Hari Om Diwali Puja Set-upshare.chinmayamission.com/docs/DiwaliPoojaVidhi.pdf · 2020. 11. 8. ·...

17
Hari Om Diwali Puja Set-up Diwali Pooja – Mantras in Sanskrit Diwali Pooja – Mantras in English (Transliteration)

Transcript of Hari Om Diwali Puja Set-upshare.chinmayamission.com/docs/DiwaliPoojaVidhi.pdf · 2020. 11. 8. ·...

  • Hari Om

    Diwali Puja Set-up

    Diwali Pooja – Mantras in Sanskrit

    Diwali Pooja – Mantras in English (Transliteration)

  • अथ ध्यानम ् – ॐ पद्मासनाां पद्मकराां पद्ममालाविभवूिताम।् क्षीरसागरसम्भतूाां क्षीरिर् णसमप्रभाम॥् क्षीरिर्णसमां िस्त्रां दधानाां हवरिल्लभाम।् भािय ेभवियोगने विम्बऽेविन ् समुनोहर॥े ॐ श्रीं ह्रीं श्रीं कमले कमलालय ेप्रसीद प्रसीद श्रीं ह्रीं श्रीं ॐ महालक्ष्म्य ैनमः। महालक्ष्मीं ध्यायावम।

    अथ आिाहनम ् – ॐ सिणमङ्गलमाङ्गल्य ेविष्णिुक्षःस्थलालय।े आिाहयावम दवेि त्वाम ् अभीष्टफलदा भि॥ ॐ श्रीं ह्रीं श्रीं कमले कमलालय ेप्रसीद प्रसीद श्रीं ह्रीं श्रीं ॐ महालक्ष्म्य ैनमः। महालक्ष्मीं आिाहयावम।

    अथ आसनम ् – ॐ अनकेरत्नखवितां क्षीरसागरसम्भि।े स्वर्णससहासनां दवेि स्वीकुरुष्व हवरवप्रय॥े ॐ श्रीं ह्रीं श्रीं कमले कमलालय ेप्रसीद प्रसीद श्रीं ह्रीं श्रीं ॐ महालक्ष्म्य ैनमः। आसनाथ ेपषु्पां समप णयावम।

    अथ पाद्यम ् – ॐ गङ्गावदसवरदानीतां गन्धपषु्पसमवितम।् पाद्यां ददावम त ेदवेि प्रसीद परमशे्ववर॥ ॐ श्रीं ह्रीं श्रीं कमले कमलालय ेप्रसीद प्रसीद श्रीं ह्रीं श्रीं ॐ महालक्ष्म्य ैनमः। पादयोः पाद्यां समप णयावम।

    अथ अर्घ्णम ् – ॐ गङ्गानदी-समानीतां सिुर् णकलशवस्थतम।् गहृार्ार्घ्ं मया दत्तां पतु्रपौत्रफलप्रद॥े ॐ श्रीं ह्रीं श्रीं कमले कमलालय ेप्रसीद प्रसीद श्रीं ह्रीं श्रीं ॐ महालक्ष्म्य ैनमः। हस्तयोः अर्घ्ं समप णयावम।

    अथ आिमनम ् – ॐ प्रसन्नां शीतलां तोयां प्रसन्नमखुपङ्कज।े गहृार्ािमनाथा णय गरुडध्वजिल्लभ॥े ॐ श्रीं ह्रीं श्रीं कमले कमलालय ेप्रसीद प्रसीद श्रीं ह्रीं श्रीं ॐ महालक्ष्म्य ैनमः। मखु ेआिमनीयां समप णयावम।

    अथ मधपुकणम ् – ॐ महालवक्ष्म महादवेि मध्वाज्य-दवध-सांयतुम।् मधपुकं गहृार्मेां मधसुदूनिल्लभ॥े ॐ श्रीं ह्रीं श्रीं कमले कमलालय ेप्रसीद प्रसीद श्रीं ह्रीं श्रीं ॐ महालक्ष्म्य ैनमः। मधपुकं वनिदेयावम।

    अथ पञ्चामतृम ् – ॐ पयोदवध-घतृयै ुणिां शकणरामधसु ांयतुम।् पञ्चामतृां गहृार्देां िरलवक्ष्म नमोऽस्त ुत॥े ॐ श्रीं ह्रीं श्रीं कमले कमलालय ेप्रसीद प्रसीद श्रीं ह्रीं श्रीं ॐ महालक्ष्म्य ैनमः। पञ्चामतृां समप णयावम।

    अथ स्नानीयम ् – ॐ हमेकुम्भवस्थतां स्वच्छां गङ्गावद-सवरदाहृतम।् स्नानाथ ंसवललां दवेि गहृ्यताां सागरात्मज॥े ॐ श्रीं ह्रीं श्रीं कमले कमलालय ेप्रसीद प्रसीद श्रीं ह्रीं श्रीं ॐ महालक्ष्म्य ैनमः। शदु्धोदकस्नानां समप णयावम।

    - महालक्ष्मीपजूा -

  • अथ अवभिकेः –

    . ïIsU´m!.

    ` ihr?{yv[a¡/ hir?[I— su/v[R?rj/tö?jam!, c/NÔa< ih/r{m?yI — l/úmI— jat?vedae m/ Aav?h. ta< m/ Aav?h/ jat?vedae

    l/úmImn?pga/imnIšm!, ySya

  • अथ उद्वत णनम ् – ॐ श्री महालक्ष्म्य ैनमः। (Repeat) उद्वत णयावम।

    अथ िस्त्रम ् – ॐ वदव्याम्बरयगुां सकू्ष्मां कञ्चकुां ि मनोहरम।् महालवक्ष्म महादवेि गहृार्देां मयार्पपतम॥् ॐ श्रीं ह्रीं श्रीं कमले कमलालय ेप्रसीद प्रसीद श्रीं ह्रीं श्रीं ॐ महालक्ष्म्य ैनमः। िस्त्रयगु्मां समप णयावम।

    अथ कण्ठसतू्रम ् – ॐ माङ्गल्यमवर्-सांयिुां मिुाविदु्रम-सांयतुम।् दत्तां मङ्गलसतू्रां ि गहृार् हवरिल्लभ॥े ॐ श्रीं ह्रीं श्रीं कमले कमलालय ेप्रसीद प्रसीद श्रीं ह्रीं श्रीं ॐ महालक्ष्म्य ैनमः। कण्ठसतू्रां समप णयावम।

