Arya-TArA SragdhArA Stotram of Sarvajnamitra - 3

1
A r y a - T A r A S r By admin on Feb 10, 2013 | In Oriental/New Age धूमातागभवगमनगृहोसगिलगफु िलग- फू जवालाकरालवलनजववशे"मव#ातश$याः | व$याब()णामा+जिलपुटमुकु टा ग.दो.0तया+चाः )ो232ु3लासोवलजलदजवैरा5यते 6णेन || ११ || दाना8भः पूयमाणो भयकटकटकाल98बलोल8बमाला - हूकाराहूयमान)ितगजजिनतेषव;े3पय | दतातो<ुगडोलातलतुिलततनुवामनुमृय मृयुं )याच?े )@?ः पृथुिशखरिशरः को3टकोCटोपव?ः || १२ || )ौढ)ास)हार)हतनरिशरःशूलवGGयुसवायां शूयाटHयां कराIIहवलसदिसफोटकफJतदपान् | दयून् दाये िनयुLे सभृकु 3टकु 3टलूकटा6े96ता6ां - 9Mतालेखय9खनफुटिल9खतपदं नाम धाम ि#यां ते || १३ || वOPू र)हार)खरनखमुखोखातम<ेभकु 8भ- MोतसाQानधौतफु टवकटसटा सकटकधस9धः | Pु RयनापसुरारादुपSरमृगSरपुतीUणदंVोकटाय- Wयनावृय याित वदुिचतरिचततोX3दYधाथवाचः || १४ || धूमावताधकाराकृ ितवकृ तफ9णफारफू कारपूर- HयापारHया<व[Xफु रदु\रसनारजुकJनाशपाशैः | पापास8भूय भूयतवगुणगणनातपरवपरामा ध<े म<ािलमालाबलवकु वलय]9Yवभूषां वभूितम् || १५ || dhūmabhrāntābhragarbhodbhavagamanaghotsagaligatsphuliga- sphūrjajjvālākarālajvalanajavaviśadveśmaviśrāntaśayyā| tvayyābaddhapraāmāñjalipuamukuā gadgadodgītayāñcāprodyadvidyudvilāsojjvalajaladajavairāvriyante kaena || 11 || dānāmbhapūryamāo bhayakaakaakālambilolambamālā- kārāhūyamānapratigajajanitadveavahnerdvipasya | dantāntottugaolātalatulitatanustvāmanusmtya mtyupratyācaṣṭe prahṛṣṭapthuśikharaśirakoikoṭṭopaviṣṭa|| 12 || prauhaprāsaprahāraprahatanaraśiraśūlavallyutsavāyāśūnyāavyākarāgragrahavilasadasisphoakasphītadarpān | dasyūn dāsye niyukte sabhkuikuilabhrūkaākekitākā- ścintālekhanyakhinnasphualikhitapadanāma dhāma śriyāte || 13 || vajrakrūraprahāraprakharanakhamukhotkhātamattebhakumbha- ścotatsāndrāsnadhautasphuavikaasaā sakaaskandhasandhi| krudhyannāpitsurārāduparimgaripustīkṣṇadaṃṣṭrotkaāsya- strasyannāv tya yāti tvaducitaracitastotradigdhārthavāca|| 14 || dhūmāvartāndhakārāktiviktaphaisphāraphūtkārapūra- vyāpāravyāttavaktrasphuradururasanārajjukīnāśapāśai| pāpātsambhūya bhūyastavaguagaanātatparastvatparātmā dhatte mattālimālābalavakuvalayasragvibhūāvibhūtim || 15 || contd ...

description

Arya-TArA SragdhArA Stotram of Sarvajnamitra - 3

Transcript of Arya-TArA SragdhArA Stotram of Sarvajnamitra - 3

Page 1: Arya-TArA SragdhArA Stotram of Sarvajnamitra - 3

|| bhairavo.ahaṃ śivo.aham ||

ArchivesSeptember 2015 (2)

August 2015 (2)

July 2015 (1)

June 2015 (3)

May 2015 (2)

April 2015 (2)

March 2015 (5)

February 2015 (9)

January 2015 (2)

November 2014 (2)

October 2014 (9)

September 2014 (8)

More...

CategoriesAll

Arts

Bhakti

Darshana

Oriental/New Age

Society

Srividya

Yoga

XML Feeds

RSS 2.0: Posts

Atom: Posts

What is RSS?

