vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM...

194
TaittirIya SamhitA – Kandam 4 - Baraha coding Notes for Users of this document: 1. Coding is more Phonetic in Baraha. 2. Special care – Baraha coding uses ‘e’ and ‘o’ (in Sanskrit) for sound E and O. we have used capital letters as it matches with Unicode/general conventions in this document. 3. ~g is nasal of ka varga (gna) 4. ~j is nasal of cha varga (jya) 5. H is visargam 6. Vedic/Swara symbols – q anudAttam, # swaritam, $ dheerga swaritam, & avagraha, ~M nasal symbol 7. ushmAn codes s, S, Sha (saraswati, Sankar, puShpam) 8. Confirm corrections given in TS 4 Kandam are incorporated 9. Kindly notify any major errors or inadvertent deletions to mail id- [email protected] Version 0.0 dated October 31, 2019 Page 1 of 194

Transcript of vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM...

Page 1: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TaittirIya SamhitA – Kandam 4 - Baraha coding

Notes for Users of this document:1. Coding is more Phonetic in Baraha.2. Special care – Baraha coding uses ‘e’ and ‘o’ (in

Sanskrit) for sound E and O. we have used capital letters as it matches with Unicode/general conventions in this document.

3. ~g is nasal of ka varga (gna)4. ~j is nasal of cha varga (jya)5. H is visargam6. Vedic/Swara symbols – q anudAttam, # swaritam,

$ dheerga swaritam, & avagraha, ~M nasal symbol7. ushmAn codes s, S, Sha (saraswati, Sankar, puShpam)8. Confirm corrections given in TS 4 Kandam are

incorporated9. Kindly notify any major errors or inadvertent deletions to

mail id- [email protected]

Version 0.0 dated October 31, 2019 Page 1 of 145

Page 2: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

OM namaH paramAtmanE, SrI mahAgaNapatayE namaH, SrI guruByO namaH , haqriqH OM

4 kRuShNa yajurvEdIya taittirIya saMhitAyAM caturthaM kANDaM

4.1 caturthakANDE prathamaH praSnaH- agnicitya~gga mantrapAThABidhAnaMTS 4.1.1.1 yuq~jjAqnaH pra#thaqmaM mana#staqtvAya# saviqtA dhiya#H | aqgniM jyOti#rniqcAyya# pRuthiqvyA addhyA &Ba#rat || yuqktvAyaq mana#sA dEqvAnth suva#ryaqtO dhiqyA diva$M | bRuqhajjyOti#H kariShyaqtaH sa#viqtA prasu#vAtiq tAn || yuqktEnaq mana#sA vaqyaM dEqvasya# saviqtuH saqvE | suqvaqrgEyA#yaq Saktyai$ || yuq~jjatEq mana# uqta yu#~jjatEq dhiyOq viprAq vipra#sya bRuhaqtO vi#paqScita#H | vi hOtrA# dadhE vayunAq vidEkaq in - [ ] 1

TS 4.1.1.2maqhI dEqvasya# saviqtuH pari#ShTutiH || yuqjE vAqM brahma# pUqrvyaM namO#Biqrvi SlOkA# yanti paqthyE#vaq sUrA$H | SRuqNvantiq viSvE# aqmRuta#sya puqtrA A yE dhAmA#ni diqvyAni# taqsthuH || yasya# praqyANaqmanvaqnya idyaqyurdEqvA dEqvasya# mahiqmAnaqmarca#taH | yaH pArthi#vAni vimaqmE sa Eta#SOq rajA(gm)#si dEqvaH sa#viqtA ma#hitvaqnA ||

www.vedavms.in Page 2 of 145

Page 3: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

dEva# savitaqH prasu#va yaqj~jaM prasa#va - [ ] 2

TS 4.1.1.3yaqj~japa#tiqM BagA#ya diqvyO ga#ndhaqrvaH | kEqtaqpUH kEta#nnaH punAtu vAqcaspatiqrvAca#maqdya sva#dAti naH || iqmaM nO# dEva savitaryaqj~jaM prasu#va dEvAqyuva(gm)# saKiqvida(gm)# satrAqjita#M dhanaqjita(gm)# suvaqrjita$M || RuqcA stOmaq(gm)q sama#d^^rdhaya gAyaqtrENa# rathantaqraM | bRuqhad-gA#yaqtrava#rtani || dEqvasya# tvA saviqtuH pra#saqvE$ &SvinO$rbAqhuByA$M pUqShNO hastA$ByAM gAyaqtrENaq CandaqsA &&da#dE&~ggiraqsvadaBri#rasiq nAri# - [ ] 3

TS 4.1.1.4-rasi pRuthiqvyAH saqdhasthA#daqgniM pu#rIqShya#ma~ggiraqsvadA Ba#raq traiShTu#BEna tvAq CandaqsA &&da#dE&~ggiraqsvad-baBri#rasiq nAri#rasiq tvayA# vaqya(gm) saqdhasthaq Agni(gm) Sa#kEmaq Kani#tuM purIqShya#M jAga#tEna tvAq CandaqsA &&da#dE&~ggiraqsvaddhasta# AqdhAya# saviqtA biBraqdaBri(gm)# hiraqNyayI$M | tayAq jyOtiqraja#sraq-midaqgniM KAqtvI naq A BaqrAnu#ShTuBEna tvAq CandaqsA ( ) &&da#dE&~ggiraqsvat || 4 (id - yaqj~jaM prasu#vaq - nAriq - rAnu#ShTuBEna tvAq Canda#sAq - trINi# ca) (A1)

[email protected] Page 3 of 145

Page 4: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

TS 4.1.2.1iqmAma#gRuBNan raSaqnAmRuqtasyaq pUrvaq Ayu#Shi viqdathE#Shu kaqvyA | tayA# dEqvAH suqtamA ba#BUvur. Ruqtasyaq sAma$nth saqramAqrapa#ntI || pratU$rtaM ~MvAjiqnnA dra#vaq vari#ShThAqmanu# saqM~Mvata$M | diqvi tEq janma# paraqmamaqntari#kShEq nABi#H pRuthiqvyAmadhiq yOni#H || yuq~jjAthAq(gm)q rAsa#BaM ~Myuqvamaqsmin. yAmE# vRuShaNvasU | aqgniM Bara#ntamasmaqyuM || yOgE#yOgE taqvasta#raqM ~MvAjE#vAjE havAmahE | saKA#yaq indra#maqtayE$ || praqtUrvaq- [ ] 5

TS 4.1.2.2-nnEhya#vaqkrAmaqnnaSa#stI ruqdrasyaq gANa#patyAn mayOqBUrEhi# | uqrva#ntari#kShaqmanvi#hi svaqsti ga#vyUtiqraBa#yAni kRuqNvann || pUqShNA saqyujA# saqha | pRuqthiqvyAH saqdhasthA#daqgniM pu#riqShya#-ma~ggiraqsva-dacCE$hyaqgniM pu#rIqShya# -ma~ggiraqsvada-cCE#mOq&gniM pu#rIqShya#-ma~ggiraqsvad-Ba#riShyAmOq&gniM pu#rIqShya#-ma~ggiraqsvad-Ba#rAmaH || anvaqgniruqShasAq-magra#maKyaq-danvahA#ni prathaqmO jAqtavE#dAH | anuq sUrya#sya - [ ] 6

www.vedavms.in Page 4 of 145

Page 5: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

TS 4.1.2.3puruqtrA ca# raqSmInanuq dyAvA#pRuthiqvI A ta#tAna || Aqgatya# vAqjyaddhva#naqH sarvAq mRudhOq vidhU#nutE | aqgni(gm) saqdhasthE# mahaqti cakShu#ShAq ni ci#kIShatE || Aqkramya# vAjin pRuthiqvImaqgnimi#cCa ruqcA tvaM | BUmyA# vRuqtvAya# nO brUhiq yataqH KanA#maq taM ~MvaqyaM || dyaustE# pRuqShThaM pRu#thiqvI saqdhastha#mAqtmA &ntari#kSha(gm) samuqdrastEq yOni#H | viqKyAyaq cakShu#ShAq tvamaqBi ti#ShTha- [ ] 7

TS 4.1.2.4pRutanyaqtaH || utkrA#ma mahaqtE sauBa#gAyAq-smAdAqsthAnA$d draviNOqdA vA#jinn | vaqya(gg) syA#ma sumaqtau pRu#thiqvyA aqgniM Ka#niqShyanta# uqpasthE# asyAH || uda#kramId draviNOqdA vAqjyarvA&kaqH sa lOqka(gm) sukRu#taM pRuthiqvyAH | tata#H KanEma suqpratI#kamaqgni(gm) suvOq ruhA#NAq adhiq nAka# uttaqmE || aqpO dEqvIrupa# sRujaq madhu#matIrayaqkShmAya# praqjABya#H | tAsAq(gg)q sthAnAqdujji#hatAq-mOSha#dhayaH supippaqlAH || jiGa#rmyaq- [ ] 8

[email protected] Page 5 of 145

Page 6: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

TS 4.1.2.5-gniM mana#sA GRuqtEna# pratiqkShyantaqM Buva#nAniq viSvA$ | pRuqthuM ti#raqScA vaya#sA bRuqhantaMq ~Mvyaci#ShThaqmanna(gm)# raBaqsaM ~MvidA#naM || A tvA# jiGarmiq vaca#sA GRuqtEnA#&raqkShasAq mana#sAq tajju#Shasva | marya#SrIH spRuhaqyad-va#rNO aqgnirnA&BiqmRuSE# taqnuvAq jar.hRu#ShANaH || pariq vAja#patiH kaqviraqgnir. haqvyAnya#kramIt | dadhaqd ratnA#ni dAqSuShE$ || pari# tvA&gnEq pura#M ~MvaqyaM ~Mvipra(gm)# sahasya dhImahi | dhRuqShad va#rNaM diqvEdi#vE BEqttAra#M ( ) Ba~gguqrAva#taH || tvama#gnEq dyuBiqstva-mA#SuSuqkShaNiqstva-maqdByastva-maSma#naqspari# | tvaM ~MvanE$Byaq stvamOSha#dhIByaq stvaM nRuqNAM nRu#patE jAyasEq Suci#H || 9 (praqtUrvaqnth - sUrya#sya - tiShThaq - jiGa#rmi - BEqttAra#M - ~Mvi(gm)SaqtiSca#) (A2)

TS 4.1.3.1dEqvasya# tvA saviqtuH pra#saqvE$&SvinO$ rbAqhuByA$M pUqShNO hastA$ByAM pRuthiqvyAH saqdhasthEq&gniM pu#rIqShya#-ma~ggiraqsvat Ka#nAmi || jyOti#ShmantaM tvA&gnE suqpratI#kaqmaja#srENa BAqnunAq dIdyA#naM | SiqvaM praqjAByO&hi(gm)# santaM pRuthiqvyAH saqdhasthEq&gniM pu#rIqShya#

www.vedavms.in Page 6 of 145

Page 7: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

-ma~ggiraqsvat Ka#nAmi || aqpAM pRuqShThama#si saqprathA# uqrva#gniM Ba#riqShyadapa#rAvapiShThaM | vad^^rdha#mAnaM maqha A caq puShka#raM diqvO mAtra#yA variqNA pra#thasva || Sarma# ca sthOq- [ ] 10

TS 4.1.3.2varma# ca sthOq acCi#drE bahuqlE uqBE | vyaca#svatIq saM ~Mva#sAthAM BaqrtamaqgniM pu#rIqShya$M || saM~Mva#sAthA(gm) suvaqrvidA# saqmIcIq ura#sAq tmanA$ | aqgnimaqnta rBa#riqShyantIq jyOti#Shmantaq maja#sraqmit || puqrIqShyO#&si viqSvaBa#rAH | atha#rvA tvA prathaqmO nira#manthadagnE || tvAma#gnEq puShka#rAqdaddhyatha#rvAq nira#manthata | mUqd^^rdhnO viSva#sya vAqGata#H || tamu# tvA daqddhya~g~g RuShi#H puqtra I#dhEq- [ ] 11

TS 4.1.3.3atha#rvaNaH | vRuqtraqhaNa#M purandaqraM || tamu# tvA pAqthyO vRuShAq samI#dhE dasyuqhanta#maM | dhaqnaq~jjaqya(gm) raNE#raNE || sIda# hOtaqH sva u# lOqkE ci#kiqtvAnth sAqdayA# yaqj~ja(gm) su#kRuqtasyaq yOnau$ |

[email protected] Page 7 of 145

Page 8: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

dEqvAqvIrdEqvAn. haqviShA# yajAqsyagnE# bRuqhad-yaja#mAnEq vayO# dhAH || ni hOtA# hOtRuqShada#nEq vidA#nastvEqShO dI#diqvA(gm) a#sadath suqdakSha#H | ada#bdhavrata pramatiqrvasi#ShThaH sahasraM BaqraH Suci#jihvO aqgniH || sa(gm) sI#dasva maqhA(gm) a#siq SOca#sva- [ ] 12

TS 4.1.3.4dEvaqvIta#maH | vi dhUqmama#gnE aruqShaM mi#yEddhya sRuqja pra#Sasta dar.SaqtaM || jani#ShvAq hi jEnyOq agrEq ahnA(gm)# hiqtO hiqtEShva#ruqShO vanE#Shu | damE#damE saqpta ratnAq dadhA#nOq&gnir.hOtAq ni Sha#sAdAq yajI#yAn || 13(sthaq - IqdhEq - SOca#sva - saqptavi(gm)#SatiSca) - (A3)

TS 4.1.4.1saM tE# vAqyurmA#taqriSvA# dadhAtUttAqnAyaiq hRuda#yaqM ~Myadvili#ShTaM | dEqvAnAqM ~MyaScara#ti prAqNathE#naq tasmai# ca dEviq vaSha#Dastuq tuBya$M || sujA#tOq jyOti#ShA saqha Sarmaq varU#thaqmA&sa#daqH suva#H | vAsO# agnE viqSvarU#paq(gm)q saM~Mvya#yasva viBAvasO || udu# tiShTha svaddhvaqrAvA# nO dEqvyA kRuqpA | dRuqSE ca# BAqsA bRu#haqtA su#SuqkvaniqrA&gnE# yAhi suSaqstiBi#H || 14

www.vedavms.in Page 8 of 145

Page 9: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

TS 4.1.4.2Uqd^^rdhva Uq Shu Na# UqtayEq tiShThA# dEqvO na sa#viqtA | Uqd^^rdhvO vAja#syaq sani#tAq yadaq~jjiBi#-rvAqGadBi#-rviqhvayA#mahE || sa jAqtO garBO# asiq rOda#syOqragnEq cAruqrviBRu#taq OSha#dhIShu | ciqtraH SiSuqH pariq tamA(gg)#syaqktaH pra mAqtRuByOq adhiq kani#kradadgAH || sthiqrO Ba#va vIqDva#~gga AqSurBa#va vAqjya#rvann | pRuqthurBa#va suqShadaqstvamaqgnEH pu#rIShaqvAha#naH || SiqvO Ba#va - [ ] 15

TS 4.1.4.3praqjAByOq mAnu#ShIByaqstvama#~ggiraH | mA dyAvA#pRuthiqvI aqBi SU#SucOq mA&ntari#kShaqM mA vanaqspatIn# || praitu# vAqjI kani#kradaq-nnAna#daqd-rAsa#BaqH patvA$ | Bara#nnaqgniM pu#rIqShya#M mA pAqdyAyu#ShaH puqrA || rAsa#BO vAqM kani#kradaqth suyu#ktO vRuShaNAq rathE$ | sa vA#maqgniM pu#rIqShya#mAqSurdUqtO va#hAdiqtaH || vRuShAq&gniM ~MvRuSha#NaqM Bara#nnaqpAM garBa(gm)# samuqdriya$M | agnaq A yA#hi- [ ] 16

[email protected] Page 9 of 145

Page 10: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

TS 4.1.4.4vIqtaya# Ruqta(gm) saqtyaM || OSha#dhayaqH prati# gRuhNItAq&gnimEqta(gm) SiqvamAqyanta#maqByatra# yuqShmAn | vyasyaqn viSvAq ama#tIqrarA#tI-rniqShIdannOq apa# durmaqti(gm) ha#nat || OSha#dhayaqH prati# mOdaddhvamEnaqM puShpA#vatIH supippaqlAH | aqyaM ~MvOq garBa# Ruqtviya#H praqtna(gm) saqdhasthaqmA &sa#dat || 17(suqSaqstiBi#H - SiqvO Ba#va - yAhiq - ShaTtri(gm)#Sacca) (A4)

TS 4.1.5.1vi pAja#sA pRuqthunAq SOSu#cAnOq bAdha#sva dviqShO raqkShasOq amI#vAH | suqSarma#NO bRuhaqtaH Sarma#Ni syAmaqgnEraqha(gm) suqhava#syaq praNI#tau || ApOq hi ShThA ma#yOqBuvaqstA na# UqrjE da#dhAtana | maqhE raNA#yaq cakSha#sE || yO va#H Siqvata#mOq rasaqstasya# BAjayatEqha na#H | uqSaqtIri#va mAqtara#H || tasmAq ara#M gamAma vOq yasyaq kShayA#yaq jinva#tha | ApO# jaqnaya#thA ca naH || miqtraH - [ ] 18

TS 4.1.5.2saq(gm)qsRujya# pRuthiqvIM BUmi#M caq jyOti#ShA saqha | sujA#taM jAqtavE#dasamaqgniM ~Mvai$SvAnaqraM ~MviqBuM ||

www.vedavms.in Page 10 of 145

Page 11: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

aqyaqkShmAya# tvAq sa(gm) sRu#jAmi praqjABya#H | viSvE$ tvA dEqvA vai$SvAnaqrAH sa(gm) sRu#jaqntvA-nu#ShTuBEnaq Canda#sA&~ggiraqsvat || ruqdrAH saqBRuMtya# pRuthiqvIM bRuqhajjyOtiqH samI#dhirE | tEShA$M BAqnuraja#sraq icCuqkrO dEqvEShu# rOcatE || sa(gm) sRu#ShTAqM ~Mvasu#BI ruqdraid^^rdhIrai$H karmaqNyA$M mRuda$M | hastA$ByAM mRuqdvIM kRuqtvA si#nIvAqlI ka#rOtuq - [ ] 19

TS 4.1.5.3tAM || siqnIqvAqlI su#kapaqrdA su#kurIqrA svau#paqSA | sA tuBya#maditE mahaq OKAM da#dhAtuq hasta#yOH || uqKAM ka#rOtuq SaktyA# bAqhuByAq-madi#tirddhiqyA | mAqtA puqtraM ~MyathOqpasthEq sA&gniM bi#Bartuq garBaq A || maqKasyaq SirO#&si yaqj~jasya# paqdE stha#H | vasa#vastvA kRuNvantu gAyaqtrENaq Canda#sA &~ggiraqsvat pRu#thiqvya#si ruqdrAstvA# kRuNvantuq traiShTu#BEnaq Canda#sA &~ggiraqsvadaqntari#kShamasyA - [ ] 20

TS 4.1.5.4-diqtyAstvA# kRuNvantuq jAga#tEnaq Canda#sA&~ggiraqsvad dyaura#siq viSvE$ tvA dEqvA vai$SvAnaqrAH kRu#NvaqntvAnu#ShTuBEnaq Canda#sA-&~ggiraqsvad-diSO#&si

[email protected] Page 11 of 145

Page 12: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

dhruqvA&si# dhAqrayAq mayi# praqjA(gm) rAqyaspOSha#M gaupaqtya(gm) suqvIrya(gm)# sajAqtAn. yaja#mAnAqyA&di#tyaiq rAsnAq&sya di#tistEq bila#M gRuhNAtuq pA~gktE#naq Canda#sA &~ggiraqsvat || kRuqtvAyaq sA maqhImuqKAM mRuqnmayIqM ~MyOni#maqgnayE$ | tAM puqtrEByaqH saM prA ( ) ya#cCaqdadi#tiH SraqpayAqniti# || 21(miqtraH - ka#rO - tvaqntari#kShamasiq - pra - caqtvAri# ca) (A5)

