Basics of Sanskrit Grammar · Basics of Sanskrit Grammar For B.A. (H) First & Second Year Sanskrit...

26
1 Basics of Sanskrit Grammar For B.A. ( H) First & Second Year Sanskrit Students) In this Text, we will discuss about basics of Sanskrit grammar. This will be very useful for Paper 1st and paper 4th of Sanskrit honors students. Dr. VIKAS SINGH HOD, Department of Sanskrit Marwari College, Darbhanga Contact: +91-9711570933

Transcript of Basics of Sanskrit Grammar · Basics of Sanskrit Grammar For B.A. (H) First & Second Year Sanskrit...

  • 1

    Basics of Sanskrit Grammar For B.A. (H) First & Second Year Sanskrit Students) In this Text, we will discuss about basics of Sanskrit grammar. This will be very useful for Paper 1st and paper 4th of Sanskrit honors students. Dr. VIKAS SINGH HOD, Department of Sanskrit Marwari College, Darbhanga Contact: +91-9711570933

  • 2

    Transliteration Key to read Sanskrit in Roman Version

    अ a

    आ ā

    इ i

    ई ī

    उ u ऊ ū ऋ ṛ

    ॠ ṝ

    लृ ḷ

    ए e

    ऐ ai

    ओ o

    औ au

    क् k

    ख् kh

    ग् g घ् gh ड़् ṅ

    च् c

    छ् ch

    ज् j

    झ् jh

    ञ् ñ

    ट् ṭ ठ् ṭh ड् ḍ

    ढ् ḍh

    ण् ṇ

    त् t

    थ ् th

    द ् d ध् dh न् n

    प् p

    फ् ph

    ब् b

    भ ् bh

    म् m

    य् y

    र् r

    ल् l

    व् v श् ś ष ् ṣ

    स् s

    h

    ् kṣ

    ् tr

    ् jñ

    अनु वार (.) ṁ िवसग (:) ḥ अव ह (ऽ) '

  • 3

    Declensions (Śabdarūpa)

    In this chapter, we will learn about noun forms, pronoun forms and numeral forms.

    Prātipadika

    The significant (crude) form of a word, not being a verbal root, is called a Prātipadika1.

    Gender

    A word or a noun has three genders: a masculine gender (Pulliṅga), a feminine gender

    (Strīliṅga) and a neuter gender (Napuṁsakaliṅga).

    Number

    There are three numbers: singular (Ekavacana), Dual (Dvivacana) and Plural

    (Bahuvacana). The singular denotes one, the dual two and the plural three or more.2

    Case

    There are eight cases in each number: -

    1. Nominative Case (Karttā Kāraka)

    2. Accusative case (Karma Kāraka)

    3. Instrumental case (Karaṇa Kāraka)

    4. Dative case (Sampradāna Kāraka)

    5. Ablative case (Apādāna Kāraka)

    6. Genitive case (Sambandha Kāraka)

    7. Locative case (Adhikaraṇa Kāraka)

    8. Vocative case (Sambodhana Kāraka)

    1 अथवदधातुर ययः ाितप दकम्। पा.सू., 1/2/45 2 केयो वचनैकवचने। ब षु ब वचनम्। पा.सू., 1/4/22, 21

  • 4

    Different categories based on their gender and, ending alphabet

    In Sanskrit nouns are classified into different categories based on their gender and,

    ending alphabet. The ending alphabets can be - a(अ), ā(आ), i(इ), ī (ई), u(उ), ū(ऊ), ṛ(ऋ), r(र्),

    ś(श्), t(त्), in(इन)्, j(ज्), n(न्), d(द)्, c(च्) and o(ओ) etc. A word ending with अ (a) is called

    Akārāntaḥ (अकारा तः) or "ending with a". Similarly word ending with इ (i) is called ikārāntaḥ

    (इकारा तः) or "ending with i", and so on.

    Svarāntaḥ

    A word ending with a vowel (svara) is called Svarāntaḥ ( वरा त:) or "ending with a

    vowel". Masculine Svarāntaḥ are - Akārāntaḥ (अकारा तः), Ikārāntaḥ (इकारा तः), Ῑkārāntaḥ

    (ईकारा तः), Ukārāntaḥ (उकारा तः), Ūkārāntaḥ (ऊकारा तः), Ṛkārāntaḥ (ऋकारा तः), Okārāntaḥ

    (ओकारा तः). Feminine Svarāntaḥ are - Ākārāntaḥ (आकारा तः), Ikārāntaḥ (इकारा तः), Ῑkārāntaḥ

    (ईकारा तः), Ukārāntaḥ (उकारा तः), Ūkārāntaḥ (ऊकारा तः) and Ṛkārāntaḥ (ऋकारा तः). Neuter

    Svarāntaḥ are - Akārāntaḥ (अकारा तः), Ikārāntaḥ (इकारा तः), Ukārāntaḥ (उकारा तः).

    Vyañjāntaḥ

    A word ending with a consonant (Vyañjana) is called Vyañjāntaḥ ( ना त:) or "ending

    with a consonant". Masculine Vyañjāntaḥ are - Cakārāntaḥ (चकारा तः), Jakārāntaḥ (जकारा तः),

    Takārāntaḥ (तकारा तः), Dakārāntaḥ (दकारा तः), Nakārāntaḥ (नकारा तः), Śakārāntaḥ (शकारा तः),

    Ṣakārāntaḥ (षकारा तः), Sakārāntaḥ (सकारा तः) etc. Feminine Vyañjāntaḥ are - Vakārāntaḥ

    (वकारा तः), Śakārāntaḥ (शकारा तः), Ṣakārāntaḥ (षकारा तः), Sakārāntaḥ (सकारा तः) etc. Neuter

    Vyañjāntaḥ are - Cakārāntaḥ (चकारा तः), Nakārāntaḥ (नकारा तः), Sakārāntaḥ (सकारा तः) etc.

