहम् । तथा हि—अत्राधिक-न्यूनत्वेसत्त्वासत्त्वे एव विवक्षिते । अत्र च चन्द्रापेक्षयायौवनस्यासत्त्वं स्फुटम् एव । अस्तुवात्रोदाहरणे यथा कथञ्चिद् गतिः । “हनूमद्-आद्यैर् यशसा मया पुनर् द्विषां हसैर् दूत-पथः सितीकृतः” इत्य् आदिषु का गतिर् इति सुष्ठूक्तं“न्यूनताथवा” इति ।

--o)0(o--

20. सहोक्तिः

सहार्थस्य बलाद् एकं यत्र स्याद् वाचकंद्वयोः । 54cd

सा सहोक्तिर् मूल-भूतातिशयोक्तिर् यदा भवेत् ॥81॥55ab

अतिशयोक्तिर् अप्य् अत्राभेदाध्यवसाय-मूला कार्य-कारण-पौर्वापर्य-विपर्यय-रूपा च ।

Page 499: Sahitya DarpaNa - Chowkhamba Edition

अभेदाध्यवसाय-मूलापि श्लेष-भित्तकान्यथा च ।

क्रमेनोदाहरणं, यथा—“सहाधरेण राधायायौवने रागभाक् प्रियः |” अत्र राग-पदे श्लेषः ।

सह कुमुद-कदम्बैः कामम् उल्लासयन्तःसह घन-तिमिरौघैर् धरियमुत्सारयन्तः |सह सरसिज-षण्डैः स्वान्तम् आमीलयन्तःप्रतिदिशम् अमृतांशोर् अंशवः सञ्चरन्ति ॥

इदं मम । अत्रोल्लासादीनां सम्बन्धि-भेदाद् एवभेदः, न तु श्लिष्टतया ।

समम् एव नराधिपेन सा गुरु-संमोह-विलुप्त-चेतना |अगमत् सह तैल-बिन्दुना ननु दीपार्चिर् इवक्षितेस् तलम् ॥

इदं च मालयापि सम्भवति, यथोदाहृते—“सहकुमुद-कदम्बैः” इत्य् आदौ । “लक्ष्मणेनसमं रामः काननं गहनं ययौ” इत्य् आदौअतिशय-मूलत्वाभावान् नायम् अलङ्कारः ।

21. विनोक्तिः

विनोक्तिर् यद् विनान्येन नासाध्व् अन्यद् असाधु वा

Page 500: Sahitya DarpaNa - Chowkhamba Edition

||82|| 55cd

नासाधु अशोभनं न भवति । एवं च यद्यपिशोभनत्व एव पर्यवसानं तथाप्यशोभनत्वाभाव-मुखेन शोभन-वचनस्यायम् अभिप्रायो यत् कस्यचिद्वर्णनीयस्याशोभनत्वं तत्-पर-सन्निधेर् एवदोषस् तस्य पुनः स्वभावतः शोभनत्वम् एवेति |यथा—

विना जलद-कालेन चन्द्रो निस्तन्द्रतांगतः |विना ग्रीष्मोष्मणा मञ्जुर् वनराजिर् अजायत॥

असाध्व्-अशोभनम्, यथा—

अनुयान्त्या जनातीतं कान्तं साधु त्वयाकृतम् |का दिन-श्रीर् विनार्केण का निशा शशिना विना ॥

निरर्थकं जन्म गतं नलिन्यायया न दृष्टं तुहिनांशु-बिम्बम् |उत्पत्तिर् इन्दोर् अपि निष्फलैवदृष्टा विनिद्रा नलिनी न येन ॥

अत्र परस्पर-विनोक्ति-भङ्ग्या चमत्कारातिशयः ।

Page 501: Sahitya DarpaNa - Chowkhamba Edition

विना-शब्द-प्रयोगाभावेऽपि विनार्थ-विवक्षयाविनोक्तिर् एवेयम् । एवं सहोक्तिर् अपि सह-शब्द-प्रयोगाभावेऽपि सहार्थ-विवक्षायां भवतीतिबोध्यम् ।

--o)0(o--

22. समासोक्तिः

समासोक्तिः समैर् यत्र कार्य-लिङ्ग-विशेषणैः |व्यवहार-समारोपः प्रकृतेनास्य वस्तुनः ॥83॥

56

अत्र समेन कार्येण प्रस्तुतेऽप्रस्तुत-व्यवहार-समारोपः, यथा—

व्याधूय यद्-वसनम् अम्बुजलोचनायावक्षोजयोः कनक-कुम्भ-विलास-भाजोः |आलिङ्गसि प्रसभम् अङ्गम् अशेषम् अस्याधन्यस् त्वम् एव मलयाचल-गन्धवाह॥

अत्र गन्धवाहे हठ-कामुक-व्यवहार-समारोपः ।

लिङ्ग-सामान्येन, यथा—

Page 502: Sahitya DarpaNa - Chowkhamba Edition

असमाप्त-जिगीषस्य स्त्री-चिन्ता कामनस्विनः |अनाक्रम्य जगत् कृत्स्नं नो सन्ध्यांभजते रविः ॥

अत्र पुं-स्त्री-लिङ्ग-मात्रेण रवि-सन्ध्ययोर्नायक-नायिका-व्यवहारः ।

विशेषण-साम्यं तु श्लिष्टतया साधारण्येन,औपम्य-गर्भत्वेन च त्रिधा । श्लिष्टतया, यथामम—

विकसित-मुखीं रागासङ्गाद् गलत्-तिमिरावृतिंदिनकर-कर-स्पृष्टाम् ऐन्द्रीं निरीक्ष्यदिशं पुरः |जरठ-लवली-पाण्डु-च्छायो भृशंकलुषान्तरःश्रयति हरितं हन्त प्राचेतसीं तुहिन-द्युतिः ॥

अत्र मुख-रागादि-शब्दानां श्लिष्टता । अत्रैव हि“तिमिरावृतिम्” इत्य् अत्र “तिमरांशुकाम्” इति पाठेएक-देशस्य रूपणेऽपि समासोक्तिर् एव, न त्व् एक-देश-विवर्ति-रूपकम् । तत्र हि तिमिरांशुकयोरूप्य-रूपक-भावो द्वयोर् आवरकत्वेन स्फुट-सादृश्यतया पर-साचिव्यम् अनपेक्ष्यापि स्व-मात्र-

Page 503: Sahitya DarpaNa - Chowkhamba Edition

विश्रान्त इति न समासोक्ति-बुद्धिं व्याहन्तुम् ईशः ।

यत्र तु रूप्य-रूपकयोः सादृश्यम् अस्फुटं,तत्रैक-देशान्तर-रूपणं विना तद् असङ्गतंस्याद् इत्य् अशाब्दम् अप्य् एक-देशान्तर-रूपणमार्थम् अपेक्षत एवेति तत्रैक-देश-विवर्ति-रूपकमेव । यथा—

जस्स रणन्तेउरए करे कुणन्तस्स मण्डल-ggalaaà |रस-संमुही बि सहसा परम्मुही होइरिउसेणा ॥

[यस्य रणन्तः-पूरके करे कुर्वाणस्यमण्डलाग्र-लताम् |रस-संमुख्य् अपि सहसा परांमुखी भवतिरिपु-सेना ॥]

अत्र रणान्तः-पुरयोः सादृश्यम् अस्फुटम् एव |क्वचिच् च यत्र स्फुट-सादृश्यानाम् अपि बहूनांरूपणं शाब्दम् एक-देशस्य चार्थम् । तत्रैक-देश-विवर्ति-रूपकम् एव । रूपक-प्रतीतेर्व्यापकतया समासोक्ति-प्रतीति-तिरोधापकत्वात् |नन्व् अस्ति सङ्ग्रामान्तःपुरयोः सुख-सञ्चारतयास्फुट-सादृश्यम् इति चेत्, सत्यम् उक्तम् अस्त्य् एव |किन्तु, वाक्यार्थ-पर्यालोचन-सापेक्षं । न खलुनिरपेक्षं, मुख-चन्द्रादेर् मनो-हरत्वादिवत्

Page 504: Sahitya DarpaNa - Chowkhamba Edition

सङ्ग्रामान्तःपुरयोः स्वतः सुख-सञ्चारत्वाभावात् ।

साधारण्येन, यथा—

निसर्ग-सौरभोद्भ्रान्त-भृङ्ग-सङ्गीत-शालिनी |उदिते वासराधीशे स्मेराजनि सरोजिनी ॥

अत्र निसर्गेत्य् आदि-विशेषण-साम्यात् सरोजिन्यांनायिका-व्यवहार-प्रतीतौ स्त्री-मात्र-गामिनःस्मेरत्व-धर्मस्य समारोपः कारणम् । तेनविना विशेषण-साम्य-मात्रेण नायिका-व्यवहार-प्रतीतेर् असम्भवात् ।

औपम्य-गर्भत्वं पुनस् त्रिधा सम्भवति |उपमा-रूपक-सङ्कर-गर्भत्वात् । तत्र उपमा-गर्भत्वे, यथा—

दन्त-प्रभा-पुष्प-चिता पाणि-पल्लव-शोभिनी |केश-पाशालि-वृन्देन सुवेषा हरिणेक्षणा ॥

अत्र सुवेशत्व-वशात् प्रथमं दन्त-प्रभापुष्पाणीवेत्य् उपमा-गर्भत्वेन समासः |अनन्तरं च दन्त-प्रभा-सदृशैः पुष्पैश् चितेत्यादि-समासान्तराश्रयेण समान-विशेषण-

Page 505: Sahitya DarpaNa - Chowkhamba Edition

माहात्म्याद् धरिणेक्षणायां लता-व्यवहार-प्रतीतिः ।

रूपक-गर्भत्वे, यथा—“लावण्य-मधुभिःपूर्णम्” इत्य् आदि ।

शङ्कर-गर्भत्वे, यथा—“दन्त-प्रभा-पुष्प”इत्य् आदि । सुवेषा इत्य् अत्र “परीता” इति पाठे । ह्य् उपमा-रूपक-साधकाभावात् सङ्कर-समाश्रयणम् |समासान्तरं पूर्ववत् । समासान्तर-महिम्नालता-प्रतीतिः । एषु च येषां मते उपमा-सङ्करयोरेक-देश-विवर्तिता नास्ति तन्-मते आद्य-तृतीययोःसमासोक्तिः ।

द्वितीयस् तु प्रकार एक-देश-विवर्ति-रूपक-विषयएव । पर्यालोचने त्व् आद्ये प्रकारे एक-देश-विवर्तिन्युपमैवाङ्गीकर्तुम् उचिता ।

अन्यथा—

ऐन्द्रं धनुः पाण्डु-पयोधरेणशरद् दधानार्द्र-नख-क्षताभम् |प्रसादयन्ती स-कलङ्कम् इन्दुंतापं रवेर् अप्य् अधिकं चकार ॥

इत्य् अत्र कथं शरदि नायिका-व्यवहार-प्रतीतिः |नायक-पयोधरेणार्द्र-नख-क्षतताभ-शक्र-

Page 506: Sahitya DarpaNa - Chowkhamba Edition

चाप-धारण-सम्भवात् ।

ननु, “आर्द्र-नख-क्षताभं” इत्य् अत्र स्थितमप्य् उपमानत्वं वस्तु-पर्यालोचनया ऐन्द्रेधनुषि सञ्चारणीयम् । यथा—“दध्ना जुहोति” इत्यादौ हवनस्यान्यथा-सिद्धे दाध्न सञ्चार्यतेविधिः ।

एवं चैन्द्र-चापाभम् आर्द्र-नख-क्षतंदधानेति प्रतीतिर् भविष्यतीति चेत् ? न, एवं विध-निर्वाहे कष्ट-सृष्टि-कल्पनाद् एक-देश-विवर्त्य्-उपमाङ्गीकारस्यैव ज्यायस्त्वात् ।