    अथ आभरर्म ् – ॐ रत्नताटङ्क-केयरू-हारकङ्कर्-भवूित।े भिूर्ावन महाहा णवर् गहृार् करुर्ावनध॥े ॐ श्रीं ह्रीं श्रीं कमले कमलालय ेप्रसीद प्रसीद श्रीं ह्रीं श्रीं ॐ महालक्ष्म्य ैनमः। आभरर्ावन समप णयावम।

    अथ गन्धः – ॐ कपू णरिन्दनोपतेां कस्तरूीकुङु्कमावितम।् सि णगन्धां गहृार्ाद्य सि णमङ्गलदावयवन॥ ॐ श्रीं ह्रीं श्रीं कमले कमलालय ेप्रसीद प्रसीद श्रीं ह्रीं श्रीं ॐ महालक्ष्म्य ैनमः। वदव्यपवरमल-गन्धान ् धारयावम। गन्धस्य उपवर हवरद्राकुां कुमां समप णयावम।

    अथ अक्षताः – ॐ शावलजातान ् िन्द्रिर्ा णन ् वस्नग्धमौविक-सवन्नभान।् अक्षतान ् दवेि गहृ्णीष्व पङ्कजाक्षस्य िल्लभ॥े ॐ श्रीं ह्रीं श्रीं कमले कमलालय ेप्रसीद प्रसीद श्रीं ह्रीं श्रीं ॐ महालक्ष्म्य ैनमः। अक्षतःै पजूयावम।

    अथ पषु्पम ् – ॐ मन्दारपावरजाताब्ःै केतक्यतु्पलपाटलःै। मवल्लका-जावत-िकुलःै पषु्पसै्त्ाां पजूयाम्यहम॥् ॐ श्रीं ह्रीं श्रीं कमले कमलालय ेप्रसीद प्रसीद श्रीं ह्रीं श्रीं ॐ महालक्ष्म्य ैनमः। पषु्पःै पजूयावम। पषु्पमालाां धारयावम।

    अथ अङ्गपजूनम ् – ॐ िरलक्ष्म्य ैनमः – पादौ पजूयावम। महालक्ष्म्य ै– गलु्फौ। इवन्दराय ै– जङ्घे। िवण्डकाय ै– जाननुी। क्षीरावितनयाय ै– ऊरू। पीताम्बरधावरण्य ै – कसट। सागरसम्भिाय ै – गहु्यां। नारायर्वप्रयाय ै – नासभ। जगतु्कक्ष्य ै – कुसक्ष। विश्वजनन्य ै– िक्षः। ससु्तन्य ै– स्तनौ। कम्बकुण्य ै– कण्ठां। सनु्दय ै– स्कन्धौ। पद्महस्ताय ै– हस्तान।् िहुप्रदाय ै– िाहून।् िन्द्रिदनाय ै– िक्त्रां । िञ्चलाय ै– ििुकुां । विम्बोष्ठ्य ै– ओष्ठां। अनघाय ै– अधरां। सकुपोलाय ै– कपोलौ। फलप्रदाय ै– फालां। नीलालकाय ै– अलकान।् वशिाय ै– वशरः। सि णमङ्गलाय ै– सिा णण्यङ्गावन पजूयावम।

    अथ अि णना – श्रीलक्ष्मी-अष्टोत्तरशत-नामािवलः।

  • - श्रीलक्ष्मी-अष्टोत्तरशतनामािवलः -

    ॐ श्रीं प्रकृत्य ैनमः विकृत्य ैविद्याय ैसिणभतूवहतप्रदाय ैश्रद्धाय ैविभतू्य ैसरुभ्य ैपरमावत्मकाय ैिाि ेपद्मालयाय ै(10) पद्माय ैशिुय ेस्वाहाय ैस्वधाय ैसधुाय ैधन्याय ैवहरण्मय्य ैलक्ष्म्य ैवनत्यपषु्टाय ैविभािय ै(20) अवदत्य ैवदत्य ैदीप्ताय ैिसधुाय ैिसधुावरण्य ैकमलाय ैकान्ताय ैकामाक्ष्य ैक्रोधसम्भिाय ैअनगु्रहप्रदाय ै(30) िदु्धय े

    अनघाय ैहवरिल्लभाय ैअशोकाय ैअमतृाय ैदीप्ताय ैलोकशोकविनावशन्य ैधमणवनलाय ैकरुर्ाय ैलोकमात्र े(40) पद्मवप्रयाय ैपद्महस्ताय ैपद्माक्ष्य ैपद्मसनु्दय ैपद्मोद्भिाय ैपद्ममखु्य ैपद्मनाभवप्रयाय ैरमाय ैपद्ममालाधराय ैदवे्य ै(50) पवद्मन्य ैपद्मगवन्धन्य ैपणु्यगन्धाय ैसपु्रसन्नाय ैप्रसादावभमखु्य ैप्रभाय ैिन्द्रिदनाय ैिन्द्राय ैिन्द्रसहोदय ैितभु ुणजाय ै(60) िन्द्ररूपाय ैइवन्दराय ै

    इन्दुशीतलाय ैआह्लादजनन्य ैपषु्ट्य ैवशिाय ैवशिकय ैसत्य ैविमलाय ैविश्वजनन्य ै(70) तषु्ट्य ैदावरद्र्यनावशन्य ैप्रीवतपषु्कवरण्य ैशान्ताय ैशकु्लमाल्याम्बराय ैवश्रय ैभास्कय ैविल्ववनलयाय ैिरारोहाय ैयशवस्वन्य ै(80) िसनु्धराय ैउदाराङ्गाय ैहवरण्य ैहमेमावलन्य ैधनधान्यकय ैवसद्धय ेस्त्ररै्सौम्याय ैशभुप्रदाय ैनपृिशे्मगतानन्दाय ैिरलक्ष्म्य ै(90) िसपु्रदाय ैशभुाय ैवहरण्यप्राकाराय ै