    The noun form is derived by adding special suffix Sup (सुप)् to the root of the word. All

    such words are also called Subantapada meaning "ending with Sup". All other words in that

    category follow the same pattern. The following are the normal case terminations or Subādi

    Pratyayāḥ (सुबा द ययाः).

  • 5

    Case Terminations or Subādi Pratyayāḥ (सुबा द ययाः)

    Case (Kāraka) Singular (Ekavacana) Dual (Dvivacana) Plural (Bahuvacana)

    Nominative Case

    (Karttā Kāraka) Su (सु) Au (औ) Jas (जस्)

    Accusative case

    (Karma Kāraka) Am (अम्) Auṭ (औट्) Śas (शस्)

    Instrumental case

    (Karaṇa Kāraka) Ṭā (टा) Bhyām ( याम्) Bhis (िभस्)

    Dative case

    (Sampradāna Kāraka) Ṅe (ङे) Bhyām ( याम्) Bhyas ( यस्)

    Ablative case

    (Apādāna Kāraka) Ṅasi (ङिस) Bhyām ( याम्) Bhyas ( यस्)

    Genitive case

    (Sambandha Kāraka) Ṅas (ङस्) Os (ओस्) Ām (आम)्

    Locative case

    (Adhikaraṇa Kāraka) Ṅi (िङ) Os (ओस्) Sup (सुप)्

    Noun (सं ा)

    Masculine Svarāntaḥ - राम (Rāma - Akārāntaḥ), सिख (Sakhi - Ikārāntaḥ), िपतृ (Pitṛ -

    Ṛkārāntaḥ) & गो (Go - Okārāntaḥ).

    Neuter Svarāntaḥ - फल (Phala - Akārāntaḥ), वा र (Vāri - Ikārāntaḥ) & मधु (Madhu -

    Ukārāntaḥ).

    Feminine Svarāntaḥ - लता (Latā - Ākārāntaḥ), मित (Mati - Ikārāntaḥ), नदी (Nadī - Ῑkārāntaḥ),

    धेनु (Dhenu - Ukārāntaḥ), वधू (Vadhū - Ūkārāntaḥ) & मातृ (Mātṛ - Ṛkārāntaḥ).

  • 6

    Masculine Vyañjāntaḥ- वाच् (Vāc - Cakārāntaḥ) & म त् (Marut - Takārāntaḥ) & आ मन्

    (Ātman - Nakārāntaḥ).

    Feminine Vyañjāntaḥ - स रत् (Sarit - Takārāntaḥ).

    Neuter Vyañjāntaḥ - जगत् (Jagat - Takārāntaḥ).

    Pronoun (सवनाम)

    अ मद ्(Asmad = I) & यु मद ्(Yuṣmad = Your) Three Genders: तत् (Tat = He, She, That), इदम् (Idam = This), एतत् (Etat = This) & यत ्(Yat =

    Who/Which).

    Numeral (सं या)

    एकम् (Ekam = One)

    ि (Dvi = Two)

    ि (Tri = Three)

    चतुर (Catura = Four)

    प न् (Pañcan = Five)

    षष ्(Ṣaṣ = Six)

    स न् (Saptan = Seven)

    अ न् (Aṣṭan = Eight)

    नवन् (Navan = Nine)

    दशन् (Daśan = Ten)

  • 7

    राम (Rāma) - Masculine Akārāntaḥ

    Case (Vibhakti) Singular (Ekavacana) Dual (Dvivacana) Plural (Bahuvacana)

    Nominative Case (Prathamā) रामः रामौ रामाः

    Accusative case (Dvitīyā) रामम ् रामौ रामान्

    Instrumental case (Tṛtīyā) रामेण रामा याम ् रामैः

    Dative case (Caturthī) रामाय रामा याम ् रामे यः

    Ablative case (Pañcamī) रामात् रामा याम ् रामे यः

    Genitive case (Ṣaṣṭī) राम य रामयोः रामाणाम्

    Locative case (Saptamī) राम े रामयोः रामेष ु

    Vocative Case (Sambhodhana) हे राम हे रामौ हे रामाः

    Similar Words

    (Samarūpa Śabdāḥ) बालक (Child), देव (God), नर (Male), जन(Human), सह (Lion), वृ (Tree), गुण (Merit), वण (color), लोक (World), माग (Path), (Question), अ (Horse), द त (Tooth), ई र (Almighty), रथ (Chariot) etc.

    सिख (Sakhi= Friend) - Masculine Ikārāntaḥ

    Case (Vibhakti) Singular (Ekavacana) Dual (Dvivacana) Plural (Bahuvacana)

    Nominative Case (Prathamā) सखा सखायौ सखायः

    Accusative case (Dvitīyā) सखायाम् सखायौ सखीन्

    Instrumental case (Tṛtīyā) स या सिख याम ् सिखिभः

    Dative case (Caturthī) स ये सिख याम ् सिख यः

    Ablative case (Pañcamī) स युः सिख याम ् सिख यः

    Genitive case (Ṣaṣṭī) स युः स योः सखीनाम्

    Locative case (Saptamī) स यौ स योः सिखष ु

    Vocative Case (Sambhodhana) हे सख े हे सखायौ हे सखायः

    Similar Words

    (Samarūpa Śabdāḥ)

    There is no word similar with sakhi in Sanskrit Language.