अस्तु वात्र यथा-कथञ्चित् समासोक्तिः । “नेत्रैरिवोत्पलैः पद्मैः” इत्य् आदौ चान्य-गत्य्-असम्भवात् । किं चोपमायां व्यवहार-प्रतीतेरभावात् कथं तद्-उपजीविकायाः समासोक्तेःप्रवेशः । यद् आहुः—

व्यवहारोऽथवा तत्त्वम् औपम्ये यत् प्रतीयते|तन् नौपम्यं समासोक्तिर् एक-देशोपमास्फुटा ॥

एवं चोपमा-रूपकयोर् एक-देश-विवर्तिताङ्गीकारेतन्-मूल-सङ्करेऽपि समासोक्तेर् अप्रवेशो न्याय-सिद्ध एव ।

Page 507: Sahitya DarpaNa - Chowkhamba Edition

तेनौपम्य-गर्भ-विशेषणोत्थापितत्वं नास्थाविषय इति विशेषण-साम्ये श्लिष्ट-विशेषणोत्थापितासाधारण-विशेषणोत्थापिता चेति द्विधा । कार्य-लिङ्गयोस् तुल्यत्वे च द्विविधेति चतुः-प्रकारासमासोक्तिः ।

सर्वत्रैवात्र व्यवहार-समारोपः कारणम् । स चक्वचिल् लौकिके वस्तुनि लौकिक-वस्तु-व्यवहार-समारोपः । शास्त्रीये वस्तुनि शास्त्रीय-वस्तु-व्यवहार-समारोपः । लौकिके वा शास्त्रीय-वस्तु-व्यवहार-समारोपः । शास्त्रीये वा लौकिक-वस्तु-व्यवहार-समारोप इति चतुर्धा ।

तत्र लौकिक-वस्त्व् अपि रसादि-भेदाद् अनेक-विधम्। शास्त्रीयम् अपि तर्कायुर्-वेद-ज्योतिः-शास्त्र-प्रसिद्धतयेति बहु-प्रकारा समासोक्तिः । दिङ्-मात्रं, यथा—“व्याधूय यद् वसनम्” इत्य् आदौलौकिके वस्तुनि लौकिकस्य हठ-कामुक-व्यवहारादेः समारोपः ।

यैर् एक-रूपम् अखिलास्व् अपि वृत्तिषु त्वांपश्यद्भिर् अव्ययम् असङ्ख्यतया प्रवृत्तम् |लोपः कृतः किल परत्व-जुषो विभक्तेस्तैर् लक्षणं तव कृतं ध्रुवम् एव मन्ये ॥

अत्रागम-शास्त्र-प्रसिद्धे वस्तुनि व्याकरण-

Page 508: Sahitya DarpaNa - Chowkhamba Edition

प्रसिद्ध-वस्तु-व्यवहार-समारोपः । एवमन्यत्र ।

रूपकेऽप्रकृतम् आत्म-स्वरूप-सन्निवेशेनप्रकृतस्य रूपम् अवच्छादयति । इह तु स्वावस्था-समारोपेणावच्छादित-रूपम् एव तंपूर्वावस्थातो विशेषयति । अत एवात्र व्यवहार-समारोपो न तु स्वरूप-समारोप इत्य् आहुः ।

उपमा-ध्वनौ श्लेषे च विशेष्यस्यापि साम्यम्, इहतु विशेषण-मात्रस्य । अप्रस्तुत-प्रशंसायाम्गम्यत्वम्, इह तु प्रस्तुतस्येति भेदः ।

--o)0(o--

23. परिकरः

उक्तैर् विशेषणैः साभिप्रायैः परिकरो मतः ॥84॥ 57ab

यथा, "अङ्गराज सेनापते द्रोणोपहासिन् कर्णरक्षैनम् भीमाद् दुःशासनम् |" (वे.सं 3.47ad)

--o)0(o--

24. श्लेषः

Page 509: Sahitya DarpaNa - Chowkhamba Edition

शब्दैः स्वभावाद् एकार्थे श्लेषोऽनेकार्थ-वाचनम् ॥85॥ 57cd

"स्वभावाद् एकार्थैः" इति शब्द-श्लेषाद्व्यवच्छेदः । "वाचनम्" इति च ध्वनेः । यथा—

प्रवर्तयन् क्रियाः साध्वीर् मालिन्यं हरितांहरन् |महसा भूयसा दीप्तो विराजति विभाकरः ॥

अत्र प्रकरणादि-नियमाभावाद् द्वाव् ऐ राज-सूर्यौवाच्यौ ।

--o)0(o--

25. अप्रस्तुत-प्रशंसा

क्वचिद् विशेषः सामान्यात् सामान्यं वा विशेषतः |कार्यान् निमित्तं कार्यं च हेतोर् अथ समात्

समम् ॥86॥ 58अप्रस्तुतात् प्रस्तुतं चेद् गम्यते पञ्चधा ततः

| 59अबप्रस्तुत-प्रशंसा स्यात् . . . . . . . . . . . . . ||

87|| 59c

क्रमेणोदाहरणम्—

Page 510: Sahitya DarpaNa - Chowkhamba Edition

पादाहतं यद् उत्थाय मूर्धानमधिरोहति |स्वस्थाद् एवापमानेऽपि देहिनस् तद्-वरंरजः ॥

अत्रास्मद्-अपेक्षया रजोऽपि वरम् इति विशेषे प्रस्तुतेसामान्यम् अभिहितम् ।

स्रग् इयं यदि जीवितापहा हृदये किं निहिता नहन्ति माम् |विषम् अप्य् अमृतं क्वचिद् भवेद् अमृतं वाविषम् ईश्वरेच्छया ॥

इन्दुर् लिप्त इवाञ्जनेन जडिता दृष्टिर् मृगीणाम् इवप्रम्लानारुणिमेव विद्रुम-दलं श्यामेवहेम-प्रभा |कार्कश्यं कलया च कोकिल-वधू-कण्ठेष्व् इवप्रस्तुतंसुन्दर्याः पुरतश् च हन्त शिखिनां बर्हाःसगर्हा इव ॥

अत्र सम्भाव्यमानेभ्य इन्द्रादि-गताञ्जन-लिप्तत्वादिभ्यः कार्येभ्यो वदनादि-गत-सौन्दर्य-विशेष-रूपं प्रस्तुतं कारणंप्रतीयते ।

Page 511: Sahitya DarpaNa - Chowkhamba Edition

गच्छामीति यथोक्त्या मृगदृशा निःश्वासमुद्रेकिणंत्यक्त्वा तिर्यग् अवेक्ष्य बाष्प-कुलेषेणैकेनमां चक्षुषा |अद्य प्रेम मद्-अर्पितं प्रिय-सखी-वृन्देत्वया बध्यतामित्थं स्नेह-विवर्धितो मृग-शिशुः सोत्प्रासमाभाषितः ॥

अत्र कस्यचिद् अगमन-रूपे कार्ये कारणमभिहितम् ।

तुल्ये प्रस्तुते तुल्याभिधाने च द्विधा श्लेष-मूलासादृश्य-मात्र-मूला च । श्लेष-मूलापि समासोक्तिवद्-विशेषण-मात्रस्य श्लेषवद् विशेष्यस्यापि श्लेषेभवतीति द्विधा ।

क्रमेण, यथा—

सहकारः सदामोदो वसन्त-श्री-समन्वितः |समुज्ज्वल-रुचिः श्रीमान् प्रभूतोत्कलिकाकुलः॥

अत्र विशेषण-मात्र-श्लेष-वशाद् अप्रस्तुतात् सहकारात्कस्यचित् प्रस्तुतस्य नायकस्य प्रतीतिः ।

पुंस्त्वाद् प्रविचलेद् यदि यद्य् अधोऽपि

Page 512: Sahitya DarpaNa - Chowkhamba Edition

यायाद् यदि प्रणयने न महान् अपि स्यात् |अभ्युद्धरेद् अपि विश्वम् इतीदृशीयंकेनापि दिक्-प्रकटिता पुर्षोत्तमेन ॥

अत्र पुरुषोत्तम-पदेन विशेष्येणापि श्लिष्टेनप्रचुर-प्रसिद्ध्या प्रथमं विष्णुर् एवबोध्यते । तेन वर्णनीयः कश्चित् पुरुषः प्रतीयते।

सादृश्य-मात्र-मूला, यथा—

एकः कपोत-पोतः शतशः श्येनाःक्षुधाभिधावन्ति |अम्बरम् आवृति-शून्यं हर हर शरणंविधेः करुणा ॥

अत्र कपोताद् अप्रस्तुतात् कश्चित् प्रस्तुतः प्रतीयते |इयं च क्वचिद् वैधर्म्येणापि भवति ।

धन्याः खलु वने वाताः कह्लार-स्पर्श-शीतलाः |रामम् इन्दीवर-श्यामं ये स्पृशन्त्य् अनिवारिताः॥

अत्र वाता धन्या अहम् अधन्य इति वैधर्म्येणप्रस्तुतः प्रतीयते । वाच्यस्यसम्भवासम्भवोभय-रूपतया त्रिप्रकारयेत् ।

Page 513: Sahitya DarpaNa - Chowkhamba Edition

तत्र सम्भवे उक्तोदाहरणान्य् एव ।

असम्भवे, यथा—

कोकिलोऽहं भवान् काकः समानःकालिमावयोः |अन्तरं कथयिष्यन्ति काकली-कोविदाः पुनः ॥

अत्र काक-कोकिलयोर् वाको-वाक्यंप्रस्तुतस्याध्यारोपणं विनासम्भवि ।

उभय-रूपत्वे, यथा—

अन्तश्-छिद्राणि भूयांसि कण्टका बहवो बहिः|कथं कमल-नालस्य मा भूवन् भङ्गुरागुणाः ॥

अत्र प्रस्तुतस्य कस्यचिद् अध्यारोपणं विनाकमल-नालान्तरश् छिद्राणां गुण-भङ्गुरी-करणे हेतुत्वम् असम्भवि । अन्येषां तुसम्भवीत्य् उभय-रूपत्वम् । अस्याश् चसमासोक्तिवद् व्यवहार-समारोप-प्राणत्वाच्छब्द-शक्ति-मूलाद् वस्तु-ध्वनेर् भेदः |उपमा-ध्वनौ अप्रस्तुतस्य व्यङ्ग्यत्वम् । एवंसमासोक्ताव् अपि । श्लेषे तु द्वयोर् अपि वाच्यत्वम् ।

Page 514: Sahitya DarpaNa - Chowkhamba Edition

--o)0(o--

26. व्याज-स्तुतिः

. . . . . . . . . . . . .उक्ता व्याज-स्तुतिः पुनः |59d

निन्दा-स्तुतिभ्यां वाच्याभ्यां गम्यत्वे स्तुति-निन्दयोः ॥88॥ 60ab

निन्दया स्तुतेर् गम्यत्वे व्याजेन स्तुतिर् इतिव्युत्पत्त्या व्याज-स्तुतिः । स्तुत्या निन्दाया गम्यत्वेतु व्याज-रूपा स्तुतिः । क्रमेण, यथा—

स्तन-युग-मुक्ताभरणाः कण्टक-कलिताङ्ग्य् अष्टयो देव |त्वयि कुपितेऽपि प्राग् इव विश्वस्ता द्विट्-स्त्रियोजाताः ॥

इदं मम ।

व्याज-स्तुतिस् तव पयोदे मयोदितेयंयज् जीअनाय जगतस् तव जीवनानि |स्तोत्रं तु ते महद् इदं घनधर्मराज-साहाय्यम् अर्जयसि यत् पथिकान् निहत्य ॥

Page 515: Sahitya DarpaNa - Chowkhamba Edition

--o)0(o--

27. पर्यायोक्तिः

पर्यायोक्तं यदा भङ्ग्या गम्यमेवाभिधीयते ॥89॥ 60cd

उदाहरणम्—

स्पृष्टास् ता नन्दने शच्याः केश-सम्भोग-लालिताः |सावज्ञं पारिजातस्य मञ्जर्यो यस्य सैनिकैः॥