    समदु्रतनयाय ैजयाय ैमांगलादवे्य ैविष्णिुक्षस्स्स्थलवस्थताय ैविष्णपुत्न्य ैप्रसन्नाक्ष्य ैनारायर्समावश्रताय(ै100) दावरद्र्यध्वांवसन्य ैदवे्य ैसिोपद्रि-िावरण्य ैनिुगा णय ैमहाकाल्य ैब्रह्माविष्णवुशिावत्मकाय ैवत्रकालज्ञानसम्पन्नाय ैभिुनशे्वयै

  • ॐ श्री महालक्ष्म्य ैनम:।

  • अथ धपूः – ॐ िनस्पवतरसोदू्भतां गन्धाढ्यां गन्ध उत्तमः। आघ्रयेः सि णदिेानाां धपूोऽयां प्रवतगहृ्यताम॥् ॐ श्रीं ह्रीं श्रीं कमले कमलालय ेप्रसीद प्रसीद श्रीं ह्रीं श्रीं ॐ महालक्ष्म्य ैनमः। धपूमाघ्रापयावम।

    अथ दीपः – ॐ दीपां गहृार् दिेवेश िर्पतत्रय-समवितम।् अन्धकार ेनमस्तभु्यम ् अज्ञानां विवनित णय॥ ॐ श्रीं ह्रीं श्रीं कमले कमलालय ेप्रसीद प्रसीद श्रीं ह्रीं श्रीं ॐ महालक्ष्म्य ैनमः। दीप ां सन्दशणयावम।

    अथ निैदे्यम ् – ॐ निैदे्यां गहृ्यताां दवेि भविां म ेह्यिलाां कुरु। ईवितां म ेिरां दवेह वनत्यतपृ्त ेनमोऽस्त ुत॥े ॐ श्रीं ह्रीं श्रीं कमले कमलालय ेप्रसीद प्रसीद श्रीं ह्रीं श्रीं ॐ महालक्ष्म्य ैनमः। निैदे्यां वनिदेयावम। प्रार्ाय स्वाहा। अपानाय स्वाहा। व्यानाय स्वाहा। उदानाय स्वाहा। समानाय स्वाहा। ब्रह्मर् ेस्वाहा।

    अथ दवक्षर्ा – ॐ वहरण्यगभ णगभ णस्थां हमेिीजां विभािसोः। अनन्तपणु्यफलदां शश्वच्छावन्तां प्रयच्छ म॥े ॐ श्रीं ह्रीं श्रीं कमले कमलालय ेप्रसीद प्रसीद श्रीं ह्रीं श्रीं ॐ महालक्ष्म्य ैनमः। सिुर् णपषु्पदवक्षर्ाां समप णयावम।

    अथ स्तवुतः – ॥ श्रीमहालक्ष्म्यष्टकम ् ॥

    नमस्तऽेस्त ुमहामाय ेश्रीपीठे सरुपवूजत।े शङ्खिक्रगदाहस्त ेमहालवक्ष्म नमोऽस्त ुत॥े१॥ नमस्त ेगरुडारूढ ेकोलासरुभयङ्कवर। सिणपापहर ेदवेि महालवक्ष्म नमोऽस्त ुत॥े२॥

    सिणज्ञ ेसि णिरद ेसि णु ष्टभयङ्कवर। सिणु ःखहर ेदवेि महालवक्ष्म नमोऽस्त ुत॥े३॥ वसवद्धिवुद्धप्रद ेदवेि भवुिमवुिप्रदावयवन। मन्त्रपतू ेसदा दवेि महालवक्ष्म नमोऽस्त ुत॥े४॥

    आद्यन्तरवहत ेदवेि आवदशविमहशे्ववर। योगज्ञ ेयोगसम्भतू ेमहालवक्ष्म नमोऽस्त ुत े॥५॥ स्थलूसकू्ष्ममहारौद्रे महाशवि महोदर।े महापापहर ेदवेि महालवक्ष्म नमोऽस्त ुत॥े६॥ पद्मासनवस्थत ेदवेि परब्रह्मस्वरूवपवर्। परमवेश जगन्मातमणहालवक्ष्म नमोऽस्त ुत॥े७॥ श्वतेाम्बरधर ेदवेि नानालङ्कारभवूित।े जगवित ेजगन्मातमणहालवक्ष्म नमोऽस्त ुत॥े८॥

    महालक्ष्म्यष्टकां स्तोत्रां यः पठेद ्भविमान्नरः। सिणवसवद्धमिाप्नोवत राज्यां प्राप्नोवत सि णदा॥९॥ एककालां पठेवन्नत्यां महापापविनाशनम।् वद्वकालां यः पठेवन्नत्यां धनधान्यसमवितम॥्१०॥ वत्रकालां यः पठेवन्नत्यां महाशत्रवुिनाशनम।् महालक्ष्मीभ णिवेन्नत्यां प्रसन्ना िरदा शभुा॥११॥

    ॥ लक्ष्मी अनगु्रहप्रावप्तमन्त्राः ॥

    ॐ श्रीं ह्रीं महालक्ष्म्य ैएवह एवह सि णसौभाग्यां दवेह म ेनमः - महालक्ष्मी ॐ श्रीं ह्रीं एवह एवह मह्यां वहरण्यां दापय दापय स्वाहा - धनलक्ष्मी

    ॐ श्रीं ह्रीं क्लीं सन्तानलक्ष्म्य ैसन्तानसमवृद्धां कुरु कुरु नमः - सन्तानलक्ष्मी ॐ श्रीं ह्रीं क्लीं सौभाग्यलक्ष्म्य ैसकलसौभाग्यां दवेह म ेनमः - सौभाग्यलक्ष्मी

    ॐ श्रीं ह्रीं क्लीं िीरलक्ष्म्य ैदहेसौख्यां दवेह म ेनमः - िीरलक्ष्मी

  • ॐ श्रीं ह्रीं क्लीं विजयलक्ष्म्य ैसिणत्र विजयप्रदावयन्य ैनमः - विजयलक्ष्मी ॐ श्रीं ह्रीं क्लीं भाग्यलक्ष्म्य ैसकलसौभाग्यां दवेह म ेस्वाहा- भाग्यलक्ष्मी

    ॐ श्रीं ह्रीं श्रीं खड्गलक्ष्म्य ैखड्गधावरण्य ैनमः - खड्गलक्ष्मी ॐ श्रीं ह्रीं श्रीं लक्ष्म्य ैसिणकारर्भतूशे्य ैनमः - कारुण्यलक्ष्मी