  • 8

    ह र (Hari) - Masculine Ikārāntaḥ Case (Vibhakti) Singular (Ekavacana) Dual (Dvivacana) Plural (Bahuvacana) Nominative Case (Prathamā) ह रः हरी हरयः

    Accusative case (Dvitīyā) ह रम ् हरी हरीन् Instrumental case (Tṛtīyā) ह रणा ह र याम ् ह रिभः Dative case (Caturthī) हरये ह र याम ् ह र यः

    Ablative case (Pañcamī) हरेः ह र याम ् ह र यः

    Genitive case (Ṣaṣṭī) हरेः हय ः हरीणाम ्

    Locative case (Saptamī) हरौ हय ः ह रष ु

    Vocative Case (Sambhodhana) हे हरे हे हरी हे हरयः

    Similar Words (Samarūpa Śabdāḥ)

    मुिन (Sage), किव (Poet), ऋिष (Seer), रिव (Sun), अ र (Enemy), वि न (Fire), विन (Sound), जलिध (Ocean), अि (Fire), िविध (Law), अितिथ (Guest), सारिथ (Charioteer) etc.

    िपत ृ(Pitṛ = Father)) Masculine Ṛkārāntaḥ Case (Vibhakti) Singular (Ekavacana) Dual (Dvivacana) Plural (Bahuvacana) Nominative Case (Prathamā) िपता िपतरौ िपतरः

    Accusative case (Dvitīyā) िपतरम ् िपतरौ िपतॄन Instrumental case (Tṛtīyā) िप ा िपतृ याम ् िपतृिभः Dative case (Caturthī) िप े िपतृ याम ् िपतृ यः

    Ablative case (Pañcamī) िपतुः िपतृ याम ् िपतृ यः

    Genitive case (Ṣaṣṭī) िपतुः िप ोः िपतॄणाम्

    Locative case (Saptamī) िपत र िप ोः िपतृषु

    Vocative Case (Sambhodhana) हे िपतः हे िपतरौ हे िपतरः

    Similar Words (Samarūpa Śabdāḥ)

    ातृ ( ाता - Brother), जामातृ (जामाता- Son in law), देव ृ (देवर –

    Husband’s brother) etc.

  • 9

    गो (Go – Cow) - Masculine Okārāntaḥ Case (Vibhakti) Singular (Ekavacana) Dual (Dvivacana) Plural (Bahuvacana) Nominative Case (Prathamā) गौः गावौ गावः

    Accusative case (Dvitīyā) गाम ् गावौ गाः Instrumental case (Tṛtīyā) गवा गो याम ् गोिभः Dative case (Caturthī) गव े गो याम ् गो यः

    Ablative case (Pañcamī) गोः गो याम ् गो यः

    Genitive case (Ṣaṣṭī) गोः गवोः गवाम ्

    Locative case (Saptamī) गिव गवोः गोष ु

    Vocative Case (Sambhodhana) हे गौः हे गावौ हे गावः

    Similar Words (Samarūpa Śabdāḥ)

    मृतो (Remembered), ो (Sky) etc.

    फल (Phala - Fruit) - Neuter Akārāntaḥ Case (Vibhakti) Singular (Ekavacana) Dual (Dvivacana) Plural (Bahuvacana) Nominative Case (Prathamā) फलम ् फले फलािन

    Accusative case (Dvitīyā) फलम ् फले फलािन Instrumental case (Tṛtīyā) फलेन फला याम ् फलैः Dative case (Caturthī) फलाय फला याम ् फले यः

    Ablative case (Pañcamī) फलात् फला याम ् फले यः

    Genitive case (Ṣaṣṭī) फल य फलयोः फलानाम्

    Locative case (Saptamī) फले फलयोः फलेष ु

    Vocative Case (Sambhodhana) हे फल हे फले हे फलािन

    Similar Words (Samarūpa Śabdāḥ)

    Except the nominative and accusative cases the noun form is same as "Rāma". अ (Foodstuff), अ (Tip), अनृत (False), अलीक (False/Untrue), आसन (Seat), इि य (Sense), उदर (Stomach), उ ान (Garden), ऋण (Debt), कनक (Gold), कारण (Cause), गीत (Song), गृह (Home), ान (Knowledge), जल (Water) etc.

  • 10

    वा र (Vāri = Water) - Neuter Ikārāntaḥ

    Case (Vibhakti) Singular (Ekavacana) Dual (Dvivacana) Plural (Bahuvacana)

    Nominative Case (Prathamā) वा र वा रणी वारीिण

    Accusative case (Dvitīyā) वा र वा रणी वारीिण

    Instrumental case (Tṛtīyā) वा रणा वा र याम ् वा रिभः Dative case (Caturthī) वा रण े वा र याम ् वा र यः

    Ablative case (Pañcamī) वा रणः वा र याम ् वा र यः

    Genitive case (Ṣaṣṭī) वा रणः वा रणोः वारीणाम ्

    Locative case (Saptamī) वा रिण वा रणोः वा रष ु

    Vocative Case (Sambhodhana) हे वारे/वा र हे वा रणी हे वारीिण

    Similar Words

    (Samarūpa Śabdāḥ) अि थ (Bone), दिध (Curd), अि (Eye) etc.