TS 4.1.6.1vasa#vastvA dhUpayantu gAyaqtrENaq Canda#sA&~ggiraqsvad-ruqdrAstvA# dhUpayantuq traiShTu#BEnaq Canda#sA&~ggiraqsva-dA#diqtyAstvA# dhUpayantuq jAga#tEnaq Canda#sA&~ggiraqsvad- viSvE$ tvA dEqvA vai$SvAnaqrA dhU#payaqntvAnu#ShTuBEnaq Canda#sA&~ggiraqsva-dindra#stvA dhUpayatva~ggiraqsvad -viShNu#stvA dhUpayatva~ggiraqsvad-varu#NastvA dhUpayatva~ggiraqsva-dadi#tistvA dEqvI viqSvadE$vyAvatI pRuthiqvyAH saqdhasthE$&~ggiraqsvat Ka#natvavaTa dEqvAnA$M tvAq patnI$ - [ ] 22

TS 4.1.6.2rdEqvI rviqSvadE$vyAvatIH pRuthiqvyAH saqdhasthE$&~ggiraqsvad-da#dhatUKE

www.vedavms.in Page 12 of 145

Page 13: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

dhiqShaNA$stvA dEqvIrviqSvadE$vyAvatIH pRuthiqvyAH saqdhasthE$-&~ggiraqsva-daqBIndha#tAmuKEq gnAstvA# dEqvIrviqSvadE$vyAvatIH pRuthiqvyAH saqdhasthE$&~ggiraqsva-cCra#payantUKEq varU$trayOq jana#yastvA dEqvIrviqSvadE$vyAvatIH pRuthiqvyAH saqdhasthE$&~ggiraqsvat pa#cantUKE | mitraiqtAmuqKAM pa#caiqShA mA BE#di | EqtAM tEq pari# dadAqmyaBi#ttyai || aqBImAM - [ ] 23

TS 4.1.6.3ma#hiqnA diva#M miqtrO ba#BUva saqprathA$H | uqta Srava#sA pRuthiqvIM || miqtrasya# car.ShaNIqdhRutaqH SravO# dEqvasya# sAnaqsiM | dyuqmnaM ciqtraSra#vastamaM || dEqvastvA# saviqtOdva#patu supAqNiH sva#~gguqriH | suqbAqhuruqta SaktyA$ || apa#dyamAnA pRuthiqvyASAq diSaq A pRu#Na | utti#ShTha bRuhaqtI Ba#vOqd^^rdhvA ti#ShTha dhruqvA tvaM || vasa#vaqstvA &&cCRu#ndantu gAyaqtrENaq Canda#sA&~ggiraqsvad ruqdrAstvA&& cCRu#ndantuq ( ) traiShTu#BEnaq Canda#sA&~ggiraqsva-dA#diqtyAstvA &&cCRu#ndantuq jAga#tEnaq Canda#sA&~ggiraqsvad-viSvE$ tvA dEqvA vai$SvAnaqrA A cCRu#ndaqntvAnu#ShTuBEnaq Canda#sA&~ggiraqsvat || 24(patnI# - riqmA(gm) - ruqdrAstvA&& cCRu#ndaqntvE - kAqnna vi(gm)#SaqtiSca#) (A6)

[email protected] Page 13 of 145

Page 14: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

TS 4.1.7.1samA$stvA&gna RuqtavO# vad^^rdhayantu saM~MvathsaqrA RuSha#yOq yAni# saqtyA | saM diqvyEna# dIdihi rOcaqnEnaq viSvAq A BA#hi praqdiSa#H pRuthiqvyAH || saM cEqddhyasvA$&gnEq pra ca# bOdhayainaqmucca# tiShTha mahaqtE sauBa#gAya | mA ca# riShadupasaqttA tE# agnE braqhmANa#stE yaqSasa#H santuq mA&nyE || tvAma#gnE vRuNatE brAhmaqNA iqmE SiqvO a#gnE - [ ]

25

TS 4.1.7.2saqM ~Mvara#NE BavA naH | saqpaqtnaqhA nO# aBimAtiqjiccaq svE gayE# jAgRuqhya pra#yucCann || iqhaivAgnEq adhi# dhArayA raqyiM mA tvAq nikra#n pUrvaqcitO# nikAqriNa#H | kShaqtrama#gnE suqyama#mastuq tuBya#mupasaqttA va#d^^rdhatAM tEq ani#ShTRutaH || kShaqtrENA$&gnEq svAyuqH sa(gm) ra#Basva miqtrENA$&gnE mitraqdhEyE# yatasva | saqjAqtAnA$M maddhyamaqsthA E#dhiq rAj~jA#magnE vihaqvyO# dIdihIqha || atiq - [ ] 26

TS 4.1.7.3nihOq atiq sridhO &tyaci#ttiq-matyarA#timagnE | viSvAq hya#gnE duriqtA sahaqsvAthAqsmaBya(gm)# saqhavI#rA(gm) raqyindA$H ||

www.vedavms.in Page 14 of 145

Page 15: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

aqnAqdhRuqShyO jAqtava#dAq ani#ShTRutO viqrADa#gnE kShatraqBRud-dI#dihIqha | viSvAq ASA$H pramuq~jcan mAnu#ShIrBiqyaH SiqvABi#raqdya pari# pAhi nO vRuqdhE || bRuha#spatE savitarbOqdhayai#naq(gm)q sa(gm)Si#taM cithsaM taqrA(gm) sa(gm) Si#SAdhi | vaqd^^rdhayai#naM mahaqtE sauBa#gAyaq- [ ] 27

TS 4.1.7.4viSva# Enaqmanu# madantu dEqvAH || aqmuqtraqBUyAqdadhaq yadyaqmasyaq bRuha#spatE aqBiSa#stEqra mu#~jcaH | pratyau#hatA-maqSvinA# mRuqtyuma#smAd dEqvAnA#-magnE BiqShajAq SacI#BiH || udvaqyaM tama#saqspariq paSya#ntOq jyOtiqrutta#raM | dEqvaM dE#vaqtrA sUryaqmaga#nmaq jyOti#ruttaqmaM || 28(iqmE SiqvO aqgnE - &tiq - sauBa#gAyaq - catu#stri(gm)Sacca) (A7)

TS 4.1.8.1Uqd^^rdhvA a#sya saqmidhO# BavantyUqd^^rdhvA SuqkrA SOqcI(gg)ShyaqgnEH | dyuqmatta#mA suqpratI#kasya sUqnOH || tanUqnapAqdasu#rO viqSvavE#dA dEqvO dEqvEShu# dEqvaH | paqtha A&na#ktiq maddhvA# GRuqtEna# || maddhvA# yaqj~jaM na#kShasE prINAqnO narAqSa(gm)sO# agnE | suqkRuddEqvaH sa#viqtA viqSvavA#raH || acCAqyamE#tiq Sava#sA GRuqtEnE#DAqnO vahniqrnama#sA |

[email protected] Page 15 of 145

Page 16: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

aqgni(gg) srucO# addhvaqrEShu# praqyathsu# || sa ya#kShadasya mahiqmAna#maqgnEH sa - [ ] 29

TS 4.1.8.2I# maqndrAsu# praqyasa#H | vasuqScEti#ShThO vasuqdhAta#maSca || dvArO# dEqvIranva#syaq viSvE$ vraqtA da#dantE aqgnEH | uqruqvyaca#sOq dhAmnAq patya#mAnAH || tE a#syaq yOSha#NE diqvyE na yOnA#vuqShAsAqnaktA$ | iqmaM ~Myaqj~jama#vatA maddhvaqraM na#H || daivyA# hOtArAvUqd^^rdhva-ma#ddhvaqraM nOq&gnErjiqhvAmaqBi gRu#NItaM | kRuqNuqtaM naqH svi#ShTiM || tiqsrO dEqvIrbaqrq.hirEda(gm) sa#daqntviDAq sara#svatIq- [ ] 30

TS 4.1.8.3BAra#tI | maqhI gRu#NAqnA || tanna#stuqrIpaqmadBu#taM puruqkShu tvaShTA# suqvIra$M | rAqyaspOShaqM ~Mvi Shya#tuq nABi#maqsmE || vana#spaqtE&va# sRujAq rarA#NaqstmanA# dEqvEShu# | aqgnir.haqvya(gm) Sa#miqtA sU#dayAti || agnEq svAhA# kRuNuhi jAtavEdaq indrA#ya haqvyaM | viSvE# dEqvA haqviriqdaM ju#ShantAM || hiqraqNyaqgaqrBaH sama#vartaqtAgrE# BUqtasya# jAqtaH patiqrEka# AsIt |

www.vedavms.in Page 16 of 145

Page 17: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

sa dA#dhAra pRuthiqvIM dyA - [ ] 31

TS 4.1.8.4-muqtEmAM kasmai# dEqvAya# haqviShA# vidhEma || yaH prA#NaqtO ni#miShaqtO ma#hiqtvaikaq idrAjAq jaga#tO baqBUva# | ya ISE# aqsya dviqpadaqScatu#ShpadaHq kasmai# dEqvAya# haqviShA# vidhEma || ya A$tmaqdA ba#laqdA yasyaq viSva# uqpAsa#tE praqSiShaqM ~Myasya# dEqvAH | yasya# CAqyA&mRutaqM ~Myasya# mRuqtyuH kasmai# dEqvAya# haqviShA# vidhEma || yasyEqmE hiqmava#ntO mahiqtvA yasya# samuqdra(gm) raqsayA# saqhA - [ ] 32

TS 4.1.8.5-&&huH | yasyEqmAH praqdiSOq yasya# bAqhU kasmai# dEqvAya# haqviShA# vidhEma || yaM kranda#sIq ava#sA tastaBAqnE aqByaikShE#tAMq mana#sAq rEja#mAnE |yatrAdhiq sUraq udi#tauq vyEtiq kasmai# dEqvAya# haqviShA# vidhEma ||yEnaq dyauruqgrA pRu#thiqvI ca# dRuqDhE yEnaq suqva#H staBiqtaM ~MyEnaq nAka#H |yO aqntari#kShEq raja#sO viqmAnaHq kasmai# dEqvAya# haqviShA# vidhEma || ApO# haq yanma#haqtI rviSvaq - [ ] 33

[email protected] Page 17 of 145

Page 18: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

TS 4.1.8.6-mAyaqn dakShaqM dadhA#nA jaqnaya#ntIraqgniM |tatO# dEqvAnAqM nira#vartaqtAsuqrEkaHq kasmai# dEqvAya# haqviShA# vidhEma ||yaSciqdApO# mahiqnA paqryapa#Syaqd-dakShaqM dadhA#nA jaqnaya#ntIraqgniM |yO dEqvEShvadhi# dEqva Ekaq AsIqt kasmai# dEqvAya# haqviShA# vidhEma || 34(aqgnEH sa - sara#svatIq - dyA(gm) - saqha - viSvaqM - catu#stri(gm)Sacca) (A8)

SpEcial KOrvai fOr Anuvaakam 29 tO 34(UqrdhvA - yaH prA#NaqtO - ya A$tmaqdA - yasyEqmE - ya~gkranda#sIq - yEnaq dyau- rApO# haq yat - tatO# dEqvAnAqM - ~MyaSciqdApOq - yO dEqvEShuq - nava# )

TS 4.1.9.1AkU#timaqgniM praqyujaq(gg)q svAhAq manO# mEqdhAmaqgniM praqyujaq(gg)q svAhA# ciqttaM ~Mvij~jA#tamaqgniM praqyujaq(gg)q svAhA# vAqcO vidhRu#timaqgniM praqyujaq(gg)q svAhA$ praqjApa#tayEq mana#vEq svAhAq&gnayE# vaiSvAnaqrAyaq svAhAq viSvE# dEqvasya# nEqturmartO# vRuNIta saqKyaM ~MviSvE# rAqya i#Shuddhyasi dyuqmnaM ~MvRu#NIta puqShyasEq svAhAq mA su Bi#tthAq mA su ri#ShOq dRu(gm)ha#sva vIqDaya#svaq su | abaM# dhRuShNu vIqraya#svAq - [ ] 35

www.vedavms.in Page 18 of 145

Page 19: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

TS 4.1.9.2-&gniScEqdaM ka#riShyathaH || dRu(gm)ha#sva dEvi pRuthivi svaqstaya# AsuqrI mAqyA svaqdhayA# kRuqtA&si# | juShTa#M dEqvAnA#miqdama#stu haqvyamari#ShTAq tvamudi#hi yaqj~jE aqsminn || mitraiqtAmuqKAM ta#paiqShA mA BE#di | EqtAM tEq pari# dadAqmyaBi#ttyai || dr^^va#nnaH saqrpirA#sutiH praqtnO hOtAq varE$NyaH | saha#saspuqtrO adBu#taH || para#syAq adhi# saqM~MvatO&va#rA(gm) aqByA - [ ] 36

TS 4.1.9.3ta#ra | yatrAqhamasmiq tA(gm) a#va || paqraqmasyA$H parAqvatO# rOqhida#Sva iqhA&*ga#hi | puqrIqShya#H purupriqyO&gnEq tvaM ta#rAq mRudha#H || sIdaq tvaM mAqturaqsyA uqpasthEq viSvA$nyagnE vaqyunA#ni viqdvAn | mainA#maqrciShAq mA tapa#sAq&Bi SU#SucOq&ntara#syA(gm) Suqkra jyO#tiqrvi BA#hi || aqntara#gnE ruqcA tvamuqKAyaiq sada#nEq svE | tasyAqstva(gm) hara#sAq tapaqn ( ) jAta#vEdaH SiqvO Ba#va || SiqvO BUqtvA mahya#maqgnE&thO# sIda SiqvastvaM | SiqvAH kRuqtvA diSaqH sarvAqH svAM ~MyOni#miqhA&&sa#daH || 37(vIqrayaqsvA - && - tapa#n - vi(gm)SaqtiSca#) (A9)

[email protected] Page 19 of 145

Page 20: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

TS 4.1.10.1yada#gnEq yAniq kAniq cA&&tEq dArU#Ni daqddhmasi# | tada#stuq tuByaqmid-GRuqtaM tajju#Shasva yaviShThya || yadattyu#paqjihvi#kAq yadvaqmrO a#tiqsarpa#ti | sarvaqM tada#stu tE GRuqtaM tajju#Shasva yaviShThya || rAtri(gm)# rAtriqmapra#yAvaqM BaraqntO&SvA#yEvaq tiShTha#tE GAqsama#smai | rAqyaspOShE#Naq samiqShA madaqntO&gnEq mA tEq prati#vESA riShAma || nABA# - [ ] 38

TS 4.1.10.2pRuthiqvyAH sa#midhAq-namaqgni(gm) rAqyaspOShA#ya bRuhaqtE ha#vAmahE | iqraqmmaqdaM bRuqhadu#kthaMq ~Myaja#traqM jEtA#ramaqgniM pRuta#nAsu sAsaqhiM || yAH sEnA# aqBItva#rIrA-vyAqdhinIq-ruga#NA uqta | yE stEqnA yE caq taska#rAqstA(gg)stE# aqgnE&pi# dadhAmyAqsyE$ || da(gg)ShTrA$ByAM maqlimlUqn jaMByaiq-staska#rA(gm) uqta | hanU$ByA(gg) stEqnAn-Ba#gavaqstA(gg)-stvaM KA#daq suKA#ditAn || yE janE#Shu maqlimla#vaH stEqnAsaq-staska#rAq vanE$ | yE - [ ] 39

TS 4.1.10.3kakShE$ShvaGAq yavaqstA(gg)stE# dadhAmiq jaMBa#yOH ||

www.vedavms.in Page 20 of 145

Page 21: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

yO aqsmaBya#marAtIqyAd-yaSca# nOq dvESha#tEq jana#H | nindAqdyO aqsmAn diPsA$ccaq sarvaqM taM ma#smaqsA ku#ru || sa(gm)Si#taM mEq brahmaq sa(gm)Si#taM ~MvIqrya#M bala$M | sa(gm)Si#taM kShaqtraM jiqShNu yasyAq&hamasmi# puqrOhi#taH || udE#ShAM bAqhU a#tiraqmudvarcaq udUq bala$M | kShiqNOmiq brahma#NAq-&mitrAqnunna#yAmiq - [ ] 40

TS 4.1.10.4svA(gm) aqhaM || dRuqSAqnO ruqkma uqrvyA vya#dyaudduqrmar.ShaqmAyu#H SriqyE ru#cAqnaH | aqgniraqmRutO# aBavaqdvayO#-BiqryadE#naqM dyauraja#nayath suqrEtA$H || viSvA# rUqpANiq prati# mu~jcatE kaqviH prA&sA#vIdBaqdraM dviqpadEq catu#ShpadE | vi nAka#maKyath saviqtA varEqNyO&nu# praqyANa#muqShasOq vi#rAjati || naktOqShAsAq sama#nasAq virU#pE dhAqpayE#tEq SiSuqmEka(gm)# samIqcI | dyAvAq kShAmA# ruqkmO - [ ] 41

TS 4.1.10.5aqntarvi BA#ti dEqvA aqgniM dhA#rayan draviNOqdAH || suqpaqrNO#&si gaqrutmA$n triqvRuttEq SirO# gAyaqtraM cakShuqH stOma# AqtmA sAma# tE taqnUrvA#madEqvyaM bRu#had-rathantaqrE paqkShau ya#j~jAyaqj~jiyaqM pucCaqM

[email protected] Page 21 of 145

Page 22: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

CandAq(gg)qsya~ggA#niq dhiShNi#yAH SaqPA yajU(gm)#Shiq nAma# || suqpaqrNO#&si gaqrutmAqn diva#M gacCaq suva#H pata || 42(nABAq - vanEq yE - na#yAmiq - kShAmA# ruqkmO$ - &ShTAtri(gm)#Sacca) (A10)

TS 4.1.11.1agnEq yaM ~Myaqj~jama#ddhvaqraM ~MviqSvata#H pariqBUrasi# | sa iddEqvEShu# gacCati || sOmaq yAstE# mayOqBuva# UqtayaqH santi# dAqSuShE$ | tABi#rnO&viqtA Ba#va || aqgnirmUqrdhA >1 , Buva#H > 2 || tvanna#H sOmaq >3 , yA tEq dhAmA#ni >4 || tath sa#viqturvarE$NyaqM BargO# dEqvasya# dhImahi | dhiyOq yO na#H pracOqdayA$t || aci#ttIq yacca#kRuqmA daivyEq janE# dIqnairdakShaiqH praBU#tI pUruShaqtvatA$ | 43

TS 4.1.11.2dEqvEShu# ca savitaqrmAnu#ShEShu caq tvannOq atra# suvatAqdanA#gasaH || cOqdaqyiqtrI sUqnRutA#nAqM cEta#ntI sumatIqnAM | yaqj~jaM da#dhEq sara#svatI || pAvI#ravI kaqnyA# ciqtrAyuqH sara#svatI vIqrapa#tnIq dhiya#M dhAt | gnABiqracCi#dra(gm) SaraqNa(gm) saqjOShA# durAqdhar.Sha#M gRuNaqtE Sarma# ya(gm)sat || pUqShA gA anvE#tu naH pUqShA ra#kShaqtvarva#taH |

www.vedavms.in Page 22 of 145

Page 23: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

pUqShA vAja(gm)# sanOtu naH || SuqkraM tE# aqnyadya#jaqtaM tE# aqnya - [ ] 44

TS 4.1.11.3-dviShu#rUpEq aha#nIq dyauri#vAsi | viSvAq hi mAqyA ava#si svadhAvO BaqdrA tE# pUShanniqha rAqtira#stu || tE#&vad^^rdhantaq svata#vasO mahitvaqnA &&nAka#M taqsthuruqru ca#krirEq sada#H | viShNuq ryaddhA&&vaqd-vRuSha#NaM madaqcyutaqM ~MvayOq na sI#daqnnadhi# baqrq.hiShi# priqyE || praciqtramaqrkaM gRu#NaqtE tuqrAyaq mAru#tAyaq svata#vasE BaraddhvaM | yE sahA(gm)#siq saha#sAq saha#ntEq - [ ] 45