अत्र हयग्रीवेण स्वर्गो विजित इति प्रस्तुतम् एवगम्यं कारणं वैचित्र्य-विशेष-प्रतिपत्तयेसैन्यस्य पारिजात-मञ्जरी-सावज्ञ-स्पर्शन-रूप-कार्य-द्वारेणाभिहितम् । न चेदं कार्यात् कारण-प्रतीति-रूपाप्रस्तुत-प्रशंसा, तत्रकार्यस्याप्रस्तुतत्वात् । इह तु वर्णनीयस्यप्रभावातिशय-बोधकत्वेन कार्यम् अपि कारणवत्प्रस्तुतम् ।

एवं च—

अनेन पर्यासयताश्रु-बिन्दून्मुक्ताफल-स्थूलतमान् स्तनेषु ।

Page 516: Sahitya DarpaNa - Chowkhamba Edition

प्रत्यर्पिताः शत्रु-विलासिनीनामक्षेप-सूत्रेण विनैव हाराः ॥

अत्र वर्णनीयस्य राज्ञो गम्य-भूत-शत्रु-मारण-रूप-कारणवत् कार्य-भूतं तथाविध-शत्रु-स्त्री-क्रन्दन-जलम् अपि प्रभावातिशय-बोधकत्वेनवर्णनार्हम् इति पर्यायोक्तम् एव ।

राजन् राज-सुता न पाठयति मां देव्योऽपितूष्णीं स्थिताःकुब्जे भोजय मां कुमार-सचिवैर् नाद्यापिकिं भुज्यते |इत्थं राज-शुकस् तवारि-भवनेमुक्तोऽध्वगैः पञ्जराच्चित्र-स्थान् अवलोक्य शून्य-वलभाव् एकैकमाभाषते ॥

अत्र प्रस्थानोद्यतं भवन्तं श्रुत्वासहसैवारयः पलायिता इति कारणं प्रस्तुतम् |"कार्यम् अपि वर्णनार्हत्वेन प्रस्तुतम्" इति केचित् |अन्ये तु "राज-शुक-वृत्तान्तेन कोऽपि प्रस्तुत-प्रभावो बोध्यत इत्य् अप्रस्तुत-प्रशंसैव" इत्याहुः ।

--o)0(o--

Page 517: Sahitya DarpaNa - Chowkhamba Edition

28. अर्थान्तरन्यासः

सामान्यं वा विशेषेण विशेषस् तेन वा यदि |कार्यं च कारणेनेदं कार्येण च समर्थ्यते ।

61साधर्म्येणेतरेणार्थान्तर-न्यासोऽष्टधा ततः ॥

90||

क्रमेणोदाहरणम्—

बृहत्-सहायः कार्यान्तं क्षोदीयान् अपि गच्छति|सम्भूयाम्भोधिम् अभ्येति महानद्यानगापगा ॥

अत्र द्वितीयार्ध-गतेन विशेष-रूपेणार्थेनप्रथमार्ध-गतः सामान्योऽर्थः सोपपत्तिकःक्रियते ।

यावद् अर्थ-पदां वाचम् एवम् आदायमाधवः |विरराम महीयांसः प्रकृत्या मित-भाषिणः ॥

पृथ्वि स्थिरा भव भुजङ्गम धारयैनांत्वं कूर्मराज तद् इदं द्वितयं दधीथाः |दिक्-कुञ्जराः कुरुत तत्-त्रितये दिधीर्षाम्

Page 518: Sahitya DarpaNa - Chowkhamba Edition

आर्यः करोति हर-कार्मुकम् आततज्यम् ॥

अत्र कारण-भूतं हर-कार्मुकाततज्यीकरणंपृथिवी-स्थैर्यादेः कार्यस्य समर्थकम् । "सहसाविदधीत न क्रियाम्" इत्य् आदौ सम्पद्-वरणंकार्यं सहसा विधानाभावस्य विमृश्य-कारित्व-रूपस्य कारणस्य समर्थकम् । एतानि साधर्म्यौदाहरणानि ।

वैधर्म्ये, यथा—

इत्थम् आरढ्यमानेऽपि क्लिश्नाति भुवन-त्रयम् |शाम्येत् प्रत्यपकारेण नोपकारेणदुर्जनः ॥

अत्र सामान्यं विशेषस्य समर्थकम् । "सहसाविदधीत" इत्य् अत्र सहसा-विधानाभावस्याप्रत्प्रदत्वं विरुद्धं कार्य-समर्थकम् । एवम् अन्यत् ।

--o)0(o--

29. काव्यलिङ्गः

हेतोर् वाक्य-पदार्थत्वे काव्य-लिङ्गो निगद्यते ॥91॥ 62

Page 519: Sahitya DarpaNa - Chowkhamba Edition

तत्र वाक्यार्थता, यथा—

(1) यत् त्वन्-नेत्र-समान-कान्ति सलिले मग्नं तदिन्दीवरं

मेघैर् अन्तरितः प्रिये तव मुख-च्छायानुकारी शशी |येऽपि त्वद्-गमनानुकारि-गतयस् ते राजहंसागतास्त्वत्-सादृश्य-विनोद-मात्रम् अपि मे दैवेन नक्षम्यते ।

अत्र चतुर्थ-पादे पाद-त्रय-वाक्यानि हेतवः ।

(2) पदार्थता, यथा मम—

त्वद्-वाजिराजि-निर्धूत-धूली-पटल-पङ्किलाम् |न धत्ते शिरसा गङ्गां भूरि-भार-भियाहरः ॥

अत्र द्वितीयार्धे प्रथमार्धम् एक-पदं हेतुः ।

(3) अनेक-पदम्, यथा मम—

पश्यन्त्य् असङ्ख्य-पथगां त्वद्-दान-जल-वाहिनीम् |देव त्रिपथगात्मानं गोपयत्य् उग्र-

Page 520: Sahitya DarpaNa - Chowkhamba Edition

मूर्धनि ॥

इह केचिद् वाक्यार्थ-गतेन काव्यलिङ्गेनैवगतार्थतया कार्य-कारण-भावेऽर्थान्तर-न्यासंनाद्रियन्ते । तद् अयुक्तम्, तथा ह्य् अत्र हेतुस् त्रिधाभवति—ज्ञापको निष्पादकः समर्थकश् चेति |तत्र ज्ञापकोऽनुमानस्य विषयः । निष्पादकःकाव्यलिङ्गस्य समर्थकोऽर्थान्तरन्यासस्य इतिपृथग् एव कार्य-कारण-भावेऽर्थान्तर-न्यासःकाव्य-लिङ्गात् । तथा हि, "यत् त्वन्-नेत्र-" इत्य् आदौचतुर्थ-पाद-वाक्यम् । अन्यथासाकाङ्क्षतयासमञ्जसम् एव स्यात् इति पाद-त्रय-गत-वाक्यं निष्पादकत्वेनापेक्षते । "सहसाविदधीत" इत्य् आदौ तु—

परापकार-निरतैर् दुर्जनैः सह सङ्गतिः |वदामि भवतस् तत्त्वं न विधेया कदाचन॥

इत्य् आदिवद् उपदेश-मात्रेणापि निराकाङ्क्षतयास्वतोऽपि गतार्थं सहसा विधानाभावं सम्पद्-वरणं सोपपत्तिकम् एव करोतीति पृथग् एवकार्य-कारण-भावेऽर्थान्तर-न्यासः काव्य-लिङ्गात् ।

न धत्ते शिरसा गङ्गां भूरि-भार-भियाहरः |त्वद्-वाजिराजि-निर्धूत-धूलिभिः पङ्किला हि सा ॥

Page 521: Sahitya DarpaNa - Chowkhamba Edition

इत्य् अत्र हि-शब्दोपादानेन पङ्किलत्वाद् इतिवद्धेतुत्वस्य स्फुटतया नायम् अलङ्कारः |वैचित्र्यस्यैवालङ्कारत्वात् ।

--o)0(o--

30. अनुमानम्

अनुमानं तु विच्छित्या ज्ञानं साध्यस्यसाधनात् ॥92॥ 63ab

यथा—जानीमहेऽस्या हृदि सारसाक्ष्याविराजतेऽन्तः प्रिय-वक्त्र-चन्द्रः |तत्-कान्ति-जालैः प्रसृतैस् तद्-अङ्गेष्वापाण्डुता कुड्मलताक्षि-पद्मे ॥

अत्र रूपक-वशाद् विच्छित्तिः । यथा वा—

यत्र पतत्य् अबलानां दृष्टिर् निशिताः पतन्तितत्र शराः |तच् चापरोपित-शरो धावत्य् आसां पुरःस्मरो मन्ये ॥

अत्र कवि-प्रौढोक्ति-वशाद् विच्छित्तिः । उत्प्रेक्षायामनिश्चिततया प्रतीतिः, इह तु निश्चिततयेत्य् उभयोर्

Page 522: Sahitya DarpaNa - Chowkhamba Edition

भेदः ।

--o)0(o--

31. हेतुः

अभेदेनाभिधा-हेतुर् हेतोर् हेतुमता सह ॥93॥63cd

यथा मम—"तारुण्यस्य विलासः" इत्य् अत्रवशीकरण-हेतुर् नायिका-वशीकरणत्वेनोक्ता |विलास-हासयोस् त्व् अध्यवसाय-मूलोऽयम् अलङ्कारः ।

--o)0(o--

32. अनुकूलम्

अनुकूलं प्रातिकूल्यम् अनुकूल-विधायि चेत् ॥94॥64ab

यथा—कुपितासि यदा तन्वि निदाय करज-क्षतम् |वधान भुज-पाशाभ्यां कण्ठम् अस्यदृढं तदा ॥

अस्य च विच्छित्ति-विशेषस्य सर्वालङ्कार-

Page 523: Sahitya DarpaNa - Chowkhamba Edition

विलक्षणत्वेन स्फुरणात् पृथग् अलङ्कारत्वम् एवन्याय्यम् ।

--o)0(o--

33. आक्षेपः

वस्तुनो वक्तुम् इष्टस्य विशेष-प्रतिपत्तये । 65च्द्निषेधाभास आक्षेपो वक्ष्यमाणोक्तगो द्विधा ॥

95||

तत्र वक्ष्यमान-विषये क्वचित् सर्वस्यापिसामान्यतः सूचितस्य निषेधः क्वचिदंशोक्तावंशान्तरे निषेध इति द्वौ भेदौ । उक्त-विषाये च क्वचिद् वस्तु-स्वरूपस्य निषेधः, क्वचिद्वस्तु-कथनस्येति द्वौ । इत्य् आक्षेपस्य चत्वारोभेदाः ।

क्रमेण, यथा (1)—

स्मर-शर-शत-विधुराया भणामिसख्याः कृते किम् अपि |क्षणम् इह विश्रम्य सखे निर्दय-हृदयस्य किं वदाम्य् अथवा ॥

अत्र सख्या विरहस्य सामान्यतः सूचितस्यवक्ष्यमाण-विशये निषेधः ।

Page 524: Sahitya DarpaNa - Chowkhamba Edition

(2)—तव विरहे हरिणाक्षी निरीक्ष्य नव-मालिकांदलिताम् |हन्त नितान्तम् इदानीम् आः किं हत-जल्पितैरथवा ॥

अत्र मरिष्यतीत्य् अंशो नोक्तः ।

(3)—bälaa णाहं दूती तुअ पिओसि त्ति ण मह बाबारो |सा मर(i) तुज्झ aaso एअं धम्मक्खरंभणिमो ॥

[बालक नाहं दूतीः तस्याः प्रियोऽसि इति न मेव्यापारः |सा म्रियते तवायश एतद् धर्माक्षरंभणामः ॥]

अत्र दूतीत्य् अस्य वस्तुनो निषेधः ।

(4)—विरहे तव तन्वङ्गी कतं क्षपयतु क्षपाम् |दारुण-व्यवसायस्य पुरस् ते भणितेन किम् ॥