    मध ु(Madhu – Honey) – Neuter Ukārāntaḥ

    Case (Vibhakti) Singular (Ekavacana) Dual (Dvivacana) Plural (Bahuvacana)

    Nominative Case (Prathamā) मधु मधुनी मधूिन

    Accusative case (Dvitīyā) मधु मधुनी मधूिन

    Instrumental case (Tṛtīyā) मधुना मधु याम ् मधुिभः

    Dative case (Caturthī) मधुने मधु याम ् मधु यः

    Ablative case (Pañcamī) मधुनः मधु याम ् मधु यः

    Genitive case (Ṣaṣṭī) मधुनः मधुनोः मधूनाम ्

    Locative case (Saptamī) मधुिन मधुनोः मधुष ु

    Vocative Case (Sambhodhana) मधु/मधो मधुनी मधूिन

    Similar Words

    (Samarūpa Śabdāḥ) अ ब ु(Water), अ ु(Tear), म ु(Beard), तालु (Palatal), दा (Wood),

    etc.

  • 11

    लता (Latā - Creeper) - Feminine Ākārāntaḥ Case (Vibhakti) Singular (Ekavacana) Dual (Dvivacana) Plural (Bahuvacana) Nominative Case (Prathamā) लता लते लताः

    Accusative case (Dvitīyā) लताम ् लते लताः Instrumental case (Tṛtīyā) लतया लता याम ् लतािभः Dative case (Caturthī) लतायै लता याम ् लता यः

    Ablative case (Pañcamī) लतायाः लता याम ् लता यः

    Genitive case (Ṣaṣṭī) लतायाः लतयोः लतानाम ्

    Locative case (Saptamī) लतायाम् लतयोः लतासु

    Vocative Case (Sambhodhana) लते लते लताः Similar Words (Samarūpa Śabdāḥ)

    रमा (The goddess of wealth), मा (Pardon), िव ा (Knowledge), बाला (Female Child), िनशा (Night), क या (An unmarried girl), कला (Art), भाया (Wife), कौश या (Mother of Rāma) etc.

    मित (Mati - Intelligence) - Feminine Ikārāntaḥ Case (Vibhakti) Singular (Ekavacana) Dual (Dvivacana) Plural (Bahuvacana) Nominative Case (Prathamā) मितः मती मतयः

    Accusative case (Dvitīyā) मितम् मती मतीः Instrumental case (Tṛtīyā) म या मित याम् मितिभः Dative case (Caturthī) मतये, म यै मित याम् मित यः

    Ablative case (Pañcamī) मतेः, म याः मित याम् मित यः

    Genitive case (Ṣaṣṭī) मतेः, म याः म योः मतीनाम ्

    Locative case (Saptamī) मतौ, म याम ् म योः मितष ु

    Vocative Case (Sambhodhana) हे मत े हे मती हे मतयः

    Similar Words (Samarūpa Śabdāḥ)

    बुि (intelligence), भि (Devotion), मृित (Memory), जाित (Birth), उ पि (Origin), उ म (Ripple), काि त (Shine), ित (Damage), गित (Speed), नीित (Policy), ुित (Veda) etc.

  • 12

    नदी (Nadī - River) - Feminine Ῑkārāntaḥ Case (Vibhakti) Singular (Ekavacana) Dual (Dvivacana) Plural (Bahuvacana) Nominative Case (Prathamā) नदी न ौ न ः

    Accusative case (Dvitīyā) नदीम ् न ौ नदीः Instrumental case (Tṛtīyā) न ा नदी याम ् नदीिभः Dative case (Caturthī) न ै नदी याम ् नदी यः

    Ablative case (Pañcamī) न ाः नदी याम ् नदी यः

    Genitive case (Ṣaṣṭī) न ाः न ोः नदीनाम्

    Locative case (Saptamī) न ाम् न ोः नदीष ु

    Vocative Case (Sambhodhana) हे न द हे न ौ हे न ः

    Similar Words (Samarūpa Śabdāḥ)

    रा ी (Queen), पावती (Daugther of Himālaya), जानक (Daughter of Janaka), नटी (Dancer), पृ वी (Earth), अटवी (Forest), कौमुदी (Moonlight), गाय ी (A type of meter), नि दनी (Daugther), काद बरी (Wine), ौपदी (Wife of Pānḍavās)etc.

    धेन ु(Dhenu - Cow) - Feminine Ukārāntaḥ Case (Vibhakti) Singular (Ekavacana) Dual (Dvivacana) Plural (Bahuvacana) Nominative Case (Prathamā) धेनुः धेनू धेनवः

    Accusative case (Dvitīyā) धेनुम ् धेनू धेनूः Instrumental case (Tṛtīyā) धे वा धेनु याम् धेनुभीः Dative case (Caturthī) धेनव/ेधे व ै धेनु याम् धेनु यः

    Ablative case (Pañcamī) धेनोः/धे वाः धेनु याम् धेनु यः

    Genitive case (Ṣaṣṭī) धेनोः/धे वाः धे वोः धेनूनाम ्

    Locative case (Saptamī) धेनौ/धे वाम ् धे वोः धेनुष ु

    Vocative Case (Sambhodhana) हे धेनो हे धेनू हे धेनवः

    Similar Words (Samarūpa Śabdāḥ)

    तनु (Thin), रेणु (Sand), हनु (Jaw) etc.

