Mantras of Buddhas

26
MANTRAS FROM VAIROCANABHISAMBODHI SUTRA Mantras that have the word o at the beginning and have svāhā added at the end are for use in pacifying calamities; If a mantra begins with the word o and has hū pha added at the end, it is for use in summoning; Those with nama at the beginning and end are for use in increasing benefits, and those with hū pha at the beginning and end are for use in subjugating; The word hū and the word pha are applicable to [all] three situations, and add the name [of the person concerned] in between. The mantra for perfumed water: Nama samantabuddhānā , apratisame gaganasame samatā-nugate prak tiviśuddhe dharmadhātuviśodhani svāhā. (Homage to all Buddhas! O you who are without equal! You who are equal to the sky! You who have attained equality! You who are pure by nature! You who purify the dharma realm! Svāhā!) Nama samantabuddhānā , sarvatathāgatādhi hānādhi hite acale vimale ṣṭ ṣṭ smara e prak ti-pariśuddhe svāhā. (Homage to all Buddhas! O you who have been empowered by the empowerment of all the Tathāgatas! Unmoving one! Unsullied one! You who remember! You who are completely pure by nature! Svāhā!) Nama samantabuddhānā , agnaye svāhā. (Homage to all Buddhas! For Agni, svāhā!) Nama samantabuddhānā , ā mahāśāntigata śāntikara praśama-dharmanirjāta abhāvasvabhāvadharmasamatāprāpta svāhā. (Homage to all buddhas! Ā ! O you who have reached great tranquility! You who bring about tranquility! You who are born of the dharma of calmness! You who have obtained sameness with dharmas that have non-being as their intrinsic nature! Svāhā!) Very Powerful Great Protection: Nama sarvatathāgatebhya sarvabhayavigatebhyo viśvamukhebhya , sarvathā ha kha rak a mahābale sarvatathāgata -pu yanirjāte trā trā apratihate svāhā. (Homage to all tathāgatas, who are free from all fear and are in all directions! In every way, ha [kha ], protect! O you of great strength! You who are born of the merit of all tathāgatas! Hū trā trā ! You who are unimpeded! Svāhā!) Birth in the Dharma realm: Nama samantabuddhānā , dharmadhātusvabhāvako ’ham. (Homage to all Buddhas! I have the intrinsic nature of the Dharma realm.) The mantra for empowerment by Vajrasattva: Nama samantavajrā ā , vajrātmako ṇṃ ’ham. (Homage to all Vajras! I am of the nature of a vajra.) The mantra of adamantine armor: Nama samantavajrā ā , vajrakavaca hū . ṇṃ (Homage to all Vajras! O adamantine armor! Hū !)

description

Vairocanabhisambodhi Mantras

Transcript of Mantras of Buddhas

Page 1: Mantras of Buddhas

MANTRAS FROM VAIROCANABHISAMBODHI SUTRA

Mantras that have the word o at the beginning and have svāhā added at the end are ṃfor use in pacifying calamities; If a mantra begins with the word o and has hū pha ṃ ṃ ṭadded at the end, it is for use in summoning; Those with nama at the beginning and endḥare for use in increasing benefits, and those with hū pha at the beginning and end are ṃ ṭfor use in subjugating; The word hū and the word pha are applicable to [all] three ṃ ṭsituations, and add the name [of the person concerned] in between.

The mantra for perfumed water: Nama samantabuddhānā , apratisame ḥ ṃgaganasame samatā-nugate prak tiviśuddhe dharmadhātuviśodhani svāhā.ṛ (Homage to all Buddhas! O you who are without equal! You who are equal to the sky! You who have attained equality! You who are pure by nature! You who purify the dharma realm! Svāhā!)

Nama samantabuddhānā , sarvatathāgatādhi hānādhi hite acale vimale ḥ ṃ ṣṭ ṣṭsmara e prak ti-pariśuddhe svāhā.ṇ ṛ (Homage to all Buddhas! O you who have been empowered by the empowerment of all the Tathāgatas! Unmoving one! Unsullied one! You who remember! You who are completely pure by nature! Svāhā!)

Nama samantabuddhānā , agnaye svāhā.ḥ ṃ (Homage to all Buddhas! For Agni, svāhā!)

Nama samantabuddhānā , ā mahāśāntigata śāntikara praśama-dharmanirjāta ḥ ṃ ḥabhāvasvabhāvadharmasamatāprāpta svāhā. (Homage to all buddhas! Ā ! O you who ḥhave reached great tranquility! You who bring about tranquility! You who are born of thedharma of calmness! You who have obtained sameness with dharmas that have non-being as their intrinsic nature! Svāhā!)

Very Powerful Great Protection: Nama sarvatathāgatebhya sarvabhayavigatebhyo ḥ ḥviśvamukhebhya , sarvathā ha kha rak a mahābale sarvatathāgataḥ ṃ ṃ ṣ -pu yanirjāteṇhū hū trā trā apratihate svāhā.ṃ ṃ ṭ ṭ (Homage to all tathāgatas, who are free from all fear and are in all directions! In every way, ha [kha ], protect! O you of great strength!ṃ ṃYou who are born of the merit of all tathāgatas! Hū hū trā trā ! You who are ṃ ṃ ṭ ṭunimpeded! Svāhā!)

Birth in the Dharma realm: Nama samantabuddhānā , dharmadhātusvabhāvako ḥ ṃ’ham. (Homage to all Buddhas! I have the intrinsic nature of the Dharma realm.)

The mantra for empowerment by Vajrasattva: Nama samantavajrā ā , vajrātmako ḥ ṇ ṃ’ham. (Homage to all Vajras! I am of the nature of a vajra.)

The mantra of adamantine armor: Nama samantavajrā ā , vajrakavaca hū . ḥ ṇ ṃ ṃ(Homage to all Vajras! O adamantine armor! Hū !) ṃ

Page 2: Mantras of Buddhas

The mantra of the Tathāgata’s eye or vision: Nama samantabuddhānā , ḥ ṃtathāgatacak u vyavalokaya svāhā.ṣ (Homage to all Buddhas! O Tathāgata’s eye! Behold! Svāhā!)

The unguent mantra: Nama samantabuddhānā , viśuddhagandhod-bhava svāhā.ḥ ṃ (Homage to all Buddhas! O you who have risen from pure unguent! Svāhā!)

The flower mantra: Nama samantabuddhānā , mahāmaitryabhyudgate svāhā.ḥ ṃ (Homage to all Buddhas! O you who have arisen from great benev- olence! Svāhā!)

The incense mantra: Nama samantabuddhānā , dharmadhātvanugate svāhā.ḥ ṃ (Homage to all Buddhas! O you who are coextensive with the Dharma realm! Svāhā!)

The food mantra: Nama samantabuddhānā , ararakalalabali dadāmi bali dade ḥ ṃ ṃ ṃmahābali svāhā. (Homage to all Buddhas! I give a food offering of arara and kalala. I givea food offering. Great food offering! svāhā!)

The lamp mantra: Nama samantabuddhānā , tathāgatārcisphara ā- ḥ ṃ ṇvabhāsanagaganaudārya svāhā. (Homage to all Buddhas! O suffusion of the Tathāgata’slight, with a brilliance as vast as the firmament! Svāhā!)

The argha mantra: Nama samantabuddhānā , gaganasamāsama svāhā.ḥ ṃ (Homage to all Buddhas! O you who are equal to the sky and unequaled! Svāhā!)

The mantra of the Tathāgata’s crown: Nama samantabuddhānā , ḥ ṃgaganānantasphara a viśuddhadharmanirjāta svāhā.ṇ (Homage to all Buddhas! O you who infinitely pervade the sky! You who are born of the pure Dharma! Svāhā!)

The mantra of the Tathāgata’s armor: Nama samantabuddhānā , vajra- jvāla ḥ ṃvisphura hū .ṃ (Homage to all Buddhas! O adamantine flame! Flash! Hū !)ṃ

The mantra of the Tathāgata’s halo: Nama samantabuddhānā , jvālā- ḥ ṃ mālini tathāgatārci svāhā. (Homage to all Buddhas! O you who have a wreath of flames! light of the Tathāgata! Svāhā!)

The mantra of the Tathāgata’s tongue: Nama samantabuddhānā , mahāmaha ḥ ṃtathāgatajihva satyadharmaprati hita svāhā.ṣṭ (Homage to all Buddhas! O great amongthe great! Tongue of the Tathāgata! That which is established in the true Dharma! Svāhā!)

Samantabhadra dwelled in the samādhi “Adornment of the Buddha’s Sphere” and

Page 3: Mantras of Buddhas

uttered the mantra of unobstructed strength: Nama samantabuddhānā , ḥ ṃsamatānugata virajadharmanirjāta mahāmaha svāhā. (Homage to all Buddhas! O you who have attained equality! You who are born of the unsoiled Dharma! Great among the great! Svāhā!)