    ॐ श्रीं ह्रीं श्रीं ग्रहलक्ष्म्य ैसिणग्रहदोिवनिावरण्य ैनमः - ग्रहलक्ष्मी ॐ श्रीं ह्रीं सें ॐ नमो भगित्य ैसि णकामपवूरण्य ैिरलक्ष्म्य ैनमः - िरलक्ष्मी

    ॐ श्रीं ह्रीं श्रीं ऐश्वय णप्रदावयन्य ैनमः - ऐश्वय णलक्ष्मी ॐ श्रीं ह्रीं श्रीं कुिरेलक्ष्म्य ैकुिरेसौख्यां दवेह म ेनमः - कुिरेलक्ष्मी ॐ श्रीं ह्रीं श्रीं गजलक्ष्म्य ैलक्ष्मीकटाक्षां दवेह म ेनमः - गजलक्ष्मी

    ॐ श्रीं ह्रीं श्रीं धयै णलक्ष्म्य ैसि णवसवद्धां दवेह म ेनमः - धयै णलक्ष्मी अथ मङ्गलनीराजनम ् –

    ॥ आरती श्रीलक्ष्मी जी की ॥ ॐ जय लक्ष्मी माता, मयैा जय लक्ष्मी माता ।

    तमुको वनशवदन सिेत, हर-विष्ण-ुधाता ॥ ॐ… उमा, रमा, ब्रह्मार्ी, तमु ही जगन्माता ।

    सयू ण-िांद्रमा ध्याित, नारद ऋवि गाता ॥ ॐ… ुगा ण रूप वनरांजवन, सखु-सांपवत दाता ।

    जो कोई तमुको ध्याित, ऋवद्ध-वसवद्ध-धन पाता ॥ ॐ… तमु पाताल-वनिावसवन, तमु ही शभुदाता ।

    कमण-प्रभाि-प्रकावशवन, भिवनवध की त्राता ॥ ॐ… वजस घर में तमु रहतीं, सि सद्गरु् आता ।

    सि सांभि हो जाता, मन नहीं घिराता ॥ ॐ… तमु विन यज्ञ न होत,े िस्त्र न कोई पाता ।

    खान-पान का िभैि, सि तमुस ेआता ॥ ॐ… शभु-गरु् मांवदर स ुांदर, क्षीरोदवध-जाता।

    रत्न ितदु णश तमु विन, कोई नहीं पाता ॥ ॐ… महालक्ष्मी जी की आरवत, जो कोइ जन गाता । उर आनांद समाता, पाप उतर जाता ॥ ॐ…

    ॐ न तत्र सयूो भावत न िन्द्रतारकम ् नमेा विद्यतुो भावन्त कुतोऽयमवनः।

    तमिे भान्तमनभुावत सिं तस्य भासा सि णवमदां विभावत॥ ॐ श्रीं ह्रीं श्रीं कमले कमलालय ेप्रसीद प्रसीद श्रीं ह्रीं श्रीं ॐ महालक्ष्म्य ैनमः। मङ्गलनीराजनां समप णयावम।

  • अथ परू् णपषु्पाञ्जवलः – ॐ योऽपाां पषु्पां िदे। पषु्पिान ् प्रजािान ् पशमुान ् भिवत। िन्द्रमा िा अपाां पषु्पम।् पषु्पिान ् प्रजािान ् पशमुान ् भिवत। य एिां िदे। योऽपामायतनां िदे। आयतनिान ् भिवत। हवरः ॐ॥ िदेोिमन्त्रपषु्पाञ्जसल समप णयावम।

    अथ प्रदवक्षर्नमस्काराः – ॐ यावन कावन ि पापावन जन्मान्तरकृतावन ि। तावन तावन विनश्यवन्त प्रदवक्षर्पद ेपद॥े ॐ श्रीं ह्रीं श्रीं कमले कमलालय ेप्रसीद प्रसीद श्रीं ह्रीं श्रीं ॐ महालक्ष्म्य ैनमः। प्रदवक्षर्नमस्कारान ् समप णयावम।

    अथ क्षमापर्म ् – ॐ आिाहनां न जानावम न जानावम विसज णनम।् पजूाां ििै न जानावम क्षमस्व परमशे्ववर॥ मन्त्रहीनां वक्रयाहीनां भविहीनां सरुशे्ववर। यत्पवूजतां मया दवेि पवरपरंू् तदस्त ुम॥े

    अथ समप णर्म ् – कायने िािा मनसवेन्द्रयिैा ण िदु्ध्यात्मना िा प्रकृतःे स्वभािात।् करोवम यद्यत ् सकलां परि ैनारायर्ायवेत समप णयावम॥

    अथ शावन्तमन्त्रः – ॐ परू् णमदः परू् णवमदां परू्ा णत्परू् णमदुच्यत।े परू् णस्य परू् णमादाय परू् णमिेािवशष्यत॥े। ॐ शावन्तः शावन्तः शावन्तः। हवरः ॐ। श्री गरुुभ्यो नमः। हवरः ॐ॥

  • Atha Dhyānam – oṁ padmāsanāṁ padmakarāṁ padmamālāvibhūṣitām,

    kṣīrasāgarasambhūtāṁ kṣīravarṇasamaprabhām.

    kṣīravarṇasamaṁ vastraṁ dadhānāṁ harivallabhām,

    bhāvaye bhaktiyogena bimbe'smin sumanohare.

    oṁ śrīṁ hrīṁ śrīṁ kamale kamalālaye prasīda prasīda śrīṁ hrīṁ śrīṁ oṁ mahālakṣmyai namaḥ,

    mahālakṣmīṁ dhyāyāmi.

    Atha Āvāhanam – oṁ sarvamaṅgalamāṅgalye viṣṇuvakṣaḥsthalālaye, āvāhayāmi devi tvām abhīṣṭaphaladā bhava.

    oṁ śrīṁ hrīṁ śrīṁ kamale kamalālaye prasīda prasīda śrīṁ hrīṁ śrīṁ oṁ mahālakṣmyai namaḥ,

    mahālakṣmīṁ āvāhayāmi.

    Atha Āsanam – oṁ anekaratnakhacitaṁ kṣīrasāgarasambhave, svarṇasiṁhāsanaṁ devi svīkuruṣva haripriye.

    oṁ śrīṁ hrīṁ śrīṁ kamale kamalālaye prasīda prasīda śrīṁ hrīṁ śrīṁ, oṁ mahālakṣmyai namaḥ,

    āsanārthe puṣpaṁ samarpayāmi.