  • 13

    वधू (Vadhū – Bride) - Feminine Ūkārāntaḥ Case (Vibhakti) Singular (Ekavacana) Dual (Dvivacana) Plural (Bahuvacana) Nominative Case (Prathamā) वधूः व वौ व वः

    Accusative case (Dvitīyā) वधूम् व वौ वधूः Instrumental case (Tṛtīyā) व वा वधू याम ् वधूिभः Dative case (Caturthī) व व ै वधू याम ् वधू यः

    Ablative case (Pañcamī) व वाः वधू याम ् वधू यः

    Genitive case (Ṣaṣṭī) व वाः व वोः वधूनाम ्

    Locative case (Saptamī) व वाम ् व वोः वधूष ु

    Vocative Case (Sambhodhana) हे वधु हे व वौ हे व वः

    Similar Words (Samarūpa Śabdāḥ)

    चम ू(Army), ू (Mother in law), र ू (Rope) etc.

    मात ृ(Mātṛ - Mother) - Feminine Ṛkārāntaḥ Case (Vibhakti) Singular (Ekavacana) Dual (Dvivacana) Plural (Bahuvacana) Nominative Case (Prathamā) माता मातरौ मातरः

    Accusative case (Dvitīyā) मातरम ् मातरौ मातॄः Instrumental case (Tṛtīyā) मा ा मातृ याम ् मातृिभः Dative case (Caturthī) मा े मातृ याम ् मातृ यः

    Ablative case (Pañcamī) मातुः मातृ याम ् मातृ यः

    Genitive case (Ṣaṣṭī) मातुः मा ोः मातॄणाम ्

    Locative case (Saptamī) मात र मा ोः मातृष ु

    Vocative Case (Sambhodhana) हे मातः हे मातरौ हे मातरः

    Similar Words (Samarūpa Śabdāḥ)

    दुिहतृ (दुिहता-Daughter), यातृ (याता- Husband’s brother’s wife),

    नना दृ (नना दा - Husband’s sister) etc.

  • 14

    वाच ्(Vāc -Speech ) Masculine Cakārāntaḥ

    Case (Vibhakti) Singular (Ekavacana) Dual (Dvivacana) Plural (Bahuvacana)

    Nominative Case (Prathamā) वाक् वाचौ वाचः

    Accusative case (Dvitīyā) वाचम् वाचौ वाचः Instrumental case (Tṛtīyā) वाचा वा याम ् वाि भः Dative case (Caturthī) वाचे वा याम ् वा यः

    Ablative case (Pañcamī) वाचः वा याम ् वा यः

    Genitive case (Ṣaṣṭī) वाचः वाचोः वाचाम्

    Locative case (Saptamī) वािच वाचोः वा ु

    Vocative Case (Sambhodhana) हे वाक् हे वाचौ हे वाचः

    Similar Words (Samarūpa Śabdāḥ)

    पयोमुच् (Cloud), वच् (Skin), ऋच् (Mantra of Ṛgveda), च् (Light/Brightness), शुच् (Greif/Sorrow) etc.

    म त ्(Marut - Air) Masculine Takārāntaḥ Case (Vibhakti) Singular (Ekavacana) Dual (Dvivacana) Plural (Bahuvacana) Nominative Case (Prathamā) म त म तौ म तः

    Accusative case (Dvitīyā) म तम ् म तौ म तः Instrumental case (Tṛtīyā) म ता म याम ् म ि ः Dative case (Caturthī) म ते म याम ् म यः

    Ablative case (Pañcamī) म तः म याम ् म यः

    Genitive case (Ṣaṣṭī) म तः म तोः म ताम ्

    Locative case (Saptamī) म ित म तोः म सु

    Vocative Case (Sambhodhana) हे म त ् हे म तौ हे म तः

    Similar Words (Samarūpa Śabdāḥ)

    भूभृत् (King/Mountain), दनकृत् (Sun), परभृत् (Cuckoo), िव िजत् (A type of Yajña), शशभृत् (Moon) etc.

  • 15

    स रत ्(Sarit - River) - Feminine Takārāntaḥ Case (Vibhakti) Singular (Ekavacana) Dual (Dvivacana) Plural (Bahuvacana) Nominative Case (Prathamā) स रत् स रतौ स रतः

    Accusative case (Dvitīyā) स रतम ् स रतौ स रतः Instrumental case (Tṛtīyā) स रता स र याम ् स रि ः Dative case (Caturthī) स रते स र याम ् स र यः

    Ablative case (Pañcamī) स रतः स र याम ् स र यः

    Genitive case (Ṣaṣṭī) स रतः स रतोः स रताम ्

    Locative case (Saptamī) स रित स रतोः स र सु

    Vocative Case (Sambhodhana) हे स रत ् ह ेस रतौ हे स रतः

    Similar Words (Samarūpa Śabdāḥ)

    िव ुत् (Lightning), योिषत् (Woman) etc.

    जगत ्(Jagat - World) - Neuter Takārāntaḥ Case (Vibhakti) Singular (Ekavacana) Dual (Dvivacana) Plural (Bahuvacana) Nominative Case (Prathamā) जगत् जगती जगि त

    Accusative case (Dvitīyā) जगत् जगती जगि त Instrumental case (Tṛtīyā) जगता जग याम ् जगि ः Dative case (Caturthī) जगते जग याम ् जग यः

    Ablative case (Pañcamī) जगता जग याम ् जग यः

    Genitive case (Ṣaṣṭī) जगतः जगतोः जगताम्

    Locative case (Saptamī) जगतः जगतोः जग सु

    Vocative Case (Sambhodhana) हे जगत् हे जगती हे जगि त

    Similar Words (Samarūpa Śabdāḥ)

    ीमत् (Wealthy/Rich), भवत् (Being/Happening) etc.