Maitreya dwelled in the samadhi “Generation of Universal Great Benevolence” and uttered the heart-mantra: Nama samantabuddhānā , ajita jaya ḥ ṃ ṃsarvasattvāśayānugata svāhā. (Homage to all Buddhas! O you who vanquish the unvanquished! You who follow the inclinations of all beings! Svāhā!)

Akasagarbha dwelled in the samadhi “Sphere of Purity” and uttered the heart-mantra: Nama samantabuddhānā , ākāśasamatānugata vicitrāmbaradhara ḥ ṃsvāhā. (Homage to all Buddhas! O you who have attained equality with space! You who wear a many-colored raiment! Svāhā!)

Sarvanivara aviskambhinṇ dwelled in the samadhi “Power of Compassion” and utteredthe heart-mantra: Nama samantabuddhānā , ā sattvahitābhyudgata tra tra ḥ ṃ ḥ ṃ ṃra ra svāhā.ṃ ṃ (Homage to all Buddhas! Ā ! O you who have arisen for the weal of ḥbeings! tra tra ra ra ! Svāhā!)ṃ ṃ ṃ ṃ

Avalokitesvara dwelled in the samadhi “Universal Gaze” and uttered the heart-mantra: Nama samantabuddhānā , sarvatathāgatāvalokita karu āmaya ra raḥ ṃ ṇra hū ja svāhā.ṃ ḥ (Homage to all Buddhas! O gaze of all Tathāgatas! that which is formed of compassion! ra ra ra hū ja ! Svāhā!)ṃ ḥ

Mahasthamaprapta uttered the heart-mantra: Nama samantabuddhānā , ja ja ḥ ṃ ṃ ṃsa svāhā.ḥ (Homage to all Buddhas! Ja ja sa ! Svāhā!)ṃ ṃ ḥ

Tara uttered the heart-mantra: Nama samantabuddhānā , karu odbhave tāre ḥ ṃ ṇtāri i svāhā.ṇ (Homage to all Buddhas! O you who have risen from compassion! Tārā! savioress! Svāhā!)

Great Bh ku ī uttered the heart-mantra:ṛ ṭ Nama samantabuddhānā , ḥ ṃsarvabhaya-trāsani hū spho aya svāhā.ṃ ṭ (Homage to all Buddhas! O you who frighten away all fears! Hū ! Rend! Svāhā!)ṃ

Pā aravāsinī:ṇḍ Nama samantabuddhānā , tathāgatavi ayasa bhave padmamālini ḥ ṃ ṣ ṃsvāhā. (Homage to all Buddhas! O you who are born from the sphere of the Tathāgatas! You who have a garland of lotuses! Svāhā!)

Hayagrīva: Nama samantabuddhānā , hū khāda bhañja spho aya svāhā.ḥ ṃ ṃ ṭ (Homage to all Buddhas! Hū ! Devour! Shatter! Rend! Svāhā!)ṃ

K itigarbha dwelled in the samādhi “Sphere of Adamantine Indestructible Conduct” ṣ

Page 4: Mantras of Buddhas

and uttered this mantra: Nama samantabuddhānā , ha ha ha sutanu svāhā.ḥ ṃ (Homage to all Buddhas! Ha ha ha! O you with a beautiful body! Svāhā!)

Mañjuśrī dwelled in the samādhi “Supernatural Power of the Buddha’s Empowerment”and uttered his own heart-mantra: Nama samantabuddhānā , he he kumāraka ḥ ṃvimuktipathasthita smara smara pratijñā svāhā.ṃ (Homage to all buddhas! Ho! Ho! Young boy! You who abide on the path to liberation! Remember, remember your vow! Svāhā!)

Vajrapā i dwelled in the samādhi “Great Adamantine Invincibility” ṇ and uttered his own heart-mantra and the mantras of his attendants: Nama samantavajrā ā , ḥ ṇ ṃca amahāro a a hū .ṇḍ ṣ ṇ ṃ (Homage to all Vajras! O you who are violent and very wrathful!Hū !)ṃ

Māmakī: Nama samantavajrā ā , tri tri jayanti svāhā.ḥ ṇ ṃ ṭ ṭ (Homage to all Vajras! Tri ṭtri ! O victress! Svāhā!)ṭ

The mantra of Vajraś khalā:ṛṅ Nama samantavajrā ā , bandha ban-dhaya mo a ḥ ṇ ṃ ṭmo aya vajrodbhave sarvatrāpratihate svāhā.ṭ (Homage to all vajras! Bind, bind! Crush, crush! O you who have risen from the vajra! You who are everywhere unimpeded! Svāhā!)

The mantra of Vajracandratilaka (Krodhacandratilaka): Nama samanta-vajrā ā , ḥ ṇ ṃhrī hū pha svāhā.ḥ ṃ ṭ (Homage to all vajras! Hrī hū pha ! Svāhā!)ḥ ṃ ṭ

The mantra of Vajrasūcī: Nama samantavajrā ā , sarvadharma- nirvedhani ḥ ṇ ṃvajrasūci varade svāhā. (Homage to all Vajras! O you who pierce all dharmas! Adamantine Needle [Vajrasūcī]! you who grant wishes! Svāhā!)

The mantra of all vajradharas: Nama samantavajrā ā , hū hū hū pha pha ḥ ṇ ṃ ṃ ṃ ṃ ṭ ṭpha ja ja svāhā.ṭ ṃ ṃ (Homage to all Vajras! Hū hū hū pha pha pha ja ja ! ṃ ṃ ṃ ṭ ṭ ṭ ṃ ṃSvāhā!)

The mantra of all servants: Nama samantavajrā ā , he he ki cirāyasi g h a g h aḥ ṇ ṃ ṃ ṛ ṇ ṛ ṇkhāda khāda paripūraya svapratijñā svāhā.ṃ (Homage to all Vajras! Ho! Ho! Why do you procrastinate? Seize, seize! Devour, devour! Fulfill your vow! Svāhā!)

Śākyamuni entered the samādhi “Place of Jewels” and uttered his own heart[-mantra]and the mantras of his attendants: Nama samantabuddhānā , sarvakleśani ūdana ḥ ṃ ṣsarvadharma-vaśitāprāpta gaganasamāsama svāhā. (Homage to all Buddhas! O you who destroy all defilements! You who have won control over all dharmas! You who are equal to the sky and unequaled! Svāhā!)

The mantra of Ūr ā:ṇ Nama samantabuddhānā , varade varaprāpte hū .ḥ ṃ ṃ (Homage to all Buddhas! O you who grant wishes! You who have won a boon! Hū !)ṃ

Page 5: Mantras of Buddhas

The mantra of all Buddha-Crowns: Nama samantabuddhānā , va va va hū ḥ ṃ ṃ ṃ ṃ ṃhū pha svāhā.ṃ ṭ (Homage to all Buddhas! Va va va hū hū pha ! Svāhā!)ṃ ṃ ṃ ṃ ṃ ṭ

The mantra of Aparājita: Nama samantabuddhānā , dhri dhri ri ri jri jri ḥ ṃ ṃ ṃ ṃ ṃ ṃ ṃsvāhā. (Homage to all Buddhas! Dhri dhri ri ri jri jri ! Svāhā!)ṃ ṃ ṃ ṃ ṃ ṃ

The mantra of Aparājitā: Nama samantabuddhānā , aparājite jayanti ta ite svāhā.ḥ ṃ ḍ (Homage to all Buddhas! O invincible one [Aparājitā]! Victress! You who strike! Svāhā!)

The mantra of P thivī:ṛ Nama samantabuddhānā , p thivyai svāhā.ḥ ṃ ṛ (Homage to all Buddhas! For Earth [P thivī], svāhā!)ṛ

The mantra of Vi u:ṣṇ Nama samantabuddhānā , vi ave svāhā.ḥ ṃ ṣṇ (Homage to all Buddhas! For Vi u, svāhā!)ṣṇ

The mantra of Rudra: Nama samantabuddhānā , rudrāya svāhā.ḥ ṃ (Homage to all Buddhas! For Rudra, svāhā!)

The mantra of Vāyu: Nama samantabuddhānā , vāyave svāhā.ḥ ṃ (Homage to all Buddhas! For Vāyu, svāhā!)

The mantra of Sarasvatī: Nama samantabuddhānā , sarasvatyai svāhā.ḥ ṃ (Homage to all Buddhas! For Sarasvatī, svāhā!)

The mantra of Nair ti:ṛ Nama samantabuddhānā , rāk asādhipataye svāhā.ḥ ṃ ṣ (Homage to all Buddhas! For the Lord of Goblins [= Nair ti], svāhā!)ṛ

The mantra of Yama: Nama samantabuddhānā , vaivasvatāya svāhā.ḥ ṃ (Homage to all Buddhas! For Vaivasvata [“Son of Vivasvat” = Yama], svāhā!)