अत्र कथनस्योक्तस्यैव निषेधः |प्रथमोदाहरणे सख्या अवश्यम्भावि-मरणम्

Page 525: Sahitya DarpaNa - Chowkhamba Edition

इति विशेषः प्रतीयते । द्वितीयेऽशक्य-वक्तव्यत्वादि |तृतीये दूतीत्वे यथार्थ-वादित्वम् । चतुर्थेदुःखस्यातिशयः । न चायं विहित-निषेधः । अत्रनिषेधस्याभासत्वात् ।

--o)0(o--

34. विध्याभासः

अनिष्टस्य तथार्थस्य विध्याभासः परो मतः ॥96॥ 65cd

तथेति पूर्ववद् विशेष-प्रतिपत्तये । यथा—

गच्छ गच्छसि चेत् कान्त पन्थानः सन्तुते शिवाः |ममापि जन्म तत्रैव भूयाद् यत्र गतोभवान् ॥

अत्रानिष्टत्वाद् गमनस्य विधिः प्रस्खलद्-रूपोनिषेधे पर्यवस्यति । विशेषश् च गमनस्यात्यन्त-परिहार्यत्व-रूपः प्रतीयते ।

--o)0(o--

35. विभावना

Page 526: Sahitya DarpaNa - Chowkhamba Edition

विभावना विना हेतुं कार्योत्पत्तिर् यद् उच्यते |उक्तानुक्त-निमित्तत्वाद् द्विधा सा परिकीर्तिता ॥97॥

66

विना कारणम् उपनिबध्यमानोऽपि कार्योदयःकिञ्चिद् अन्यत् कारणम् अपेक्ष्यैव भवितुं युक्तः। तच् च कारणानन्तरं क्वचिद् उक्तम्, क्वचिदनुक्तं इति द्विधा । यथा [(1) उक्त-निमित्ता]—

अनायास-कृशं मध्यम-शङ्क-तरलेदृशौ |अभूषण-मनोहारि वपुर् वयसिसुभ्रुवः ॥

अत्र वयो-रूप-निमित्तम् उक्तम् ।

[(2) अनुक्त-निमित्ता] अत्रैव "वपुर् भातिमृगीदृशः" इति पाठेऽनुक्तम् ।

--o)0(o--

36. विशेषोक्तिः

सति हेतौ फलाभावे विशेषोक्तिस् तथा द्विधा ॥98॥67ab

तथेत्य् उक्तानुक्त-निमित्तत्वात् । तत्रोक्त-निमित्ता,

Page 527: Sahitya DarpaNa - Chowkhamba Edition

यथा—

धनिनोऽपि निरुन्मादा युवानोऽपि नचञ्चलाः |प्रभवोऽप्य् अप्रमत्तास् महा-महिम-शालिनः ॥

अत्र महा-महिम-शालिनत्वं निमित्तम् उक्तम् |अत्रैव चतुर्थ-पादे "कियन्तः सन्ति भूतले" इतिपाठे त्व् अनुक्तम् । अचिन्त्य-निमित्तत्वं चानुक्त-निमित्तस्यैव भेद इति प्र्ठङ् नोक्तम् । यथा—

स एकस् त्रीणि जयति जगन्ति कुसुमायुधः |हरतापि तनुं यस्य शम्भुना न हृतंबलम् ॥

अत्र तनु-हरणेनापि बलाहरणे निमित्तम् अचिन्त्यम्। इह च कार्याभावः कार्य-विरुद्ध-सद्-भाव-मुखेनापि निबद्ध्यते । विभावनायाम् अपिकारण-भावः कारण-विरुद्ध-सद्-भाव-मुखेन ।

एवं च "यः कौमार-हरः" इत्य् आदेर् उत्कण्ठा-कारण-विरुद्धस्य निबन्धनाद् विभावना । "यःकौमार-हरः" इत्य् आदेः कारणस्य च कार्य-विरुद्धाया उत्कण्ठाया निबन्धनाद् विशेषोक्तिः |एवं चात्र विभावना-विशेषोक्त्योः सङ्करः ।

Page 528: Sahitya DarpaNa - Chowkhamba Edition

शुद्धोदाहरणं तु मृग्यम् ।

--o)0(o--

37. विरोधः

जातिश् चतुर्भिर् जाताद्यैर् गुणो गुणादिभिस् त्रिभिः |67cd

क्रिया च क्रियाद्रव्याभ्यां द्रव्यं द्रव्येण वामिथः ।

विरुद्धम् इव भासेत विरोधोऽसौ दशाकृतिः ॥99॥68cd

क्रमेण, यथा—

तव विरहे मलय-मरुद्-दवानलः शशि-रुचोऽपि सोष्माणः |हृद्-अलि-विरुतम् अपि भिन्ते नलिनी-दलम् अपिनिदाघ-रविर् अस्याः ॥

सन्तत-मुसलासङ्गाद् बहुतर-गृह-कर्म-घटनया नृपते |द्विज-पत्नीनां कठिनाः सति भवति कराःसरोज-सुकुमाराः ॥

अजस्य गृह्णतो जन्म निरीहस्य हत-द्विषः |स्वपतो जागरूकस्य याथात्म्यं वेद कस् तव

Page 529: Sahitya DarpaNa - Chowkhamba Edition

||

वल्लभोत्सङ्ग-सङ्गेन विना हरिण-चक्षुषः |राका-विभावरी-जानिर् विष-ज्वालाकुलोऽभवत् ॥

नयन-युगासेचनकं मानस-वृत्त्यापिदुष्प्रापम् |रूपम् इदं मदिराक्ष्या मदयति हृदयंदुनोति च मे ॥

"त्वद्-वाजी" इत्य् आदि ।

"वल्लभोत्सङ्ग" इत्य् आदि-श्लोके चतुर्थ-päde"madhyandina-दिनाधिप" इति पाठे द्रव्ययोर्विरोधः ।

अत्र "तव विरहे" इत्य् आदौ पवनादीनां बहु-व्यक्ति-वाचकत्वात् जाति-शब्दानां दवानलोष्म-हृदय-भेदन-सूर्यैर् जाति-गुण-क्रिया-द्रव्य-रूपैर् अन्योन्यं विरोधो मुखत आभासते |विरह-हेतुकत्वात् समाधानम् । "अजस्य" इत्य् आदावजत्वादि-गुणस्य जन्म-ग्रहणादि-क्रियया विरोधः। भगवतः प्रभावस्यातिशायित्वात् तु समाधानम्।

"त्वद्-वाजी" इत्य् आदौ "हरोऽपि शिरसा गङ्गां नधत्ते" इति विरोधः । "त्वद्-वाजी" इत्य् आदि-कवि-

Page 530: Sahitya DarpaNa - Chowkhamba Edition

प्रौढोक्त्या तु समाधानम् । स्पष्टम् अन्यत् ।

विभावनायां कारणाभावेनोपनिबध्यमानत्वात्कार्यम् एव बाध्यत्वेन प्रतीयते । विशेषोक्तौकार्याभावेन कारणम् एव । इह त्व् अन्योन्यंद्वयोर् अपि बाध्यत्वम् इति भेदः ।

--o)0(o--

38. असङ्गतिः

कार्य-कारणयोर् भिन्न-deçatäyâm असङ्गतिः ॥100॥ 69ab

यथा—सा बाला वयम् अप्रगल्भ-मनसः सा स्त्रीवयं कातराःसा पीनोन्नतिमत् पयोधर-युगं धत्तेसखेदा वयम् |साक्रान्ता जघन-स्थलेन गुरुणा गन्तुं नशक्ता वयंदोषैर् अन्य-जनाश्रितैर् अपटवो जाताः स्म इत्यद्भुतम् ॥

अस्याश् चापवादकत्वाद् एक-देशस्थयोर् विरोधेविरोधालङ्कारः ॥

Page 531: Sahitya DarpaNa - Chowkhamba Edition

--o)0(o--

39. विषमम्

गुणौ क्रिये वा यत् स्यातां विरुद्धे हेतु-कार्ययोः । 69cd

यद् वारब्धस्य वैफल्यम् अनर्थस्य चसम्भवः ।

विरूपयोः संघटना या च तद् विषमं मतम् ॥101॥ 70

क्रमेण, यथा (1)—

सद्यः कर-स्पर्शम् अवाप्य चित्रंरणे रणे यस्य कृपाण-लेखा |तमाल-नीला शरद्-इन्दु-पाण्डुयशस् त्रिलोकाभरणं प्रसूते ॥

अत्र कारण-रूपासि-लतायाः "कारण-गुणा हि कार्य-गुणम् आरभन्ते" इति स्थितेर् विरुद्धा शुक्ल-यशसौत्पत्तिः ।

(2) आनन्दम् अमन्दम् इमं कुवलय-दल-लोचने ददासि त्वम् ।

विरहस् त्वयैव जनितस् तापयतितरां शरीरंमे ॥

Page 532: Sahitya DarpaNa - Chowkhamba Edition

अत्रानन्द-जनक-स्त्री-रूप-कारणात् ताप-जनक-विरहोत्पत्तिः ।

(3) अयं रत्नाकरोऽम्भोधिर् इत्य् असेवि धनाशया |धनं दूरेऽस्तु वदनम् अपूरि क्षार-वारिभिः॥

अत्र केवलं काङ्क्षित-धन-लाभो नाभूत् |प्रत्युत क्षार-वारिभिर् वदन-पूरणम् ।

(4) क्व वनं तरु-वल्क-भूषणं नृप-लक्ष्मीःक्व महेन्द्र-वन्दिता ।

नित्यतं प्रतिकूल-वर्तिना बत धातुश्चरितं सुदुःसहम् ॥

अत्र वन-राज्य-श्रियोर् विरूपयोः सङ्घटना । इदंमम ।

यथा वा—विपुलेन सागर-शयस्य कुक्षिणाभुवनानि यस्य पपिरे युग-क्षये |मद-विभ्रमासकलया पपे पुनःस पुर-स्त्रियैकतमयैकया दृशा ॥

--o)0(o--

40. samam

Page 533: Sahitya DarpaNa - Chowkhamba Edition

समं स्याद् आनुरूप्येण श्लाघा योग्यस्यवस्तुनः ॥102॥ 71ab

यथा—शशिनम् उपगतेयं कौमुदी मेघ-मुक्तंजलनिधिम् अनुरूपं जह्नु-कन्यावतीर्णा |इति सम-गुण-योग-प्रीतयस् तत्र पौराःश्रवण-कटु नृपाणाम् एक-वाक्यं विवव्रुः ॥

--o)0(o--

41. विचित्रम्

विचित्रं यद् विरुद्धस्य कृतिर् इष्ट-फलाप्तये ॥103॥ 71cd

यथा—प्रणमत्य् उन्नति-हेतोर् जीवित-हेतोर्विमुञ्चति प्राणान् |दुःखीयति सुख-हेतोः को मूढःसेवकाद् अन्यः ॥

--o)0(o--

42. adhikam

Page 534: Sahitya DarpaNa - Chowkhamba Edition

आश्रयाश्रयिनोर् एकस्याधिक्येऽधिकम् उच्यते ॥104॥72ab

(1) आश्रयाधिक्ये, यथा—

किम् अधिकम् अस्य ब्रूमो महिमानंवारिधेर् हरिर् यत्र |अज्ञात एव शेते कुक्षौ निक्षिप्य भुवनानि॥

(2) आश्रिताधिक्ये, यथा—

युगान्त-काल-प्रतिसंहृतात्मनोजगन्ति यस्यां स-विकाशम् आसत |तनौ ममुस् तत्र न कैटभ-द्विषस्तपो-धनाभ्यागम-सम्भवा मुदः ॥