    Atha Pādyam – oṁ gaṅgādisaridānītaṁ gandhapuṣpasamanvitam, pādyaṁ dadāmi te devi prasīda parameśvari.

    oṁ śrīṁ hrīṁ śrīṁ kamale kamalālaye prasīda prasīda śrīṁ hrīṁ śrīṁ oṁ mahālakṣmyai namaḥ,

    pādayoḥ pādyaṁ samarpayāmi.

    Atha Arghyam – oṁ gaṅgānadī-samānītaṁ suvarṇakalaśasthitam,

    gṛhāṇārghyaṁ mayā dattaṁ putrapautraphalaprade.

    oṁ śrīṁ hrīṁ śrīṁ kamale kamalālaye prasīda prasīda śrīṁ hrīṁ śrīṁ, oṁ mahālakṣmyai namaḥ,

    hastayoḥ arghyaṁ samarpayāmi.

    Atha Ācamanam – oṁ prasannaṁ śītalaṁ toyaṁ prasannamukhapaṅkaje,

    gṛhāṇācamanārthāya garuḍadhvajavallabhe.

    oṁ śrīṁ hrīṁ śrīṁ kamale kamalālaye prasīda prasīda śrīṁ hrīṁ śrīṁ oṁ mahālakṣmyai namaḥ,

    mukhe ācamanīyaṁ samarpayāmi.

    - Mahālakṣmī-pūjā -

  • Atha Madhuparkam – oṁ mahālakṣmi mahādevi madhvājya-dadhi-saṁyutam,

    madhuparkaṁ gṛhāṇemaṁ madhusūdanavallabhe.

    oṁ śrīṁ hrīṁ śrīṁ kamale kamalālaye prasīda prasīda śrīṁ hrīṁ śrīṁ oṁ mahālakṣmyai namaḥ,

    madhuparkaṁ nivedayāmi,

    Atha Pañcāmṛtam – oṁ payodadhi-ghṛtairyuktaṁ śarkarāmadhusaṁyutam,

    pañcāmṛtaṁ gṛhāṇedaṁ varalakṣmi namo'stu te.

    oṁ śrīṁ hrīṁ śrīṁ kamale kamalālaye prasīda prasīda śrīṁ hrīṁ śrīṁ oṁ mahālakṣmyai namaḥ,

    pañcāmṛtaṁ samarpayāmi.

    Atha Snānīyam – oṁ hemakumbhasthitaṁ svacchaṁ gaṅgādi-saridāhṛtam,

    snānārthaṁ salilaṁ devi gṛhyatāṁ sāgarātmaje.

    oṁ śrīṁ hrīṁ śrīṁ kamale kamalālaye prasīda prasīda śrīṁ hrīṁ śrīṁ oṁ mahālakṣmyai namaḥ,

    śuddhodakasnānaṁ samarpayāmi.

    Atha Abhiṣekaḥ – Śrīsūktam

    oṁ hiraṇ̍yavarṇāṁ̱ hari̍ṇīṁ su̱varṇar̍ajaṯasraj̍ām, caṉdrāṁ hi̱raṇmay̍īṁ laḵṣmīṁ jātav̍edo ma̱

    āvah̍a. tāṁ ma ̱ āvah̍a ̱ jātav̍edo laḵṣmīmanap̍agām̱inīm, yasyāṁ̱ hiraṇ̍yaṁ vi̱ndeyaṁ̱ gāmaśvaṁ̱

    puru̍ṣānaẖam. aś̱vap̱ū̱rvāṁ rat̍hamaḏhyāṁ has̱tinādapraḇodhi̍nīm, śriyaṁ̍ dev̱īmupah̍vaye ̱śrīrmā

    dev̱īrju̍ṣatām. kāṁ̱ sos̱mi̱tāṁ hiraṇ̍yaprāḵārām̍āṟdrāṁ jvalan̍tīṁ tṛp̱tāṁ taṟpayan̍tīm, paḏme̱

    sthi̱tāṁ paḏmavar̍ṇāṁ̱ tāmi̱hopah̍vaye̱ śriyam. caṉdrāṁ prab̍hās̱āṁ yaś̱asā̱ jvalan̍tīṁ̱ śriyaṁ̍ lo̱ke

    dev̱aju̍ṣṭāmudāṟām, tāṁ pa̱dminī̍mīṁ̱ śaraṇ̍amaẖaṁ prapad̍ye'laḵṣmīrme̍ naśyatāṁ̱ tvāṁ vṛṇ̍e.

    āḏi̱tyavar̍ṇe ̱ tapa̱so'dhi̍jāṯo vanas̱pati̱stava ̍ vṛḵṣo'tha bi̱lvaḥ, tasya ̱ phalāni̱ tapas̱ā nu̍dantu

    māy̱āntar̍āy̱āśca ̍bāẖyā al̍aḵṣmīḥ. upai̍tu̱ māṁ dev̍asaḵhaḥ kīṟtiśca ̱maṇi̍nā saẖa, prāḏu̱rbhū̱to'smi̍

    rāṣṭre'̱smin kīṟtimṛd̍dhiṁ daḏātu̍ me. kṣutpi̍pās̱āmal̍āṁ jyeṣ̱ṭhāmal̍aḵṣmīṁ nāś̍ayā̱myaham,

    abhū̍tim̱asa̍mṛddhiṁ̱ ca sarvāṁ̱ nirṇu̍da me ̱ gṛhāt. gaṉdhaḏvāṟāṁ du̍rādhaṟṣāṁ̱ ni̱tyapu̍ṣṭāṁ

    karīṣ̱iṇīm, īś̱varīgṁ̍ sarvab̍hūtāṉāṁ̱ tāmi̱hopah̍vaye ̱ śriyam. manas̍aḥ̱ kāmam̱ākūtiṁ vāc̱aḥ

    saṯyamaś̍īmahi, paś̱ū̱nāṁ rū̱pamannas̍ya ̱mayi̱ śrīḥ śray̍atāṁ̱ yaśaḥ̍. kaṟdamen̍a praj̍ābhū̱tā ̱may̱i̱

    sambhav̍a kaṟdama, śriyaṁ̍ vās̱aya ̍me ku̱le māṯaraṁ̍ paḏmamāli̍nīm. āpaḥ̍ sṛj̱antu̍ sni̱gdhāṉi̱ ci̱klī̱ta

    vas̍a me ̱gṛhe, ni ca ̍de̱vīṁ māṯaraṁ̱ śriyaṁ̍ vās̱aya ̍me ku̱le. āṟdrāṁ pu̱ṣkari̍ṇīṁ pu̱ṣṭiṁ̱ pi̱ṅgaḻāṁ

    pad̍mamāḻinīm, caṉdrāṁ hi̱raṇmay̍īṁ la̱kṣmīṁ jāta̍vedo ma ̱ āvah̍a. āṟdrāṁ yaḥ̱ kari̍ṇīṁ yaṣ̱ṭiṁ̱