The mantra of M tyu:ṛ Nama samantabuddhānā , m tyave svāhā.ḥ ṃ ṛ (Homage to all Buddhas! For Death [M tyu], svāhā!)ṛ

The mantra of Kālarātri: Nama samantabuddhānā , kālarātriye svāhā.ḥ ṃ (Homage to all Buddhas! For Dark Night [Kālarātri], svāhā!)

The mantra of the Seven Mothers: Nama samantabuddhānā , māt bhya svāhā.ḥ ṃ ṛ ḥ (Homage to all Buddhas! For the Mothers, svāhā!)

The mantra of Śakra Devendra: Nama samantabuddhānā , śakrāya svāhā.ḥ ṃ (Homage

Page 6: Mantras of Buddhas

to all Buddhas! For Śakra, svāhā!)

The mantra of the nāga king Varu a:ṇ Nama samantabuddhānā , apā pataye svāhā.ḥ ṃ ṃ(Homage to all Buddhas! For the Lord of Water [= Varu a], svāhā!)ṇ

The mantra of Brahmā: Nama samantabuddhānā , prajāpataye svāhā.ḥ ṃ (Homage to all Buddhas! For the Lord of Creatures [= Brahmā], svāhā!)

The mantra of Āditya: Nama samantabuddhānā , ādityāya svāhā.ḥ ṃ (Homage to all Buddhas! For Sun [Āditya], svāhā!)

The mantra of Candra: Nama samantabuddhānā , candrāya svāhā.ḥ ṃ (Homage to all Buddhas! For Moon [Candra], svāhā!)

The mantra of the nāgas: Nama samantabuddhānā , meghāśaniye svāhā.ḥ ṃ (Homage to all Buddhas! For the Cloud-Eater, svāhā!)

The mantra of Nanda and Upananda: Nama samantabuddhānā , ḥ ṃnan-dopanandayo svāhā.ḥ (Homage to all Buddhas! For Nanda and Upananda, svāhā!)

Vairocana, wishing to explain that his teachings are of infallible siddhi, [uttered] the mantra of the vidyārājñī Gaganalocanā, mother of all buddhas and bodhisattvas: Nama samanta-buddhānā , gaganavaralak a e gaganasame ḥ ṃ ṣ ṇsarvatodgatābhisārasa -bhave jvala, namo ’moghānā svāhā.ṃ ṃ (Homage to all buddhas! O you who have the excellent attributes of the sky! You who are equal to the sky! You who are born from gifts arisen everywhere! Burn! Homage to the infallible ones!Svāhā!)

In order to quell all obstacles, Vairocana, dwelled in the samādhi “Born of Fire” and uttered this mantra of the great destroyer of obstacles, the holy one Acalanātha: Nama samantavajrā ā , ca amahāro a a spho- aya hū traka hā mā .ḥ ṇ ṃ ṇḍ ṣ ṇ ṭ ṃ ṃ ṃ (Homage to all Vajras! O you who are violent and very wrathful! rend! hū traka hā ṃ ṃmā !)ṃ

The mantra of Trailokyavijaya: Nama samantavajrā ā , ha ha ha vismaye ḥ ṇ ṃsarvatathāgatavi ayasa bhava trailokyavijaya hū ja svāhā.ṣ ṃ ṃ ḥ (Homage to all Vajras! Ha ha ha! O wondrous one! you who are born from the sphere of all Tathāgatas! Conqueror of the Three Worlds [Trailokyavijaya]! hū ja ! Svāhā!)ṃ ḥ

The mantra of śrāvakas: Nama samantabuddhānā , ḥ ṃhetupratya[ya]-vigatakarmanirjāta hū .ṃ (Homage to all Buddhas! O you who are born of action free from causes and conditions! Hū !)ṃ

Page 7: Mantras of Buddhas

The mantra of pratyekabuddhas: Nama samantabuddhānā , va . ḥ ṃ ḥ (Homage to all Buddhas! Va !)ḥ

The heart-mantra common to all buddhas and bodhisattvas: Nama ḥsamantabuddhānā , sarvabuddhabodhisattvah dayanyāveśani, nama sar- vavide ṃ ṛ ḥsvāhā. (Homage to all Buddhas! O you who cause to enter into the heart of all buddhas and bodhisattvas! homage to the omniscient one! svāhā!)

The heart-mantra common to mundane gods and so on: Nama samanta- ḥbuddhānā , lokālokakarāya sarvadevanāgayak agandharvāsuragaru a- ṃ ṣ ḍki naramahoragādih dayāny ākar aya vicitragati svāhā.ṃ ṛ ṣ (Homage to all Buddhas! For the sake of illuminating the world! draw in the hearts of all gods, nāgas, yak as, ṣgandharvas, asuras, garu as, ki naras, mahoragas, and so on! O you who move in ḍ ṃmanifold ways! Svāhā!)

The mantra of all buddhas: Nama samantabuddhānā , sarvathā vimati-vikira a ḥ ṃ ṇdharmadhātunirjāta sa sa ha svāhā.ṃ ṃ (Homage to all Buddhas! O you who dispel doubt in every way! you who are born of the Dharma realm! sa sa ha! Svāhā!)ṃ ṃ

The mantra of the gatekeeper Durdhar a: Nama samantabuddhānā , durdhar a ṣ ḥ ṃ ṣmahāro a a khādaya sarvā tathāgatājñā kuru svāhā.ṣ ṇ ṃ ṃ (Homage to all Buddhas! O Inviolable One [Durdhar a]! very wrathful one! devour! perform every command of the ṣTathāgata! Svāhā!)

The mantra of the gatekeeper Abhimukha: Nama samantabuddhānā , he ḥ ṃmahāpraca ābhimukha g h a khādaya ki cirāyasi samayam anusmara svāhā.ṇḍ ṛ ṇ ṃ (Homage to all Buddhas! Ho! O you who are very violent! you who face [Durdhar a]! ṣseize! devour! why do you procrastinate? remember your pledge! Svāhā!)

The mantra for binding the greater boundary [of the ma ala]: Nama ṇḍ ḥsamantabuddhānā , sarvatrānugate bandhaya sīmā mahāsamayanirjāte smara e ṃ ṃ ṇapratihate dhaka dhaka cara cara bandha bandha daśadiśa sarva-tathāgatānujñāte ṃpravaradharmalabdhavijaye bhagavati vikuri vikule le lu puri [vikuli] svāhā. (Homage to all Buddhas! O you who are all-pervading! bind the boundary! you who are born of the great pledge! you who remember! you who are unimpeded! burn, burn! move, move! bind, bind the ten directions! you who are authorized by all Tathāgatas! victorious one who has obtained the most excellent Dharma! Blessed One! vikuri vikule le lu puri [vikuli]! Svāhā!)

The mantra of bodhi: Nama samantabuddhānā , a.ḥ ṃ (Homage to all Buddhas! A!)

The mantra of practice: Nama samantabuddhānā , ā.ḥ ṃ (Homage to all Buddhas! Ā!)

The mantra of the attainment of bodhi: Nama samantabuddhānā , a .ḥ ṃ ṃ (Homage to

Page 8: Mantras of Buddhas

all Buddhas! A !)ṃ

The mantra of nirvana: Nama samantabuddhānā , a .ḥ ṃ ḥ (Homage to all Buddhas! A !)ḥ

The mantra of Trailokyavijaya: Nama samantavajrā ā , hā.ḥ ṇ ṃ (Homage to all Vajras! Hā!)

The mantra of Acalanātha: Nama samantavajrā ā , hā .ḥ ṇ ṃ ṃ (Homage to all Vajras! Hā !)ṃ

The mantra of Sarvanīvara avi kambhin:ṇ ṣ Nama samantabuddhānā , a .ḥ ṃ ḥ

The mantra of Avalokiteśvara: Nama samantabuddhānā , sa .ḥ ṃ ḥ (Homage to all Buddhas! Sa !)ḥ

The mantra of Vajrapā i: Nama samantavajrā ā , va .ṇ ḥ ṇ ṃ ḥ (Homage to all Vajras! Va !)ḥ

The mantra of Mañjuśrī: Nama samantabuddhānā , ma .ḥ ṃ ṃ (Homage to all Buddhas! Ma !)ṃ

The mantra of Gaganalocanā: Nama samantabuddhānā , ga .ḥ ṃ ṃ (Homage to all Buddhas! Ga !)ṃ

The mantra of the Dharma realm: Nama samantabuddhānā , ra .ḥ ṃ ṃ (Homage to all Buddhas! Ra !)ṃ

The mantra of Mahāvīra: Nama samantabuddhānā , kha .ḥ ṃ ṃ (Homage to all Buddhas! Kha !)ṃ

The mantra of Jalendra: Nama samantabuddhānā , ja .ḥ ṃ ṃ (Homage to all Buddhas! Ja !)ṃ

The mantra of the honored one Tārā: Nama samantabuddhānā , ta .ḥ ṃ ṃ (Homage to all Buddhas! Ta !)ṃ