--o)0(o--

43. अन्योन्यम्

अन्योन्यम् उभयोर् एक-क्रियायाः कारणं मिथः॥105॥ 72cd

यथा—त्वया सा शोभते तन्वी तया त्वम् अपि

Page 535: Sahitya DarpaNa - Chowkhamba Edition

शोभसे |रजन्या शोभते चन्द्रश् चन्द्रेणापिनिशीथिनी ॥

--o)0(o--

44. विशेषः

यद् आधेयम् अनाधारम् एकं चानेक-गोचरम् |किञ्चित् प्रकुर्वतः कार्यम् अशक्यस्येतरस्य वा ।

73च्द्कार्यस्य करणं दैवाद् विशेषस् त्रिविधस् ततः ॥

106|| 74ab

क्रमेण, यथा

(1) दिवम् अप्य् उपयातानाम् आकल्पम् अनल्प-गुण-गणा येषाम् ।

रमयन्ति जगन्ति गिरः कथम् इव कवयो नते वन्द्याः ॥

(2) कानने सरिद्-उद्देशे गिरीणाम् अपि कन्दरे |पश्यन्त्य् अन्तक-संकाशं त्वाम् एकं रिपवःपुरः ॥

(3) गृहिणी सचिवः सखी मिथःप्रिय-शिष्या ललिते कला-विधौ ।

Page 536: Sahitya DarpaNa - Chowkhamba Edition

करुणा-विमुखेन मृत्युनाहरता त्वां बत किं न मे हृतम् ॥

सर्वत्र एवं-विध-विषयेऽतिशयोक्तिर् एवप्राणत्वेनावतिष्ठते तां विनाप्रायेणालङ्कारत्वायोगात् । अत एवोक्तम्—

सैषा सर्वत्र वक्रोक्तिर् अर्थार्थी विभाव्यते |यत्नोऽस्यां कविना कार्यः कोऽलङ्कारोऽनया विना॥ इति ।

--o)0(o--

45. व्याघातः

व्याघातः स तु केनापि वस्तु येन यथाकृतम् |74cd

तेनैव चेद् उपायेन कुरुतेऽन्यस् तद् अन्यथा ॥107॥ 75ab

यथा—"दृशा दग्धं मनसिजम्" इत्य् आदि ।

सौकर्येण च कार्यस्य विरुद्धं क्रियते यदि ॥108॥ 75cd

व्याघात इत्य् एव । यथा—

Page 537: Sahitya DarpaNa - Chowkhamba Edition

इहैव त्वं तिष्ठ द्रुतम् अहम् अहोभिःकतिपयैःसमागन्ता राधे मृदुर् असि न चायास-सहना |मृदुत्वं मे हेतुः सुभग भवतागन्तुम् अधिकंन मृद्वी सोढा यद् विरह-कृतम् आयासमसमम् ॥

अत्र कृष्णेन राधाया मृदुत्वं सह-गमन-हेतुत्वेनोक्तम् । तया च प्रत्युत सह-गमनेततोऽपि सौकर्येण हेतुतयोपन्यस्तम् ।

--o)0(o--

46. कारणमाला

परं परं प्रति यदि पूर्व-पूर्वस्य हेतुता |76ab

तदा कारण-माल स्यात्. . . . . . . . . . . . ||109||76c

यथा—श्रुतं कृत-धियां साङ्गाज् जायते विनयःश्रुतात् |लोकानुरागो विनयान् न किं लोकानुरागतः ॥

Page 538: Sahitya DarpaNa - Chowkhamba Edition

--o)0(o--

47. माला-दीपकम्

. . . . . . . . . . . . तन् माला-दीपकं पुनः |76d

धर्मिणाम् एकधर्मेण संबद्धो यद्यथोत्तरम् ॥110॥ 77ab

यथा—त्वयि सङ्गर-सम्प्राप्ते धनुषासादिताःशराः |शरैर् अरि-शिरस् तेन भूस् तया त्वं त्वयायशः ॥ (सा.द. 667)

अत्रासादन-क्रिया धर्मः ।

--o)0(o--

48. एकावली

पूर्वं पूर्वं प्रति विशेषणत्वेन परं परम्। 77cd

स्थाप्यतेऽपोहते वा चेत् स्यात् तदैकावली द्विधा ॥111॥

क्रमेणोदाहरणम्—

Page 539: Sahitya DarpaNa - Chowkhamba Edition

(1) सरो विकसिताम्भोजम् अम्भोजं भृङ्ग-सङ्गतम् ।

भृङ्गा यत्र स-संगीताः संगीतं स-स्मरोदयम् ॥

(2) न तज् जलं यन् न सुचारु-पङ्कजंन पङ्कजं तद् यद् अलीन-षट्-पदम् |न षट्-पदोऽसौ कल-गुञ्जितो न योन गुञ्जितं तन् न जहार यन् मनः ॥

(3) क्वचिद् विशेष्यम् अपि यथोत्तरम् विशेषणत्वेस्थापितम् अपोहितं च, यथा—

वाप्यो भवन्ति विमलाः स्फुटन्तिकमलानि वापीषु |कमलेषु पतन्त्य् अलयः करोति सङ्गीतमलिषु पदम् ॥

एवम् अपोहनेऽपि । --o)0(o--

49. सारः

उत्तरोत्तरम् उत्कर्षो वस्तुनः सार उच्यते ॥112॥78cd

Page 540: Sahitya DarpaNa - Chowkhamba Edition

यथा—राज्ये सारं वसुधा वसुधायां पुरं पुरेसौधम् |सौधे तल्पं तल्पे वराङ्गनानङ्ग-सर्वस्वम् ॥

--o)0(o--

50. यथासङ्ख्यम्

यथासाङ्ख्यम् अनुद्देश उद्दिष्टानां क्रमेणयत् ॥113॥ 79ab

यथा—उन्मीलन्ति नखैर् लुनीहि वहतिक्षौमाञ्चलेनावृणुक्रीडा-काननम् आविशन्ति वलय-क्वाणैःसमुत्त्रासय |इत्थं वञ्जुल-दक्षिणानिल-कुहू-कण्ठीषुसंकेतिक-व्याहाराः सुभग त्वदीय-विरहे तस्याःसखीनां मिथः ॥

--o)0(o--

51. पर्यायः

Page 541: Sahitya DarpaNa - Chowkhamba Edition

क्वचिद् एकम् अनेकस्मिन् एकं चैकशः क्रमात् |79cd

भवति क्रियते वा चेत् तदा पर्याय इष्यते ॥114॥80ab

क्रमशो, यथा—

(1) स्थिताः क्षणं पक्ष्मसु ताडिताधराःपयोधरोत्सेध-निपात-चूर्णिताः |वलीषु तस्याः स्खलिताः प्रपेदिरेक्रमेण नाभिं प्रथमोद-बिन्दवः ॥

(2) विचरन्ति विलासिन्यो यत्र श्रोणि-भरालसाः |वृक-काक-शिवास् तत्र धावन्त्य् अरि-पुरे तव ॥

(3) विसृष्ट-रागाद् अधरान् निवर्तितःस्तनाङ्ग-रागाद् अरुणाच् च कन्दुकात् |कुशाङ्कुरादान-परिक्षाताङ्गुलिःकृतोऽक्ष-सूत्र-प्रणयी तया करः ॥

(4) ययोर् आरोपितस् तारो हारस् तेऽरि वधू-जनैः |निधीयन्ते तयोः स्थूलाः स्तनयोर् अश्रु-बिन्दवः ॥

एषु च क्वचिद् आधारः संहत-रूपोऽसंहत-रूपश्च । क्वचिद् आधेयम् अपि , यथा "स्थिताः kñaëam"ity अत्रोद्बिन्दवः पक्ष्मादाव् असंहत-रूप

Page 542: Sahitya DarpaNa - Chowkhamba Edition

आधारे क्रमेणाभवन् । "विचरन्ति" इत्य् अत्राधेय-रूपा नलिन-दृशः संहत-रूपा हृदयेक्रमेणाभवन् । एवम् अन्यत् ।

अत्र चैकस्यानेकत्र क्रमेणैव वृत्तेर्विशेषालङ्काराद् भेदः । विनिमयाभावात् परिवृत्तेः ।

--o)0(o--

52. परिवृत्तिः

परिवृत्तिर् विनिमयः सम-न्यूनाधिकैर् भवेत् ॥115॥ 80cd

क्रमेणोदाहरणम्—

दत्त्वा कटाक्षम् एणाक्षी जग्राह हृदयं मम|मया तु हृदयं दत्त्वा गृहीतो मदन-ज्वरः॥

अत्र प्रथमार्धे समेन, द्वितीयेऽर्धे न्यूनेन ।

तस्य च प्रवयसो जटायुषःस्वर्गिणः किम् इव शोच्यतेऽधुना |येन जर्जर-कलेवर-व्ययात्क्रीतम् इन्दु-किरणोज्ज्वलं यशः ॥

Page 543: Sahitya DarpaNa - Chowkhamba Edition

अत्राधिक्येन ।

--o)0(o--

53. परिसङ्ख्या

प्रश्नाद् अप्रश्नतो वापि कथिताद् वस्तुनो भवेत् |तादृग् अन्य-व्यापोहश् चेच् छाब्द आर्थोऽथवा तदा ॥

81परिसङ्ख्या . . . . . . . . . . . . . . ||

116|| 82a

क्रमेणोदाहरणानि, यथा—

(1) किं भूषणं सुदृढम् अत्र यशो न रत्नंकिं कार्यम् आर्य-चरितं सुकृतं न दोषः |किं चक्षुर् अप्रतिहतं धिषणा न नेत्रंजानाति कस् त्वद्-अपरः सद्-असद्-विवेकम् ॥

अत्र व्यवच्छेद्यं रत्नादि शाब्दम् ।

(2) किं आराध्यं सदा पुण्यं कश् च सेव्यःसदागमः ।

को ध्येयो भगवान् विष्णुः किं काम्यंपरमं पदम् ॥

Page 544: Sahitya DarpaNa - Chowkhamba Edition

अत्र व्यवच्छेद्यं पापाद्य् आर्थम् । अनयोःप्रश्न-पूर्वकत्वम् ।

(3) अप्रश्न-पूर्वकत्वे, यथा—

भक्तिर् भवे न विभवे व्यसनं शास्त्रेन युवति-कामास्त्रे |चिन्ता यशसि न वपुषि प्रायः परिदृश्यतेमहताम् ॥

(4) बलम् आर्त-भयोपशान्तयेविदुषां संमतये बहु श्रुतम् |वसु तस्य न केवलंविभीर् गुणवत्तापि पर-प्रयोजनम् ॥

(5) श्लेष-मूलत्वे वाच्य-वैचित्र्याविशेषः,यथा—"यस्मिंश् च राजनि जित-जगति पलयतिमहीं चित्र-कर्मसु वर्ण-सङ्कराश् चापेषु गुण-छेदाः" इत्य् आदि ।

--o)0(o--

54. उत्तरम्

. . . . उत्तरं प्रश्नस्योत्तराद् उन्नयो यदि |यच् चासकृद् असम्भाव्यं सत्य् अपि प्रश्न उत्तरम्

||117|| 82

Page 545: Sahitya DarpaNa - Chowkhamba Edition

यथा—

(1) वीक्षितुं न क्षमा श्वश्रूः स्वामीदूरतरं गतः ।

अहम् एकाकिनी बाला तवेह वसतिः कुतः? ॥

अनेन पथिकस्य वसति-याचनं प्रतीयते ।

(2) का बिसमा देब्बगई किं लद्धब्बं जणोगुणग्गाही ।

किं सोक्खं सुकलत्तं किं दुग्गेज्झं जंखलो लोओ ॥

[का विषमा दैव-गतिः किं लब्धव्यं यज् जनोगुण-ग्राही |किं सौख्यं सुकलत्रं किं दुर्ग्राह्यंखलो लोकः ॥]

अत्रान्य-व्यपोहे तात्पर्याभावात् परिसङ्ख्यातोभेदः । न चेद् अनुमानं, साध्य-साधनयोर्द्वयोर् निर्देश एव तद्-अङ्गीकारात् । न चकाव्यलिङ्गं, उत्तरस्य प्रश्नं प्रत्यजनकत्वात् ।