  • 16

    आ मन ्(Ātman - Soul) - Masculine Nakārāntaḥ

    Case (Vibhakti) Singular (Ekavacana) Dual (Dvivacana) Plural (Bahuvacana)

    Nominative Case (Prathamā) आ मा आ मानौ आ मानः

    Accusative case (Dvitīyā) आ मानम ् आ मानौ आ मानः

    Instrumental case (Tṛtīyā) आ मना आ म याम ् आ मिभः

    Dative case (Caturthī) आ मने आ म याम ् आ म यः

    Ablative case (Pañcamī) आ मनः आ म याम ् आ म यः

    Genitive case (Ṣaṣṭī) आ मनः आ मनोः आ मानाम ्

    Locative case (Saptamī) आ मिन आ मनोः आ मसु

    Vocative Case (Sambhodhana) हे आ मन् हे आ मानौ हे आ मानः

    Similar Words

    (Samarūpa Śabdāḥ) अ वन् (Path), अ मन् (Stone), न् (Brahmā), कृतवमन् (Name of a

    warrior) etc.

  • 17

    Pronoun (सवनाम)

    अ मद ्(Asmad = I) – Three Gender

    Case (Vibhakti) Singular (Ekavacana) Dual (Dvivacana) Plural (Bahuvacana)

    Nominative Case (Prathamā) अहम ् आवाम् वयम ्

    Accusative case (Dvitīyā) माम ्/ मा आवाम् / नौ अ मान् / नः

    Instrumental case (Tṛtīyā) मया आवा याम ् अ मािभः

    Dative case (Caturthī) म म ्/ मे आवा याम ्/ नौ अ म यम ्/ नः

    Ablative case (Pañcamī) मत् आवा याम ् अ मत्

    Genitive case (Ṣaṣṭī) मम / मे आवयोः / नौ अ माकम ्/ नः

    Locative case (Saptamī) मिय आवयोः अ मासु

    Vocative Case (Sambhodhana) I or अ मद ्(Asmad) does not have vocative case.

    यु मद ्(Yuṣmad = Your) – Three Gender

    Case (Vibhakti) Singular (Ekavacana) Dual (Dvivacana) Plural (Bahuvacana)

    Nominative Case (Prathamā) वम ् युवाम ् यूयम्

    Accusative case (Dvitīyā) वाम् युवाम् / वाम ् यु मान् / वः

    Instrumental case (Tṛtīyā) वया युवा याम ् यु मािभः

    Dative case (Caturthī) तु यम् / ते युवा याम् / वाम ् यु म यम् / वः

    Ablative case (Pañcamī) वत् युवा याम ् यु मत्

    Genitive case (Ṣaṣṭī) तव / ते युवयोः / वाम ् यु माकम् / वः

    Locative case (Saptamī) विय युवयोः यु मासु

    Vocative Case (Sambhodhana) You or यु मद ्(Yuṣmad) does not have vocative case.

  • 18

    तत् (Tat = He) - Masculine Pronoun Case (Vibhakti) Singular (Ekavacana) Dual (Dvivacana) Plural (Bahuvacana) Nominative Case (Prathamā) सः तौ ते Accusative case (Dvitīyā) तम् तौ तान् Instrumental case (Tṛtīyā) तेन ता याम ् तैः Dative case (Caturthī) त म ै ता याम ् ते यः

    Ablative case (Pañcamī) त मात् ता याम ् ते यः

    Genitive case (Ṣaṣṭī) त य तयोः तेषाम ्

    Locative case (Saptamī) ति मन् तयोः तेषु

    तत् (Tat = She) - Feminine Pronoun Case (Vibhakti) Singular (Ekavacana) Dual (Dvivacana) Plural (Bahuvacana) Nominative Case (Prathamā) सा ते ताः Accusative case (Dvitīyā) ताम ् ते ताः Instrumental case (Tṛtīyā) तया ता याम ् तािभः Dative case (Caturthī) त यै ता याम ् ता यः

    Ablative case (Pañcamī) त याः ता याम ् ता यः

    Genitive case (Ṣaṣṭī) त याः तयोः तासाम्

    Locative case (Saptamī) त याम ् तयोः तासु

    तत् (Tat = That) - Neuter Pronoun Case (Vibhakti) Singular (Ekavacana) Dual (Dvivacana) Plural (Bahuvacana) Nominative Case (Prathamā) तत् ते तािन

    Accusative case (Dvitīyā) तत् ते तािन Instrumental case (Tṛtīyā) तेन ता याम ् तैः Dative case (Caturthī) त म ै ता याम ् ते यः

    Ablative case (Pañcamī) त मात् ता याम ् ते यः

    Genitive case (Ṣaṣṭī) त य तयोः तेषाम ्

    Locative case (Saptamī) ति मन् तयोः तेषु

  • 19

    इदम् (Idam = This) - Masculine Pronoun Case (Vibhakti) Singular (Ekavacana) Dual (Dvivacana) Plural (Bahuvacana) Nominative Case (Prathamā) अयम ् इमौ इम ेAccusative case (Dvitīyā) इमम् / एनम ् इमौ / एनौ इमान् / एनान् Instrumental case (Tṛtīyā) अनेन / एनेन आ याम ् एिभः Dative case (Caturthī) अ म ै आ याम ् ए यः

    Ablative case (Pañcamī) अ मात् आ याम ् ए यः

    Genitive case (Ṣaṣṭī) अ य अनयोः / एनयोः एषाम ्

    Locative case (Saptamī) अि मन् अनयोः / एनयोः एष ु

    इदम् (Idam = This) - Feminine Pronoun Case (Vibhakti) Singular (Ekavacana) Dual (Dvivacana) Plural (Bahuvacana) Nominative Case (Prathamā) इयम ् इम े इमाः