The mantra of Bh ku ī: Nama samantabuddhānā , bh .ṛ ṭ ḥ ṃ ṛḥ (Homage to all Buddhas! Bh !)ṛḥ

The mantra of Mahāsthāmaprāpta: Nama samantabuddhānā , sa .ḥ ṃ ṃ (Homage to all Buddhas! Sa !)ṃ

Page 9: Mantras of Buddhas

The mantra of the honored one Pā aravāsinī: Nama samantabuddhānā , pa .ṇḍ ḥ ṃ ṃ (Homage to all Buddhas! Pa !)ṃ

The mantra of Hayagrīva: Nama samantabuddhānā , ha .ḥ ṃ ṃ (Homage to all Buddhas! Ha !)ṃ

The mantra of Yaśodharā: Nama samantabuddhānā , ya .ḥ ṃ ṃ (Homage to all Buddhas! Ya !)ṃ

The mantra of Ratnakara: Nama samantabuddhānā , sa .ḥ ṃ ṃ

The mantra of Jālinīprabha: Nama samantabuddhānā , jā .ḥ ṃ ṃ (Homage to all Buddhas! Jā !)ṃ

The mantra of Śākyamuni: Nama samantabuddhānā , bha .ḥ ṃ ḥ (Homage to all Buddhas! Bha !)ḥ

The mantra of the Three Buddha-Crowns: Nama samantabuddhānā , hū ru .ḥ ṃ ṃṭ ṃ (Homage to all Buddhas! Hū ru !)ṃ ṭ ṃ

The mantra of Sitātapatro ī a: Nama samantabuddhānā , la .ṣṇ ṣ ḥ ṃ ṃ (Homage to all Buddhas! La !)ṃ

The mantra of Jayo ī a: Nama samantabuddhānā , śa .ṣṇ ṣ ḥ ṃ ṃ (Homage to all Buddhas! Śa !)ṃ

The mantra of Vijayo ī a: Nama samantabuddhānā , si.ṣṇ ṣ ḥ ṃ (Homage to all Buddhas! Si!)

The mantra of Tejorāśyu ī a: Nama samantabuddhānā , tri .ṣṇ ṣ ḥ ṃ ṃ (Homage to all Buddhas! Tri !)ṃ

The mantra of Vikira o ī a: Nama samantabuddhānā , hru .ṇ ṣṇ ṣ ḥ ṃ ṃ (Homage to all Buddhas! Hru !)ṃ

The mantra of Lokavidyārājñī: Nama samantabuddhānā , ta ha pa ha ya .ḥ ṃ ṃ ṃ ṃ ṃ ṃ (Homage to all Buddhas! Ta ha pa ha ya !)ṃ ṃ ṃ ṃ ṃ

The mantra of Aparājita: Nama samantabuddhānā , hū .ḥ ṃ ṃ (Homage to all Buddhas! Hū !)ṃ

Page 10: Mantras of Buddhas

The mantra of P thivī: Nama samantabuddhānā , bi.ṛ ḥ ṃ (Homage to all Buddhas! Bi!)

The mantra of Keśinī: Nama samantabuddhānā , kili.ḥ ṃ (Homage to all Buddhas! Kili!)

The mantra of Upakeśinī: Nama samantabuddhānā , dili.ḥ ṃ (Homage to all Buddhas! Dili!)

The mantra of the young Citrā: Nama samantabuddhānā , mili.ḥ ṃ (Homage to all Buddhas! Mili!)

The mantra of the young Vasumatī: Nama samantabuddhānā , hili.ḥ ṃ (Homage to all Buddhas! Hili!)

The mantra of Kautūhala: Nama samantabuddhānā , hasana .ḥ ṃ ṃ (Homage to all Buddhas! Laughter.)

The mantra of Sarvasattvābhaya dada: Nama samantabuddhānā ,rasana .ṃ ḥ ṃ ṃ (Homage to all Buddhas! Tasting.) [110]

The mantra of Sarvāpāya jaha: Nama samantabuddhānā , dhva sana .ṃ ḥ ṃ ṃ ṃ (Homage to all Buddhas! Destruction.)

The mantra of Paritrā āśayamati: Nama samantabuddhānā , vihasana .ṇ ḥ ṃ ṃ (Homage to all Buddhas! Smiling.)

The mantra of Mahāmaitryabhyudgata: Nama samantabuddhānā , ha .ḥ ṃ ṭ ṃ (Homage to all Buddhas! Ha !)ṃ

The mantra of Mahākaru ām ita: Nama samantabuddhānā , ya .ṇ ṛḍ ḥ ṃ ṃ

The mantra of Sarvadāhapraśāmin: Nama samantabuddhānā , ī.ḥ ṃ (Homage to all Buddhas! Ī!)

The mantra of Acintyamati: Nama samantabuddhānā , u.ḥ ṃ (Homage to all Buddhas! U!)

The mantra of Ratnākara: Nama samantabuddhānā , da .ḥ ṃ ṃ (Homage to all Buddhas! Da !)ṃ

Page 11: Mantras of Buddhas

The mantra of Ratnapā i: Nama samantabuddhānā , a .ṇ ḥ ṃ ṣ ṃ (Homage to all Buddhas! a !)Ṣ ṃ

The mantra of Dhara i dhara: Nama samantabuddhānā , a .ṇṃ ḥ ṃ ṅ ṃ (Homage to all Buddhas! a !)Ṅ ṃ

Then there is the following mantra: Nama samantabuddhānā , ja .ḥ ṃ ṃ

The mantra of Ratnamudrāhasta: Nama samantabuddhānā , pha .ḥ ṃ ṃ (Homage to all Buddhas! Pha !) ṃ

The mantra of D hādhyāśaya: Nama samantabuddhānā , a .ṛḍ ḥ ṃ ṇ ṃ (Homage to all Buddhas! a !) Ṇ ṃ

The mantra of Gaganāmala: Nama samantabuddhānā , ha .ḥ ṃ ṃ

The mantra of Gaganamati: Nama samantabuddhānā , ri .ḥ ṃ ṃ (Homage to all Buddhas!Ri !) ṃ

The mantra of Viśuddhamati: Nama samantabuddhānā , gata .ḥ ṃ ṃ (Homage to all Buddhas! Going.)

The mantra of Cāritramati: Nama samantabuddhānā , dhira .ḥ ṃ ṃ (Homage to all Buddhas! Dhira !) ṃ

The mantra of Sthiramati: Nama samantabuddhānā , hū .ḥ ṃ ṃ

The mantra of servants: Nama samantabuddhānā , dhi śri ha bra . ḥ ṃ ṃ ṃ (Homage to all Buddhas! Dhi śri ha bra !)ṃ ṃ

The mantra expounded by bodhisattvas: Nama samantabuddhānā , k a a ra ḥ ṃ ṣ ḥḍya ka . ṃ ṃ (Homage to all Buddhas! K a a ra ya ka !)ṣ ḥ ḍ ṃ ṃ

The mantra of the gods of Pure Abode (Śuddhāvāsa): Nama samantabuddhānā , ḥ ṃmanorama dharmasa bhava vibhavaka[tha]na sa sa svāhā.ṃ ṃ ṃ (Homage to all Buddhas! O delightful one! you who are born from the Dharma! you who speak with dignity! sa sa ! svāhā!)ṃ ṃ

The mantra of rāk asas: Nama samantabuddhānā , kra keri.ṣ ḥ ṃ ṃ (Homage to all Buddhas! Kra keri!)ṃ

The mantra of ākinīs: Nama samantabuddhānā , hrī ha .ḍ ḥ ṃ ḥ ḥ (Homage to all Buddhas!Hrī ha !)ḥ ḥ

Page 12: Mantras of Buddhas

The mantra of yak i īs: Nama samantabuddhānā , yak avidyādhari.ṣ ṇ ḥ ṃ ṣ (Homage to all Buddhas! O you who hold the yak as’ spell!)ṣ

The mantra of piśācas: Nama samantabuddhānā , pici pici.ḥ ṃ (Homage to all Buddhas! Pici pici!)

The mantra of bhūtas: Nama samantabuddhānā , gu ī gu i ma sane.ḥ ṃ ṃ ṃ ṃ (Homage to all Buddhas! Gu ī gu i ma sane!)ṃ ṃ ṃ

The mantra of asuras: Nama samantabuddhānā , ra a ra a dhvan- ta vra pra.ḥ ṃ ṭ ṃ ṭ ṃ ṃ (Homage to all Buddhas! Howled, howled, roared, vra pra!)

The mantra of mahoragas: Nama samantabuddhānā , garala gara-la .ḥ ṃ ṃ ṃ (Homage to all Buddhas! Poison, poison.)

The mantra of ki naras: Nama samantabuddhānā , hasana vihasa-na .ṃ ḥ ṃ ṃ ṃ (Homageto all Buddhas! Laughter, smiling.)