TS 4.1.11.4rEja#tE agnE pRuthiqvI maqKEBya#H || viSvE# dEqvA >5, viSvE# dEvAH >6 || dyAvA# naH pRuthiqvI iqma(gm) siqddhramaqdya di#viqspRuSa$M | yaqj~jaM dEqvEShuq yacCatAM || pra pU$rvaqjE piqtarAq navya#sIBirgIqrBiH kRu#Nuddhvaq(gm)q sada#nE Ruqtasya# | A nO$ dyAvApRuthivIq daivyE#naq janE#na yAtaqM mahi# vAqM ~MvarU#thaM || aqgni(gg) stOmE#na bOdhaya samidhAqnO ama#rtyaM | haqvyA dEqvEShu# nO dadhat || sa ha#vyaqvADama#rtya uqSigdUqtaScanO#hitaH ( ) | aqgnirddhiqyA samRu#Nvati || SannO# Bavantuq>7 , vAjE#vAjE> 8 || 46

[email protected] Page 23 of 145

Page 24: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

(puqruqShaqtvatA# - yajaqtantE# aqnyath - saha#ntEq - canO#hitOq - &ShTau ca# ) (A11)

PraSna KOrvai with starting Padams of 1 to 11 Anuvaakams :- (yuq~jjAqna - iqmAma#gRuBNan - dEqvasyaq - santEq - vi pAja#sAq - vasa#vastvAq - samA$stvOq - d^^rdhvA - aqsyAkU#tiqM - ~Myada#gnEq yAn - yagnEq yaM ~Myaqj~ja - mEkA#daSa)

Korvai with starting Padams of 1, 11, 21 Series of Panchaatis :-(yuq~jjAqnO - varma# ca stha - AdiqtyastvAq - BAra#tIq - svA(gm) aqha(gm) - ShaTca#tvAri(gm)Sat )

First and Last Padam Of First Prasnam Of Kandam 4 :-(yuq~jjAqnO - vAjE#vAjE )------------------------------------------

|| hari#H OM |||| kRuShNa yajurvEdIya taittirIya saMhitAyAM caturtha kANDE prathamaH praSnaH samAptaH ||

4.1.1 Appendix4.1.11.1 - aqgnirmUqrdhA >1, Buva#H > 2 | aqgnirmUqrdhA diqvaH kaqkut pati#H pRuthiqvyA aqyaM |aqpA(gm) rEtA(gm)#si ginvati ||

BuvO# yaqj~jasyaq raja#saSca nEqtA yatrA# niqyudBiqH sacasE SiqvABiH |

www.vedavms.in Page 24 of 145

Page 25: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

diqvi mUqrdhAna#M dadhiShE suvaqr.ShA jiqhvAma#gnE cakRuShE havyaqvAha$M ||(Appearing in TS 4-4-4-1)

4.1.11.1 tvanna#H sOmaq >3 , yA tEq dhAmA#ni >4 | tvaM na#H sOma viqSvatOq rakShA# rAjannaGAyaqtaH | na ri#ShyEqt tvAva#taqH saKA$H ||

yA tEq dhAmA#ni diqvi yA pRu#thiqvyAM ~MyA parva#tEqShvOSha#dhIShvaqPsu | tEBi#rnOq viSvai$H suqmanAq ahE#Daqn rAjan$th-sOmaq prati# haqvyA gRu#BAya ||(Appearing in TS 2-3-14-1)

4.1.11.4- viSvE# dEqvA >5 , viSvE# dEvAH >6 | viSvE# dEqvA Ru#tAqvRudha# RuqtuBi#r. havanaqSruta#H | juqShantAqM ~MyujyaqM paya#H ||

viSvE# dEvAH SRuNuqtEma(gm) hava#M mEq yE aqntari#kShEq ya upaq dyaviqShTha | yE a#gnijiqhvA uqta vAq yaja#trA AqsadyAqsmin baqr.hiShi# mAdayadhvaM || (Appearing in TS 2.4.14.5)

4.1.11.4 -SannO# Bavantuq>7 , vAjE#vAja> 8 | miqtadra#vaH sahasraqsA mEqdhasA#tA saniqShyava#H | maqhO yE ratna(gm)# samiqthEShu# jaBriqrE SannO# Bavantu vAqjinOq havE#Shu ||

[email protected] Page 25 of 145

Page 26: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

vAjE#vAjE &vata vAjinO nOq dhanE#Shu viprA amRutA Rutaj~jAH ||(Appearing in TS 1.7.8.2)=======================================

www.vedavms.in Page 26 of 145

Page 27: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

OM namaH paramAtmanE, SrI mahAgaNapatayE namaH, SrI guruByO namaH, haqriqH OM

4.2 caturthakANDE dvItIyaH praSnaH - dEvayajanagrahABidhAnaMTS 4.2.1.1viShNOqH kramO$&syaBimAtiqhA gA#yaqtraM Candaq A rO#ha pRuthiqvImanuq vikra#masvaq nirBa#ktaqH sa yaM dviqShmO viShNOqH kramO$&syaBiSastiqhA traiShTu#BaqM Candaq A rO#hAqntari#kShaqmanuq vikra#masvaq nirBa#ktaqH sa yaM dviqShmO viShNOqH kramO$&syarAtIyaqtO haqntA jAga#taqM Candaq A rO#haq divaqmanuq vikra#masvaq nirBa#ktaqH sa yaM dviqShmO viShNOqH - [ ] 1

TS 4.2.1.2kramO#&si SatrUyaqtO haqntA&nu#ShTuBaqM Candaq A rO#haq diSO&nuq vikra#masvaq nirBa#ktaqH sa yaM dviqShmaH || akra#ndadaqgniH staqnaya#nnivaq dyauH kShAmAq rEri#had-vIqrudha#H samaq~jjann | saqdyO ja#j~jAqnO vi hImiqddhO aKyaqdA rOda#sI BAqnunA# BAtyaqntaH || agnE$&ByAvartinnaqBi naq A va#rtaqsvA&&yu#ShAq varca#sA saqnyA mEqdhayA$ praqjayAq dhanE#na || agnE# - [ ] 2

TS 4.2.1.3a~ggiraH SaqtaM tE# santvAqvRuta#H saqhasra#M ta upAqvRuta#H |

[email protected] Page 27 of 145

Page 28: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

tAsAqM pOSha#syaq pOShE#Naq puna#rnO naqShTamA kRu#dhiq puna#rnO raqyimA kRu#dhi || puna#rUqrjA niva#rtasvaq puna#ragna iqShA&&yu#ShA | puna#rnaH pAhi viqSvata#H || saqha raqyyA ni va#rtaqsvAgnEq pinva#svaq dhAra#yA | viqSvaPsni#yA viqSva taqspari# || udu#ttaqmaM ~Mva#ruNaq pASa# maqsmadavA#dhaqmaM - [ ] 3

TS 4.2.1.4~Mvi ma#ddhyaqma(gg) Sra#thAya | athA# vaqyamA#ditya vraqtE tavAnA#gasOq adi#tayE syAma || A tvA#&hAr.Sha-maqntara#BUd^^rdhruqvastiqShThA &vi#cAcaliH | viSa#stvAq sarvA# vA~jCantvaqsmin rAqShTramadhi# Sraya ||agnE# bRuqhannuqShasA#mUqd^^rdhvO a#sthAnnirjagmiqvAn-tama#sOq jyOtiqShA&&gA$t | aqgnirBAqnunAq ruSa#tAq sva~ggaq A jAqtO viSvAq sadmA$nyaprAH || sIdaq tvaM mAqturaqsyA - [ ] 4

TS 4.2.1.5uqpasthEq viSvA$nyagnE vaqyunA#ni viqdvAn | mainA#maqrciShAq mA tapa#sAq&Bi SU#SucOq&ntara#syA(gm) SuqkrajyO#tiqrvi BA#hi || aqntara#gnE ruqcA tvamuqKAyaiq sada#nEq svE | tasyAqstva(gm) hara#sAq tapaq~jjAta#vEdaH SiqvO Ba#va || SiqvO BUqtvA mahya#maqgnE&thO# sIda SiqvastvaM |

www.vedavms.in Page 28 of 145

Page 29: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

SiqvAH kRuqtvA diSaqH sarvAqH svAM ~MyOni#miqhA&& sa#daH || haq(gm)qsaH Su#ciqSha ( ) dvasu#rantarikShaq-saddhOtA# vEdiqShadati#thi rdurONaqsat | nRuqShadva#raqsad Ru#taqsad vyO#maqsad aqbjA gOqjA Ru#taqjA a#driqjA RuqtaM bRuqhat || 5 (divaqmanuq vi kra#masvaq nirBa#ktaqH sa yan dviqShmO viShNOq - rddhanEqnAgnE# - &dhaqma - maqsyAH - Su#ciqShath - ShODa#Sa ca) (A1)

TS 4.2.2.1diqvaspari# prathaqmaM ja#j~jE aqgniraqsmad dviqtIyaqM pari# jAqtavE#dAH | tRuqtIya#maqPsu nRuqmaNAq aja#sraqmindhA#na EnaM jaratE svAqdhIH || viqdmA tE# agnE trEqdhA traqyANi# viqdmA tEq sadmaq viBRu#taM puruqtrA | viqdmA tEq nAma# paraqmaM guhAq yadviqdmA tamuthsaqM ~Myata# Ajaqgantha# || saqmuqdrE tvA# nRuqmaNA# aqPsva#ntarnRuqcakShA# IdhE diqvO a#gnaq Udhann# | tRuqtIyE$ tvAq - [ ] 6

TS 4.2.2.2raja#si tasthiqvA(gm) sa#mRuqtasyaq yOnau# mahiqShA a#hinvann || akra#ndadaqgniH staqnaya#nnivaq dyauH kShAmAq rEri#had-vIqrudha#H samaq~jjann | saqdyO ja#j~jAqnO vi hImiqddhO aKyaqdA rOda#sI BAqnunA# BAtyaqntaH ||

[email protected] Page 29 of 145

Page 30: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

uqSik pA#vaqkO a#raqtiH su#mEqdhA martE$ShvaqgniraqmRutOq nidhA#yi | iya#rti dhUqmama#ruqShaM Bari#BraqducCuqkrENa# SOqciShAq dyAmina#kShat || viSva#sya kEqturBuva#nasyaq garBaq A - [ ] 7

TS 4.2.2.3rOda#sI apRuNAqjjAya#mAnaH | vIqDuM ciqdadri#maBinat parAqyan janAq yadaqgnimaya#jantaq pa~jca# || SrIqNAmu#dAqrO dhaqruNO# rayIqNAM ma#nIqShANAqM prArpa#NaqH sOma#gOpAH | vasO$H sUqnuH saha#sO aqPsu rAjAq vi BAqtyagra# uqShasA#midhAqnaH || yastE# aqdya kRuqNava#d-BadraSOcE&pUqpaM dE#va GRuqtava#ntamagnE | prataM na#ya prataqrAM ~MvasyOq acCAqBi dyuqmnaM dEqvaBa#ktaM ~MyaviShTha || A - [ ] 8

TS 4.2.2.4taM Ba#ja sauSravaqsEShva#gna uqktha-u#kthaq A Ba#ja SaqsyamA#nE | priqyaH sUryE$ priqyO aqgnA Ba#vAqtyujjAqtEna# Biqnadaqdujjani#tvaiH || tvAma#gnEq yaja#mAnAq anuq dyUn. viSvAq vasU#ni dadhirEq vAryA#Ni | tvayA# saqha dravi#NamiqcCamA#nA vraqjaM gOma#ntamuqSijOq vi va#vruH || dRuqSAqnO ruqkma uqrvyA vya#dyaud-duqrmar.ShaqmAyu#H SriqyE ru#cAqnaH |

www.vedavms.in Page 30 of 145

Page 31: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

aqgniraqmRutO# aBavaqd-vayO#BiqryadE#- ( ) -naqM dyauraja#nayath suqrEtA$H || 9(tRutiyE$ tvAq - garBaq A - ya#viqShThA&& - ya - ccaqtvAri# ca) (A2)

TS 4.2.3.1anna#paqtE&nna#sya nO dEhyanamIqvasya# SuqShmiNa#H | pra pra#dAqtAra#M tAriShaq Urja#M nO dhEhi dviqpadEq catu#ShpadE || udu# tvAq viSvE# dEqvA agnEq Bara#ntuq citti#BiH | sa nO# Bava Siqvata#maH suqpratI#kO viqBAva#suH || prEda#gnEq jyOti#ShmAn. yAhi SiqvEBi#raqrci#BiqstvaM | bRuqhadBi#-rBAqnuBiq-rBAsaqn mA hi(gm)#sI staqnuvA$ praqjAH || saqmidhAq&gniM du#vasyata GRuqtairbO#dhayaqtAtithi#M | A - [ ] 10

TS 4.2.3.2&smi#n. haqvyA ju#hOtana || praprAqyamaqgnirBa#raqtasya# SRuNvEq vi yath sUryOq na rOca#tE bRuqhadBAH | aBiq yaH pUqruM pRuta#nAsu taqsthau dIqdAyaq daivyOq ati#thiH SiqvO na#H || ApO# dEvIqH prati# gRuhNItaq Basmaiqtath syOqnE kRu#Nuddhva(gm) suraqBAvu# lOqkE | tasmai# namantAqM jana#yaH suqpatnI$rmAqtEva# puqtraM bi#BRuqtA svE#naM || aqPsva#gnEq sadhiqShTavaq- [ ] 11

[email protected] Page 31 of 145

Page 32: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

TS 4.2.3.3sauSha#dhIqranu# ruddhyasE | garBEq sa~jjA#yasEq puna#H || garBO# aqsyOSha#dhInAqM garBOq vanaqspatI#nAM | garBOq viSva#sya BUqtasyAgnEq garBO# aqpAma#si || praqsadyaq Basma#nAq yOni#maqpaSca# pRuthiqvIma#gnE | saq(gm)qsRujya# mAqtRuBiqstvaM jyOti#ShmAqn punaqrA&sa#daH || puna#rAqsadyaq sada#namaqpaSca# pRuthiqvIma#gnE | SEShE# mAqturyathOqpasthEq &ntaraqsyA(gm) Siqvata#maH || puna#rUqrjA - [ ] 12

TS 4.2.3.4-ni va#rtasvaq puna#ragna iqShA &&yu#ShA | puna#rnaH pAhi viqSvata#H || saqha raqyyA ni va#rtaqsvAgnEq pinva#svaq dhAra#yA | viqSvaPsni#yA viqSvataqspari# || puna#stvA &&diqtyA ruqdrA vasa#vaqH sami#ndhatAqM puna#rbraqhmANO# vasunItha yaqj~jaiH | GRuqtEnaq tvaM taqnuvO# vad^^rdhayasva saqtyAH sa#ntuq yaja#mAnasyaq kAmA$H || bOdhA# nO aqsya vaca#sO yaviShThaq ma(gm)hi#ShThasyaq praBRu#tasya svadhAvaH | pIya#ti tvOq anu ( ) tvO# gRuNAti vaqndAru#stE taqnuva#M ~MvandE agnE || sa bO#dhi sUqrirmaqGavA# vasuqdAvAq vasu#patiH | yuqyOqddhya#smad dvEShA(gm)#si || 13(A - tavOq - rjA& - nuq - ShODa#Sa ca) (A3)

www.vedavms.in Page 32 of 145

Page 33: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

TS 4.2.4.1apE#taq vItaq vi ca# sarpaqtAtOq yE&traq stha pu#rAqNA yE caq nUta#nAH | adA#diqdaM ~MyaqmO#&vaqsAna#M pRuthiqvyA akra#nniqmaM piqtarO# lOqkama#smai || aqgnErBasmA$syaqgnEH purI#Shamasi saqj~jAMna#masi kAmaqdhara#NaqM mayi# tE kAmaqdhara#NaM BUyAt || saM ~MyA va#H priqyAstaqnuvaqH saM priqyA hRuda#yAni vaH | AqtmA vO astuq - [ ] 14

TS 4.2.4.2saMpri#yaqH saMpri#yAstaqnuvOq mama# || aqya(gm) sO aqgniryasmiqnth-sOmaqmindra#H suqtaM daqdhE jaqTharE# vAvaSAqnaH | saqhaqsriyaqM ~MvAjaqmatyaqM na sapti(gm)# sasaqvAnth-santh-stU#yasE jAtavEdaH || agnE# diqvO arNaqmacCA# jigAqsyacCA# dEqvA(gm) U#ciShEq dhiShNi#yAq yE | yAH paqrastA$d-rOcaqnE sUrya#syaq yAScAq vastA#-dupaqtiShTha#ntaq Apa#H || agnEq yat tE# diqvi varca#H pRuthiqvyAM ~MyadOSha#dhIShvaq - [ ] 15

TS 4.2.4.3-&Psu vA# yajatra | yEnAqntari#kSha-muqrvA#taqtantha# tvEqShaH sa BAqnura#rNaqvO nRuqcakShA$H || puqrIqShyA#sO aqgnaya#H prAvaqNEBi#H saqjOSha#saH |

[email protected] Page 33 of 145

Page 34: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

juqShantA(gm)# haqvyamAhu#tamanamIqvA iShO# maqhIH || iDA#magnE puruqda(gm) sa(gm)# saqniM gOH Sa#Svattaqma(gm) hava#mAnAya sAdha | syAnna#H sUqnustana#yO viqjAvA&gnEq sA tE# sumaqtirBU$tvaqsmE || aqyaM tEq yOni#r. RuqtviyOq yatO# jAqtO arO#cathAH | taM jAqna - [ ] 16

TS 4.2.4.4nna#gnaq A rOqhAthA# nO vad^^rdhayA raqyiM || cida#siq tayA# dEqvata#yA&~ggiraqsvad-dhruqvA sI#da pariqcida#siq tayA# dEqvata#yA&~ggiraqsvad dhruqvA sI#da lOqkaM pRu#Na CiqdraM pRuqNAthO# sIda SiqvA tvaM | iqndrAqgnI tvAq bRuhaqspati#raqsmin. yOnA#vasIShadann || tA a#syaq sUda#dOhasaqH sOma(gg)# SrINantiq pRuSna#yaH | janma#n dEqvAnAqM ~MviSa#striqShvA rO#caqnE diqvaH || 17(aqstvO - Sha#dhIShu - jAqna - nnaqShTAca#tvAri(gm)Sacca) (A4)

TS 4.2.5.1sami#taq(gm)q sa~gka#lpEthAq(gm)q saMpri#yau rOciqShNU su#manaqsyamA#nau | iShaqmUrja#maqBi saqM~MvasA#nauq saM ~MvAqM manA(gm)#siq saM ~MvraqtA samu# ciqttAnyA&ka#raM || agnE# purIShyAdhiqpA Ba#vAq tvaM na#H | iShaqmUrjaqM ~Myaja#mAnAya dhEhi || puqrIqShya#stvama#gnE rayiqmAn pu#ShTiqmA(gm) a#si |

www.vedavms.in Page 34 of 145

Page 35: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

SiqvAH kRuqtvA diSaqH sarvAqH svAM ~MyOni#miqhA&sa#daH || Bava#taM naqH sama#nasauq samO#kasA - [ ] 18

TS 4.2.5.2-varEqpasau$ | mA yaqj~ja(gm) hi(gm)#siShTaqM mA yaqj~japa#tiM jAtavEdasau Siqvau Ba#vatamaqdya na#H || mAqtEva# puqtraM pRu#thiqvI pu#rIqShya#maqgni(gg) svE yOnA#vaBAruqKA | tAM ~MviSvai$rdEqvair RuqtuBi#H saM~MvidAqnaH praqjApa#tirviqSvaka#rmAq vi mu#~jcatu || yadaqsya pAqrE raja#saH SuqkraM jyOtiqrajA#yata | taM na#H par.Shaqdatiq dviShO&gnE# vaiSvAnaraq svAhA$ || namaqH su tE# nir.RutE viSvarUpE - [ ] 19