  • su̱va̱rṇāṁ hem̍amāḻinīm, sū̱ryāṁ hi̱raṇma̍yīṁ laḵṣmīṁ̱ jātav̍edo ma ̱āvah̍a. tāṁ ma ̱āvah̍a ̱jātav̍edo

    laḵṣmīmanap̍agām̱inīm, yasyāṁ̱ hi̍raṇyaṁ̱ prabhū̍taṁ̱ gāvod̍ās̱yo'śvān, vi̱ndeyaṁ̱ puru̍ṣānaẖam.

    oṁ maẖāḏev̱yai ca ̍vi̱dmahe̍ viṣṇupaṯnī ca ̍dhīmahi, tanno ̍lakṣmī pracoḏayāt.

    oṁ śāntiḥ̱ śāntiḥ̱ śānti̍ḥ.

    oṁ śrīṁ hrīṁ śrīṁ kamale kamalālaye prasīda prasīda śrīṁ hrīṁ śrīṁ oṁ mahālakṣmyai namaḥ,

    abhiṣiñcayāmi, abhiṣekānantaraṁ ācamanīyaṁ samarpayāmi.

    Atha Udvartanam – oṁ śrī mahālakṣmyai namaḥ, (Repeat) udvartayāmi.

    Atha Vastram – oṁ divyāmbarayugaṁ sūkṣmaṁ kañcukaṁ ca manoharam,

    mahālakṣmi mahādevi gṛhāṇedaṁ mayārpitam.

    oṁ śrīṁ hrīṁ śrīṁ kamale kamalālaye prasīda prasīda śrīṁ hrīṁ śrīṁ oṁ mahālakṣmyai namaḥ,

    vastrayugmaṁ samarpayāmi.

    Atha Kaṇṭhasūtram – oṁ māṅgalyamaṇi-saṁyuktaṁ muktāvidruma-saṁyutam,

    dattaṁ maṅgalasūtraṁ ca gṛhāṇa harivallabhe.

    oṁ śrīṁ hrīṁ śrīṁ kamale kamalālaye prasīda prasīda śrīṁ hrīṁ śrīṁ oṁ mahālakṣmyai namaḥ,

    kaṇṭhasūtraṁ samarpayāmi.

    Atha Ābharaṇam – oṁ ratnatāṭaṅka-keyūra-hārakaṅkaṇa-bhūṣite, bhūṣaṇāni mahārhāṇi gṛhāṇa karuṇānidhe.

    oṁ śrīṁ hrīṁ śrīṁ kamale kamalālaye prasīda prasīda śrīṁ hrīṁ śrīṁ oṁ mahālakṣmyai namaḥ,

    ābharaṇāni samarpayāmi.

    Atha Gandhaḥ – oṁ karpūracandanopetaṁ kastūrīkuṅkumānvitam,

    sarvagandhaṁ gṛhāṇādya sarvamaṅgaladāyini.

    oṁ śrīṁ hrīṁ śrīṁ kamale kamalālaye prasīda prasīda śrīṁ hrīṁ śrīṁ

    oṁ mahālakṣmyai namaḥ,

    divyaparimala-gandhān dhārayāmi. gandhasya upari haridrākuṁkumaṁ samarpayāmi.

    Atha Akṣatāḥ – oṁ śālijātān candravarṇān snigdhamauktika-sannibhān,

    akṣatān devi gṛhṇīṣva paṅkajākṣasya vallabhe.

    oṁ śrīṁ hrīṁ śrīṁ kamale kamalālaye prasīda prasīda śrīṁ hrīṁ śrīṁ oṁ mahālakṣmyai namaḥ,

    akṣataiḥ pūjayāmi.

  • Atha Puṣpam – oṁ mandārapārijātābjaiḥ ketakyutpalapāṭalaiḥ,

    mallikā-jāti-bakulaiḥ puṣpaistvāṁ pūjayāmyaham.

    oṁ śrīṁ hrīṁ śrīṁ kamale kamalālaye prasīda prasīda śrīṁ hrīṁ śrīṁ

    oṁ mahālakṣmyai namaḥ,

    puṣpaiḥ pūjayāmi. puṣpamālāṁ dhārayāmi.

    Atha Aṅgapūjanam – oṁ varalakṣmyai namaḥ – pādau pūjayāmi, mahālakṣmyai – gulphau, indirāyai – jaṅghe,

    caṇḍikāyai – jānunī, kṣīrābdhitanayāyai – ūrū, pītāmbaradhāriṇyai – kaṭiṁ, sāgarasambhavāyai –

    guhyaṁ, nārāyaṇapriyāyai – nābhiṁ, jagatkukṣyai – kukṣiṁ viśvajananyai – vakṣaḥ, sustanyai –

    stanau, kambukaṇṭhyai – kaṇṭhaṁ, sundaryai – skandhau, padmahastāyai – hastān, bahupradāyai

    – bāhūn, candravadanāyai – vaktraṁ, cañcalāyai – cubukaṁ, bimboṣṭhyai – oṣṭhaṁ, anaghāyai –

    adharaṁ, sukapolāyai – kapolau, phalapradāyai – phālaṁ, nīlāḷakāyai – aḷakān, śivāyai – śiraḥ,

    sarvamaṅgalāyai – sarvāṇyaṅgāni pūjayāmi.