The mantra of humans (manu ya): Nama samantabuddhānā , icchā-para ṣ ḥ ṃ ṃmanomaye me svāhā. (Homage to all Buddhas! That which is intent upon desire, O you who consist of mind! for me, svāhā!)

Nama sarvatathāgatebhyo viśvamukhe-bhya , sarvathā a ā a a .ḥ ḥ ṃ ḥ (Homage to all Tathāgatas in all directions! In every way, a ā a a !)ṃ ḥ

Vidyārājñī “Equal to Empty Space in Power and Proceeding from the Treasury of Empty Space (Gaganagañja)”: Nama sarvatathāgatebhyo viśvamukhebhya , ḥ ḥsarvathā khamudgate spharahīma gaganaka svāhā.ṃ ṃ (Homage to all Tathāgatas in all directions! O you who have come forth from space in every way! Spread through this sky! Svāhā!)

Vairocana dwelled in the samādhi “Adamantine Play Which Vanquishes the Four Demons” and uttered words of adamantine syllables for vanquishing the four demons, liberating the six destinies, and satisfying the knowledge of an omniscient one: Nama samantabuddhānā , ā vi ra hū kha .ḥ ṃ ḥ ṃ ṃ (Homage to all Buddhas! Ā vi ra ḥhū kha !)ṃ ṃ

Vairocana dwelled in the samādhi “Born of Nectar and uttered the vidyārājñī “PowerUnim- peded throughout All Three Ages”: Tad yathā, gaganasame ’pratisame sar-vatathāgatasamatānugate gaganasamavaralak a e svāhā.ṣ ṇ (That is to say: O you who are equal to space! you who are without equal! you who have attained equality with all Tathāgatas! you who have excellent attributes like the sky! Svāhā!)

Page 13: Mantras of Buddhas

Vairocana dwelled in the samādhi “Immeasurable Victory,” and revealed the vidyārājñī “Universally Inviolable Strength,” born in the sphere of all Tathāgatas. The vidyā is: Nama sarvatathāgateb- hya sarvamukhebhya , asame parame acale ḥ ḥ ḥgagane smara e sarvatrānu- gate svāhā.ṇ (Homage to all Tathāgatas in all directions! O you who are unequaled! you who are supreme! you who are unmoving! sky! you who remember! you who are all-pervading! Svāhā!)

Vairocana promptly dwelled in the samādhi “Inviolable Strength of the Body,” and uttered the vidyārājñī of universally unobstructable power, unequaled power, and the power of samaya for entry into the samaya of all Tathāgatas: Nama ḥsamantabuddhānā , asame trisame samaye svāhā.ṃ

Nama samantabuddhānā , dharma- dhātusvabhāvako ’haḥ ṃ ṃ

Nama samantabuddhānā , vajrātmako ’haḥ ṃ ṃ

Nama samantabuddhānā , mahākha ga virajadharmasa -darśaka ḥ ṃ ḍ ṃsahajasatkāyad icchedaka tathāgatādhimuktinirjāta virāgadharma-nirjāta hū . ṛṣṭ ṃ(Homage to all Buddhas! O great sword! that which manifests the unsoiled Dharma! that which severs the innate view of the reality of the body! that which is born of the Tathāgata’s conviction! that which is born of the Dharma free from passion! Hū !)ṃ

Nama samantabuddhānā , aḥ ṃ ṃ

Nama samantabuddhānā , dharma- dhātusvabhāvako ’haḥ ṃ ṃ

Nama samantabuddhānā , vajrātmako ’haḥ ṃ ṃ

Nama samantabuddhānā , mahākha ga virajadharmasa -darśaka ḥ ṃ ḍ ṃsahajasatkāyad icchedaka tathāgatādhimuktinirjāta virāgadharma-nirjāta hū . ṛṣṭ ṃ(Homage to all Buddhas! O great sword! that which manifeststhe unsoiled Dharma! that which severs the innate view of the reality of thebody! that which is born of the Tathāgata’s conviction! that which is born ofthe Dharma free from passion! Hū !)ṃ

Nama samantabuddhānā , aḥ ṃ ṃ

Nama samantabuddhānā , āḥ ṃ ḥ

Nama samantavajrā ā , hū .ḥ ṇ ṃ ṃ (Homage to all Vajras! Hū !)ṃ

Nama samantabuddhānā , hū hū .ḥ ṃ ṃ ṃ (Homage to all Buddhas! Hū hū !)ṃ ṃ

Page 14: Mantras of Buddhas

Nama samantabuddhānā , ā ha ja .ḥ ṃ ḥ ṃ ḥ (Homage to all Buddhas! Ā ha ja !)ḥ ṃ ḥ

Nama samantabuddhānā , sarvathā jina jina bhayanāśana svāhā.ḥ ṃ (Homage to all Buddhas! O you who are in every way victorious, victorious! you who destroy fear! Svāhā!)

Nama samantabuddhānā , varada vajrātmaka svāhā.ḥ ṃ (Homage to all Buddhas! O you who grant wishes! you who are of the nature of a vajra! Svāhā!)

Nama samantabuddhānā , mahābalavati daśabalodbhave mahāmaitryabhyudgate ḥ ṃsvāhā. (Homage to all Buddhas! O you who possess great strength! you who have arisen from the ten powers! you who have arisen from great benevolence! svāhā!)

Nama samantabuddhānā , gaganavaralak a e karu ā- mayatathāgatacak u ḥ ṃ ṣ ṇ ṇ ṣsvāhā. (Homage to all Buddhas! O you who have the excellent attributes of the sky! eye of the Tathāgata formed of compassion! svāhā!)

Nama samantabuddhānā , he he mahāpāśa prasaraudārya sattvadhātuvimohaka ḥ ṃtathāgatādhimuktinirjāta svāhā. (Homage to all Buddhas! Ho! ho! great noose! you whoextend over a wide area! you who bewilder the realm of beings! you who are born of the Tathāgata’s conviction! Svāhā!)

Nama samantabuddhānā , ā sarvatrāpratihate tathāgatā kuśa ḥ ṃ ḥ ṅbodhicaryāparipūraka svāhā. (Homage to all Buddhas! Ā ! O you who are unimpeded ḥeverywhere! hook of the Tathāgata! that which brings to completion the practice for awakening! Svāhā!)

Nama samantabuddhānā , jñānodbhava svāhā. ḥ ṃ (Homage to all Buddhas! O you who have risen from knowledge! Svāhā!)

Nama samanta- buddhānā , am todbhava svāhā.ḥ ṃ ṛ (Homage to all Buddhas! O you who have risen from the nectar of immortality! svāhā!)

Nama samantabuddhānā , tathāgatasa bhava svāhā.ḥ ṃ ṃ (Homage to all Buddhas! O you who are born from the Tathāgata! Svāhā!)

Nama sarvatathāgatebhya , ra ra ra ra svāhā.ḥ ḥ ṃ ṃ ḥ ḥ (Homage to all Tathāgatas! Raṃra ra ra ! Svāhā!)ṃ ḥ ḥ

Nama samantabuddhānā , le lu puri vikule svāhā. ḥ ṃ (Homage to all Buddhas! Le lu purivikule! Svāhā!)

Page 15: Mantras of Buddhas

Nama sarvatathāgatebhya sarvabhayav- igatebhyo viśvamukhebhya , sarvathā ha ḥ ḥ ḥ ṃkha rak a mahābale sar- vatathāgatapu yanirjāte hū hū trā trā apratihate svāhā.ṃ ṣ ṇ ṃ ṃ ṭ ṭ

Nama samantabuddhānā , jvālāmālini tathāgatārci svāhāḥ ṃ

Nama samantabuddhānā , tathāgatajihva satyadharmaprati hita svāhā. (Homage to ḥ ṃ ṣṭall Buddhas! O tongue of the Tathāgata! that which is established in the true Dharma! Svāhā!)

Nama samantabuddhānā , tathāgatamahāvaktra viśvajñānamahodaya svāhā. (Homageḥ ṃto all Buddhas! O great mouth of the Tathāgata! that which is preeminent in manifold knowledge! svāhā!)

Nama samantabuddhānā , tathāgatada ra rasarasā-grasa prāpaka ḥ ṃ ṃṣṭ ṃsarvatathāgatavi ayasa bhava svāhā. (Homage to all Buddhas! O tusk of the Tathāgata! ṣ ṃthat which effects the attainment of the foremost flavor among [all] flavors! that which is born from the sphere of all Tathāgatas! Svāhā!)

Nama samanta- buddhānā , acintyādbhutarūpavāca samatāprāpta viśuddhasvara ḥ ṃ ṃsvāhā. (Homage to all Buddhas! O you who have gained equality with speech of inconceivable and marvelous form! pure sound! Svāhā!)