TS 4.2.5.3&yaqsmayaqM ~Mvi cRu#tA baqndhamEqtaM | yaqmEnaq tvaM ~MyaqmyA# saM ~MvidAqnOttaqmaM nAkaqmadhi# rOhayEqmaM || yattE# dEqvI nir.Ru#tirAbaqbandhaq dAma# grIqvAsva# vicaqrtyaM | iqdaM tEq tad viShyAqM ~MyAyu#ShOq na maddhyAqdathA# jIqvaH piqtuma#ddhiq pramu#ktaH || yasyA$stE aqsyAH krUqra Aqsa~jjuqhOmyEqShAM baqndhAnA#mavaqsarja#nAya | BUmiqriti# tvAq janA# viqdurnir.Ru#tiq - [ ] 20

[email protected] Page 35 of 145

Page 36: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

TS 4.2.5.4riti# tvAq &haM pari# vEda viqSvata#H || asu#n^^vantaqma ya#jamAnamicCa stEqnasyEqtyAn-taska#raqsyAn vE#Shi | aqnya maqsma-di#cCaq sA ta# iqtyA namO# dEvi nir.RutEq tuBya#mastu || dEqvImaqhaM nir.Ru#tiqM ~Mvanda#mAnaH piqtEva# puqtraM da#sayEq vacO#BiH | viSva#syaq yA jAya#mAnasyaq vEdaq Sira#H SiraqH prati# sUqrI vi ca#ShTE || niqvESa#naH saq~ggama#nOq vasU#nAqM ~MviSvA# rUqpA&Bi ca#ShTEq - [ ] 21

TS 4.2.5.5SacI#BiH | dEqva i#va saviqtA saqtyadhaqrmEndrOq na ta#sthau samaqrE pa#thIqnAM || saM ~Mva#raqtrA da#dhAtanaq nirA#hAqvAn kRu#NOtana | siq~jcAma#hA avaqTamuqdriNa#M ~MvaqyaM ~MviSvA&hA&da#staqmakShi#taM || niShkRu#tAhA-vamavaqTa(gm) su#varaqtra(gm) su#ShEcaqnaM | uqdriNa(gm)# si~jcEq akShi#taM || sIrA# yu~jjanti kaqvayO# yuqgA vi ta#nvatEq pRutha#k | dhIrA# dEqvEShu# sumnaqyA || yuqnaktaq sIrAq vi yuqgA ta#nOta kRuqtE yOnau# vapatEqha - [ ] 22

www.vedavms.in Page 36 of 145

Page 37: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

TS 4.2.5.6bIja$M | giqrA ca# SruqShTiH saBa#rAq asa#nnOq nEdI#yaq ith sRuqNyA# paqkvamA &ya#t || lA~gga#laqM pavI#rava(gm) suqSEva(gm)# sumaqtithsa#ru | udit kRu#Shatiq gAmavi#M praPaqrvya#M caq pIva#rIM | praqsthAva#d-rathaqvAha#naM || SuqnaM naqH PAlAq vi tu#dantuq BUmi(gm)# SuqnaM kIqnASA# aqBi ya#ntu vAqhAn | SuqnaM paqrjanyOq madhu#nAq payO#BiqH SunA#sIrA SuqnamaqsmAsu# dhattaM || kAma#M kAmaduGE dhukShva miqtrAyaq ( ) varu#NAya ca | indrA#yAqgnayE# pUqShNa OSha#dhIByaH praqjABya#H ||GRuqtEnaq sItAq madhu#nAq sama#ktAq viSvai$rdEqvairanu#matA maqrudBi#H | Urja#svatIq paya#sAq pinva#mAnAq&smAnth sI#tEq paya#sAq&ByA-va#vRuthsva || 23(samO#kasau-viSvarUpE-viqdurnir.Ru#ti-raqBi ca#ShTa-iqha-miqtrAyaq-dvAvi(gm)#SatiSca) (A5)

TS 4.2.6.1yA jAqtA OSha#dhayO dEqvEBya#striyuqgaM puqrA |mandA#mi baqBrUNA#maqha(gm) SaqtaM dhAmA#ni saqpta ca# || SaqtaM ~MvO# abaMq dhAmA#ni saqhasra#muqta vOq ruha#H | athA# SatakratvO yUqyamiqmaM mE# agaqdaM kRu#ta || puShpA#vatIH praqsUva#tIH PaqlinI#raPaqlA uqta | aSvA# iva saqjitva#rI-rvIqrudha#H pArayiqShNava#H || OSha#dhIqriti# mAtaraq-stadvO# dEvIq-rupa# bruvE |

[email protected] Page 37 of 145

Page 38: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

rapA(gm)#si viGnaqtIri#taq rapa# - [ ] 24

TS 4.2.6.2-ScAqtaya#mAnAH || aqSvaqtthE vO# niqShada#naM paqrNE vO# vasaqtiH kRuqtA | gOqBAjaq it kilA#sathaq yath saqnava#thaq pUru#ShaM || yadaqhaM ~MvAqjaya#-nniqmA OSha#dhIqrq.hasta# AdaqdhE | AqtmA yakShma#sya naSyati puqrA jI#vaqgRuBO# yathA || yadOSha#dhayaH saMqgacCa#ntEq rAjA#naqH sami#tA viva | vipraqH sa u#cyatE BiqShagra#kShOqhA &mI#vaq cAta#naH || niShkRu#tiq-rnAma#vO mAqtA&thA# yUqya(gg)sthaq saMkRu#tIH | saqrAH pa#taqtriNI$H - [ ] 25

TS 4.2.6.3sthanaq yadAq maya#tiq niShkRu#ta ||aqnyA vO# aqnyAma#va-tvaqnyA&nyasyAq upA#vata | tAH sarvAq OSha#dhayaH saM~MvidAqnA iqdaM mEq prAva#tAq vaca#H || ucCuShmAq OSha#dhInAMq gAvO# gOqShThA di#vEratE | dhana(gm)# saniqShyantI# nAmAqtmAnaqM tava# pUruSha || atiq viSvA$H pariqShThAstEqna i#va vraqjama#kramuH | OSha#dhayaqH prAcu#cyavuq ryat kiM ca# taqnuvAq(gm)q rapa#H || yA - [ ] 26

www.vedavms.in Page 38 of 145

Page 39: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

TS 4.2.6.4-sta# Ataqsthu-rAqtmAnaMq ~MyA A#viviqSuH paru#H paruH |tAstEq yakShmaqM ~MvibA#dhantA muqgrO ma#ddhyamaqSIri#va ||sAqkaM ~Mya#kShmaq pra pa#ta SyEqnEna# kikidIqvinA$ | sAqkaM ~MvAta#syaq-dhrAjyA# sAqkaM na#Sya niqhAka#yA || aqSvAqvaqtI(gm) sO#mavaqtI mUqrjaya#ntIq mudO#jasaM | A vi#thsiq sarvAq OSha#dhIraqsmA a#riqShTatA#tayE || yAH PaqlinIqryA a#PaqlA a#puqShpA yASca# puqShpiNI$H | bRuhaqspati# prasUtAq stAnO# mu~jcaqntva(gm) ha#saH || yA - [ ] 27

TS 4.2.6.5OSha#dhayaqH sOma#rAj~jIqH pravi#ShTAH pRuthiqvImanu# |tAsAMq tvama#syuttaqmA praNO# jIqvAta#vE-suva || aqvaqpata#ntIravadan diqva OSha#dayaqH pari# | yaM jIqva maqS~javA# mahaiq na sa ri#ShyAtiq pUru#ShaH || yAScEqda mu#pa-SRuqNvantiq yASca# dUqraM parA#gatAH |iqha saq~ggatyaq tAH sarvA# aqsmai saM da#tta BEShaqjaM ||mA vO# riShat KaniqtA yasmai# cAqhaM KanA#mi vaH ( ) |

[email protected] Page 39 of 145

Page 40: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

dviqpa-ccatu#Shpa-daqsmAkaq(gm)q sarva#-maqstvanA#turaM || OSha#dhayaqH saM ~Mva#dantEq sOmE#na saqha rAj~jA$ | yasmai# kaqrOti# brAhmaqNasta(gm) rA#jan pArayAmasi || 28(rapa#H - pataqtriNIq- ryA - a(gm)ha#sOq yAH - KanA#mi vOq - &ShTAda#Sa ca) (A6)

TS 4.2.7.1mA nO# hi(gm)sIjjaniqtA yaH pRu#thiqvyA yO vAq diva(gm)# saqtyadha#rmA jaqjAna# | yaScAqpaScaqndrA bRu#haqtIrjaqjAnaq kasmai# dEqvAya# haqviShA# vidhEma ||aqByAva#rtasva pRuthivi yaqj~jEnaq paya#sA saqha | vaqpAM tE# aqgniri#ShiqtO&va# sarpatu || agnEq yat tE# SuqkraM ~MyaccaqndraM ~Myat pUqtaM ~Myad-yaqj~jiya$M | tad-dEqvEByO# BarAmasi || iShaqmUrja#maqhamiqta A - [ ] 29

TS 4.2.7.2da#da Ruqtasyaq dhAmnO# aqmRuta#syaq yOnE$H | A nOq gOShu# viSaqtvauSha#dhIShuq jahA#mi sEqdimani#rAqmamI#vAM || agnEq tavaq SravOq vayOq mahi# BrAjantyaqrcayO# viBAvasO |bRuha#d-BAnOq Sava#sAq vAja#muqkthya#M dadhA#si dAqSuShE# kavE || iqraqjyanna#gnE prathayasva jaqntuBi#raqsmE rAyO# amartya |

www.vedavms.in Page 40 of 145

Page 41: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

sa da#r.Saqtasyaq vapu#ShOq vi rA#jasi pRuqNakShi# sAnaqsi(gm) raqyiM || UrjO# napAqjjAta#vEdaH suSaqstiBiq-rmanda#sva - [ ] 30

TS 4.2.7.3dhIqtiBi#r.hiqtaH | tvE iShaqH saM da#dhuq-rBUrirEtasa-SciqtrO ta#yO vAqmajA#tAH || pAqvaqkava#rcAH Suqkrava#rcAq anU#navarcAq udi#yar.Shi BAqnunA$ | puqtraH piqtarA# viqcaraqnnupA#vasyuqBE pRu#NakShiq rOda#sI || RuqtAvA#naM mahiqShaM ~MviqSvaca#r.ShaNimaqgni(gm) suqmnAya# dadhirE puqrO janA$H | Srutka#rNa(gm) saqpratha#stamaM tvA giqrA daivyaqM mAnu#ShA yuqgA || niqShkaqrtAra#-maddhvaqrasyaq pracE#tasaqM kShaya#ntaq(gm)q rAdha#sE maqhE | rAqtiM BRugU#NAmuqSija#M kaqvikra#tuM pRuqNakShi# sAnaqsi(gm) - [ ] 31

TS 4.2.7.4raqyiM || cita#H stha pariqcita# Ud^^rdhvaqcita#H SrayaddhvaqM tayA# dEqvata#yA&~ggiraqsvad-dhruqvAH sI#data || A pyA#yasvaq samE#tu tE viqSvata#H sOmaq vRuShNi#yaM | BavAq vAja#sya sa~ggaqthE || saM tEq payA(gm)#siq samu# yantuq vAjAqH saM ~MvRuShNi#yA-nyaBimAtiqShAha#H |

[email protected] Page 41 of 145

Page 42: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

AqpyAya#mAnO aqmRutA#ya sOma diqvi SravA(gg)#syuttaqmAni# dhiShva || 32(A - manda#sva - sAnaqsi - mEkAqnnaca#tvAriq(gm)qSacca#) (A7)

TS 4.2.8.1aqBya#sthAqd-viSvAqH pRuta#nAq arA#tIqstadaqgnirA#haq taduq sOma# Aha | bRuhaqspati#H saviqtA tanma# Aha pUqShA mA#&dhAth sukRuqtasya# lOqkE || yadakra#ndaH prathaqmaM jAya#mAna uqdyanth sa#muqdrAduqta vAq purI#ShAt | SyEqnasya# paqkShA ha#riqNasya# bAqhU upa#stutaqM jani#maq tat tE# arvann || aqpAM pRuqShThama#siq yOni#raqgnEH sa#muqdramaqBitaqH pinva#mAnaM | vad^^rdha#mAnaM maqha - [ ] 33

TS 4.2.8.2A caq puShka#raM diqvO mAtra#yA variqNA pra#thasva || brahma# jaj~jAqnaM pra#thaqmaM puqrastAqdvi sI#maqtaH suqrucO# vEqna A#vaH | sa buqddhniyA# upaqmA a#sya viqShThAH saqtaScaq yOniqmasa#taScaq viva#H || hiqraqNyaqgaqrBaH sama#vartaqtAgrE# BUqtasya# jAqtaH patiqrEka# AsIt | sa dA#dhAra pRuthiqvIM dyAmuqtEmAM kasmai# dEqvAya# haqviShA# vidhEma || draqPsaSca#skanda pRuthiqvImanuq - [ ] 34

www.vedavms.in Page 42 of 145

Page 43: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

TS 4.2.8.3-dyAmiqmaM caq yOniqmanuq yaScaq pUrva#H | tRuqtIyaqM ~MyOniqmanu# saq~jcara#ntaM draqPsaM ju#hOqmyanu# saqpta hOtrA$H || namO# astu saqrpEByOq yE kE ca# pRuthiqvImanu# | yE aqntari#kShEq yE diqvi tEBya#H saqrpEByOq nama#H || yE#&dO rO#caqnE diqvO yE vAq sUrya#sya raqSmiShu# | yEShA#maqPsu sada#H kRuqtaM tEBya#H saqrpEByOq nama#H || yA iSha#vO yAtuq dhAnA#nAqM ( ) ~MyE# vAq vanaqspatIq(gm)qranu# | yE vA#&vaqTEShuq SEra#tEq tEBya#H saqrpEByOq nama#H || 35(maqhO - &nu# - yAtuqdhAnA#nAq - mEkA#daSa ca) (A8)

TS 4.2.9.1dhruqvA&si# dhaqruNA&stRu#tA viqSvaka#rmaNAq sukRu#tA | mA tvA# samuqdra udva#dhIqnmA su#paqrNO vya#thamAnA pRuthiqvIM dRu(gm)#ha || praqjApa#tistvA sAdayatu pRuthiqvyAH pRuqShThE vyaca#svatIqM pratha#svatIqM prathO#&si pRuthiqvya#siq BUra#siq BUmi#raqsyadi#tirasi viqSvadhA#yAq viSva#syaq Buva#nasya dhaqrtrI pRu#thiqvIM ~Mya#cCa pRuthiqvIM dRu(gm)#ha pRuthiqvIM mA hi(gm)#sIqrviSva#smai prAqNAyA#pAqnAya# vyAqnAyO#dAqnAya# pratiqShThAyai# - [ ] 36

[email protected] Page 43 of 145

Page 44: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

TS 4.2.9.2caqritrA#yAq-gnistvAq&Bi pA#tu maqhyA svaqstyA CaqrdiShAq Santa#mEnaq tayA# dEqvata#yA&~ggiraqsvad-dhruqvA sI#da || kANDA$t kANDAt praqrOha#ntIq paru#ShaHparuShaqH pari# | EqvA nO# dUrvEq pra ta#nu saqhasrE#Na SaqtEna# ca || yA SaqtEna# prataqnOShi# saqhasrE#Na viqrOha#si |tasyA$stE dEvIShTakE viqdhEma# haqviShA# vaqyaM || aShA#DhA&siq saha#mAnAq sahaqsvArA#tIqH saha#svArAtIyaqtaH saha#svaq pRuta#nAqH saha#sva pRutanyaqtaH | saqhasra#vIryA - [ ] 37

TS 4.2.9.3-siq sA mA# jinva || madhuq vAtA# RutAyaqtE madhu# kSharantiq sindhava#H | mAddhvI$rnaH saqntvOSha#dhIH || madhuq nakta#muqtOShasiq madhu#maqt pArthi#vaq(gm)q raja#H | madhuq dyaura#stu naH piqtA || madhu#mAn nOq vanaqspatiq-rmadhu#mA(gm) astuq sUrya#H | mAddhvIqrgAvO# Bavantu naH || maqhI dyauH pRu#thiqvI ca# na iqmaM ~Myaqj~jaM mi#mikShatAM | piqpRuqtAM nOq BarI#maBiH || tad-viShNO$H paraqmaM - [ ] 38

www.vedavms.in Page 44 of 145

Page 45: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

TS 4.2.9.4paqda(gm) sadA# paSyanti sUqraya#H | diqvIvaq cakShuqrAta#taM || dhruqvA&si# pRuthiviq saha#sva pRutanyaqtaH | syUqtA dEqvEBi#raqmRutEqnA &&gA$H || yAstE# agnEq sUryEq ruca# udyaqtO diva#mAtaqnvanti# raqSmiBi#H | tABiqH sarvA#BI ruqcE janA#ya naskRudhi || yA vO# dEvAqH sUryEq rucOq gOShvaSvE#Shuq yA ruca#H | indrA$gnIq tABiqH sarvA#BIq ruca#M nO dhatta bRuhaspatE || viqrAD - [ ] 39

TS 4.2.9.5jyOti#radhArayath saqmrAD jyOti#radhArayath svaqrAD jyOti#radhArayat || agnE# yuqkShvA hi yE tavASvA#sO dEva sAqdhava#H | araqM ~Mvaha#ntyAqSava#H || yuqkShvA hi dE#vaqhUta#mAq(gm)q aSvA(gm)# agnE raqthIri#va | ni hOtA# pUqrvyaH sa#daH || draqPsaSca#skanda pRuthiqvImanuq dyAmiqmaM caq yOniqmanuq yaScaq pUrva#H | tRuqtIyaqM ~MyOniqmanu# saq~jcara#ntaM draqPsaM ju#hOqmyanu# saqpta - [ ] 40

TS 4.2.9.6 hOtrA$H || aBU#diqdaM ~MviSva#syaq Buva#nasyaq vAji#namaqgnE-rvai$SvAnaqrasya# ca |

[email protected] Page 45 of 145

Page 46: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

aqgnirjyOti#ShAq jyOti#ShmAn ruqkmO varca#sAq varca#svAn || RuqcE tvA# ruqcE tvAq samith sra#vanti saqritOq na dhEnA$H | aqntar.hRuqdA mana#sA pUqyamA#nAH || GRuqtasyaq dhArA# aqBi cA#kaSImi | hiqraqNyayO# vEtaqsO maddhya# AsAM || tasmin$thsupaqrNO ma#dhuqkRut ku#lAqyI Baja#nnAstEq madhu# dEqvatA$ByaH | tasyA# sa tEq hara#yaH saqpta tIrE$ ( ) svaqdhAM duhA#nA aqmRuta#syaq dhArA$M || 41(praqtiqShThAyai# - saqhasra#vIryA - paraqmaM - ~MviqrATth - saqpta - tIrE# - caqtvAri# ca) (A9)