    Accusative case (Dvitīyā) इमाम् / एनाम ् इमे / एने इमाः / एनाः Instrumental case (Tṛtīyā) अनया / एनया आ याम ् आिभः Dative case (Caturthī) अ यै आ याम ् आ यः

    Ablative case (Pañcamī) अ याः आ याम ् आ यः

    Genitive case (Ṣaṣṭī) अ याः अनयोः / एनयोः आसाम ्

    Locative case (Saptamī) अ याम ् अनयोः / एनयोः आसु

    इदम् (Idam = This) - Neuter Pronoun Case (Vibhakti) Singular (Ekavacana) Dual (Dvivacana) Plural (Bahuvacana) Nominative Case (Prathamā) इदम ् इम े इमािन

    Accusative case (Dvitīyā) इदम् / एनत् इमे /एन े इमािन / एनािन Instrumental case (Tṛtīyā) अनेन / एनेन आ याम ् एिभः Dative case (Caturthī) अ म ै आ याम ् ए यः

    Ablative case (Pañcamī) अ मात् आ याम ् ए यः

    Genitive case (Ṣaṣṭī) अ य अनयोः / एनयोः एषाम ्

    Locative case (Saptamī) अि मन् अनयोः / एनयोः एष ु

  • 20

    एतत ्(Etat = This) - Masculine Pronoun Case (Vibhakti) Singular (Ekavacana) Dual (Dvivacana) Plural (Bahuvacana) Nominative Case (Prathamā) एषः एतौ एते

    Accusative case (Dvitīyā) एतम् / एनम ् एतौ / एनौ एतान् / एनान् Instrumental case (Tṛtīyā) एतेन / एनेन एता याम ् एतैः Dative case (Caturthī) एत म ै एता याम ् एते यः

    Ablative case (Pañcamī) एत मात् एता याम ् एते यः

    Genitive case (Ṣaṣṭī) एत य एतयोः / एनयोः एतेषाम ्

    Locative case (Saptamī) एति मन् एतयोः / एनयोः एतेष ु

    एतत ्(Etat = This) - Feminine Pronoun Case (Vibhakti) Singular (Ekavacana) Dual (Dvivacana) Plural (Bahuvacana) Nominative Case (Prathamā) एषा एते एताः

    Accusative case (Dvitīyā) एताम् / एनाम ् एते / एने एताः / एनाः Instrumental case (Tṛtīyā) एतया / एनया एता याम ् एतािभः Dative case (Caturthī) एत यै एता याम ् एता यः

    Ablative case (Pañcamī) एत याः एता याम ् एता यः

    Genitive case (Ṣaṣṭī) एत याः एतयोः / एनयोः एतासाम्

    Locative case (Saptamī) एत याम ् एतयोः / एनयोः एतासु

    एतत ्(Etat = This) - Neuter Pronoun Case (Vibhakti) Singular (Ekavacana) Dual (Dvivacana) Plural (Bahuvacana) Nominative Case (Prathamā) एतत् एते एतािन Accusative case (Dvitīyā) एतत् / एनत् एते / एने एतािन / एनािन Instrumental case (Tṛtīyā) एतेन / एनेन एता याम ् एतैः Dative case (Caturthī) एत म ै एता याम ् एते यः Ablative case (Pañcamī) एत मात् एता याम ् एते यः Genitive case (Ṣaṣṭī) एत य एतयोः / एनयोः एतेषाम ्Locative case (Saptamī) एति मन् एतयोः / एनयोः एतेष ु

  • 21

    यत ्(Yat = Who/Which) - Masculine Pronoun Case (Vibhakti) Singular (Ekavacana) Dual (Dvivacana) Plural (Bahuvacana) Nominative Case (Prathamā) यः यौ ये

    Accusative case (Dvitīyā) यम् यौ यान् Instrumental case (Tṛtīyā) येन या याम ् यैः Dative case (Caturthī) य म ै या याम ् ये यः

    Ablative case (Pañcamī) य मात् या याम ् ये यः

    Genitive case (Ṣaṣṭī) य य ययोः येषाम ्

    Locative case (Saptamī) यि मन् ययोः येष ु

    यत ्(Yat = Who/Which) - Feminine Pronoun Case (Vibhakti) Singular (Ekavacana) Dual (Dvivacana) Plural (Bahuvacana) Nominative Case (Prathamā) या ये याः Accusative case (Dvitīyā) याम ् ये याः Instrumental case (Tṛtīyā) यया या याम ् यािभः Dative case (Caturthī) य म ै या याम ् या यः Ablative case (Pañcamī) य याः या याम ् या यः Genitive case (Ṣaṣṭī) य याः ययोः यासाम ्Locative case (Saptamī) य याम ् ययोः यासु

    यत ्(Yat = Who/Which) - Neuter Pronoun Case (Vibhakti) Singular (Ekavacana) Dual (Dvivacana) Plural (Bahuvacana) Nominative Case (Prathamā) यत् ये यािन Accusative case (Dvitīyā) यत् ये यािन Instrumental case (Tṛtīyā) येन या याम ् यैः Dative case (Caturthī) य म ै या याम ् ये यः

    Ablative case (Pañcamī) य मात् या याम ् ये यः

    Genitive case (Ṣaṣṭī) य य ययोः येषाम ्

    Locative case (Saptamī) यि मन् ययोः येष ु

  • 22

    Numeral (सं या)