Nama samantabuddhānā , daśabalā gadhara hū sa ja svāhā. (Homage to all ḥ ṃ ṅ ṃ ṃ ṃBuddhas! O you who possess the mem- bers of the ten powers! hū sa ja ! Svāhā!)ṃ ṃ ṃ

Nama samantabuddhānā , tathāgatasm ti sattvahitābhyudgata gaganasamāsama ḥ ṃ ṛsvāhā. (Homage to all Buddhas! O mindfulness of the Tathāgata! that which has arisen for the weal of beings! that which is equal to the sky and unequaled! Svāhā!)

Nama samantabuddhānā , sarva-dharmasamatāprāpta tathāgatānugata, svāhā. ḥ ṃ(Homage to all Buddhas! O you who have gained equality with all things! you who follow the Tathā-gata! Svāhā!)

Nama samantabuddhānā , samatānugata virajadharmanirjāta mahāmaha svāhāḥ ṃ

Nama samantabuddhānā , ajita jaya sar- vasattvāśayānugata svāhāḥ ṃ ṃ

Nama samantabuddhānā , ākāśasamatānugata vicitrāmbaradhara svāhāḥ ṃ

Nama samantabuddhānā , ā sattvahitābhyudgata tra tra ra ra svāhāḥ ṃ ḥ ṃ ṃ ṃ ṃ

Page 16: Mantras of Buddhas

Nama samantabuddhānā , sarvatathāgatāvalokita karu āmaya ra ra ra hū ja svāhāḥ ṃ ṇ ṃ ḥ

Nama samantabuddhānā , ja ja sa svāhāḥ ṃ ṃ ṃ ḥ

Nama samantabuddhānā , tāre tāri i karu odbhave svāhā. (Homage to all Buddhas! ḥ ṃ ṇ ṇTārā! savioress! you who have risen from compassion! Svāhā!)

Nama samantabuddhānā , sarvabhayatrāsani hū spho aya svāhāḥ ṃ ṃ ṭ

Nama samanta- buddhānā , tathāgatavi ayasa bhave padmamālini svāhāḥ ṃ ṣ ṃ

Nama samantabuddhānā , khādaya bhañja spho aya svāhā. (Homage to all Buddhas! ḥ ṃ ṭDevour! shatter! rend! Svāhā!)

Nama samantabuddhānā , ha ha ha sutanu svāhāḥ ṃ

Nama samantabuddhānā , he he kumāra vimuktipathasthita smara smara pratijñā ḥ ṃ ṃsvāhā. (Homage to all Buddhas! Ho! ho! youth! you who abide on the path to liberation! remember, remember your vow! Svāhā!)

Nama samantabud- dhānā , he he kumāra māyagata svabhāvasthita svāhā. (Homage ḥ ṃto all Buddhas! Ho! ho! youth! you who have understood illusion! you who abide in intrinsic nature! Svāhā!)

Nama samantabuddhānā , he kumāra vicitragatikumāra [pratijñā]m anusmara svāhā. ḥ ṃ(Homage to all Buddhas! Ho! youth! O youth of varied movement! remember your vow! Svāhā!)

Nama samantabuddhānā , he he kumārike dayājñāna smara pratijñā svāhā. ḥ ṃ ṃ ṃ(Homage to all Buddhas! Ho! ho! young maiden! remember compassion and knowledge! and your vow! Svāhā!)

Nama samantabuddhānā , bhindayājñāna he kumārike svāhā. (Homage to all ḥ ṃ ṃBuddhas! Destroy ignorance! ho! young maiden! Svāhā!)

Nama samantabuddhānā , he smara jñānaketu svāhā. (Homage to all Buddhas! Ho! ḥ ṃremember! O knowledge-banner! Svāhā!)

Nama samantabuddhānā , ākar aya sarvān kuru ājñā kumārasya svāhā. (Homage ḥ ṃ ṣ ṃ

Page 17: Mantras of Buddhas

to all Buddhas! Draw in all [beings]! perform the command of the youth

[Mañjuśrī]! Svāhā!)

Nama samantabuddhānā , ā vismayanīye svāhā. (Homage to all Buddhas! Ā ! O ḥ ṃ ḥ ḥamazing one! Svāhā!)

Nama samantabuddhānā , vimaticchedaka svāhā. (Homage to all Buddhas! O you who ḥ ṃsever doubt! Svāhā!)

Nama samanta- buddhānā , abhaya dada svāhā. (Homage to all Buddhas! O you who ḥ ṃ ṃ

bestow fearlessness! Svāhā!)

Nama samantabuddhānā , abhyuddhara i ḥ ṃ ṇ

sattvadhātu svāhā. (Homage to all Buddhas! O you who deliver the realm ṃ

of beings! Svāhā!)

Nama samantabuddhānā , he mahāmaha smara pratijñā svāhā. (Homage to all ḥ ṃ ṃBuddhas! Ho! O great among the great! remember your vow! Svāhā!)

Nama samantabuddhānā , svacittodgata svāhā. (Homage to all Buddhas! O you who ḥ ṃhave risen from your own mind! Svāhā!)

Nama samanta- buddhānā , karu ām ita svāhā. (Homage to all Buddhas! O you who ḥ ṃ ṇ ṛḍare

delighted by compassion! Svāhā!)

Nama samantabuddhānā , he varada varaprāpta svāhā. (Homage to all Buddhas! Ho! Oḥ ṃyou who grant wishes! you who have won a boon! Svāhā!)

Nama samanta- buddhānā , sarvāśāparipūra[ka] svāhā. (Homage to all Buddhas! O youḥ ṃ

who fulfill all wishes! Svāhā!)

Nama samantabuddhānā , ha ha ha vismaye svāhā. (Homage to all Buddhas! Ha ḥ ṃ

ha ha! O wondrous one! Svāhā!)

Nama samantabuddhānā , he mahāmaha svāhā. (Homage to all Buddhas! Ho! O ḥ ṃ

great among the great! svāhā!)

Page 18: Mantras of Buddhas

Nama samantabuddhānā , ratnodbhava svāhā. (Homage to all Buddhas! O you have ḥ ṃrisen from a jewel! svāhā!)

Nama samantabuddhānā , dhara i dhara svāhā. (Homage to all Buddhas! O you who ḥ ṃ ṇṃsupport the earth! Svāhā!)

Nama samantabuddhānā , ratna- nirjāta svāhā. (Homage to all Buddhas! O you who ḥ ṃare born of a jewel! svāhā!)

Nama samantabuddhānā , gaganānantagocara svāhā. (Homage to all Buddhas! ḥ ṃ

O you who have the sky as your infinite field of action! Svāhā!)

Nama samantabuddhānā , cakravarti svāhā. (Homage to all Buddhas! O you who turn ḥ ṃthe wheel! Svāhā!)

Nama samantabuddhānā , dharmasa bhava svāhā. (Homage to all Buddhas! O you ḥ ṃ ṃwho are born from the Dharma! Svāhā!)

Nama samantabuddhānā , padmālaya svāhā. (Homage to all Buddhas! O lotus ḥ ṃreceptacle! Svāhā!)

Nama samanta-buddhānā , jñānodbhava svāhāḥ ṃ

Nama samantavajrā ā , ca amahāro a a hūḥ ṇ ṃ ṇḍ ṣ ṇ ṃ

Nama samantavajrā ā , tri tri jayanti svāhāḥ ṇ ṃ ṭ ṭ

Nama samantavajrā ā , hū bandha bandha mo aya mo aya vajrodbhave ḥ ṇ ṃ ṃ ṭ ṭ

sarvatrāpratihate svāhā. (Homage to all Vajras! Hū ! bind, bind! crush, ṃ

crush! O you who have risen from the vajra! you who are everywhere unim-

peded! Svāhā!)

Nama samantavajrā ā , hrī hū pha svāhāḥ ṇ ṃ ḥ ṃ ṭ

Nama samantavajrā ā , sarvadharmanirvedhani vajrasūci varade svāhāḥ ṇ ṃ

Nama samantavajrā ā , spho aya vajrasa bhave svāhā. (Homage to all Vajras! Rend! ḥ ṇ ṃ ṭ ṃO you who are born from the vajra! Svāhā!)

Page 19: Mantras of Buddhas

Nama samantavajrā ā , durdhar a mahāro a a khādaya sarvā tathā- ḥ ṇ ṃ ṣ ṣ ṇ ṃ

gatājñā kuru svāhā. (Homage to all Vajras! O Inviolable One [Durdhar a]! ṃ ṣ

very wrathful one! devour! perform every command of the Tathāgata! Svāhā!)

Nama samantava- jrā ā , he abhimukha mahāpraca a khādaya ki cirāyasi samayamḥ ṇ ṃ ṇḍ ṃanus- mara svāhā. (Homage to all Vajras! Ho! O you who face [Durdhar a]! you ṣ

who are very violent! devour! why do you procrastinate? remember your

pledge! Svāhā!)

Nama samantabuddhānā , sarva- kleśani ūdana sarvadharmavaśitāprāpta ḥ ṃ ṣgaganasame svāhā. (Homage to all Buddhas! O you who destroy all defilements! you whohave won control over all dharmas! you who are equal to the sky! Svāhā!)