TS 4.2.10.1AqdiqtyaM garBaqM paya#sA samaq~jjanth saqhasra#sya pratiqmAM ~MviqSvarU#paM | pari# vRu~ggdhiq hara#sAq mA&Bi mRu#kShaH SaqtAyu#ShaM kRuNuhi cIqyamA#naH || iqmaM mA hi(gm)#sIrdviqpAda#M paSUqnA(gm) saha#srAkShaq mEdhaq A cIqyamA#naH | maqyumA#raqNyamanu# tE diSAmiq tEna# cinvAqnastaqnuvOq ni ShI#da || vAta#syaq dhrAjiqM ~Mvaru#Nasyaq nABiqmaSva#M jaj~jAqna(gm) sa#riqrasyaq maddhyE$ | SiSu#M naqdInAq(gm)q hariqmadri#buddhaqmagnEq mA hi(gm)#sIH - [ ] 42

www.vedavms.in Page 46 of 145

Page 47: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

TS 4.2.10.2paraqmE vyO#mann || iqmaM mA hi(gm)#sIqrEka#SaPaM paSUqnAM ka#nikraqdaM ~MvAqjinaqM ~MvAji#nEShu | gauqramA#raqNyamanu# tE diSAmiq tEna# cinvAqnastaqnuvOq ni ShI#da || aja#sraqmindu#maruqShaM Bu#raqNyumaqgnimI#DE pUqrvaci#ttauq namO#BiH | sa parva#Bir.RutuqSaH kalpa#mAnOq gAM mA hi(gm)#sIqradi#tiM ~MviqrAja$M || iqma(gm) sa#muqdra(gm) SaqtadhA#raqmuth-saM ~MvyaqcyamA#naqM Buva#nasyaq maddhyE$ | GRuqtaM duhA#nAqmadi#tiqM janAqyAgnEq mA - [ ] 43

TS 4.2.10.3hi(gm)#sIH paraqmE vyO#mann | gaqvaqyamA#raqNyamanu# tE diSAmiq tEna# cinvAqnastaqnuvOq ni ShI#da || varU$triqM tvaShTuqrvaru#Nasyaq nABiqmavi#M jaj~jAqnA(gm) raja#saqH para#smAt | maqhI(gm) sA#haqsrImasu#rasya mAqyAmagnEq mA hi(gm)#sIH paraqmE vyO#mann || iqmAmU$rNAqyuM ~Mvaru#Nasya mAqyAM tvaca#M paSUqnAM dviqpadAqM catu#ShpadAM | tvaShTu#H praqjAnA$M prathaqmaM jaqnitraqmagnEq mA hi(gm)#sIH paraqmE vyO#mann | uShTra#mAraqNyamanu# - [ ] 44

[email protected] Page 47 of 145

Page 48: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

TS 4.2.10.4tE diSAmiq tEna# cinvAqnastaqnuvOq ni ShI#da || yO aqgniraqgnEsta-paqsO&dhi# jAqtaH SOcA$t pRuthiqvyA uqta vA# diqvaspari# | yEna# praqjA viqSvaka#rmAq vyAnaqT tama#gnEq hEDaqH pari# tE vRuNaktu || aqjA hya#gnEraja#niShTaq garBAqth sA vA a#paSyajjaniqtAraqmagrE$ | tayAq rOha#mAyaqnnupaq mEddhyA#saqstayA# dEqvA dEqvatAqmagra# Ayann | SaqraqBa-( )-mA#raqNyamanu# tE diSAmiq tEna# cinvAqnastaqnuvOq niShI#da || 45 (agnEq mA hi(gm)#sIq - ragnEq mOShTra#mA - raqNyamanu# - SaraqBan - nava# ca) (A10)

SpEcial KOrvai(Aqdiqtya miqmandviqpAdE# maqyuM ~MvAtaqsyA &Sva# miqma mEka#SaPa ~ggauqrama ja#sra~ggavaqyaM ~MvarU$triq mavi# miqmAmU$rNAqryu muShTraqM ~MyO aqgniH Sa#raqBaM ) TS 4.2.11.1indrA$gnI rOcaqnA diqvaH pariq vAjE#Shu BUShathaH | tadvA$M cEtiq pravIqrya$M || Snatha#d-vRuqtramuqta sa#nOtiq vAjaqmindrAq yO aqgnI sahu#rI sapaqryAt | iqraqjyantA# vasaqvya#syaq BUrEqH saha#stamAq saha#sA vAjaqyantA$ || pra ca#r.ShaqNiBya#H pRutanAq havE#Shuq pra pRu#thiqvyA ri#ricAthE diqvaSca# |

www.vedavms.in Page 48 of 145

Page 49: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

pra sindhu#ByaqH pragiqriByO# mahiqtvA prEndrA$gnIq viSvAq BuvaqnA&tyaqnyA || maru#tOq yasyaq hi - [ ] 46

TS 4.2.11.2kShayE# pAqthA diqvO vi#mahasaH | sa su#gOqpAta#mOq jana#H || yaqj~jairvA# yaj~javAhasOq vipra#sya vA matIqnAM | maru#taH SRuNuqtA hava$M || SriqyasEq kaM BAqnuBiqH saM mi#mikShirEq tE raqSmiBiqsta Rukva#BiH suKAqdaya#H | tE vASI#manta iqShmiNOq aBI#ravO viqdrE priqyasyaq mAru#tasyaq dhAmna#H || ava# tEq hEDaq> 1, udu#ttaqmaM >2 || kayA# naSciqtra A Bu#vadUqtI saqdA vRu#dhaqH saKA$ | kayAq Saci#ShThayA vRuqtA || 47

TS 4.2.11.3kO aqdya yu#~gktE dhuqri gA Ruqtasyaq SimI#vatO BAqminO# dur.hRuNAqyUn | Aqsanni#ShUn. hRuqthsvasO# mayOqBUn. ya E#ShAM BRuqtyAmRuqNadhaqth sa jI#vAt || agnEq nayA > 3, &&dEqvAnAq(gm)q >4, SannO# Bavantuq > 5, vAjE#vAjE>6 | aqPsva#gnEq sadhiqShTavaq sauSha#dhIqranu# ruddhyasE | garBEq sa~jjA#yasEq puna#H || vRuShA# sOma dyuqmA(gm) a#siq vRuShA# dEvaq vRuSha#vrataH | vRuShAq dharmA#Ni dadhiShE ||

[email protected] Page 49 of 145

Page 50: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

iqmaM mE# ( ) varuNaq > 7, tattvA# yAmiq>8, tvaM nO# agnEq>9, sa tvaM nO# agnE> 10 || 48 (hi - vRuqtA - maq - EkA#daSa ca ) (A11)

Prasna KOrvai with starting Padams Of 1 tO 11 Anuvaakams :- (viShNOqH kramO#&si - diqvaspa - ryanna#paqtE - &pE#taq - sami#taqM - ~MyA jAqtA - mA nO# hi(gm)sI - daqBya#sthAd - dhruqvA - &syA#diqtya~ggarBaq - mindrA$gnI rOcaq - naikA#daSa )

KOrvai with starting Padams Of 1, 11, 21 SEriEs Of Panchaatis :-(viShNO# - rasmin. haqvyE - ti# tvAq&haM - dhIqtiBiq - r.hOtrA# - aqShTAca#tvAri(gm)Sat)

First and Last Padam Of SEcOnd Prasnam Of 4th Kandam(viShNOqH kramO#&siq - tvannO# agnEq sa tvannO# agnE )

|| hari#H OM |||| kRuShNa yajurvEdIya taittirIya saMhitAyAM caturtha kANDE dvitIyaH praSnaH samAptaH ||

www.vedavms.in Page 50 of 145

Page 51: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

4.2.1 Appendix4.2.11.2 -ava# tEq hEDaq> 1, udu#ttaqmaM >2 ava# tEq hEDO# varuNaq namO#Biqrava# yaqj~jEBi#rImahE haqvirBi#H | kShaya#nnaqsmaBya#masura pracEtOq rAjaqnnEnA(gm#)si SiSrathaH kRuqtAni# ||

udu#ttaqmaM ~Mva#ruNaq pASa#maqsmadavA#&dhaqmaM ~Mvima#dhyaqma(gg) Sra#thAya | athA# vaqyamA#ditya vraqtE tavA&nA#gasOq adi#tayE syAma ||(Appearing in TS 1.5.11.3)

4.2.11.3 - agnEq nayA > 3, &&dEqvAnAq(gm)q >4agnEq naya# suqpathA# rAqyE aqsmAn. viSvA#ni dEva vaqyunA#ni viqdvAn | yuqyOqdhya#smajju#hurAqNamEnOq BUyi#ShThAM tEq nama# uktiM ~MvidhEma ||

A dEqvAnAqmapiq panthA#maganmaq yacCaqknavA#maq tadanuq pravO#DhuM | aqgni rviqdvAnthsa ya#jAqth sEduq hOtAq sO a#dhvaqrAnth sa RuqtUn ka#lpayAti || (Appearing in TS 1.1.14.3 and 4)

4.2.11.3 - SannO# Bavantuq > 5, vAjE#vAjE>6 miqtadra#vaH sahasraqsA mEqdhasA#tA saniqShyava#H | maqhO yE ratna(gm)# samiqthEShu# jaBriqrE SannO# Bavantu vAqjinOq havE#Shu ||

[email protected] Page 51 of 145

Page 52: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

vAjE#vAjE &vata vAjinO nOq dhanE#Shu viprA amRutA Rutaj~jAH ||(Appearing in TS 1.7.8.2)4.2.11.3 - iqmaM mE# varuNaq > 7, tattvA# yAmiq>8iqmaM mE# varuNa SrudhIq hava#maqdyA ca# mRuDaya | tvAma#vaqsyurA ca#kE ||

tattvA# yAmiq brahma#NAq vanda#mAnaqstadA SA$stEq yaja#mAnO haqvirBi#H | ahE#DamAnO varuNEqha bOqdhyuru#Sa(gm)saq mA naq AyuqH pramO#ShIH || (Appearing in TS 2.1.11.6)

4.2.11.3 - tvaM nO# agnEq>9, sa tvaM nO# agnE> 10 tvaM nO# agnEq varu#Nasya viqdvAn dEqvasyaq hEDO&va# yAsi sIShThAH | yaji#ShThOq vahni# tamaqH SOSu#cAnOq viSvAq dvEShA(gm)#siq pramu#mugdhyaqsmat ||

sa tvaMnO# agnE &vaqmO Ba#vOqtI nEdi#ShThO aqsyA uqShasOq vyu#ShTau | ava# yakShva nOq varu#Naq(gm)q rarA#NO vIqhi mRu#DIqka(gm) suqhavO# na Edhi ||(Appearing in TS- 2.5.12.3 and 4)

www.vedavms.in Page 52 of 145

Page 53: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

OM namaH paramAtmanE, SrI mahAgaNapatayE namaH, SrI guruByO namaH, haqriqH OM

4.3 caturthakANDE tRutIyaH praSnaH - citivarNanaM

TS 4.3.1.1aqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE sAdayAmyarNaqvE sada#nE sIda samuqdrE sada#nE sIda saliqlE sada#nE sIdAqpAM kShayE# sIdAqpA(gm) sadhi#Shi sIdAqpAM tvAq sada#nE sAdayAmyaqpAM tvA# saqdhasthE# sAdayAmyaqpAM tvAq purI#ShE sAdayAmyaqpAM tvAq yOnau# ( ) sAdayAmyaqpAM tvAq pAtha#si sAdayAmi gAyaqtrI Canda#-striqShTup CandOq jaga#tIq CandO#&nuqShTup Canda#H paq~gktiSCanda#H || 1 (yOnauq - pa~jca#daSa ca) (A1)

TS 4.3.2.1aqyaM puqrO Buvaqstasya# prAqNO Bau#vAyaqnO va#saqntaH prA#NAyaqnO gA#yaqtrI vA#saqntI gA#yatriqyai gA#yaqtraM gA#yaqtrAdu#pAq(gm)q Suru#pAq(gm)q SOstriqvRut triqvRutO# rathantaqra(gm) ra#thantaqrAd-vasi#ShThaq RuShi#H praqjApa#ti gRuhItayAq tvayA$ prAqNaM gRu#hNAmi praqjAByOq&yaM da#kShiqNA viqSvaka#rmAq tasyaq manO# vaiSvakarmaqNaM grIqShmO mA#naqsastriqShTuggraiqShmI triqShTuBa# aiqDamaiqDA-da#ntaryAqmO$ &ntaryAqmAt pa#~jcadaqSaH pa#~jcadaqSAd-bRuqhad-bRu#haqtO

[email protected] Page 53 of 145

Page 54: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

BaqradvA#jaq RuShi#H praqjApa#ti gRuhItayAq tvayAq manO# - [ ] 2

TS 4.3.2.2gRuhNAmi praqjAByOq&yaM paqScAd-viqSvavya#cAqstasyaq cakShu#rvaiSvavyacaqsaM ~Mvaqrq.ShANi# cAkShuqShANiq jaga#tI vAqrq.ShI jaga#tyAq RukSha#maqmRukSha#mAcCuqkraH SuqkrAth sa#ptadaqSaH sa#ptadaqSAd-vairUqpaM ~Mvai#rUqpAd-viqSvAmi#traq RuShi#H praqjApa#ti gRuhItayAq tvayAq cakShu#rgRuhNAmi praqjABya# iqdamu#ttaqrAth suvaqstasyaq SrOtra(gm)# sauqva(gm) SaqracCrauqtrya#nuqShTup-CA#raqdya#nuqShTuBa#H svAqra(gg) svAqrAnmaqnthI maqnthina# Ekaviq(gm)qSa E#kaviq(gm)qSAd vai#rAqjaM ~MvairAqjAjjaqmada#gniqrq. RuShi#H praqjApa#ti gRuhItayAq - [ ] 3

TS 4.3.2.3tvayAq SrOtra#M gRuhNAmi praqjABya# iqyamuqpari# maqtistasyaiq vA~gmAqtI hE#maqntO vA$cyAyaqnaH paq~gktir.hai#maqntI paqktyaiM niqdhana#vanniqdhana#vata AgrayaqNa A$grayaqNAt tri#Navatrayastriq(gm)qSau tri#Navatrayastriq(gm)qSAByA(gm)# SAkvararaivaqtE SA$kvararaivaqtAByA$M ~MviqSvakaqrmar.Shi#H praqjApa#ti gRuhItayAq tvayAq vAca#M gRuhNAmi praqjABya#H || 4 (tvayAq manO#-jaqmada#gniqrq.RuShi#H praqjApa#tigRuhItayA-triq(gm)qSacca#) (A2)

www.vedavms.in Page 54 of 145

Page 55: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

TS 4.3.3.1prAcI# diqSAM ~Mva#saqnta Ru#tUqnAmaqgnirdEqvatAq brahmaq dravi#NaM triqvRuth stOmaqH sa u# pa~jcadaqSava#rtaniq-stryaviqrvaya#H kRuqtamayA#nAM purOvAqtO vAtaqH sAna#gaq RuShi#rdakShiqNA diqSAM grIqShma Ru#tUqnAmindrO# dEqvatA$ kShaqtraM dravi#NaM pa~jcadaqSaH stOmaqH sa u# saptadaqSa va#rtani-rdi#tyaqvAD-vayaqstrEtA&yA#nAM dakShiNAdvAqtO vAta#H sanAqtanaq RuShi#H praqtIcI# diqSAM ~Mvaqrq.ShA Ru#tUqnAM ~MviSvE# dEqvA dEqvatAq viD-[ ] 5

TS 4.3.3.2dravi#Na(gm) saptadaqSa stOmaqH sa u# vEkaviq(gm)q Sava#rtani-strivaqthsO vayO$ dvApaqrO&yA#nAM paScAdvAqtO vAtO#&haqBUnaq RuShiqrudI#cI diqSA(gm) Saqrad-Ru#tUqnAM miqtrAvaru#Nau dEqvatA# puqShTaM dravi#NamEkaviq(gm)qSaH stOmaqH sa u# triNaqvava#rtani-sturyaqvAD vaya# AskaqndO &yA#nAmuttarAd-vAqtO vAta#H praqtna RuShi#rUqd^^rdhvA diqSA(gm) hE#mantaSiSiqrAvRu#tUqnAM bRuhaqspati#rdEqvatAq varcOq dravi#NaM triNaqva stOmaqH sa u# trayastriq(gm)qSava#rtaniH paShThaqvAdvayO# ( ) &BiqBUrayA#nAM ~MviShvagvAqtO vAta#H supaqrNa RuShi#H piqtara#H pitAmaqhAH parE&va#rEq tE na#H pAntuq tE nO#&vantvaqsmin brahma#nnaqsmin kShaqtrE$&syA-mAqSiShyaqsyAM pu#rOqdhAyA#maqsmin karma#nnaqsyAM dEqvahU$tyAM || 6(viT - pa#ShThaqvAd vayOq - &ShTAvi(gm)#SatiSca) (A3)

[email protected] Page 55 of 145

Page 56: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

TS 4.3.4.1dhruqvakShi#ti -rdhruqvayO#ni-rdhruqvA&si# dhruqvAM ~MyOniqmA sI#da sAqddhyA | uKya#sya kEqtuM pra#thaqmaM puqrastA#daqSvinA$&ddhvaqryU sA#dayatAmiqha tvA$ || svE dakShEq dakSha#pitEqha sI#da dEvaqtrA pRu#thiqvI bRu#haqtI rarA#NA | svAqsaqsthA taqnuvAq saM ~Mvi#Sasva piqtEvai#dhi sUqnavaq A suqSEvAq&SvinA$ddhvaqryU sA#dayatAmiqha tvA$ || kuqlAqyinIq vasu#matI vayOqdhA raqyiM nO# vad^^rdha bahuqla(gm) suqvIra$M | 7 TS 4.3.4.2apAma#tiM durmaqtiM bAdha#mAnA rAqyaspOShE# yaqj~japa#timAqBaja#ntIq suva#d^^rdhEhiq yaja#mAnAyaq pOSha#maqSvinA$&ddhvaqryU sA#dayatAmiqha tvA$ || aqgnEH purI#Shamasi dEvaqyAnIq tAM tvAq viSvE# aqBi gRu#Nantu dEqvAH | stOma#pRuShThA GRuqtava#tIqha sI#da praqjAva#daqsmE draviqNA &&*ya#jasvAqSvinA$ &ddhvaqryU sA#dayatAmiqha tvA$ || diqvO mUqd^^rdhA&si# pRuthiqvyA nABi#rviqShTaMBa#nI diqSAmadhi#patnIq Buva#nAnAM | 8

TS 4.3.4.3UqrmirdraqPsO aqpAma#si viqSvaka#rmA taq RuShi#raqSvinA$&ddhvaqryU sA#dayatAmiqha tvA$ || saqjUr.RuqtuBi#H saqjUrviqdhABi#H saqjUrvasu#BiH saqjU ruqdraiH saqjUrA#diqtyaiH saqjUrviSvai$rdEqvaiH

www.vedavms.in Page 56 of 145

Page 57: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

saqjUrdEqvaiH saqjUrdEqvairva#yO-nAqdhairaqgnayE$ tvA vaiSvAnaqrAyAqSvinA$&ddhvaqryU sA#dayatAmiqha tvA$ || prAqNaM mE# pAhyapAqnaM mE# pAhi vyAqnaM mE# pAhiq cakShu#rma uqrvyA ( ) vi BA#hiq SrOtra#M mE SlOkayAqpa-spiqnvauSha#dhIrjinva dviqpAt pA#hiq catu#ShpAdava diqvO vRuShTiqmEra#ya || 9 (suqvIraqM - Buva#nAnA - muqrvyA - saqptada#Sa ca) (A4)

TS 4.3.5.1tryaviqrvaya#striqShTup CandO# dityaqvAD vayO# viqrAT CandaqH pa~jcA#viqrvayO# gAyaqtrI Canda#strivaqthsO vaya# uqShNihAq Canda# sturyaqvAD vayO#&nuqShTup Canda#H paShThaqvAd vayO# bRuhaqtI Canda# uqkShA vaya#H saqtObRu#hatIq Canda# RuShaqBO vaya#H kaqkucCandO# dhEqnurvayOq jaga#tIq CandO#&naqDvAn. vaya#H paq~gkti SCandO# baqstO vayO# vivaqlaM CandO# vRuqShNirvayO# viSAqlaM CandaqH puru#ShOq vaya# ( ) staqndraM CandO$ vyAqGrO vayO&nA#dhRuShTaqM Canda#H siq(gm)qhO vaya# SCaqndi SCandO# viShTaqBOM ~MvayO&dhi#patiq SCanda#H kShaqtraM ~MvayOq maya#ndaqM CandO# viqSvaka#rmAq vaya#H paramEqShThI CandO# mUqd^^rdhA vaya#H praqjApa#tiq SCanda#H || 10 (puru#ShOq vayaqH - ShaD vi(gm)#SatiSca) (A5)

