śrīpratyaṃgirā khaḍgamālā · 2021. 5. 1. · SRIVIDYA TANTRA PEEDOM 2 ©RIGHTS RESERVED...

22
śrīpratyaṃgirā khaḍgamālā Sanskrit, Malayalam and IAST SRIVIDYA TANTRA PEEDOM

Transcript of śrīpratyaṃgirā khaḍgamālā · 2021. 5. 1. · SRIVIDYA TANTRA PEEDOM 2 ©RIGHTS RESERVED...

rpratyagir khagamlSRIVIDYA TANTRA PEEDOM
SRIVIDYA TANTRA PEEDOM
Srividya Tantra Peedom,
Thonnalloor, Pandalam P.O,
-------------------------





||





















www.srividyatantram.com 5







|

|

www.srividyatantram.com 6
|

|

|
|

|
|


www.srividyatantram.com 7



|



||
||






www.srividyatantram.com 8






|| ||
-----------------------------------------------






||








|
||
|
||










www.srividyatantram.com 11





|

|

www.srividyatantram.com 12

|

|



|
|
|
www.srividyatantram.com 13
|






|



www.srividyatantram.com 14
||
||
|
||
|
||
|
||
|
||
|
||
|
||
|| ||
www.srividyatantram.com 15
rpratyagir khagaml --------------------------------------
o asya r atharvaa bhadrakl mah mah pratyagir paramevari uddha akti sabuddhyanta kh
agaml mah mantrasya
hyna pariprnanda pariva iyai nama
anuup chandase nama
r brhm nryan raudr ugrakty mah ktytmaka atharvaa bhadra kl
mah mah pratyagir paramevar r mt devatyai nama
ka bja
pha akti
svh klaka
k aguhbhy nama
k tarjanbhy nama
k madhyambhy nama
kai anamikbhy nama
kau kanihikbhy nama
mbar mukta kac ghanacchavirdhyey sacarmsi karhi bha |
darogra vaktr grasit hit tvay pratyagir akara tejaserit ||
la pthivytmikyai gandha klpyami nama
ha ktmikyai pupa klpyami nama
ya vyvtmikyai dhpa klpyami nama
ra agnytmikyai dhpa klpyami nama
va amttmikyai amta mahnaivedya klpyami nama
sa sarvtmikyai sarvopacra pj klpyami nama
o ai hr kl kmrau kr r la ka hu pha svh
o namo pratyagire
hdaya devi iro devi ikh devi kavaca devi netra devi astra devi
kli kaplini kulle kurukulle virodhini vipracitte ugre ugraprabhe dpte nle ghane bhlake mtre mudre
mite
tripurnandamayi cala cittnandamayi calcalnandamayi kumrnandamayi krodhnandamayi varad
nandamayi smaradpnandamayi rmatsennandamayi sudhkarnandamayi prahldnanda mayi sana
damayi prajpatynandamayi mladevnandamayi rantidevnandamayi vighnevarnandamayi hutsan
re arabhevari mah sudarana akte
aindri gneyi ymye nairtye vruni vyavye kauberi ni brhmi vaiavi vstupuruamayi
vajrii aktini daini khagini pini akuini kundini padmini cakrini
sarva stabhini mudrakte bhpurtmaka trailokya sarva sammohana cakra svmini nlakaha bhaira
va akti sahita jaydi prathamha koi yogin vnda maykvte |
kaulnandamayi paramcryamayi paramagurumayi paramehi gurumayi prahldanthamayi sakalna
ndanthamayi kumrnandanthamayi divyaughamayi vasihnandanthamayi bodhnandanthamayi
asitga bhairavi brhmi rurubhairavi mahevari caabhairavi kaumri krodhabhairavi vaiavi unmatt
a bhairavi vrhi klabhairavi mhendri bhaabhairavi cmue samhrabhairavi nrasihi
sarvasamkobhi mudr akte oaa dala rpa aa bhairava akti sahita aamtktmaka sarvkara
a cakra svmini meghantha bhairava akti sahita rdhva ketydi tritya koi yogin vnda maykvt
e |
be jlandhara pharpi uiya phasthite devaka phar
sarvavidrvin mudr akte aadala granthi sthna rpa aa akti phtmaka antra bahir mahatru s
amhra cakrasvmini gaddhara bhairava akti sahita rkastydi turiya koi yogin vnda maykvt
e |
i ekapda bhairavi bhmarpa bhairavi malaya bhairavi hakevara bhairavi
mini samhra bhairava akti sahita bhairavtydi pañcama koi yogin vnda maykvte |
sarvastabhini sarvasammohini sarvasakobhii sarvavidrvii sarvabhrmai sarvaraudrii sarvasamh
rii sarvabja mudr akte dvicaturasra aayoni rpa aa mudraktytmaka sarvaskma uccana cak
rasvmini kulabhairava akti sahita kltydi aa koi yogin vnda maykvte |
hdaya akti svmini iras akti nlini ikh akti cakrii kavaca akti khagini netra akti pgi astra a
kti kampini sarva sahrii mudr akte akoa rpa aaga aktytmaka sarvalayga cakrasvmini
trinetra bhairava akti sahita keinydi sapta koi yogin vnda maykvte |
madhurakli bhadrakli nityakli sarvayoni mudr akte mahyoni rpa aottaraata mahkl aktytm
aka sarva tirodhna cakrasvmini abhairava akti sahita mugradhritydi aama koi yogin v
nda maykvte |
li bhadra kli rudrabhkli klakli guhyakli kmakal kli dhanakli siddhikli caikli navakanydi r
pe
a rudramayi sarvatrikha mudr akte
lini kaplini amarukavati brhmi pratyagire mahkty pratyagire kaml kuik padma pna
ptra ba cpa khaga carma kula daa gad akti cakra pa trila daa parau akhdi sahasra
kotyyudha dhrii atasahasra koi sihsane sahasra vadane sihavaktre jvljihve karla dare aji
te aparjite
aramantroccini paramnugraha kipra prasdini sarvnanda paripra uddha caitanya mah mah jv
ala jvala mah bindu cakra svmini mah catuai koi bhairava akti sahita mah catuai koi vnda
maykvte |
ahtava mah skii
akhila koi brahma nyike mah mah pratyagire namaste namaste namaste nama ||
svh pha hu ka la r kr kmrau kl hr ai o ||
smti mtrhi vidyaia bhoga moka pradyini |
sarva kma rahasyrth smarat ppa nini ||
apasmra jvara vydhi mtyu kmdije bhaye |
pat kle gha bhaye vyasanevbhicrike ||
anyevapi doeu ml mantram smarennara |
sarvopadrava nirmukho skt ivamayo bhavet ||
ml mantramidam guhyam prnanda prakrtitam |
ekavra japa dhynt sarva pj phalam bhavet ||
sarvabdh praamanam dhnya gotra dhanoccaya |
pratyagir prasdena bhaviyati na samaya ||
brhm nrya raudr ugra kty mahkti |
bhadraklya prasdena sarvatra vijay bhavet ||
|| iti rpratyagir khagaml sampt ||
Thonnalloor, Pandalam P.O,