Arya-TArA SragdhArA Stotram of Sarvajnamitra - 3By admin on Feb 10, 2013 | In Oriental/New Age

धूम ा ता गभ वगमनगहृो स गिल ग फुिल ग-फूज वालाकराल वलनजव वश े म व ा तश याः |व याब णामा जिलपुटमुकुटा ग दो तया चाःो ु लासो वलजलदजवैरा य ते णेन || ११ ||

दाना भः पूयमाणो भयकटकटकाल बलोल बमाला-हू काराहूयमान ितगजजिनत ेषव े प य |द ता तो ु गडोलातलतुिलततनु वामनु मृ य मृ यु ंयाच े ः पथुृिशखरिशरः को टको टोप व ः || १२ ||

ौढ ास हार हतनरिशरःशूलव यु सवायांशू याट यां करा ह वलसदिस फोटक फतदपान ्|द यून ्दा ये िनयु े सभकुृ टकु टल ूकटा े ता ां-

तालेख य ख न फुटिल खतपदं नाम धाम ि यां ते || १३ ||

व ू र हार खरनखमुखो खातम भेकु भ-ोत सा ा नधौत फुट वकटसटा स कट क धस धः |ु य ना प सुरारादपु रमगृ रपु ती णदं ो कटा य-य नावृ य याित वदिुचतरिचत तो द धाथवाचः || १४ ||

धूमावता धकाराकृित वकृतफ ण फारफू कारपूर-यापार या व फुरदु रसनार जुकनाशपाशैः |पापा स भूय भूय तवगुणगणनात पर व परा माध ेम ािलमालाबलवकुवलय वभूषां वभूितम ्|| १५ ||

dhūmabhrāntābhragarbhodbhavagamanagṛhotsaṅgaliṅgatsphuliṅga-sphūrjajjvālākarālajvalanajavaviśadveśmaviśrāntaśayyāḥ |tvayyābaddhapraṇāmāñjalipuṭamukuṭā gadgadodgītayāñcāḥprodyadvidyudvilāsojjvalajaladajavairāvriyante kṣaṇena || 11 ||

dānāmbhaḥ pūryamāṇo bhayakaṭakaṭakālambilolambamālā-hūṅkārāhūyamānapratigajajanitadveṣavahnerdvipasya |dantāntottuṅgaḍolātalatulitatanustvāmanusmṛtya mṛtyuṃpratyācaṣṭe prahṛṣṭaḥ pṛthuśikharaśiraḥ koṭikoṭṭopaviṣṭaḥ || 12 ||

prauḍhaprāsaprahāraprahatanaraśiraḥśūlavallyutsavāyāṃśūnyāṭavyāṃ karāgragrahavilasadasisphoṭakasphītadarpān |dasyūn dāsye niyuṅkte sabhṛkuṭikuṭilabhrūkaṭākṣekṣitākṣāṃ-ścintālekhanyakhinnasphuṭalikhitapadaṃ nāma dhāma śriyāṃ te || 13 ||

vajrakrūraprahāraprakharanakhamukhotkhātamattebhakumbha-ścotatsāndrāsnadhautasphuṭavikaṭasaṭā saṅkaṭaskandhasandhiḥ |krudhyannāpitsurārāduparimṛgaripustīkṣṇadaṃṣṭrotkaṭāsya-strasyannāvṛtya yāti tvaducitaracitastotradigdhārthavācaḥ || 14 ||

dhūmāvartāndhakārākṛtivikṛtaphaṇisphāraphūtkārapūra-vyāpāravyāttavaktrasphuradururasanārajjukīnāśapāśaiḥ |pāpātsambhūya bhūyastavaguṇagaṇanātatparastvatparātmādhatte mattālimālābalavakuvalayasragvibhūṣāṃ vibhūtim || 15 ||

contd ...

« Shankara Stuti The New Age Movement »

Blog Search

Posted on:

All All

In category:

All

All Words

Some Word

Entire phrase

Search

Recently

Archives

Categories

Recent PostsThe profound Journey of Compassion

GaNAdhinAthaM sharaNaM prapadye

Vedanta and Agama

Kashmira, Kerala and Gauda Sampradaya

Brovavamma

Mukambika

Mishra Shaiva origins of Panchayatana Worship

Shurangama Mantra

The Tale of an 'Upasaka'

Annapoorani

Nrsimha and Kali

Prabho Shambho

Shivakamasundari Ashtakam

Understanding Death

Tutelary Avaranas worshiped in Srichakra

Manidvipa Sandarshanam

Navapashanam and Rasamani

Navarna

Advaita Vedanta and Kashmir Shaivism

Purnadiksha

Mahakala

Yochana Kamalalochana

Ardhanarishvara Stotram

The System of Indian Classical Music

Trika Yoga

Rajarajeshvari Kali

'Secular-Liberals' of India!

Sharade Karunanidhe

Panchamari Yoga - The Elixir of Immortality

Nannu Brovu Lalita

Sharabheshvara

Bhavani

Akhanda Mahayoga of Mahamahopadhyaya

Gopinath Kaviraja

Throat Singing

Raga Durga

Women and Sannyasa: Two Anecdotes

Dzogchen: Attainments of Fruition at Death

Khagendramanidarpana

Thiruppugazh

Shubha Navaratri

Sufism - The Real and Violent History

Rasaleela

Examining the Guru

The Tantras of Guhyakali

Kadi - Hadi - Sadi Amnaya Krama

Kundalini Yoga of the Tantra

Gananayakam

Nirvāṇa Sundarīwww.kamakotimandali.com

Home Categories Archives Log in