    एकम ्(Ekam = One) = Only in Singular number Case (Vibhakti) Masculine Neuter Feminine

    Nominative Case (Prathamā) एकः एकम् एका

    Accusative case (Dvitīyā) एकम् एकम् एकाम ्

    Instrumental case (Tṛtīyā) एकेन एकेन एकया

    Dative case (Caturthī) एक म ै एक म ै एक यै

    Ablative case (Pañcamī) एक मात् एक मात् एक याः

    Genitive case (Ṣaṣṭī) एक य एक य एक याः

    Locative case (Saptamī) एकि मन् एकि मन् एक याम ्

    ि (Dvi = Two) = Only in Dual number Case (Vibhakti) Masculine Neuter Feminine

    Nominative Case (Prathamā) ौ े े

    Accusative case (Dvitīyā) ौ े े

    Instrumental case (Tṛtīyā) ा याम ् ा याम ् ा याम ्

    Dative case (Caturthī) ा याम ् ा याम ् ा याम ्

    Ablative case (Pañcamī) ा याम ् ा याम ् ा याम ्

    Genitive case (Ṣaṣṭī) योः योः योः

    Locative case (Saptamī) योः योः योः

  • 23

    ि (Tri = Three) = Only in Plural number Case (Vibhakti) Masculine Neuter Feminine

    Nominative Case (Prathamā) यः ीिण ित ः

    Accusative case (Dvitīyā) ीन् ीिण ित ः

    Instrumental case (Tṛtīyā) ि िभः ि िभः ितसृिभः

    Dative case (Caturthī) ि यः ि यः ितसृ यः

    Ablative case (Pañcamī) ि यः ि यः ितसृ यः

    Genitive case (Ṣaṣṭī) याणाम ् याणाम ् ितसृणाम्

    Locative case (Saptamī) ि ष ु ि ष ु ितसृष ु

    चतुर (Catura = Four) = Only in Plural number Case (Vibhakti) Masculine Neuter Feminine

    Nominative Case (Prathamā) च वारः च वा र चत ः

    Accusative case (Dvitīyā) चतुरः च वा र चत ः

    Instrumental case (Tṛtīyā) चतु भः चतु भः चतसृिभः

    Dative case (Caturthī) चतु यः चतु यः चतसृ यः

    Ablative case (Pañcamī) चतु यः चतु यः चतसृ यः

    Genitive case (Ṣaṣṭī) चतुणाम् चतुणाम ् चतसृणाम ्

    Locative case (Saptamī) चतुषु चतुषु चतसृष ु

  • 24

    प न ्(Pañcan = Five) = Only in Plural number Case (Vibhakti) Masculine/Neuter/Feminine

    Nominative Case (Prathamā) प

    Accusative case (Dvitīyā) प

    Instrumental case (Tṛtīyā) प िभः

    Dative case (Caturthī) प यः

    Ablative case (Pañcamī) प यः

    Genitive case (Ṣaṣṭī) प ानाम्

    Locative case (Saptamī) प सु

    षष ्(Ṣaṣ = Six) = Only in Plural number Case (Vibhakti) Masculine/Neuter/Feminine

    Nominative Case (Prathamā) षट्

    Accusative case (Dvitīyā) षट्

    Instrumental case (Tṛtīyā) षि भः

    Dative case (Caturthī) ष यः

    Ablative case (Pañcamī) ष यः

    Genitive case (Ṣaṣṭī) ष णाम ्

    Locative case (Saptamī) ष सु / ष सु

  • 25

    स न ्(Saptan = Seven) = Only in Plural number Case (Vibhakti) Masculine/Neuter/Feminine

    Nominative Case (Prathamā) स

    Accusative case (Dvitīyā) स

    Instrumental case (Tṛtīyā) स िभः

    Dative case (Caturthī) स यः

    Ablative case (Pañcamī) स यः

    Genitive case (Ṣaṣṭī) स ानाम ्

    Locative case (Saptamī) स सु

    अ न ्(Aṣṭan = Eight) = Only in Plural number Case (Vibhakti) Masculine/Neuter/Feminine

    Nominative Case (Prathamā) अ / अ ौ

    Accusative case (Dvitīyā) अ / अ ौ

    Instrumental case (Tṛtīyā) अ ािभः / अ िभः

    Dative case (Caturthī) अ ा यः / अ यः

    Ablative case (Pañcamī) अ ा यः / अ यः

    Genitive case (Ṣaṣṭī) अ ानाम्

    Locative case (Saptamī) अ ासु / अ सु

  • 26

    नवन ्(Navan = Nine) = Only in Plural number Case (Vibhakti) Masculine/Neuter/Feminine

    Nominative Case (Prathamā) नव

    Accusative case (Dvitīyā) नव

    Instrumental case (Tṛtīyā) नविभः

    Dative case (Caturthī) नव यः

    Ablative case (Pañcamī) नव यः

    Genitive case (Ṣaṣṭī) नवानाम्

    Locative case (Saptamī) नवसु

    दशन ्(Daśan = Ten) = Only in Plural number Case (Vibhakti) Masculine/Neuter/Feminine

    Nominative Case (Prathamā) दश

    Accusative case (Dvitīyā) दश

    Instrumental case (Tṛtīyā) दशिभः

    Dative case (Caturthī) दश यः

    Ablative case (Pañcamī) दश यः

    Genitive case (Ṣaṣṭī) दशानाम ्

    Locative case (Saptamī) दशसु

    Prepared By – Dr. Vikas Singh

    Email – [email protected]