Nama samantabuddhānā , va va hū hū hū pha svāhā. (Homage ḥ ṃ ṃ ṃ ṃ ṃ ṃ ṭ

to all Buddhas! Va va hū hū hū pha ! Svāhā!)ṃ ṃ ṃ ṃ ṃ ṭ

Nama samantabuddhānā , garalaya svāhā. (Homage to all Buddhas! ḥ ṃ ṃ

Absorption of poison, svāhā!)

Nama samantabuddhānā , viśuddhasvaravāhini svāhā. (Homage to all Buddhas! O you ḥ ṃwho convey pure sounds! Svāhā!)

Nama samantabuddhānā , yak eśvara svāhā. (Homage to all Buddhas! O lord of ḥ ṃ ṣyak as! Svāhā!)ṣ

Nama samantabuddhānā , yak avidyādhari svāhāḥ ṃ ṣ

Nama samantabuddhānā , piśācagati svāhā. (Homage to all Buddhas! O you who are inḥ ṃthe state of piśācas! Svāhā!)

Nama samantabuddhānā , pici pici svāhā. (Homage to all Buddhas! Pici pici! Svāhā!)ḥ ṃ

Nama samanta- buddhānā , grahaiśvaryaprāpta jyoti[r]maya svāhā. (Homage to all ḥ ṃBuddhas! O you who have won dominion over the planets! you who are formed of light! Svāhā!)

Nama samanta- buddhānā , nak atranirnādaniye svāhā. (Homage to all Buddhas! For ḥ ṃ ṣyou

Page 20: Mantras of Buddhas

of the lunar mansions who shout out, svāhā!)

Nama samanta- buddhānā , rāk asādhipataye svāhāḥ ṃ ṣ

Nama samanta- buddhānā , hrī haḥ ṃ ḥ ḥ

Nama samantabuddhānā , aḥ ṃ

Nama samantabuddhānā , sa. (Homage to all Buddhas! Sa!)ḥ ṃ

Nama samantavajrā ā , va. (Homage to all Vajras! Va!)ḥ ṇ ṃ

Ka kha ga gha, ca cha ja jha, a ha a ha, ta tha da dha, pa pha ba bha, ya ra la va, śa a ṭ ṭ ḍ ḍ ṣsa ha, k a. <The above represent the first vowel (i.e., -a) and are all in the rising tone; ṣpronounce them short.>

Nama samantabuddhānā , ā.ḥ ṃ

Nama samantabuddhānā , sā. (Homage to all Buddhas! Sā!)ḥ ṃ

Nama samantavajrā ā , vā. (Homage to all Vajras! Vā!) ḥ ṇ ṃ

Kā khā gā ghā, cā chā jā jhā, ā hā ā hā, tā thā dā dhā, pā phā bā ṭ ṭ ḍ ḍ

bhā, yā rā lā vā, śā ā sā hā, k ā. <The above represent the first vowel ṣ ṣ

and are all in the departing tone; pronounce them long.>

Nama samantabuddhānā , a .ḥ ṃ ṃ

Nama samantabuddhānā , sa .ḥ ṃ ṃ

Nama samantavajrā ā , va . (Homage to all Vajras! Va !)ḥ ṇ ṃ ṃ ṃ

Ka kha ga gha , ca cha ja jha , a ha a ha , ta ṃ ṃ ṃ ṃ ṃ ṃ ṃ ṃ ṭ ṃ ṭ ṃ ḍ ṃ ḍ ṃ ṃ

tha da dha , pa pha ba bha , ya ra la va , śa a ṃ ṃ ṃ ṃ ṃ ṃ ṃ ṃ ṃ ṃ ṃ ṃ ṣ ṃ

sa ha , k a . <These nasalized syllables all have the first vowel; ṃ ṃ ṣ ṃ

pronounce them with their proper sound.>

Page 21: Mantras of Buddhas

Nama samantabuddhānā , a .ḥ ṃ ḥ

Nama samantabuddhānā , sa .ḥ ṃ ḥ

Nama samantavajrā ā , vaḥ ṇ ṃ ḥ

Ka kha ga gha , ca cha ja jha , a ha a ha , ta tha ḥ ḥ ḥ ḥ ḥ ḥ ḥ ḥ ṭ ḥ ṭ ḥ ḍ ḥ ḍ ḥ ḥ ḥ

da dha , pa pha ba bha , ya ra la va , śa a sa ha , k a . ḥ ḥ ḥ ḥ ḥ ḥ ḥ ḥ ḥ ḥ ḥ ṣ ḥ ḥ ḥ ṣ ḥ

<These all have the first vowel; pronounce them with the entering

tone.>

I ī u ū e ai o auṛ ṝ ḷ ḹ

a ña a na ma, ā ñā ā nā mā, a ña a na ma , a ña Ṅ ṇ ṅ ṇ ṅ ṃ ṃ ṇ ṃ ṃ ṃ ṅ ḥ ḥ

a na maṇ ḥ ḥ ḥ

Nama samantabuddhānā asamāptadharmadhātugati ḥ ṃ ṃ

gatānā , sarvathā ā khā a a sa sa ha ha ra ra va va svāhā, ṃ ṃ ṃ ṃ ḥ ṃ ḥ ṃ ḥ ṃ ḥ ṃ ḥ

hū ra ra hra ha svāhā, ra ra svāhā. (Homage to all Buddhas who ṃ ṃ ḥ ḥ ṃ ḥ

have gone to the state of the unending Dharma realm! In every way ā khā ṃ ṃ

a a sa sa ha ha ra ra va va svāhā! hū ra ra hra ha ṃ ḥ ṃ ḥ ṃ ḥ ṃ ḥ ṃ ḥ ṃ ṃ ḥ ḥ

svāhā! ra ra svāhā!)ṃ ḥ

Nama samantabuddhānā , ra ra svāhā. (Homage to all Buddhas! Ra ra ! ḥ ṃ ṃ ḥ ṃ ḥ

svāhā!)

Nama samantabuddhānā , va va svāhā. (Homage to all Buddhas! Va ḥ ṃ ṃ ḥ ṃ

va ! Svāhā!)ḥ

Nama samantabuddhānā , sa sa svāhā. (Homage to all Buddhas! Sa ḥ ṃ ṃ ḥ ṃ

sa ! Svāhā!)ḥ

Nama samantabuddhānā , ha ha svāhā. (Homage to all Buddhas! Ha ha ! Svāhā!)ḥ ṃ ṃ ḥ ṃ ḥ

Nama samantabuddhānā , a a svāhā. (Homage to all Buddhas! A a ! svāhā!)ḥ ṃ ṃ ḥ ṃ ḥ

Nama samantabuddhānā , buddhadhāra i sm ti- baladhānakari dharaya sarva ḥ ṃ ṇ ṛ ṃ

Page 22: Mantras of Buddhas

bhagavaty ākāravati samaye svāhā. (Homage to all Buddhas! O Buddha’s memory! you who act as the receptacle of the power of remembrance! uphold everything! O Blessed Lady of [fine] form! pledge! Svāhā!)

Nama samantabuddhānā , ā vedavide svāhā. (Homage to all Buddhas. Ā! O you who ḥ ṃare conversant with [sacred] knowl- edge! Svāhā!)

Vairocana dwelled in samādhi “Birth of Knowledge” and uttered a mantra which produces various kinds of skillful knowledge and shines everywhere with one hundred light rays: Nama samantabuddhānā , aḥ ṃ ṃ

Nama samantabuddhānā , sarvathā śi śi tri tri gu gu dhari dhari ḥ ṃ ṃ ṃ ṃ ṃ ṃ ṃ ṃ ṃsthāpaya sthāpaya buddhasatya vā dharmasatya vā sa ghasatya vā hū hū vedavide ṅ ṃ ṃsvāhā. (Homage to all Buddhas! In every way, śi śi tri tri gu gu dhari ṃ ṃ ṃ ṃ ṃ ṃ ṃdhari ! Cause to perdure, cause to perdure! either the truth of the Buddha or the truth ṃof the Dharma or the truth of the Sangha! hū hū ! O you who are conversant with ṃ ṃ[sacred] knowledge! Svāhā!)

The mantra of the expedient means for making obeisance is: O nama ṃ ḥsarvatathāgatakāyavākcittapādavandanā karomi. (O , homage! I make obeisance to ṃ ṃthe feet of the body, speech, and mind of all Tathāgatas.)

The mantra of the expedient means for expiating sins is: O ṃsarva-pāpaspho adahanavajrāya svāhā. (O , for you who like a vajra burst asun-der and ṭ ṃburn all sins, svāhā!)