--o)0(o--

55. अर्थापत्तिः

Page 546: Sahitya DarpaNa - Chowkhamba Edition

दण्डापूपिकयान्यार्थागमोऽर्थापत्तिर् इष्यते ॥118॥ 83ab

"मूषिकेण दण्डो भक्षितः" इत्य् अनेन तत्-सहचरितम् अपूप-भक्षणम् अर्थादायातंभवतीति नियत-समान-न्यायाद् अर्थान्तरमापततीत्य् एष न्यायो दण्डापूपिका । अत्र च क्वचित्प्राकरणिकाद् अर्थाद् अप्राकरणिकार्थस्यापतनम् |क्वचिद् अप्राकरणिकात् प्राकरणिकस्येति द्वौ भेदौ। क्रमेणोदाहरणम्—

(1) हारोऽयं हरिणाक्षीणां लुठति स्तन-मण्डले |मुक्तानाम् अप्य् अवस्थेयं के वयं स्मर-किङ्कराः ॥

(2) विललाप स बाष्प-गद्गदंसहजाम् अप्य् अपहाय धीरताम् |अतितप्त-मयोऽपि मार्दवंभजते कैव कथा शरीरिणाम् ॥

अत्र च समान-न्यायस्य श्लेष-मूलत्वे वैचित्र्य-विशेषो यथोदाहृते "हारोऽयम्" इत्य् आदौ । न चेदमनुमानम् । समान-न्यायस्य सम्बन्ध-रूपत्वाभावात् ।

--o)0(o--

Page 547: Sahitya DarpaNa - Chowkhamba Edition

56. विकल्पः

विकल्पस् तुल्य-बलयोर् विरोधश् चान्तरायतः ॥119॥ 83cd

यथा—

नमयन्तु शिरांसि धनूंषि वाकर्णपूरीक्रियन्ताम् आज्ञा मौर्व्यो वा ।

अथ शिरसां धनुषां च नमनयोः सन्धि-विग्रहोपलक्षणत्वात् सन्धि-विग्रहयोश् चैकदाकर्तुम् अशक्यत्वाद् विरोधः । स चैक-पक्षाश्रयण-पर्यवसानः । तुल्य-बलत्वं चात्रधनुः-शिरो-नमनयोर् अपि स्पर्धयासम्भाव्यमानत्वात् । चातुर्यं चात्रौपम्य-गर्भत्वेन । एवं "कर्णपूरीक्रियन्ताम्" इत्य् अत्रापि।

एवं "युष्माकं कुरुतां भवार्ति-शमनं नेत्रेतनुर् वा हरेः |" अत्र श्लेषावष्टम्भेन चारुत्वम् ।

"दीयताम् अर्जितं वित्तं देवाय ब्राह्मणाय वा" इत्यत्र चातुर्याभावान् नायम् अलङ्कारः ।

--o)0(o--

Page 548: Sahitya DarpaNa - Chowkhamba Edition

57. समुच्चयः

समुच्चयोऽयम् एकस्मिन् सति कार्यस्य साधके |खलेकपोतिका-न्यायात् तत्-करस् तत्-परोऽपि चेत् । 84गुणौ क्रिये वा युगपत् स्यातां यद् वा गुण-क्रिये

||120||

यथा मम—

हंहो धीर-समीर हन्त जननं तेचन्दन-क्ष्मा-भृतोदाक्षिण्यं जगद् उत्तरं परिचयो गोदावरी-वारिभिः |प्रत्यङ्गं दहसीति मे त्वम् अपि चेद् उद्दाम-दावाग्निवन्मत्तोऽयं मलिनात्मको वनचरः किंवक्ष्यते कोकिलः ॥

अत्र दाहे एकस्मिंश् चन्दन-क्ष्माभृज्-जन्म-रूपेकारणे सत्य् अपि दाक्षिण्यादीनां हेत्व्-अन्तराणामुपादानम् । अत्र सर्वेषाम् अपि हेतूनां शोभनत्वात्सद्-योगः । अत्रैव चतुर्थ-पादे मत्तादीनामशोभनानां योगाद् असद्-योगः ।

सद्-असद्-योगे, यथा—

Page 549: Sahitya DarpaNa - Chowkhamba Edition

शशी दिवस-धूसरो गलित-यौवना कामिनीसरो विगत-वारिजं मुखम् अनक्षरंस्वाकृतेः |प्रभुर् धन-परायणः सतत-दुर्गतःसज्जनोनृपाङ्गन-गतः खलो मनसि सप्त शल्यानि मे॥

इह केचिद् आहुः—"शशि-प्रभृतीनां शोभनत्वंखलस्याशोभनत्वं चेति सद्-असद्-योगः" इति |अन्ये तु—"शशि-प्रभृतीनां स्वतः शोभनत्वंधूसरत्वादीनां त्व् अशोभनत्वम् इति सद्-असद्-योगः" | अत्र हि शशि-प्रभृतिषु धूसरत्वादेरत्यन्तम् अनुचितत्वम् इति विच्छित्ति-विशेषस्यैवचमत्कार-विधायित्वम् । "मनसि सप्त शल्यानि me"iti सप्तानाम् अपि शल्यत्वेनोपसंहारश् च |"नृपाङ्गन-गतः खलः" इति तु क्रम-भेदाद्दुष्टत्वम् आवहति सर्वत्र विशेष्यस्यैवशोभनत्वेन प्रक्रमाद् इति ।

इह च खले कपोतवत् सर्वेषां कारणानांसाहित्येनावतारः । समाध्य्-अलङ्कारे त्व् एक-कार्यंप्रति साधके समग्रेऽप्य् अन्यस्य काक-तालीय-न्यायेनापतनम् इति भेदः ।

अरुणे च तरुणि नयने तव मलिनं चप्रियस्य मुखम् ।

Page 550: Sahitya DarpaNa - Chowkhamba Edition

मुखम् आनतं च सखि ते ज्वलितश्चास्यान्तरे स्मर-ज्वलनः ॥

अत्राद्येऽर्थे गुणयोर् यौगपद्यं, द्वितीयेक्रिययोः । उभय-यौगपद्ये, यथा—

कलुषे च तवाहितेष्व् अकस्मात् सित-पङ्केरुह-सोदर-श्रि चक्षुः |पतितं च महीपतीन्द्र तेषां वपुषिप्रस्फुटम् आपदां कटाक्षैः ॥

"धुनोति चासिं तनुते च कीर्तिम्" इत्य् आदावेकाधिकरणेऽप्य् एष दृश्यते । न चात्र दीपकम् । एतेहि गुण-क्रिया-यौगपद्ये समुच्चय-प्रकाशाःनियमेन कार्य-कारण-काल-नियम-विपर्यय-रूपातिशयोक्ति-मूलाः । दीपकस्य चातिशयोक्ति-मूलाभावः ।

--o)0(o--

58. समाधिः

समाधिः सुकरे कार्ये दैवाद् वस्त्व् अन्तरागमात्॥121॥

यथा—

Page 551: Sahitya DarpaNa - Chowkhamba Edition

मानम् अस्या निराकर्तुं पादयोर् मेपतिष्यतः |उपकाराय दिष्ट्येदम् उदीर्णं घन-गर्जितम् ॥

--o)0(o--

59. प्रत्यनीकम्

प्रत्यनीकम् अशक्तेन प्रतीकारे रिपोर् यदि |तदीयस्य तिरस्कारस् तस्योत्कर्षस्य साधकः ॥

122|| 86

तस्यैवेति रिपोर् एव, यथा मम—

मध्येन तनु-मध्या मे मध्यं जितवतीत्ययम् |इभ-कुम्भौ भिनत्त्य् अस्याः कुच-कुम्भ-निभौ हरिः ॥

--o)0(o--

60. प्रतीपम्

प्रसिद्धस्योपमानस्योपमेयत्व-प्रकल्पनम् |निष्फलत्वाभिधानं वा प्रतीपम् इति कथ्यते ॥

Page 552: Sahitya DarpaNa - Chowkhamba Edition

123|| 87

क्रमेण यथा—"यत् त्वन्-नेत्र-समान-कान्ति-सलिले मग्नं तद् इन्दीवरम्" इत्य् आदि ।

तद् वक्त्रं यदि मुद्रिता शशि-कथा हा हेमसा चेद् द्युतिःतच्-चक्षुर् यदि हारितं कुवलयैस् तच् चेत्स्मितं का सुधा |धिक् कन्दर्प-धनुर् भ्रुवौ यदि च ते किंवा बहु ब्रूमहेयत् सत्यं पुनर्-उक्त-वस्तु-विमुखः सर्ग-क्रमो वेधसः ॥

अत्र वक्त्रादिभिर् एव चन्द्रादीनां शोभातिवहनात्तेषां निष्फलत्वम् ।

उक्त्वा चात्यन्तम् उत्कर्षम् अत्युत्कृष्टस्य वस्तुनः।

कल्पितेऽप्य् उपमानत्वे प्रतीपं केचिद् ऊचिरे ॥124॥88

यथा,अहम् एव गुरुः सुदारुणानामिति हालाहल तात मा स्म दृप्यः |ननु सन्ति भवादृशानि भूयोभुवनेऽस्मिन् वचनानि दुर्जनानाम् ॥

Page 553: Sahitya DarpaNa - Chowkhamba Edition

अत्र प्रथम-पादेनोत्कर्षातिशय उक्तः । तद्-अनुक्तौ तु नायम् अलङ्कारः । यथा "ब्रह्मेवब्राह्मणो वदति" इत्य् आदि ।

--o)0(o--

61. मीलितम्

मीलितं वस्तुनो गुप्तिः केनचित् तुल्य-लक्ष्मणा ॥125॥ 89ab

अत्र समान-लक्ष्मणं वस्तु क्वचित् सहजं,क्वचिद् आगन्तुकम् । क्रमेण यथा—

लक्ष्मी-वक्षोज-कस्तूरी-लक्ष्म वक्षः-स्थले हरेः |ग्रस्त नालक्षि भारत्या भासानीलोत्पलाभया ॥

अत्र भगवतः श्यामा कान्तिः सहजा ।

सदैव शोणोपल-कुण्डलस्ययस्यां मयूखैर् अरुणीकृतानि |कोपोपरक्तान्य् अपि कामिनीनांमुखानि शङ्कां विदधुर् न यूनाम् ॥

Page 554: Sahitya DarpaNa - Chowkhamba Edition

अत्र माणिक्य-कुण्डलस्यारुणिमा मुख आगन्तुकः।

--o)0(o--

62. सामान्यम्

सामान्यं प्रकृतस्यान्य-तादात्म्यं सदृशैर्गुणैः ॥126॥ 89cd

यथा—मल्लिकाचित-धम्मिल्लाश् चारु-चन्दन-चर्चिताः |अविभाव्याः सुखं यान्ति चन्द्रिकास्वभिसारिकाः ॥

मीलिते उत्कृष्ट-गुणेन निकृष्ट-गुणस्य तिरोधानम् |इह तूभयोस् तुल्य-गुणतया भेदाग्रहः ।

--o)0(o--

63. तद्गुणः

तद्गुणं स्व-गुण-त्यागाद् अत्युत्कृष्ट-गुण-ग्रहः॥127॥ 90ab

Page 555: Sahitya DarpaNa - Chowkhamba Edition

यथा—जगाद वदन-च्छद्म-पद्म-पर्यन्त-पातिनः |नयन् मधुलिहः श्वैत्यम् उदग्र-दशनांशुभिः ॥

मीलिते प्रकृतस्य वस्तुनो वस्त्व्-अन्तरेणाच्छादनम्। इह तु वस्त्व्-अन्तर-गुणेनाक्रान्तता प्रतीयते इतिभेदः ।