TS 4.3.6.1indrA$gnIq avya#thamAnAqmiShTa#kAM dRu(gm)hataM ~MyuqvaM |

[email protected] Page 57 of 145

Page 58: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

pRuqShThEnaq dyAvA#pRuthiqvI aqntari#kShaM caq vi bA#dhatAM || viqSvaka#rmA tvA sAdayatvaqntari#kShasya pRuqShThE vyaca#svatIqM pratha#svatIqM BAsva#tI(gm) sUriqmatIqmA yA dyAM BAsyA pRu#thiqvImOrva#ntari#kSha-maqntari#kShaM ~MyacCAqntari#kShaM dRu(gm)hAqntari#kShaqM mA hi(gm)#sIq rviSva#smai prAqNAyA#pAqnAya# vyAqnAyO#dAqnAya# pratiqShThAyai# caqritrA#ya vAqyustvAq&Bi pA#tu maqhyA svaqstyA CaqrdiShAq - [ ] 11

TS 4.3.6.2Santa#mEnaq tayA# dEqva#tayA&~ggiraqsvad-dhruqvA sI#da || rAj~jya#siq prAcIq dig-viqrADa#si dakShiqNA diK saqmrADa#si praqtIcIq diK-svaqrADaqsyudI#cIq digadhi#patnyasi bRuhaqtI digAyu#rmE pAhi prAqNaM mE# pAhyapAqnaM mE# pAhi vyAqnaM mE# pAhiq cakShu#rmE pAhiq SrOtra#M mE pAhiq manO# mE jinvaq vAca#M mE pinvAq ( ) &&tmAna#M mE pAhiq jyOti#rmE yacCa || 12 (CaqrdiShA# - pinvaq - ShaTca#) (A6)

TS 4.3.7.1mA Canda#H praqmA Canda#H pratiqmA CandO$&srIqvi SCanda#H paq~gkti SCanda# uqShNihAq CandO# bRuhaqtI CandO#&nuqShTup CandO# viqrAT CandO# gAyaqtrI Canda#-striqShTup CandOq jaga#tIq Canda#H pRuthiqvI CandOq &ntari#kShaqM CandOq dyau SCandaqH samAq SCandOq nakSha#trANiq CandOq

www.vedavms.in Page 58 of 145

Page 59: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

manaq SCandOq vAk Canda#H kRuqShi SCandOq hira#NyaqM CandOq gau SCandOq &jA CandO &Svaq SCanda#H || aqgnirdEqvatAq - [ ] 13

TS 4.3.7.2vAtO# dEqvatAq sUryO# dEqvatA# caqndramA# dEqvatAq vasa#vO dEqvatA# ruqdrA dEqvatA# &&diqtyA dEqvatAq viSvE# dEqvA dEqvatA# maqrutO# dEqvatAq bRuhaqspati# rdEqvatEndrO# dEqvatAq varu#NO dEqvatA# mUqd^^rdhA&siq rAD dhruqvA&si# dhaqruNA# yaqntrya#siq yami#trIqShE tvOqrjE tvA# kRuqShyai tvAq kShEmA#ya tvAq yantrIq rAD dhruqvA&siq dhara#NI dhaqrtrya#siq dhariqtryAyu#ShE tvAq ( ) varca#sEq tvauja#sE tvAq balA#ya tvA || 14(dEqvatA - &&yu#ShE tvAq - ShaT ca# ) (A7)

TS 4.3.8.1AqSustriqvRud-BAqntaH pa#~jcadaqSO vyO#ma saptadaqSaH pratU$rtiraShTAdaqSa stapO# navadaqSO# &BivaqrtaH sa#viq(gm)qSO dhaqruNa# Ekaviq(gm)qSO varcO$ dvAviq(gm)qSaH saMBara#NastrayOviq(gm)qSO yOni#Scaturviq(gm)qSO garBA$H pa~jcaviq(gm)qSa Oja#striNaqvaH kratu#rEkatriq(gm)qSaH pra#tiqShThA tra#yastriq(gm)qSO braqddhnasya# viqShTapa#M catustriq(gm)qSO nAka#H ShaTtriq(gm)qSO vi#vaqrtO$&ShTAcatvAriq(gm)qSO dhaqrtraSca#tuShTOqmaH || 15(AqSuH - saqptatri(gm)#Sat) (A8)

[email protected] Page 59 of 145

Page 60: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

TS 4.3.9.1aqgnErBAqgO#&si dIqkShAyAq Adhi#patyaqM brahma# spRuqtaM triqvRuth stOmaq indra#sya BAqgO#&siq viShNOqrAdhi#patyaM kShaqtra(gg) spRuqtaM pa#~jcadaqSaH stOmO# nRuqcakSha#sAM BAqgO#&si dhAqturAdhi#patyaM jaqnitra(gg)# spRuqta(gm) sa#ptadaqSaH stOmO# miqtrasya# BAqgO#&siq varu#NaqsyA&&dhi#patyaM diqvO vRuqShTirvAtA$H spRuqtA E#kaviq(gm)qSaH stOmO&di#tyai BAqgO#&si pUqShNa Adhi#patyaqmOja#H spRuqtaM tri#NaqvaH stOmOq vasU#nAM BAqgO#&si- [ ] 16

TS 4.3.9.2ruqdrANAqmAdhi#patyaqM catu#ShpAth spRuqtaM ca#turviq(gm)qSaH stOma# AdiqtyAnA$M BAqgO#&si maqrutAqmAdhi#patyaqM garBA$H spRuqtAH pa#~jcaviq(gm)qSaH stOmO# dEqvasya# saviqturBAqgO#&siq bRuhaqspatEqrAdhi#patya(gm) saqmIcIqrdiSa#H spRuqtASca#tuShTOqmaH stOmOq yAvA#nAM BAqgO$&syayA#vAnAqmAdhi#patyaM praqjAH spRuqtA-Sca#tu-ScatvAriq(gm)qSaH stOma# RuBUqNAM BAqgO#&siq viSvE#ShAM dEqvAnAqmAdhi#patyaM BUqtaM niSA$nta(gg) spRuqtaM tra#yastriq(gm)qSaH stOma#H || 17(vasU#nAM BAqgO#&siq - ShaTca#tvAri(gm)Sacca) (A9)

TS 4.3.10.1Eka#yA&stuvata praqjA a#dhIyanta praqjApa#tiqradhi#patirAsIt tiqsRuBi#rastuvataq brahmA#sRujyataq brahma#Naqspatiq-radhi#patirAsIt

www.vedavms.in Page 60 of 145

Page 61: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

paq~jcaBi#rastuvata BUqtAnya#sRujyanta BUqtAnAqM patiqradhi#patirAsIth saqptaBi#rastuvata saptaqrq.ShayO#&sRujyanta dhAqtA-dhi#patirAsI-nnaqvaBi#rastuvata piqtarO#-&sRujyaqntA-&*di#tiqradhi#patnyAsI-dEkAdaqSaBi#-rastuvataqrtavO#& sRujyantA- &&rtaqvO-&dhi#pati-rAsIt trayOdaqSaBi#-rastuvataq mAsA# asRujyanta saM~MvathsaqrO&dhi#pati- [ ] 18

TS 4.3.10.2-rAsIt pa~jcadaqSaBi#rastuvata kShaqtrama#sRujyaqtEndrO &dhi#patirAsIth-saptadaqSaBi#rastuvata paqSavO#&sRujyantaq bRuhaqspatiqradhi#pati-rAsInnavadaqSaBi#-rastuvata SUdrAqryAva#sRujyEtAmahOrAqtrE adhi#patnI AstAqmEka#vi(gm) SatyA&stuvaqtaika#SaPAH paqSavO#&sRujyantaq varuqNO &dhi#patirAsIqt trayO#vi(gm)SatyA&stuvata kShuqdrAH paqSavO#&sRujyanta pUqShA &dhi#patirAsIqt pa~jca#vi(gm)SatyA &stuvatA*&&raqNyAH paqSavO#&sRujyanta vAqyuradhi#patirAsIth saqptavi(gm)#SatyA&stuvataq dyAvA#pRuthiqvI vyai#- [ ] 19

TS 4.3.10.3-tAqM ~Mvasa#vO ruqdrA A#diqtyA anuq vyA#yaqn tEShAqmAdhi#patyamAsIq-nnava#vi(gm) SatyA&stuvataq vanaqspata#yO&sRujyantaq sOmO &dhi#patirAsIq-dEka#tri(gm)SatA &stuvata praqjA a#sRujyantaq yAvA#nAqM cAyA#vAnAqM cA&&dhi#patyamAsIqt

[email protected] Page 61 of 145

Page 62: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

traya#stri(gm)SatA &stuvata BUqtAnya#SAmyan praqjApa#tiH paramEqShThyadhi#patirAsIt || 20(saqM~MvaqthsaqrO&dhi#patiq- rvi - pa~jca#tri(gm)Sacca) (A10)

TS 4.3.11.1iqyamEqva sA yA pra#thaqmA vyaucCa#daqntaraqsyAM ca#ratiq pravi#ShTA | vaqdhUrja#jAna navaqgajjani#trIq traya# EnAM mahiqmAna#H sacantE || Canda#svatI uqShasAq pEpi#SAnE samAqnaM ~MyOniqmanu# saq~jcara#ntI | sUrya#patnIq vi ca#rataH prajAnaqtI kEqtuM kRu#NvAqnE aqjaraq BUri#rEtasA || Ruqtasyaq panthAqmanu# tiqsra A&guqstrayO# GaqrmAsOq anuq jyOtiqShA&&gu#H | praqjAmEkAq rakShaqtyUrjaqmEkA$ -[ ] 21

TS 4.3.11.2vraqtamEkA# rakShati dEvayUqnAM || caqtuqShTOqmO a#BavaqdyA tuqrIyA# yaqj~jasya# paqkShAvRu#ShayOq Bava#ntI | gAqyaqtrIM triqShTuBaqM ja#gatImanuqShTuBa#M bRuqhadaqrkaM ~Myu#~jjAqnAH suvaqrA&Ba#ranniqdaM || paq~jcaBi#d^^rdhAqtA vi da#dhAviqdaM ~Myat tAsAq(gg)q svasRU#rajanaqyat pa~jca#pa~jca | tAsA#mu yanti prayaqvENaq pa~jcaq nAnA# rUqpANiq krata#vOq vasA#nAH || triq(gm)qSath svasA#raq upa#yanti niShkRuqta(gm) sa#mAqnaM kEqtuM pra#timuq~jcamA#nAH | 22

www.vedavms.in Page 62 of 145

Page 63: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

TS 4.3.11.3RuqtU(gg)sta#nvatE kaqvaya#H prajAnaqtIrmaddhyE#CandasaqH pari# yantiq BAsva#tIH || jyOti#ShmatIq prati# mu~jcatEq naBOq rAtrI# dEqvI sUrya#sya vraqtAni# | vi pa#Syanti paqSavOq jAya#mAnAq nAnA#rUpA mAqturaqsyA uqpasthE$ || EqkAqShTaqkA tapa#sAq tapya#mAnA jaqjAnaq garBa#M mahiqmAnaqmindra$M | tEnaq dasyUqn vya#sahanta dEqvA haqntA&su#rANA-maBaqvacCacI#BiH || anA#nujAmanuqjAM mAma#karta saqtyaM ~Mvadaqntyanvi#cCa Eqtat | BUqyAsa# -[ ] 23

TS 4.3.11.4masya sumaqtau yathA# yUqyamaqnyA vO# aqnyAmatiq mA pra yu#kta || aBUqnmama# sumaqtau viqSvavE#dAq AShTa# pratiqShThAmavi#daqddhi gAqdhaM | BUqyAsa#masya sumaqtau yathA# yUqyamaqnyA vO# aqnyAmatiq mA prayu#kta || pa~jcaq vyu#ShTIqranuq pa~jcaq dOhAq gAM pa~jca#nAmnImRuqtavO&nuq pa~jca# | pa~jcaq diSa#H pa~jcadaqSEna# klRuqptAH sa#mAqnamU$d^^rdhnIraqBi lOqkamEka$M || 24

TS 4.3.11.5Ruqtasyaq garBa#H prathaqmA vyUqShuShyaqpAmEkA# mahiqmAna#M biBarti |

[email protected] Page 63 of 145

Page 64: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

sUryaqsyaikAq cara#ti niShkRuqtEShu# GaqrmasyaikA# saviqtaikAqM ni ya#cCati || yA pra#thaqmA vyaucCaqth sA dhEqnura#BavadyaqmE | sA naqH paya#svatI dhuqkShvOtta#rAmuttarAq(gm)q samA$M || Suqkrar.Sha#BAq naBa#sAq jyOtiqShA &&*gA$d-viqSvarU#pA SabaqlIraqgnikE#tuH | saqmAqnamartha(gg)# svapaqsyamA#nAq biBra#tI jaqrAma#jara uShaq A&gA$H || RuqtUqnAM patnI$ ( ) prathaqmEyamA&gAqdahnA$M nEqtrI ja#niqtrI praqjAnA$M | EkA# saqtI ba#huqdhOShOq vyu#cCaqsyajI$rNAq tvaM ja#rayasiq sarva#maqnyat || 25 (UrjaqmEkA$ - pratimuq~jcamA#nA - BUqyAsaq - mEkaqM - patnyE kAqnna vi(gm)#SaqtiSca#) (A11)

TS 4.3.12.1agnE# jAqtAn praNu#dA naH saqpatnAqn pratyajA#tA~jjAtavEdO nudasva | aqsmE dI#dihi suqmanAq ahE#Daqn tava# syAq(gm)q Sarma#n triqvarU#tha uqdBit || saha#sA jAqtAn praNu#dAnaH saqpatnAqn pratyajA#tA~jjAtavEdO nudasva | adhi# nO brUhi sumanaqsyamA#nO vaqya(gg) syA#maq praNu#dA naH saqpatnAn# || caqtuqScaqtvAqriq(gm)qSaH stOmOq varcOq dravi#Na(gm) ShODaqSaH stOmaq OjOq dravi#NaM pRuthiqvyAH purI#Shamaqsya- [ ] 26

www.vedavms.in Page 64 of 145

Page 65: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

TS 4.3.12.2-PsOq nAma# | Evaq SCandOq vari#vaq SCanda#H SaqBUM SCanda#H pariqBU SCanda# AqcCacCandOq manaq SCandOq vyacaq SCandaqH sindhuq SCanda#H samuqdraM Canda#H saliqlaM Canda#H saqM~MyacCandO# viqyacCandO# bRuqhacCandO# rathantaqraM CandO# nikAqya SCandO# vivaqdha SCandOq giraq SCandOq Brajaq SCanda#H saqShTup CandO# &nuqShTup Canda#H kaqkucCanda# strikaqkucCanda#H kAqvyaM CandO$ -&~gkuqpaM Canda#H - [ ] 27

TS 4.3.12.3paqdapa#~gktiq SCandOq &kShara#pa~gktiq SCandO# viShTAqrapa#~gktiq SCanda#H kShuqrO BRujvAq~jCanda#H praqcCacCanda#H paqkSha SCandaq Evaq SCandOq vari#vaq SCandOq vayaq SCandO# vayaqskRucCandO# viSAqlaM CandOq viShpa#d^^rdhAq SCanda# SCaqdi SCandO# dUrOhaqNaM Canda#staqndraM CandO$ &~gkAq~gkaM Canda#H || 28 (aqsyaq - ~gkuqpa~jCandaq - straya#stri(gm)Sacca) (A12)

TS 4.3.13.1aqgnirvRuqtrANi# ja~gGanad draviNaqsyurvi#paqnyayA$ | sami#ddhaH Suqkra Ahu#taH || tva(gm) sO#mAsiq satpa#tiqstva(gm) rAjOqta vRu#traqhA | tvaM BaqdrO a#siq kratu#H || BaqdrA tE# agnE svanIka saqdRuMgGOqrasya# saqtO viShu#Nasyaq cAru#H |

[email protected] Page 65 of 145

Page 66: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

na yat tE# SOqcistama#sAq vara#ntaq na dhvaqsmAna#staqnuviq rEpaq A dhu#H || BaqdraM tE# agnE sahasiqnnanI#kamupAqka A rO#catEq sUrya#sya | 29

TS 4.3.13.2ruSa#d-dRuqSE da#dRuSE naktaqyA ciqdarU$kShitaM dRuqSa A rUqpE anna$M || sainA&nI#kEna suviqdatrO# aqsmE yaShTA# dEqvA(gm) Aya#jiShThaH svaqsti | ada#bdhO gOqpA uqta na#H paraqspA agnE$ dyuqmaduqta rEqvad di#dIhi || svaqsti nO# diqvO a#gnE pRuthiqvyA viqSvAyu#d^^rdhEhi yaqjathA#ya dEva | yath sIqmahi# divijAtaq praSa#staqM tadaqsmAsuq dravi#NaM dhEhi ciqtraM || yathA# hOtaqrmanu#ShO - [ ] 30

TS 4.3.13.3dEqvatA#tA yaqj~jEBi#H sUnO sahasOq yajA#si | EqvA nO# aqdya sa#maqnA sa#mAqnAnuq-Sanna#gna uSaqtO ya#kShi dEqvAn || aqgnimI#DE puqrOhi#taM ~Myaqj~jasya# dEqvamRuqtvija$M | hOtA#ra(gm) ratnaqdhAta#maM || vRuShA# sOma dyuqmA(gm) a#siq vRuShA# dEvaq vRuSha#vrataH | vRuShAq dharmA#Ni dadhiShE || sAnta#panA iqda(gm) haqvirmaru#taqstajju#juShTana | yuqShmAkOqtI ri#SAdasaH ||

www.vedavms.in Page 66 of 145

Page 67: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

yO nOq martO# vasavO dur.hRuNAqyustiqraH saqtyAni# marutOq - [ ] 31

TS 4.3.13.4jiGA(gm)#sAt | druqhaH pASaqM pratiq sa mu#cIShTaq tapi#ShThEnaq tapa#sA hantanAq taM || saqM~MvaqthsaqrINA# maqruta#H svaqrkA u#ruqkShayAqH saga#NAq mAnu#ShEShu | tE$&smat pASAqn pra mu#~jcaqntva(gm)ha#saH sAntapaqnA ma#diqrA mA#dayiqShNava#H || piqprIqhi dEqvA(gm) u#SaqtO ya#viShTha viqdvA(gm) RuqtU(gm)r.Ru#tupatE yajEqha | yE daivyA# RuqtvijaqstEBi#ragnEq tva(gm) hOtRU#NAmaqsyAya#jiShThaH || aqgnE yadaqdya viqSO a#ddhvarasya hOtaqH pAva#ka - [ ] 32

TS 4.3.13.5SOcEq vEShTva(gm) hi yajvA$ | RuqtA ya#jAsi mahiqnA vi yadBUr.haqvyA va#ha yaviShThaq yA tE# aqdya || aqgninA# raqyima#Snavaqt pOSha#mEqva diqvEdi#vE | yaqSasa#M ~MvIqrava#ttamaM || gaqyaqsPAnO# amIvaqhA va#suqvit pu#ShTiqvad^^rdha#naH | suqmiqtraH sO#ma nO Bava || gRuha#mEdhAsaq A ga#taq maru#tOq mA&pa# BUtana | praqmuq~jcantO# nOq a(gm)ha#saH || pUqrvIBiqrq.hi da#dASiqma SaqradBi#rmarutO vaqyaM | mahO#Bi- [ ] 33