    Atha Arcanā – śrīlakṣmī-aṣṭottaraśata-nāmāvaliḥ

    Śrīlakṣmī– aṣṭottaraśatanāmāvali

    oṁ śrīṁ prakṛtyai namaḥ

    vikṛtyai

    vidyāyai

    sarvabhūtahitapradāyai

    śraddhāyai

    vibhūtyai

    surabhyai

    paramātmikāyai

    vāce

    padmālayāyai (10)

    padmāyai

    śucaye

    svāhāyai

    svadhāyai

    sudhāyai

    dhanyāyai

    hiraṇmayyai

    lakṣmyai

    nityapuṣṭāyai

    vibhāvaryai (20)

    adityai

    dityai

    dīptāyai

    vasudhāyai

    vasudhāriṇyai

    kamalāyai

    kāntāyai

    kāmākṣyai

    krodhasambhavāyai

    anugrahapradāyai (30)

    buddhaye

    anaghāyai

    harivallabhāyai

    aśokāyai

    amṛtāyai

    dīptāyai

    lokaśokavināśinyai

    dharmanilāyai

    karuṇāyai

    lokamātre (40)

    padmapriyāyai

    padmahastāyai

    padmākṣyai

    padmasundaryai

    padmodbhavāyai

    padmamukhyai

    padmanābhapriyāyai

    ramāyai

  • padmamālādharāyai

    devyai (50)

    padminyai

    padmagandhinyai

    puṇyagandhāyai

    suprasannāyai

    prasādābhimukhyai

    prabhāyai

    candravadanāyai

    candrāyai

    candrasahodaryai

    caturbhujāyai (60)

    candrarūpāyai

    indirāyai

    induśītalāyai

    āhlādajananyai

    puṣṭyai

    śivāyai

    śivakaryai

    satyai

    vimalāyai

    viśvajananyai (70)

    tuṣṭyai

    dāridryanāśinyai

    prītipuṣkariṇyai

    śāntāyai

    śuklamālyāmbarāyai

    śriyai

    bhāskaryai

    bilvanilayāyai

    varārohāyai

    yaśasvinyai (80)

    vasundharāyai

    udārāṅgāyai

    hariṇyai

    hemamālinyai

    dhanadhānyakaryai

    siddhaye

    straiṇasaumyāyai

    śubhapradāyai

    nṛpaveśmagatānandāyai

    varalakṣmyai (90)

    vasupradāyai

    śubhāyai

    hiraṇyaprākārāyai

    samudratanayāyai

    jayāyai

    maṅgalādevyai

    viṣṇuvakṣassthalasthitāyai

    viṣṇupatnyai

    prasannākṣyai

    nārāyaṇasamāśritāyai (100)

    dāridryadhvaṁsinyai

    devyai

    sarvopadrava-vāriṇyai

    navadurgāyai

    mahākālyai

    brahmāviṣṇuśivātmikāyai

    trikālajñānasampannāyai

    bhuvaneśvaryai

    Oṁ Śrī Mahālakṣmyai Namaḥ

    Atha Dhūpaḥ – oṁ vanaspatirasodbhūtaṁ gandhāḍhyaṁ gandha uttamaḥ,

    āghreyaḥ sarvadevānāṁ dhūpo'yaṁ pratigṛhyatām.

    oṁ śrīṁ hrīṁ śrīṁ kamale kamalālaye prasīda prasīda śrīṁ hrīṁ śrīṁ

    oṁ mahālakṣmyai namaḥ, dhūpamāghrāpayāmi.

    Atha Dīpaḥ – oṁ dīpaṁ gṛhāṇa deveśi vartitraya-samanvitam, andhakāre namastubhyam ajñānaṁ vinivartaya.

    oṁ śrīṁ hrīṁ śrīṁ kamale kamalālaye prasīda prasīda śrīṁ hrīṁ śrīṁ

    oṁ mahālakṣmyai namaḥ, dīpaṁ sandarśayāmi.

  • Atha Naivedyam – oṁ naivedyaṁ gṛhyatāṁ devi bhaktiṁ me hyacalāṁ kuru,

    īpsitaṁ me varaṁ dehi nityatṛpte namo'stu te.

    oṁ śrīṁ hrīṁ śrīṁ kamale kamalālaye prasīda prasīda śrīṁ hrīṁ śrīṁ oṁ mahālakṣmyai namaḥ, naivedyaṁ nivedayāmi,

    prāṇāya svāhā, apānāya svāhā, vyānāya svāhā, udānāya svāhā, samānāya svāhā, brahmaṇe

    svāhā.

    Atha Dakṣiṇā – oṁ hiraṇyagarbhagarbhasthaṁ hemabījaṁ vibhāvasoḥ,

    anantapuṇyaphaladaṁ śaśvacchāntiṁ prayaccha me.

    oṁ śrīṁ hrīṁ śrīṁ kamale kamalālaye prasīda prasīda śrīṁ hrīṁ śrīṁ oṁ mahālakṣmyai namaḥ,

    suvarṇapuṣpadakṣiṇāṁ samarpayāmi.

    Atha Stutiḥ – Śrīmahālakṣmyaṣṭakam

    namaste'stu mahāmāye śrīpīṭhe surapūjite,

    śaṅkhacakragadāhaste mahālakṣmi namo'stu te. (1)

    namaste garuḍārūḍhe kolāsurabhayaṅkari,

    sarvapāpahare devi mahālakṣmi namo'stu te. (2)

    sarvajñe sarvavarade sarvaduṣṭabhayaṅkari,

    sarvaduḥkhahare devi mahālakṣmi namo'stu te. (3)

    siddhibuddhiprade devi bhuktimuktipradāyini,

    mantrapūte sadā devi mahālakṣmi namo'stu te. (4)

    ādyantarahite devi ādiśaktimaheśvari,

    yogajñe yogasambhūte mahālakṣmi namo'stu te. (5)

    sthūlasūkṣmamahāraudre mahāśakti mahodare,

    mahāpāpahare devi mahālakṣmi namo'stu te. (6)

    padmāsanasthite devi parabrahmasvarūpiṇi,

    parameśi jaganmātarmahālakṣmi namo'stu te. (7)

    śvetāmbaradhare devi nānālaṅkārabhūṣite,

    jagatsthite jaganmātarmahālakṣmi namo'stu te. (8)