--o)0(o--

64. अतद्गुणः

तद्-रूपाननुहारस् तु हेतौ सत्य् अप्य् अतद्गुणः ॥128॥ 90cd

यथा—हन्त सान्द्रेण रागेण भृतेऽपि हृदयेमम |गुण-गौर निषण्णोऽपि कथं नाम नरज्यसि ॥

यथा वा—गाङ्गम् अम्बु सितम् अम्बु यामुनंकज्जलाभम् उभयत्र मज्जतः |राजहंस तव सैव शुभ्रता

Page 556: Sahitya DarpaNa - Chowkhamba Edition

चीयते न च न चापचीयते ॥

पूर्वत्रातिरक्त-हृदय-सम्पर्कात् प्राप्तवद् अपिगुण-गौर-शब्द-वाच्यस्य नायकस्य रक्तत्वं ननिष्पन्नम् । उत्तरत्राप्रस्तुत-प्रशंसायांविद्यमानायाम् अपि गङ्गा-यमुनापेक्षयाप्रकृतस्य हंसस्य गङ्गा-यमुनयोःसम्पर्केऽपि न तद्-रूपता । अत्र च गुणाग्रहण-रूप-विच्छित्ति-विशेषाश्रयाद् विशेषोक्तेर् भेदः |वर्णान्तरोत्पत्त्य्-अभावाच् च विषमात् ।

--o)0(o--

65. सूक्ष्मम्

संलक्षितस् तु सूक्ष्मोऽर्थ आकारेणेङ्गितेन वा |कयापि सूच्यते भङ्ग्या यत्र सूक्ष्मं तद् उच्यते

||129|| 91

सूक्ष्मः स्थूल-मतिभिर् असंलक्ष्यः ।

(1) अत्राकारेण, यथा—

वक्त्र-स्यन्दि-स्वेद-बिन्दु-प्रबन्धैर्दृष्ट्वा भिन्नं कुङ्कुमं कापि कण्ठे |पुंस्त्वं तन्व्या व्यञ्जयन्ती वयस्यास्मित्वा पाणौ खड्ग-लेखां लिलेख ॥

Page 557: Sahitya DarpaNa - Chowkhamba Edition

अत्र कयाचित् कुङ्कुम-भेदेन संलक्षितंकस्याश्चित् पुरुषायितं पाणौ पुरुष-चिह्न-खड्ग-लेखा-लिखनेन सूचितम् ।

(2) इङ्गितेन, यथा—

सङ्केत-काल-मनसं विटं ज्ञात्वा विदग्धया|हसन्-नेत्रार्पिताकूतं लीला-पद्मं निमीलितम्॥

अत्र विटस्य भ्रू-विक्षेपादिना लक्षितः सङ्केत-कालाभिप्रायो रजनी-काल-भाविना पद्म-निमीलनेन प्रकाशितः ।

--o)0(o--

66. व्याजोक्तिः

व्याजोक्तिर् गोपनं व्याजाद् उद्भिन्नस्य तुवस्तुनः ॥130॥ 92ab

यथा—शैलेन्द्र-प्रतिपाद्यमान-गिरिजा-हस्तोपगूढोल्लसद्-रोमाञ्चादि-विसंष्ठुलाखिल-विधि-व्यासङ्ग-

Page 558: Sahitya DarpaNa - Chowkhamba Edition

भङ्गाकुलः |आः शैत्यं तुहिनाचलस्य करयोर् इत्य् ऊचिवान् स-स्मितंशैलान्तः-पुर-मातृ-मण्डल-गणैर्दृष्टोऽवताद् वः शिवः ॥

नेयं प्रथमापह्नुतिः । अपह्नव-कारिणोविषयस्यानभिधानात् । द्वितीयापह्नुतेर् भेदश् चतत्-प्रस्तावे दर्शितः ।

--o)0(o--

66. स्वभावोक्तिः

स्वभावोक्तिर् दुरूहार्थ-स्व-क्रिया-रूप-वर्णनम्॥131॥ 92cd

दुरूहयोः कवि-मात्र-वेद्ययोर् अर्थस्यडिम्भादेः स्वयोस् तद्-एकाश्रयोश् चेष्टा-स्वरूपयोः |यथा मम—

लाङ्गूलेनाभिहत्य क्षिति-तलम् असकृद् दारयन्नग्र-पद्भ्यामत्मन्य् एवावलीय द्रुतम् अथ गगनंप्रोत्पतन् विक्रमेण |स्फूर्जद्-धूङ्कार-घोषः प्रतिद्शम् अखिलान्द्रावयन्न् एष जन्तून्

Page 559: Sahitya DarpaNa - Chowkhamba Edition

कोपाविष्टः प्रविष्टः प्रतिवनम् अरुणोच्छून-चक्षुस् तरक्षुः ॥

--o)0(o--

67. भाविकम्

अब्धुतस्य पदार्थस्य भूतस्यार्थे भविष्यतः।

यत् प्रत्यक्षायमानत्वं तद् भाविकम् उदाहृतम्॥132॥ 93

यथा—

मुनिर् जयति योगीन्द्रो महात्मा कुम्भ-सम्भवः |येनैक-चुलुके दृष्टौ दिव्यौ तौ मत्स्य-कच्छपौ ॥

यथा वा—

आसीद् अञ्जनम् अत्रेति पश्यामि तव लोचने |भावि-भूषण-सम्भारां साक्षात् कुर्वेतवाकृतिम् ॥

न चायं प्रसादाख्यो गुणः । भूत-भाविनोःप्रत्यक्षायमाणत्वे तस्याहेतुत्वात् । न चाद्भुतुओ

Page 560: Sahitya DarpaNa - Chowkhamba Edition

रसः, विस्मयं प्रत्य् अस्य हेतुत्वात् । नचातिशयोक्तिर् अलङ्कारः, अध्यवसायाभावात् । न चभ्रान्तिमान्, भूत-भाविनोर् भूत-भावितयैवप्रकाशनात् । न च स्वभावोक्तिः, तस्य लौकिक-वस्तु-गत-सूक्ष्म-धर्म-भावस्यैव यथावद्वर्णनं स्वरूपम् । अस्य तु वस्तुनःप्रत्यक्षायमाण-स्वरूपो विच्छित्ति-विशेषोऽस्तीति । यदिपुनर् वस्तुनः क्वचित् स्वभावोक्ताव् अप्य् अस्याविच्छित्तेः सम्भवस् तदोभयोः सङ्करः ।

अनातपत्रोऽयम् अत्र लक्ष्यतेसितातपत्रैर् इव सर्वतो वृतः |अचामरोऽप्य् एष सदैव वीज्यतेविलास-बाल-व्यजनेन कोऽप्य् अयम् ॥

अत्र प्रत्यक्षायमाणस्यैव वर्णनान् नायमलङ्कारः । वर्णनावशेनप्रत्यक्षायमाणत्वस्यैव स्वरूपत्वात् । यत्र पुनरप्रत्यक्षायमाणस्यापि वर्णनेप्रत्यक्षायमाणत्वं तत्रायम् अलङ्कारो भवितुंयुक्तः । यथोदाहृते "आसीद् अञ्जनम्" इत्य् आदौ ।

--o)0(o--

69. उदात्तम्

लोकातिशय-सम्पत्तिर् वस्तुनोदात्तम् उच्यते ।

Page 561: Sahitya DarpaNa - Chowkhamba Edition

यद् वापि प्रस्तुतस्याङ्गं महतां चरितंभवेत् ॥133॥ 94

क्रमेणोदाहरणम्—

(1) अधः-कृताम्भोधर-मण्डलानांयस्यां शशाङ्कोपल-कुट्टिमानाम् |ज्योत्स्नानिपातात् क्षरतां पयोभिःकेली-वनं वृद्धम् उरीकरोति ॥

(2) नाभि-प्रभिन्नाम्बुरहासनेनसंस्तूयमानः प्रथमेन धात्रा |अमुं युगान्तोचित-योग-निद्रःसंहृत्य लोकान् पुरुषोऽधिशेते ॥

--o)0(o--

रस-भावौ तद्-आभासौ भावस्य प्रशमस् तथा।

गुणी-भूतत्वम् आयान्ति यदालङ्कृतयस् तदा । 95रसवत् प्रेय ऊर्जस्वि समाहितम् इति क्रमात् ॥134॥

70. रसवत्

तद्-आभासौ रसाभासो भावाभासश् च । तत्र रस-योगाद् रसवद् अलङ्कारो, यथा—"अयं सरसनोत्कर्षी" इत्यादि । अत्र शृङ्गारः करुणस्याङ्गम् ।

Page 562: Sahitya DarpaNa - Chowkhamba Edition

एवम् अन्यत्रापि ।

अत्र सख्य-रसस्याङ्गं शृङ्गारः । यथा वा—

धन्यं वृन्दारण्यं यस्मिन् विलसति सवर-रमणीभिः |प्रति-कुञ्जं प्रति-पुलिनं प्रति-गिरि-कन्दरम् असौ कृष्णः ॥ (गो.ली. 17.43)

अत्र वन-वर्णन-भावस्याङ्गं शृङ्गारः ।

--o)0(o--

71. प्रेयः

प्रकृष्ट-प्रियत्वात् प्रेयः ।

यथा मम—आमीलितालस-विवर्तित-तारकाक्षीमुत्कण्ठ-बन्धन-दर-श्लथ-बाहु-वल्लीम् |प्रस्वेद-वारि-कणिकाचित-गण्ड-बिम्बांसंस्मृत्य ताम् अनिशम् एति न शान्तिम् अन्तः ॥

अत्र सम्भोग-शृङ्गारः स्मरणाख्य-भावस्याङ्गम् । स च विप्रलम्भस्य ।

Page 563: Sahitya DarpaNa - Chowkhamba Edition

--o)0(o--

72. ऊर्जस्वि

ऊर्जो बलम् । अनौचित्य-प्रवृत्तौ तद् अत्रास्तीत्यूर्जस्वि ।

यथा—शुशुभुर् अचल-दर्यो यासु लीना रमण्योहरि-हत-दनुजानां चण्ड-रण्डाःपुलिन्दैः |अशन-सुरत-सत्रैः पोषितास् तोषम् आप्तास्तद् अमल-गुण-गणैः श्री-हरिं ताःस्तुवन्ति ॥ (गो.ली. 17.46)

अत्र गिरि-वर्णन-भावस्याङ्गं पर-स्त्री-रति-रसाभासस् तस्याङ्गं शत्रु-स्तुति-रूप-भावाभासः।

--o)0(o--

73. समाहितम्

समाहितं परिहारः । यथा—

अविरल-कर-वाल-कम्पनैर्भ्रु-कुटी-तर्जन-गर्जनैर् मुहुः ।

Page 564: Sahitya DarpaNa - Chowkhamba Edition

ददृशे तव वैरिणां मदःस गतः क्वापि तवेक्षणे क्षणात् ॥

अत्र मद्-आख्य-भावस्य प्रशमो राज-विषय-रति-भावस्याङ्गम् ।

--o)0(o--

भावस्य चोदये सन्धौ मिश्रत्वे च तद्-आख्यकाः ॥135॥ 96

तद्-आख्यका भावोदय-भाव-सन्धि-भाव-शवल-नामानोऽलङ्काराः । क्रमेणोदाहरणम्—

74. भावोदयः

मधु-पान-प्रवृत्तास् ते सुहृद्भिः सहवैरिणः |श्रुत्वा कुतोऽपि त्वन्-नाम लेभिरे विषमांदशाम् ॥

अत्र त्रासोदयो राज-विषय-रति-भावस्याङ्गं ।

--o)0(o--

75. भाव-सन्धिः

Page 565: Sahitya DarpaNa - Chowkhamba Edition

जन्मान्तरीण-रमणस्याङ्ग-सङ्ग-समुत्सुका |स-लज्जा चान्तिके सख्याः पातु नः पार्वतीसदा ॥