The mantra of the expedient means for taking refuge is: O sarva- buddhabodhisattvān ṃśara a gacchāmi vajradharma hrī . (O , I take refuge in all buddhas and bodhisattvas. ṇ ṃ ḥ ṃAdamantine Dharma, hrī !)ḥ

The mantra of the expedient means for offering one’s body is: O ṃsarva-tathāgatapūjāpravartanāyātmāna niryātayāmi sarvatathāgatāś cādhiti- ṃ

hantā[ ] sarvatathāgatajñāna me āviśatu. (O , I offer myself for the incitement of ṣṭ ṃ ṃ ṃworship of all Tathāgatas. May all Tathāgatas empower [me], and may the knowledge of all Tathāgatas enter upon me!)

The mantra of the expedient means for generating the bodhi-mind is: O bodhicittam ṃutpādayāmi. (O , I generate the mind of awakening.)ṃ

The mantra of the expedient means of sympathetic joy is: O sarva- ṃ

tathāgatapu yajñānānumodanāpūjāmeghasamudrasphara asamaye hū . ṇ ṇ ṃ

(O , O pledge of the diffusion of oceanlike clouds of worship consisting of ṃ

sympathetic joy in the merit and knowledge of all Tathāgatas, hū !)ṃ

Page 23: Mantras of Buddhas

The mantra of the expedient means of solicitation is: O sarva- ṃ

tathāgatādhye a apūjāmeghasamudrasphara asamaye hū . (O , O pledge ṣ ṇ ṇ ṃ ṃ

of the diffusion of oceanlike clouds of worship consisting of requesting all

Tathāgatas [for instruction], hū !)ṃ

The mantra of the expedient means for invoking the Dharma body is:

O sarvatathāgatā[n] adhye ayāmi sarvasattvahitārthāya dharmadhātusthitir ṃ ṣ

bhavatu. (O , I summon all Tathāgatas. For the sake of the weal of all beings, ṃ

may the Dharma realm perdure!)

The mantra of the expedient means for redirecting [merit] is: O sarva- ṃ

tathāgataniryātanapūjāmeghasamudrasphara asamaye hū . (O , O pledge ṇ ṃ ṃ

of the diffusion of oceanlike clouds of worship consisting of offerings to all

Tathāgatas, hū !)ṃ

The vidyā “Entry into the Buddhas’ Samaya” is: Nama sarvatathā- ḥ

gatebhyo viśvamukhebhya , o asame trisame samaye svāhā. (Homage to ḥ ṃ

all Tathāgatas in all directions! O , O pledge of three equals, without equal! ṃ

svāhā!)

The mantra is: Nama samantabuddhānā , raḥ ṃ ṃ

The vidyā “Unendurable Great Protection” is: Nama sarvatathā- ḥ

gatebhya sarvabhayavigatebhyo viśvamukhebhya , sarvathā ha kha ḥ ḥ ṃ ṃ

rak a mahābale sarvatathāgatapu yanirjāte hū hū trā trā apratihate ṣ ṇ ṃ ṃ ṭ ṭ

svāhā

Nama samantabuddhānā , haḥ ṃ ṃ

Nama samantabuddhānā , va . (Homage to all Buddhas! Va !)ḥ ṃ ṃ ṃ

Nama samantabuddhānā , aḥ ṃ

The vidyārājñī “Proceeding from the Treasury of Empty Space (Gagana- gañja)” is: Namaḥsarvatathāgatebhyo viśvamukhebhya , sarvathā khamud- gate spharahīma ḥ ṃgaganaka svāhāṃ

Page 24: Mantras of Buddhas

Nama samantabuddhānā , bhaḥ ṃ ḥ

Nama samantabuddhānā , maḥ ṃ ṃ

The mantra of Acalanātha is: Nama samantavajrā ā , ca amahāro a a spho aya ḥ ṇ ṃ ṇḍ ṣ ṇ ṭhū tra hā mā . (Homage to all Vajras! O you who are violent and very wrathful! ṃ ṭ ṃ ṃrend! hū tra hā mā !)ṃ ṭ ṃ ṃ

The mantra of the expedient means of invocation is: Nama samanta- buddhānā , ā ḥ ṃ ḥsarvatrāpratihate tathāgatā kuśa bodhicaryāparipūraka svāhāṅ

The argha mantra is: Nama samantabuddhānā , gaganasamāsama svāhāḥ ṃ

The mantra of the Tathāgata’s seat is: Nama samantabuddhānā , āḥ ṃ ḥ

The seed heart of Vajrasattva is: Nama samantabuddhānā , vaḥ ṃ ṃ

The mantra of Vajrasattva is: Nama samantavajrā ā , ca a- mahāro a a hūḥ ṇ ṃ ṇḍ ṣ ṇ ṃ

The mantra is: Nama samantabuddhānā , khaḥ ṃ ṃ

The mantra for vanquishing demons is: Nama samantabuddhānā , mahābalavati ḥ ṃdaśabalodbhave mahāmaitryabhyudgate svāhā

The mantra of the Unendurable One is: Nama samantabuddhānā , samantānugate ḥ ṃbandhaya sīmā mahāsamayanirjāte smara e apratihate dhaka dhaka dara dara bandha ṃ ṇbandha daśadiśa sarvatathāgatānujñāte pravaradharmalabdhavijaye bhagavati vikuri ṃvikule le lu puri vikule svāhā.

(Homage to all Buddhas! O you who are all-pervading! bind the boundary! you who are born of the great pledge! you who remember! you who are unim- peded! burn, burn! rend, rend! bind, bind the ten directions! you who are authorized by all Tathāgatas! victorious one who has obtained the most excel- lent Dharma! Blessed One! vikuri vikule le lu puri vikule! Svāhā!)

Nama samantabuddhānā , le lu puri vikule svāhāḥ ṃ

The seed heart[-mantra] of Acalanātha is: Nama samantavajrā ā , hāḥ ṇ ṃ ṃ

The unguent mantra is: Nama samantabuddhānā , viśuddhagandhodbhava svāhāḥ ṃ

Page 25: Mantras of Buddhas

The flower mantra is: Nama samantabuddhānā , mahāmaitrya- bhyudgate svāhāḥ ṃ

The incense mantra is: Nama samantabuddhānā , dharma- dhātvanugate svāhāḥ ṃ

The lamp mantra is: Nama samantabuddhānā , ḥ ṃtathāgatā-rcisphara āvabhāsanagaganaudārya svāhāṇ

The food mantra is: Nama samantabuddhānā , ararakararabali dade mahābali svāhā ḥ ṃ ṃ(Homage to all Buddhas! I give a food offering of arara and karara. Great food offering! svāhā!)

The mantra of Mañjuśrī is: Nama samantabuddhānā , he he kumāraka ḥ ṃ

vimuktipathasthita smara smara pratijñā svāhāṃ

The general seed heart[-mantra] is: Nama samantabuddhānā , ka. ḥ ṃ

(Homage to all Buddhas! Ka.)

The mantra of all bodhisattvas is: Nama samantabuddhānā , sarvathā ḥ ṃ

vimativikira a dharmadhātunirjāta sa sa ha svāhāṇ ṃ ṃ

The seed heart[-mantra] of Vairocana is: Nama samantabuddhānā , aḥ ṃ

The mantra of the Tathāgata’s Ūr ā is: Nama samantabuddhānā , ā ha jaṇ ḥ ṃ ḥ ṃ ḥ

The mantra of the Buddha Śākyamuni is: Nama samantabuddhānā , ḥ ṃsarvakleśani ūdana sarvadharmavaśitāprāpta gaganasamāsama svāhāṣ

The seed heart[-mantra] of Avalokiteśvara is: Nama samanta- buddhānā , saḥ ṃ ḥ

The mantra of Avalokiteśvara is: Nama samantabuddhānā , sarva- tathāgatāvalokita ḥ ṃkaru āmaya ra ra ra hū ja svāhāṇ ṃ ḥ

Then recite the vidyā for bestowing the ten powers eight times, and eat the food. This vidyā is: Nama sarvabuddhabodhisattvānā , o bala dade162 tejomālini svāhā. ḥ ṃ ṃ ṃ(Homage to all Buddhas and bodhisattvas! O , O you who grant power! you who are ṃwreathed in splendor! Svāhā!)

The mantra is: Nama samanta- vajrā ā , tra amoghaca amahāro a a spho aya ḥ ṇ ṃ ṭ ṇḍ ṣ ṇ ṭ

Page 26: Mantras of Buddhas

hū tramaya tramaya hū tra hā mā . (Homage to all Vajras! Tra , O infallible, ṃ ṃ ṭ ṃ ṃ ṭviolent, and most wrathful one! rend asunder! hū ! confuse, confuse! hū tra hā ṃ ṃ ṭ ṃmā !)ṃ

The seed heart mantra of Trailokyavijaya is: Nama samantavajrā ā , ha . (Homage to ḥ ṇ ṃ ḥ

all Vajras! Ha !)ḥ

The mantra of Trailokyavijaya is: Nama samantavajrā ā , ha ha ha vismaye ḥ ṇ ṃsarvatathāgatavi ayasa bhava trailokyavijaya hū ja svāhāṣ ṃ ṃ ḥ