[email protected] Page 67 of 145

Page 68: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

TS 4.3.13.6-Scar.ShaNIqnAM || prabuqddhniyA# IratE vOq mahA(gm)#siq praNAmA#ni prayajyavastiraddhvaM | saqhaqsriyaqM damya#M BAqgamEqtaM gRu#hamEqdhIya#M marutO juShaddhvaM || upaq yamEti# yuvaqtiH suqdakSha#M dOqShA vastOr#. haqviShma#tI GRuqtAcI$ | upaq svaina#maqrama#tirva-sUqyuH || iqmO a#gnE vIqtata#mAni haqvyA &ja#srO vakShi dEqvatA#tiqmacCa# | prati# na I(gm) suraqBINi# viyantu ||krIqDaM ~MvaqH Sad^^rdhOq mAru#tamanaqrvANa(gm)# rathEqSuBa$M | 34

TS 4.3.13.7kaNvA# aqBi pra gA#yata || atyA#sOq na yE maqrutaqH sva~jcO# yakShaqdRuSOq na SuqBaya#ntaq maryA$H | tE ha#rmyEqShThAH SiSa#vOq na SuqBrA vaqthsAsOq na pra#krIqDina#H payOqdhAH || praiShAqmajmE#Shu vithuqrEva# rEjatEq BUmiqryAmE#Shuq yaddha# yuq~jjatE# SuqBE | tE krIqDayOq dhuna#yOq BrAja#dRuShTayaH svaqyaM ma#hiqtvaM pa#nayantaq dhUta#yaH || uqpaqhvaqrEShuq yadaci#ddhvaM ~MyaqyiM ~Mvaya# iva marutaqH kEna# - [ ] 35

www.vedavms.in Page 68 of 145

Page 69: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

TS 4.3.13.8cit paqthA | ScOta#ntiq kOSAq upa# vOq rathEqShvA GRuqtamu#kShatAq madhu#varNaqmarca#tE || aqgnima#gniq(gm)q havI#maBiqH sadA# havanta viqSpati$M | haqvyaqvAha#M purupriqyaM || ta(gm) hi SaSva#ntaq IDa#tE sruqcA dEqvaM GRu#taqScutA$ | aqgni(gm) haqvyAyaq vODha#vE || indrA$gnI rOcaqnA diqvaH > 1, Snatha#dvRuqtra >2, mindra#M ~MvO viqSvataqsparI>3, ndraqM narOq >4, viSva#karman. haqviShA# vAvRudhAqnO>5,viSva#karman. haqviShAq vardha#nEna >6 || 36 (sUrya#syaq - manu#ShO - marutaqH - pAva#kaq - mahO#BI - rathEqSuBaq - ~gkEnaq - ShaDca#tvAri(gm)Sacca) (A13)

Prasna Korvai with starting Padams of 1 to 13 Anuvaakams :- (aqpAntvEma# - nnaqyaM puqrO BuvaqH - prAcI$ - dhruqvakShi#tiq - stryaviq - rindrA$gnIq - mA Canda# - AqSustriqvRu - daqgnErBAqgO$ - &syEka# - yEqyamEqva sA yA - &gnE# jAqtA - naqgnirvRuqtrANiq - trayO#daSa )

Korvai with starting Padams of 1, 11, 21 Series of Panchaatis :-(aqpAntvE - ndrA$gnI - iqyamEqva - dEqvatA#tAq - ShaTtri(gm)#Sat )

[email protected] Page 69 of 145

Page 70: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

First and Last Padam of Third Prasnam of Kandam 4 :-(aqpAntvEma#n - haqviShAq vardha#nEna) || hari#H OM |||| kRuShNa yajurvEdIya taittirIya saMhitAyAM caturtha kANDE tRutIyaH praSnaH samAptaH ||

4.3.1 Appendix4.3.13.8-indrA$gnI rOcaqnA diqvaH > 1, Snatha#d-vRuqtra >2, indrA$gnI rOcaqnA diqvaH pariq vAjE#Shu BUShathaH | tadvA$M cEtiq pravIqrya$M ||

Snatha#d-vRuqtramuqta sa#nOtiq vAjaqmindrAq yO aqgnI sahu#rI sapaqryAt | iqraqjyantA# vasaqvya#syaq BUrEqH saha#stamAq saha#sA vAjaqyantA$ ||(Appearing in TS 4.2.11.1)

4.3.13.8 mindra#M ~MvO viqSvataqsparI >3, ndraqM narOq >4, indra#M ~MvO viqSvataqspariq havA#mahEq janE$ByaH | aqsmAka#mastuq kEva#laH ||

indraqM narO# nEqmadhi#tA havantEq yatpAryA# yuqnaja#tEq dhiyaqstAH |SUrOq nRuShA#tAq Sava#saScakAqna A gOma#ti vraqjE Ba#jAq tvannaH# ||(Appearing in TS 1.6.12.1)

www.vedavms.in Page 70 of 145

Page 71: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

4.3.13.8 viSva#karman. haqviShA# vAvRudhAqnO>5, viSva#karman. haqviShAq vardha#nEna > 6 viSva#karman. haqviShA# vAvRudhAqnaH svaqyaM ~Mya#jasva taqnuva#M juShAqNaH |muhya#ntvaqnyE aqBita#H saqpatnA# iqhAsmAka#M maqGavA# sUqrira#stu ||

viSva#karman. haqviShAq vardha#nEna trAqtAraqmindra#makRuNOravaqdhyaM |tasmaiq viSaqH sama#namanta pUqrvIraqyamuqgrO vi#haqvyO# yathAsa#t ||(Appearing in TS 4.6.2.6)

[email protected] Page 71 of 145

Page 72: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

OM namaH paramAtmanE, SrI mahAgaNapatayE namaH, SrI guruByO namaH , haqriqH OM4.4 caturthakANDE caturthaH praSnaH - pa~jcamacitiSEShanirUpaNaM

TS 4.4.1.1raqSmira#siq kShayA#ya tvAq kShaya#M jinvaq prEti#rasiq dharmA#ya tvAq dharma#M jiqnvAnvi#tirasi diqvE tvAq diva#M jinva saqndhira#syaqntari#kShAya tvAq&ntari#kShaM jinva pratiqdhira#si pRuthiqvyai tvA# pRuthiqvIM ji#nva viShTaqBOM#&siq vRuShTyai$ tvAq vRuShTi#M jinva praqvA&syahnEq tvA&ha#rjinvAnuq vA&siq rAtri#yai tvAq rAtri#M jinvOq Siga#siq - [ ] 1

TS 4.4.1.2vasu#ByastvAq vasU$~jjinva prakEqtO#&si ruqdrEBya#stvA ruqdrA~jji#nva sudIqtira#syAdiqtyEBya#stvA &&diqtyA~jjiqnvaujO#&si piqtRuBya#stvA piqtRU~jji#nvaq tantu#rasi praqjABya#stvA praqjA ji#nva pRutanAqShADa#si paqSuBya#stvA paqSU~jji#nva rEqvadaqsyOSha#dhIByaq-stvauSha#dhI-rjinvABiqjida#si yuqktagrAqvEndrA#yaq tvEndra#M jiqnvAdhi#patirasi prAqNAya# - [ ] 2

TS 4.4.1.3tvA prAqNaM ji#nva yaqntA&sya#pAqnAya# tvA&pAqnaM ji#nva saq(gm)qsarpO#&siq cakShu#ShE tvAq cakShu#rjinva vayOqdhA a#siq SrOtrA#ya tvAq SrOtra#M

www.vedavms.in Page 72 of 145

Page 73: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

jinva triqvRuda#si praqvRuda#si saqM~MvRuda#si viqvRuda#si sa(gm)rOqhO#&si nIrOqhO#&si prarOqhO$&syanurOqhO#&si vasuqkO#&siq vESha#Srirasiq vasya#ShTirasi || 3(uqSiga#si - prAqNAyaq - trica#tvAri(gm)Sacca) (A1)

TS 4.4.2.1rAj~jya#siq prAcIq digvasa#vastE dEqvA adhi#patayOq&gnir.hE#tIqnAM pra#tidhaqrtA# triqvRut tvAq stOma#H pRuthiqvyA(gg) Sra#yaqtvAjya#-muqkthamavya#thayath staBnAtu rathantaqra(gm) sAmaq prati#ShThityai viqrADa#si dakShiqNA digruqdrAstE# dEqvA adhi#patayaq indrO# hEtIqnAM pra#tidhaqrtA pa#~jcadaqSastvAq stOma#H pRuthiqvyA(gg) Sra#yatuq pra-u#gamuqkthamavya#thayaqth staBnAtu bRuqhath sAmaq prati#ShThityai saqmrADa#si praqtIcIq di- [ ] 4

TS 4.4.2.2gA#diqtyAstE# dEvA adhi#patayaqH sOmO# hEtIqnAM pra#tidhaqrtA sa#ptadaqSastvAq stOma#H pRuthiqvyA(gg) Sra#yatu marutvaqtIya#-muqkthamavya#thayath staBnAtu vairUqpa(gm) sAmaq prati#ShThityai svaqrADaqsyudI#cIq digviSvE# tE dEqvA adhi#patayOq varu#NO hEtIqnAM pra#tidhaqrtai ka#viq(gm)qSastvAq stOma#H pRuthiqvyA(gg) Sra#yatu marutvaqtIya#muqktha-mavya#thayath staBnAtu vairUqpa(gm) sAmaq prati#ShThityAyai svaqrADaqsyudI#cIq dig viSvE# tE dEqvA adhi#patayOq varu#NaH hEtIqnAm pra#tidhaqrtaika#viq(gm)qSa stvAq stOma#H pRuthiqvyAm Sra#yatuq niShkE#valya-muqkthamavya#thayath staBnAtu vairAqja(gm) sAmaq

[email protected] Page 73 of 145

Page 74: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

prati#ShThityAq adhi#patnyasi bRuhaqtI di~gmaqruta#stE dEqvA adhi#patayOq - [ ] 5

TS 4.4.2.3bRuhaqspati#r.hEtIqnAM pra#tidhaqrtA tri#Navatrayastriq(gm)qSau tvAq stOmau# pRuthiqvyA(gg) Sra#yatAM ~MvaiSvadEvAgnimAruqtE uqkthE avya#thayantI staBnItA(gm) SAkvararaivaqtE sAma#nIq prati#ShThityA aqntari#kShAqyar.Sha#yastvA prathamaqjA dEqvEShu# diqvO mAtra#yA variqNA pra#thantu vidhaqrtA cAqyamadhi#patiScaq tE tvAq sarvE# saM~MvidAqnA nAka#sya pRuqShThE su#vaqrgE lOqkE yaja#mAnaM ca sAdayantu || 6 (praqtIcIq di~g - maqruta#stE dEqvA adhi#pataya - ScatvAriq(gm)qSacca#) (A2)

TS 4.4.3.1aqyaM puqrO hari#kESaqH sUrya#raSmiqstasya# rathagRuqthsaScaq rathau#jASca sEnAni grAmaqNyau# pu~jjikasthaqlA ca# kRutasthaqlA cA$Psaqrasau# yAtuqdhAnA# hEqtI rakShA(gm)#siq prahE#ti raqyaM da#kShiqNA viqSva ka#rmAq tasya# rathasvaqnaScaq rathE#citraSca sEnAni grAmaqNyau# mEnaqkA ca# sahajaqnyA cA$Psaqrasau# daq~gNava#H paqSavO# hEqtiH pauru#ShEyO vaqdhaH prahE#ti raqyaM paqScAd viqSvavya#cAq stasyaq ratha# prOtaqScA-sa#marathaSca sEnAni grAmaqNyau$ praqmlOca#ntI cA -[ ] 7

www.vedavms.in Page 74 of 145

Page 75: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

TS 4.4.3.2nuqmlOca#ntI-cAPsaqrasau# saqrpA hEqti rvyAqGrAH prahE#ti raqya mu#ttaqrAth saMqya~Md- va#suqstasya# sEnaqjicca# suqShENa#Sca sEnAni grAmaqNyau# viqSvAcI# ca GRuqtAcI# cAPsaqrasAq vApO# hEqti rvAtaqH prahE#ti raqyamuqparyaq rvAgva#-suqstasyaq tArkShyaq-ScAri#ShTa-nEmiSca sEnAni grAmaqNyA# vuqrvaSI# ca pUqrvaci#ttiScA-Psaqrasau# viqdyuddhEqtira#-vaqsPUrjaqn prahE#tiq stEByOq namaqstE nO# mRuDayantuq tE yaM - [ ] 8

TS 4.4.3.3dviqShmO yaSca# nOq dvEShTiq taM ~MvOq jaMBE# dadhAmyAqyOstvAq sada#nE sAdayAqmyava#ta SCAqyAyAqM nama#H samuqdrAyaq nama#H saqmudrasyaq cakSha#sE paramEqShThI tvA# sAdayatu diqvaH pRuqShThE vyaca#svatIqM pratha#svatIM ~MviqBUma#tIM praqBUma#tIM pariqBUma#tIqM diva#M ~MyacCaq diva#M dRu(gm)haq divaqM mA hi(gm)#sIqrviSva#smai prAqNAyA#pAqnAya# vyAqnAyO#dAqnAya# pratiqShThAyai# caqritrA#yaq sUrya#stvAq&Bi pA#tu maqhyA svaqstyA ( ) CaqrdiShAq Santa#mEnaq tayA# dEqvata#yA&~ggiraqsvad-dhruqvA sI#da || prOthaqdaSvOq na yava#sE aviqShyan. yaqdA maqhaH saq~Mvara#NAqd vyasthA$t | Ada#syaq vAtOq anu# vAti SOqciradha# sma tEq vraja#naM kRuqShNama#sti || 9(praqmlOca#ntI caq - ya(gg) - svaqstyA - &ShTAvi(gm)#SatiSca) (A3)

[email protected] Page 75 of 145

Page 76: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

TS 4.4.4.1aqgnirmUqd^^rdhA diqvaH kaqkut pati#H pRuthiqvyA aqyaM | aqpA(gm) rEtA(gm)#si jinvati || tvAma#gnEq puShka#rAqdaddhyatha#rvAq nira#manthata | mUqd^^rdhnO viSva#sya vAqGata#H || aqyamaqgniH sa#haqsriNOq vAja#sya Saqtinaqspati#H | mUqd^^rdhA kaqvI ra#yIqNAM || BuvO# yaqj~jasyaq raja#saSca nEqtA yatrA# niqyudBiqH saca#sE SiqvABi#H | diqvi mUqd^^rdhAna#M dadhiShE suvaqrq.ShAM jiqhvAma#gnE cakRuShE havyaqvAha$M || abAddhyaqgniH saqmidhAq janA#nAqM - [ ] 10

TS 4.4.4.2prati# dhEqnumi#vA yaqtImuqShAsa$M | yaqhvA i#vaq pravaqyA muqjjihA#nAqH pra BAqnava#H sisratEq nAkaqmacCa# || avO#cAma kaqvayEq mEddhyA#yaq vacO# vaqndAru# vRuShaqBAyaq vRuShNE$ | gavi#ShThirOq nama#sAq stOma#maqgnau diqvIva# ruqkmamuqrvya~jca#maSrEt || jana#sya gOqpA a#janiShTaq jAgRu#viraqgniH suqdakSha#H suviqtAyaq navya#sE | GRuqtapra#tIkO bRuhaqtA di#viqspRuSA$ dyuqmadvi BA#ti BaraqtEByaqH Suci#H || tvAma#gnEq a~ggi#rasOq - [ ] 11

www.vedavms.in Page 76 of 145

Page 77: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

TS 4.4.4.3guhA# hiqtamanva#-vinda~jCiSriyAqNaM ~MvanE#vanE | sa jA#yasE maqthyamA#naqH sahO# maqhat tvAmA#huqH saha#saspuqtrama#~ggiraH || yaqj~jasya# kEqtuM pra#thaqmaM puqrOhi#tamaqgniM na#rastriShadhaqsthE sami#ndhatE | indrE#Na dEqvaiH saqrathaq(gm)q sa baqrq.hiShiq sIdaqnni hOtA# yaqjathA#ya suqkratu#H || tvAM ci#traSravastamaq hava#ntE viqkShu jaqntava#H | SOqciShkE#SaM purupriqyAgnE# haqvyAyaq vODha#vE || saKA#yaqH saM~Mva#H saqmya~jcaqmiShaq(gg)q - [ ] 12

TS 4.4.4.4stOma#M cAqgnayE$ | var.Shi#ShThAya kShitIqnAmUqrjO naptrEq saha#svatE || sa(gm)saqmidyu#vasE vRuShaqnnagnEq viSvA$nyaqrya A | iqDaspaqdE sami#ddhyasEq sa nOq vasUqnyA Ba#ra || EqnA vO# aqgniM nama#sOqrjO napA#taqmA hu#vE | priqyaM cEti#ShThamaraqti(gg) sva#ddhvaqraM ~MviSva#sya dUqtamaqmRuta$M || sa yO#jatE aruqShO viqSvaBO#jasAq sa du#dravaqth svA#hutaH | suqbrahmA# yaqj~jaH suqSamIq - [ ] 13

TS 4.4.4.5vasU#nAM dEqva(gm) rAdhOq janA#nAM || uda#sya SOqcira#sthAdAq-juhvA#nasya mIqDhuSha#H | uddhaqmAsO# aruqShAsO# diviqspRuSaqH samaqgnimi#ndhatEq nara#H ||

[email protected] Page 77 of 145

Page 78: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

agnEq vAja#syaq gOma#taq ISA#naH sahasO yahO | aqsmE dhE#hi jAtavEdOq mahiq Srava#H || sa i#dhAqnO vasu#Shkaqvi-raqgnirIqDEnyO# giqrA | rEqvadaqsmaBya#M purvaNIka dIdihi || kShaqpO rA#jannuqta tmanA&gnEq vastO#ruqtOShasa#H | sa ti#gmajaMBa - [ ] 14

TS 4.4.4.6raqkShasO# dahaq prati# || A tE# agna idhImahi dyuqmanta#M dEvAqjara$M | yaddhaq syA tEq panI#yasI saqmid-dIqdaya#tiq dyavISha(gg)# stOqtRuByaq A Ba#ra || A tE# agna RuqcA haqviH Suqkrasya# jyOtiShaspatE | suSca#ndraq dasmaq viSpa#tEq havya#vAqT tuBya(gm)# hUyataq iSha(gg)# stOqtRuByaq A Ba#ra || uqBE su#Scandra saqrpiShOq darvI$ SrINISha Aqsani# | uqtO naq ut pu#pUryA- [ ] 15

TS 4.4.4.7uqkthEShu# Savasaspataq iSha(gg)# stOqtRuByaq A Ba#ra || agnEq tamaqdyASvaqM na stOmaiqH kratuqM na Baqdra(gm) hRu#diqspRuSa$M | RuqddhyAmA# taq Ohai$H || adhAq hya#gnEq kratO$rBaqdrasyaq dakSha#sya sAqdhOH | raqthIr.Ruqtasya# bRuhaqtO baqBUtha# || AqBiShTE# aqdya gIqrBirgRuqNantO&gnEq dASE#ma | pra tE# diqvO na sta#nayantiq SuShmA$H || EqBirnO# aqrkairBavA# nO aqrvA~gK - [ ] 16

www.vedavms.in Page 78 of 145

Page 79: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

TS 4.4.4.8suvaqrna jyOti#H | agnEq viSvE#BiH suqmanAq anI#kaiH || aqgni(gm) hOtA#raM manyEq dAsva#ntaqM ~MvasO$H sUqnu(gm) saha#sO jAqtavE#dasaM | vipraqM na jAqtavE#dasaM | ya Uqd^^rdhvayA$ svaddhvaqrO dEqvO dEqvAcyA# kRuqpA | GRuqtasyaq viBrA$ShTiqmanu# SuqkraSO#ciSha AqjuhvA#nasya saqrpiSha#H || agnEq tvaM nOq anta#maH | uqta trAqtA SiqvO Ba#va varUqthya#H || taM tvA# SOciShTha dIdivaH | suqmnAya# nUqnamI#mahEq saKi#ByaH || vasu#raqgnirvasu#SravAH ( ) | acCA# nakShi dyuqmatta#mO raqyiM dA$H || 17(janA#nAq - ma~ggi#rasaq - iSha(gm)# - suqSamI# - tigmajaMBa - pupUryA - aqrvA~g - vasu#SravAqH - pa~jca# ca) (A4)