अत्रौत्सुक्य-लज्जयोश् च सन्धिर् देवता-विषय-रति-भावस्याङ्गम् ।

--o)0(o--

76. भाव-शवलता

पश्येत् कश्चिच् चल चपल रे का त्वराहंकुमारीहस्तालम्बं वितर हहहा व्युत्क्रमःक्वासि यासि |इत्थं धर्मात्मज नृप-भवद्-विद्विषोवन्य-वृत्तेःकन्या कञ्चित् फल-किसलयान्याददानाभिधत्ते ॥

अत्र शङ्कासूया-धृति-स्मृति-श्रम-दैन्य-विरोधौत्सुक्यानां शवलता-राज-विषय-रति-भावस्याङ्गम् ।

इह केचिद् आहुः—"वाच्य-वाचकालङ्करण-मुखेनरसाद्य्-उपकारका एवालङ्काराः । रसादयस् तु वाच्य-

Page 566: Sahitya DarpaNa - Chowkhamba Edition

वाचकाभ्याम् उपकार्या एवेति न तेषाम् अलङ्कारताभवितुं युक्ता" इति ।

अन्ये तु—"रसाद्य्-उपकारत्व-मात्रेणालङ्कृति-व्यपदेशो भाक्तश् चिरन्तन-प्रसिद्ध्याङ्गीकार्यएव" इति ।

अपरे च—"रसाद्य्-उपकार-मात्रेणालङ्कारत्वंमुख्यतो रूपकादौ वाच्याद्य्-उपधानम् अजा-गल-स्तन-न्यायेन" इति ।

अभियुक्तास् तु—"स्व-व्यञ्जक-वाच्य-वाचकाद्य्-उपकृतैर् अङ्ग-भूतै रसादिभिर् अङ्गिनो रसादेर्वाच्य-वाचकोपस्कार-द्वारेणोपकुर्वद्भिरलङ्कृति-व्यपदेशो लभ्यते । समासोक्तौ तुनायिकादि-व्यवहार-मात्रस्यैवालङ्कृतिता, न त्वास्वादस्य तस्योक्त-रीति-विरहात्" इति मन्यन्ते ।

अत एव ध्वनि-कारेणोक्तम्—

प्रधानेऽन्यत्र वाक्यार्थे यत्राङ्गानिरसादयः |काव्ये तस्मिन्न् अलङ्कारा रसादिर् इति मेमतिः ॥ (2.5)

यदि च रसाद्य्-उपकार-मात्रेणालङ्कृतित्वं, तदावाचकादिष्व् अपि तथा प्रसज्येत । एवं च यच् च

Page 567: Sahitya DarpaNa - Chowkhamba Edition

कैश्चिद् उक्तं—"रसादीनाम् अङ्गित्वे रसवद्-आद्य्-अलङ्कारः । अङ्गत्वे तु द्वितीयोदात्तालङ्कारः" इति तदपि परास्तम् ।

यद्य् एत एवालङ्काराः परस्पर-विमिश्रिताः |तदा पृथग्-अलङ्कारौ संसृष्टिः सङ्करस् तथा ॥

136|| 97

यथा लौकिकालङ्काराणाम् अपि परस्पर-मिश्रेणपृथक्-चारुत्वेन पृथग्-अलङ्कारत्वं, तथोक्त-रूपाणां काव्यालङ्काराणम् अपि परस्पर-मिश्रत्वेसंसृष्टि-सङ्कराख्यौ पृथग्-अलङ्कारौ ।

77. संसृष्टिः

तत्र—मिथोऽनपेक्षया शब्दार्थालंकाराणांस्थितिः । एतेषां शब्दार्थालङ्काराणां, यथा—

देवः पायाद् अपायान् नः स्मेरेन्दीवर-लोचनः |संसार-ध्वान्त-विध्वंस-हंसःकंस-निषूदनः ॥

अत्र पायाद् अपायाद् इति यमकम् । संसारेत्य् आदौचानुप्रास इति शब्दालङ्कारयोः संसृष्टिः । द्वितीय-पादे उपमा, द्वितीयार्धे च रूपकम् इत्यर्थालङ्कारयोः संसृष्टिः । एवम् उभयोः

Page 568: Sahitya DarpaNa - Chowkhamba Edition

स्थितत्वाच् छब्दार्थालङ्कार-संसृष्टिः ।

--o)0(o--

78. सङ्करः

अङ्गाङ्गित्वेऽलंकृतीनां तद्वद् एकाश्रयस्थितौ |सन्दिग्धत्वे च भवति सङ्करस् त्रिविधः पुनः

||137|| 98

तत्र अङ्गाङ्गि-भावो, यथा—

आकृष्टि-वेग-विगलद्-भुजगेन्द्र-भोग-निमोक-पट्ट-परिवेष्टनयाम्बुराशेः |मन्थ-व्यथा-व्युपशमार्थम् इवाशु यस्यमन्दाकिनी चिरम् अवेष्टत पाद-मूले ॥

अत्र निमोक-पट्टापह्नवेन मन्दकिन्या आरोप इत्यपह्नुतिः । सा च मन्दाकिन्या वस्तु-वृत्तेन यत्-पाद-मूल-वेष्टनं तच्-चरण-मूल-वेष्टनम् इतिश्लेषम् उत्थापयतीति तस्याङ्गम् । श्लेषं च पाद-मूल-वेष्टनम् एव चरण-मूल-वेष्टनम् इत्यतिशयोक्तेर् अङ्गम् । अतिशयोक्तिश् च—"मन्थ-व्यथा-व्युपशमार्थम् इव" इत्य् उत्प्रेक्षाया अङ्गम्। उत्प्रेक्षा चाम्बुराशि-मन्दाइकिन्योर् नायक-नायिका-व्यवहारं गमयतीति समासोक्तेर् अङ्गम् ।

Page 569: Sahitya DarpaNa - Chowkhamba Edition

यथा वा—

अनुरागवती सन्ध्या दिवसस् तत्-पुरःसरः |अहो दैव-गतिश् चित्रा तथापि न समागमः ॥

अत्र समासोक्ति-विशेषोक्तेर् अङ्गम् ।

सन्देह-सङ्करो, यथा—

इदम् आभाति गगने भिन्दानं सन्ततंतमः |अमन्द-नयनानन्द-करं मण्डलमैन्दवम् ॥

अत्र किं मुखस्य चन्द्रतयाध्यवसान्यदतिशयोक्तिः । उत इदम् इति मुखं निर्दिश्यचन्द्रात्वारोपाद् रूपकम् । अथवा—इदम् इतिमुखस्य चन्द्र-मण्डलस्य च द्वयोः प्रकृतयोरेक-धर्माभिसम्बन्धात् तुल्य-योगिता । आहो स्वित्चन्द्रस्य प्रकृतत्वाद् दीपकम् । किं वा,विशेषणस्य साम्याद् प्रस्तुतस्य मुखस्यगम्यत्वात् समासोक्तिः । यद् वा, अप्रस्तुत-चन्द्र-वर्णनया प्रस्तुत-मुखस्यावगम इत्य् अप्रस्तुत-प्रशंसा । यद् वा, मन्मथोद्दीपनः कालः कार्य-भूत-चन्द्र-वर्णना-मुखेन वर्णित इतिपर्यायोक्तिर् इति बहूनाम् अलङ्काराणां सन्देहात्

Page 570: Sahitya DarpaNa - Chowkhamba Edition

सन्देह-सङ्करः ।

यथा वा, "मुख-चन्द्रं पश्यामि" इत्य् अत्र किंमुख-चन्द्रम् इव इत्य् उपमा । उत चन्द्र एवेतिरूपकम् इति सन्देहः । साधक-बाधकयोरेकतरस्य सद्-भावे पुनर् न सन्देहः ।

यथा, "मुख-चन्द्रं चुम्बति" इत्य् अत्रचुम्बनं मुखस्यानुकूलम् इत्य् उपमायाःसाधकम् । चन्द्रस्य प्रतिकूलम् इति रूपकस्यबाधकम् । "मुख-चन्द्रः प्रकाशते" इत्य् अत्रप्रकाशाख्यो धर्मो रूपकस्य साधको मुखेउपचरितत्वेन सम्भवतीत्य् नोपमा-बाधकः ।

"शास्त्रज्ञ-भास्करं संज्ञा त्वाम् आलिङ्गतिसर्वदा" इत्य् अत्र पतिव्रता-योषितः पति-सदृशोआलिङ्गनम् अयुक्तम् इति उपमाया बाधकम् । अतोरूपस्यैव साधकता ।

एवं—"वदनाम्बुजम् एणाक्ष्या भाति चञ्चल-लोचनम्" | अत्र लोचनस्य वदने सम्भवादुपमायाः साधकता । अम्बुजे चासम्भवाद्रूपक-बाधकता । एवं सुन्दरं वदनाम्बुजमित्य् आदौ साधारण-धर्म-प्रयोगः । उपमितंव्याघ्रादिभिः सामान्याप्रयोग इति वचनाद् उपमा-समासे न सम्भवतीति उपमाया बाधकः । एवंचात्र मयूर-व्यंसकादित्वाद् रूपक-समास एव ।

Page 571: Sahitya DarpaNa - Chowkhamba Edition

एकाश्रयानुप्रवेशो यथा—

कटाक्षेणापीषत् क्षणम् अयि निरीक्षेत यदि सातदानन्दः सान्द्रः स्फुरति पिहिताशेष-विषयः |सरोमाञ्चोदञ्चं कुच-कलस-निर्भिन्न-वसनःपरीरम्भारम्भः क इवभविताम्भोरुह-दृशः ॥

अत्र कटाक्षेणापीषत् क्षणम् अपीत्य् अत्रछेकानुप्रासस्य निरीक्षेतेत्य् अत्र क्ष-कारम् आदायवृत्त्य्-अनुप्रासस्य चैकाश्रयानुप्रवेशः । एवंचात्रैवानुप्रासार्थापत्त्य्-अलङ्कारयोः ।

यथा वा—"संसार-ध्वान्त-विध्वंस-हंस" इतिरूपकानुप्रासयोः ।

यथा वा—"कुरवकारव-कारणतां ययुः" इत्य् अत्ररबका रवका इत्य् एकं, व-कार-ब-कार इत्य् एकम् इतियमकयोः ।

यथा वा—ahiëaa-पओअर-सिएसु पहिअ-सामाइएसु दिअहेसु |रहस-पसारिअगीआणं णच्चिज मोरबिन्दाणं ॥

Page 572: Sahitya DarpaNa - Chowkhamba Edition

[अभिनव-पयोदर-सितेषु पथिक-सामाजिकेषुदिवसेषु |रभस-प्रसारित-ग्रीवाणां नित्यं मयूर-वृन्दानाम् ॥]

अथवा—[अभिनव-पयोदर-सितेषु पथिक-श्यामायितेषुदिवसेषु |रभस-प्रसारित-ग्रीवाणां नृत्यं मयूर-वृन्दानाम् ॥]

अत्र "पहिअ-सामाइएसु" इत्य् एकाश्रये पथिक-श्यामायितेत्य् उपमा, पथिक-सामाजिकेष्व् इति रूपकंप्रविष्टम् इति ।

श्री-चन्द्र-शेखर-महा-कवि-चन्द्र-सूनु-श्री-विश्वनाथ-कविराज-कृतं प्रबन्धम् |साहित्य-दर्पणम् अमुं सुधियो विलोक्य

साहित्य-तत्त्वम् अखिलं सुखम् एव वित्त ॥138॥99

यावत् प्रसन्नेन्दु-निभाननाश्री-नारायणस्याङ्कम् अलङ्करोति ।

तावन् मनः संमदयन् कवीनामेष प्रबन्धः प्रथितोऽस्तु लोके ॥139॥ 100

Page 573: Sahitya DarpaNa - Chowkhamba Edition

इत्य् आलङ्कारिक-चक्रवर्ति-सान्धिविग्रहिक-महा-पात्र-श्री-विश्वनाथ-कविराज-कृते

साहित्य-दर्पणे दशमः परिच्छेदः

||10||

समाप्तश् चायं ग्रन्थः ।