  • mahālakṣmyaṣṭakaṁ stotraṁ yaḥ paṭhed bhaktimānnaraḥ,

    sarvasiddhimavāpnoti rājyaṁ prāpnoti sarvadā (9)

    ekakālaṁ paṭhennityaṁ mahāpāpavināśanam,

    dvikālaṁ yaḥ paṭhennityaṁ dhanadhānyasamanvitam (10)

    trikālaṁ yaḥ paṭhennityaṁ mahāśatruvināśanam,

    mahālakṣmīrbhavennityaṁ prasannā varadā śubhā (11)

    Lakṣmī Anugrahaprāptimantrāḥ

    oṁ śrīṁ hrīṁ mahālakṣmyai ehi ehi sarvasaubhāgyaṁ dehi me namaḥ - mahālakṣmī

    oṁ śrīṁ hrīṁ ehi ehi mahyaṁ hiraṇyaṁ dāpaya dāpaya svāhā - dhanalakṣmī

    oṁ śrīṁ hrīṁ kḷīṁ santānalakṣmyai santānasamṛddhiṁ kuru kuru namaḥ - santānalakṣmī

    oṁ śrīṁ hrīṁ kḷīṁ saubhāgyalakṣmyai sakalasaubhāgyaṁ dehi me namaḥ - saubhāgyalakṣmī

    oṁ śrīṁ hrīṁ kḷīṁ vīralakṣmyai dehasaukhyaṁ dehi me namaḥ - vīralakṣmī

    oṁ śrīṁ hrīṁ kḷīṁ vijayalakṣmyai sarvatra vijayapradāyinyai namaḥ - vijayalakṣmī

    oṁ śrīṁ hrīṁ kḷīṁ bhāgyalakṣmyai sakalasaubhāgyaṁ dehi me svāhā- bhāgyalakṣmī

    oṁ śrīṁ hrīṁ śrīṁ khaḍgalakṣmyai khaḍgadhāriṇyai namaḥ - khaḍgalakṣmī

    oṁ śrīṁ hrīṁ śrīṁ lakṣmyai sarvakāraṇabhūteśyai namaḥ - kāruṇyalakṣmī

    oṁ śrīṁ hrīṁ śrīṁ grahalakṣmyai sarvagrahadoṣanivāriṇyai namaḥ - grahalakṣmī

    oṁ śrīṁ hrīṁ śrīṁ oṁ namo bhagavatyai sarvakāmapūriṇyai varalakṣmyai namaḥ - varalakṣmī

    oṁ śrīṁ hrīṁ śrīṁ aiśvaryapradāyinyai namaḥ - aiśvaryalakṣmī

    oṁ śrīṁ hrīṁ śrīṁ kuberalakṣmyai kuberasaukhyaṁ dehi me namaḥ - kuberalakṣmī

    oṁ śrīṁ hrīṁ śrīṁ gajalakṣmyai lakṣmīkaṭākṣaṁ dehi me namaḥ - gajalakṣmī

    oṁ śrīṁ hrīṁ śrīṁ dhairyalakṣmyai sarvasiddhiṁ dehi me namaḥ - dhairyalakṣmī

    Atha Maṅgalanīrājanam – Āratī Śrīlakṣmī jī kī

    oṁ jaya lakṣmī mātā maiyā jaya lakṣmī mātā,

    tumako niśadina sevata hara-viṣṇu-dhātā. oṁ…

    umā ramā brahmāṇī tuma hī jaganmātā,

    sūrya-candramā dhyāvata nārada ṛṣi gātā. oṁ…

    durgā rūpa nirañjani sukha-saṁpati dātā,

    jo koī tumako dhyāvata ṛddhi-siddhi-dhana pātā. oṁ…

  • tuma pātāla-nivāsini tuma hī śubhadātā,

    karma-prabhāva-prakāśini bhavanidhi kī trātā. oṁ…

    jisa ghara meṁ tuma rahatīṁ saba sadguṇa ātā,

    saba saṁbhava ho jātā mana nahīṁ ghabarātā. oṁ…

    tuma bina yajña na hote vastra na koī pātā,

    khāna-pāna kā vaibhava saba tumase ātā. oṁ…

    śubha-guṇa mandira sundara kṣīrodadhi-jātā,

    ratna caturdaśa tuma bina koī nahīṁ pātā. oṁ…

    mahālakṣmī jī kī ārati jo koi jana gātā,

    ura ānanda samātā pāpa utara jātā. oṁ…

    oṁ na tatra sūryo bhāti na candratārakam nemā vidyuto bhānti kuto'yamagniḥ,

    tameva bhāntamanubhāti sarvaṁ tasya bhāsā sarvamidaṁ vibhāti.

    Atha Pūrṇapuṣpāñjaliḥ – oṁ yo'pāṁ puṣpaṁ veda, puṣpavān prajāvān paśumān bhavati,

    candramā vā apāṁ puṣpam, puṣpavān prajāvān paśumān bhavati,

    ya evaṁ veda, yo'pāmāyatanaṁ veda, āyatanavān bhavati, hariḥ oṁ.

    vedoktamantrapuṣpāñjaliṁ samarpayāmi.

    Atha Pradakṣiṇanamaskārāḥ – oṁ yāni kāni ca pāpāni janmāntarakṛtāni ca, tāni tāni vinaśyanti pradakṣiṇapade pade.

    oṁ śrīṁ hrīṁ śrīṁ kamale kamalālaye prasīda prasīda śrīṁ hrīṁ śrīṁ oṁ mahālakṣmyai namaḥ,

    pradakṣiṇanamaskārān samarpayāmi.

    Atha Kṣamāpaṇam – oṁ āvāhanaṁ na jānāmi na jānāmi visarjanam, pūjāṁ caiva na jānāmi kṣamasva parameśvari.

    mantrahīnaṁ kriyāhīnaṁ bhaktihīnaṁ sureśvari, yatpūjitaṁ mayā devi paripūrṇaṁ tadastu me.

    Atha Samarpaṇam – kāyena vācā manasendriyairvā buddhyātmanā vā prakṛteḥ svabhāvāt,

    karomi yadyat sakalaṁ parasmai nārāyaṇāyeti samarpayāmi.

    Atha Śāntimantraḥ – oṁ pūrṇamadaḥ pūrṇamidaṁ pūrṇātpūrṇamudacyate, pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate.

    oṁ śāntiḥ śāntiḥ śāntiḥ, hariḥ oṁ, śrī gurubhyo namaḥ, hariḥ oṁ.