TS 4.4.5.1iqndrAqgniByA$M tvA saqyujA# yuqjA yu#najmyA GAqrAByAqM tEja#sAq varca#sOq kthEBiqH stOmE#Biq SCandO#BI raqyyai pOShA#ya sajAqtAnA$M maddhyamaqsthEyA#yaq mayA$ tvA saqyujA# yuqjA yu#najmyaqbAM duqlA ni#taqtni raqBraya#ntI mEqGaya#ntI vaqrq.Shaya#ntI cupuqNIkAq nAmA#si praqjApa#tinA tvAq viSvA#Bid^^rdhIqBirupa# dadhAmi pRuthiqvyu#dapuqramannE#na viqShTA

[email protected] Page 79 of 145

Page 80: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

ma#nuqShyA$stE gOqptArOq &gnirviya#ttO&syAqM tAmaqhaM pra# padyEq sA - [ ] 18

TS 4.4.5.2mEq Sarma# caq varma# cAqstvadhi# dyauraqntari#kShaqM brahma#NA viqShTA maqruta#stE gOqptArO# vAqyurviya#ttO&syAqM tAmaqhaM pra pa#dyEq sA mEq Sarma# caq varma# cAstuq dyaurapa#rAjitAq&mRutE#na viqShTA&&diqtyAstE# gOqptAraqH sUryOq viya#ttO&syAqM tAmaqhaM pra pa#dyEq sA mEq Sarma# caq varma# cAstu || 19(sA - &ShTAca#tvAri(gm)Sacca) (A5)

TS 4.4.6.1bRuhaqspati#stvA sAdayatu pRuthiqvyAH pRuqShThE jyOti#ShmatIqM ~MviSva#smai prAqNAyA#pAqnAyaq viSvaqM jyOti#ryacCAq- gnistE&dhi#pati rviqSvaka#rmA tvA sAdayatvaqntari#kShasya pRuqShThE jyOti#ShmatIqM ~MviSva#smai prAqNAyA#pAqnAyaq viSvaqM jyOti#ryacCa vAqyustE&dhi#patiH praqjApa#tistvA sAdayatu diqvaH pRuqShThE jyOti#ShmatIqM ~MviSva#smai prAqNAyA#pAqnAyaq viSvaqM jyOti#ryacCa paramEqShThI tE&dhi#patiH purOvAtaqsani#rasya Braqsani#rasi vidyuqthsani# - [ ] 20

TS 4.4.6.2-rasi stanayitnuqsani#rasi vRuShTiqsani#rasyaq-gnEryAnya#si dEqvAnA#magnEq yAnya#si vAqyOryAnya#si dEqvAnA$M ~MvAyOqyAnya#syaqntari#kShasyaq yAnya#si dEqvAnA#- mantarikShaqyAnya#syaq-

www.vedavms.in Page 80 of 145

Page 81: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

ntari#kShamasyaqntari#kShAya tvA saliqlAya# tvAq sarNI#kAya tvAq satI#kAya tvAq kEtA#ya tvAq pracE#tasE tvAq viva#svatE tvA diqvastvAq jyOti#Sha AdiqtyEBya#stvaqrcE tvA# ruqcE tvA$ dyuqtE tvA# ( ) BAqsE tvAq jyOti#ShE tvA yaSOqdAM tvAq yaSa#si tEjOqdAM tvAq tEja#si payOqdAM tvAq paya#si varcOqdAM tvAq varca#si draviNOqdAM tvAq dravi#NE sAdayAmiq tEnar.Shi#NAq tEnaq brahma#NAq tayA# dEqvata#yA&~ggiraqsvad dhruqvA sI#da || 21(viqdyuqthsani# - rdyuqtE tvai - kAqnna triq(gm)qSacca#) (A6)

TS 4.4.7.1BUqyaqskRuda#si varivaqskRuda#siq prAcya#syUqd^^rdhvA&sya#-ntarikShaqsada#syaq-ntari#kShE sIdA-PsuqShada#si SyEnaqsada#si gRuddhraqsada#si suparNaqsada#si nAkaqsada#si pRuthiqvyAstvAq dravi#NE sAdayAmyaq-ntari#kShasya tvAq dravi#NE sAdayAmi diqvastvAq dravi#NE sAdayAmi diqSAM tvAq dravi#NE sAdayAmi draviNOqdAM tvAq dravi#NE sAdayAmi prAqNaM mE# pAhya-pAqnaM mE# pAhi vyAqnaM mE# - [ ] 22

TS 4.4.7.2pAqhyAyu#rmE pAhi viqSvAyu#rmE pAhi saqrvAyu#rmE pAqhyagnEq yat tEq paraq(gm)q hRunnAmaq tAvEhiq sa(gm) ra#BAvahaiq pA~jca# janyEqShva-pyE$ddhyagnEq yAvAq ayA#vAq EvAq UmAqH sabdaqH saga#raH suqmEka#H || 23 (vyAqnaM mEq-dvAtri(gm)#Sacca) (A7)

[email protected] Page 81 of 145

Page 82: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

TS 4.4.8.1aqgninA# viSvAqShAT sUryE#Na svaqrAT kratvAq SacIqpati#r. RuShaqBENaq tvaShTA# yaqj~jEna# maqGavAqn dakShi#NayA suvaqrgO maqnyunA# vRutraqhA sauhA$rdyEna tanUqdhA annE#naq gaya#H pRuthiqvyA&sa#nO dRuqgBira#nnAqdO va#ShaTkAqrENaqrddhaH sAmnA# tanUqpA viqrAjAq jyOti#ShmAqn brahma#NA sOmaqpA gOBi#ryaqj~jaM dA#dhAra kShaqtrENa# manuqShyA#-naSvE#na caq rathE#na ca vaqjryRu#tuBi#H praqBuH sa#M~MvathsaqrENa# pariqBU stapaqsA&nA#dhRuShTaqH sUryaqH san taqnUBi#H || 24(aqgni - raikAqnna pa#~jcAqSat) (A8)

TS 4.4.9.1praqjApa#tiqrmanaqsA &ndhO&cCE#tO dhAqtA dIqkShAyA(gm)# saviqtA BRuqtyAM pUqShA sO#maqkraya#NyAqM ~Mvaru#Naq upa#naqddhO &su#raH krIqyamA#NO miqtraH krIqtaH Si#piviqShTa AsA#ditO naqraMdhi#ShaH prOqhyamAqNO &dhi#patiqrAga#taH praqjApa#tiH praNIqyamA#nOq &gnirAgnI$ddhrEq bRuhaqspatiqrAgnI$ddhrAt praNIqyamA#naq indrO# haviqd^^rdhAnE &di#tiqrAsA#ditOq viShNu#rupAvahriqyamAqNO &thaqrvOpO$ttO yaqmO#&BiShu#tO &pUtaqpA A#dhUqyamA#nO vAqyuH pUqyamA#nO miqtraH kShI#raqSrIrmaqnthI sa#ktuqSrIrvai$SvadEqva unnI#tO ruqdra ( ) Ahu#tO vAqyurAvRu#ttO nRuqcakShAqH prati#KyAtO BaqkSha Aga#taH pitRuqNAM nA#rASaq(gm)qsO &suqrAttaqH sindhu#ra-

www.vedavms.in Page 82 of 145

Page 83: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

vaBRuqthama#vapraqyanth sa#muqdrO &va#gataH saliqlaH praplu#taqH suva#ruqdRuca#M gaqtaH || 25 (ruqdra - Eka#vi(gm)SatiSca) (A9)

TS 4.4.10.1kRutti#kAq nakSha#tra-maqgnirdEqvatAq&gnE ruca#H stha praqjApa#tEd^^rdhAqtuH sOma#syaqrcE tvA# ruqcE tvA$ dyuqtE tvA# BAqsE tvAq jyOti#ShE tvA rOhiqNI nakSha#traM praqjApa#tirdEqvatA# mRugaSIqrq.Sha#M nakSha#traq(gm)q sOmO# dEqvatAq &&rdrA nakSha#tra(gm) ruqdrO dEqvatAq puna#rvasUq nakSha#traqmadi#tirdEqvatA#- tiqShyO# nakSha#traqM bRuhaqspati#rdEqvatA$ &&SrEqShA nakSha#tra(gm) saqrpA dEqvatA# maqGA nakSha#traM piqtarO# dEqvatAq Palgu#nIq nakSha#tra - [ ] 26

TS 4.4.10.2-maryaqmA dEqvatAq Palgu#nIq nakSha#traqM BagO# dEqvatAq hastOq nakShatra#(gm) saviqtA dEqvatA# ciqtrA nakSha#traqmindrO# dEqvatA$ svAqtI nakSha#traM ~MvAqyurdEqvatAq viSA#KEq nakSha#tramindrAqgnI dEqvatA# &nUrAqdhA nakSha#traM miqtrO dEqvatA# rOhiqNI nakSha#traqmindrO# dEqvatA# viqcRutauq nakSha#traM piqtarO# dEqvatA# &ShAqDhA nakSha#traqmApO# dEqvatA# &ShAqDhA nakSha#traqM ~MviSvE# dEqvA dEqvatA$ SrOqNA nakSha#traqM ~MviShNu#rdEqvatAq Sravi#ShThAq nakSha#traqM ~Mvasa#vO - [ ] 27

[email protected] Page 83 of 145

Page 84: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

TS 4.4.10.3dEqvatA# SaqtaBi#Shaq~g nakSha#traqmindrO# dEqvatA$ prOShThapaqdA nakSha#tramaqja Eka#pAd dEqvatA$ prOShThapaqdA nakSha#traqmahi#rbuqddhniyO# dEqvatA# rEqvatIq nakSha#traM pUqShA dEqvatA$ &Svaqyujauq nakSha#tramaqSvinau# dEqvatA# &paqBara#NIqrnakSha#traM ~MyaqmO dEqvatA#, pUqrNA paqScAd>1, yat tE# dEqvA ada#dhuH >2 || 28(Palgu#nIq nakSha#traqM - ~Mvasa#vaq - straya#stri(gm)Sacca) (A10)

TS 4.4.11.1madhu#Scaq mAdha#vaScaq vAsa#ntikAvRuqtU SuqkraScaq Suci#Scaq graiShmA#vRuqtU naBa#Sca naBaqsya#Scaq vAr.Shi#kAvRuqtU iqShaScOqrjaSca# SAraqdAvRuqtU saha#Sca sahaqsya#Scaq haima#ntikAvRuqtU tapa#Sca tapaqsya#Sca SaiSiqrAvRuqtU aqgnEra#ntaH SlEqShO#&siq kalpE#tAqM dyAvA#pRuthiqvI kalpa#ntAqmApaq OSha#dhIqH kalpa#ntAmaqgnayaqH pRuthaq~gmamaq jyaiShThya#yaq savra#tAq- [ ] 29

TS 4.4.11.2yE$&gnayaqH sama#nasO&ntaqrA dyAvA#pRuqthivI Sai#SiqrAvRuqtU aqBi kalpa#mAnAq indra#miva dEqvA aqBi saM~Mvi#Santu saqM~Myaccaq pracE#tAScAqgnEH sOma#syaq sUrya#syOq-grA ca# BIqmA ca# pitRuqNAM ~MyaqmasyEndra#sya dhruqvA ca# pRuthiqvI ca# dEqvasya# saviqturmaqrutAqM ~Mvaru#Nasya dhaqrtrI caq dhari#trI ca miqtrAvaru#NayO

www.vedavms.in Page 84 of 145

Page 85: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

rmiqtrasya# dhAqtuH prAcI# ca praqtIcI# caq vasU#nA(gm) ruqdrANA# - [ ] 30

TS 4.4.11.3-mAdiqtyAnAqM tE tE&dhi#patayaqstEByOq namaqstE nO# mRuDayantuq tE yaM dviqShmO yaSca# nOq dvEShTiq taM ~MvOq jaMBE# dadhAmi saqhasra#sya praqmA a#si saqhasra#sya pratiqmA a#si saqhasra#sya viqmA a#si saqhasra#syOqnmA a#si sAhaqsrO#&si saqhasrA#ya tvEqmA mE# agnaq iShTa#kA dhEqnava#H saqntvEkA# ca SaqtaM ca# saqhasra#M cAqyuta#M ca - [ ] 31

TS 4.4.11.4niqyuta#M ca praqyutaqM cArbu#daM caq nya#rbudaM ca samuqdraScaq maddhyaqM cAnta#Sca parAqd^^rdhaScEqmA mE# agnaq iShTa#kA dhEqnava#H santu ShaqShThiH saqhasra#maqyutaq-makShI#yamANA RutaqsthA stha#rtAqvRudhO# GRutaqScutO# madhuqScutaq Urja#svatIH svadhAqvinIqstA mE# agnaq iShTa#kA dhEqnava#H santu viqrAjOq nAma# kAmaqduGA# aqmutrAqmuShmi#n ~MlOqkE || 32(savra#tA - ruqdrANA# - maqyuta#~jcaq - pa~jca#catvAri(gm)Sacca) (A11)

TS 4.4.12.1saqmid-diqSAmAqSayA# naH suvaqrvinmadhOqratOq mAdha#vaH pAtvaqsmAn | aqgnirdEqvO duqShTarI#tuqradA$Bya iqdaM kShaqtra(gm) ra#kShatuq pAtvaqsmAn ||

[email protected] Page 85 of 145

Page 86: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

raqthaqntaqra(gm) sAma#BiH pAtvaqsmAn gA#yaqtrI Canda#sAM ~MviqSvarU#pA | triqvRunnO# viqShThayAq stOmOq ahnA(gm)# samuqdrO vAta# iqdamOja#H pipartu || uqgrA diqSAmaqBi-BU#tirvayOqdhAH Suci#H SuqkrE aha#nyOjaqsInA$ |indrAdhi#patiH pipRutAqdatO# nOq mahi# - [ ] 33

TS 4.4.12.2kShaqtraM ~MviqSvatO# dhArayEqdaM || bRuqhat sAma# kShatraqBRud-vRuqddha vRu#ShNiyaM triqShTuBauja#H SuBiqta muqgravI#raM | indraq stOmE#na pa~jcadaqSEnaq maddhya#miqdaM ~MvAtE#naq saga#rENa rakSha || prAcI# diqSA(gm) saqhaya#SAq yaSa#svatIq viSvE# dEvAH prAqvRuShA &hnAq(gm)q suva#rvatI | iqdaM kShaqtraM duqShTara#maqstvOjO &nA#dhRuShTa(gm) sahaqsriyaq(gm)q saha#svat || vaiqrUqpE sAma#nniqha tacCa#kEmaq jaga#tyainaM ~MviqkShvA vE#SayAmaH | viSvE# dEvAH saptadaqSEnaq - [ ] 34

TS 4.4.12.3varca# iqdaM kShaqtra(gm) sa#liqlavA#tamuqgraM || dhaqrtrI diqSAM kShaqtramiqdaM dA#dhArOpaqsthA&&SA#nAM miqtrava#daqstvOja#H | mitrA#varuNA SaqradA&hnA$M cikitnU aqsmai rAqShTrAyaq mahiq Sarma# yacCataM || vaiqrAqjE sAmaqnnadhi# mE manIqShA&nuqShTuBAq saMBRu#taM ~MvIqrya(gm)# saha#H |

www.vedavms.in Page 86 of 145

Page 87: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

iqdaM kShaqtraM miqtrava#dAqrdradA#nuq mitrA#varuNAq rakSha#taq-mAdhi#patyaiH || saqmrAD diqSA(gm) saqhasA$mnIq saha#svatyRuqtur.hE#maqntO viqShThayA# naH pipartu | aqvaqsyuvA#tA - [ ] 35

TS 4.4.12.4bRuhaqtIrnu Sakva#rIriqmaM ~Myaqj~jama#vantu nO GRuqtAcI$H || suva#rvatI suqduGA# naqH paya#svatI diqSAM dEqvya#vatu nO GRuqtAcI$ | tvaM gOqpAH pu#ra^^EqtOta paqScAd bRuha#spatEq yAmyA$M ~Myu~ggdhiq vAca$M ||Uqd^^rdhvA diqSA(gm) rantiqrASauSha#dhInA(gm) saM~MvathsaqrENa# saviqtA nOq ahnA$M | rEqvath sAmAti#cCandA uq CandO&jA#ta SatruH syOqnA nO# astu || stOma#trayastri(gm)SEq Buva#nasya patniq viva#svadvAtE aqBi nO# - [ ] 36

TS 4.4.12.5gRuNAhi | GRuqtava#tI savitaqrAdhi#patyaiqH paya#svatIq rantiqrASA# nO astu || dhruqvA diqSAM ~MviShNu#paqtnyaGO#rAq&syESA#nAq saha#sOq yA maqnOtA$ | bRuhaqspati# rmAtaqriSvOqta vAqyuH sa#ndhuvAqnA vAtA# aqBi nO# gRuNantu || viqShTaqBOM diqvO dhaqruNa#H pRuthiqvyA aqsyESA#nAq jaga#tOq viShNu#patnI |

[email protected] Page 87 of 145

Page 88: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

viqSvavya#cA iqShaya#ntIq suBU#tiH SiqvA nO# aqstvadi#tiruqpasthE$ || vaiqSvAqnaqrO na# UqtyA>3, pRuqShTO diqvya>4, nu# nOq ( ) &dyAnu#matiq>5, ranvida#numatEq tvaM >6, kayA# naSciqtra ABu#vaqt>7, kO aqdya yu#~gktE >8 || 37(mahi# - saptadaqSEnA# - &vaqsyuvA#tA - aqBi nO - &nu# naq - Scatu#rdaSa ca) (A12)

Prasna Korvai with starting Padams of 1 to 12 Anuvaakams :- (raqSmira#siq - rAj~jya#syaq - yaM puqrO hari#kESOq - &gnirmUqrddha - ndrAqgniByAqM - bRuhaqspati# - rBUyaqskRuda# - syaqgninA# viSvAqShAT - praqjApa#tiqrmana#sAq - kRutti#kAq - madhu#Sca - saqmiddiqSAM - dvAda#Sa )

Korvai with starting Padams of 1, 11, 21 Series of Panchaatis :-(raqSmira#siq - prati# dhEqnu- ma#si stanayitnuqsani#ra - syAdiqtyAnA(gm)# - saqptatri(gm)#Sat )

First and Last Padam of Fourth Prasnam of Kandam 4 :-(raqSmira#siq - kO aqdya yu#~gktE)

|| hari#H OM |||| kRuShNa yajurvEdIya taittirIya saMhitAyAM caturtha kANDE caturthaH praSnaH samAptaH ||

www.vedavms.in Page 88 of 145

Page 89: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

4.4.1 Appendix4.4.10.3 - pUqrNA paqScAd>1 yat tE# dEqvA ada#dhuH >2pUqrNA paqScAduqta pUqrNA puqrastAqdunma#dhyaqtaH pau$rNamAqsI ji#gAya | tasyA$n dEqvA adhi# saqM~Mvasa#nta uttaqmE nAka# iqha mA#dayantAM ||

yattE# dEqvA ada#dhu rBAgaqdhEyaqmamA#vAsyE saqM~Mvasa#ntO mahiqtvA | sAnO# yaqj~jaM pi#pRuhi viSvavArE raqyiM nO# dhEhi suBagE suqvIra$M ||(Appearing in TS 3.5.1.1)

4.4.12.5 - vaiqSvAqnaqrO na# UqtyA>3, pRuqShTO diqvya>4vaiqSvAqnaqrO na# UqtyA&& pra yA#tu parAqvata#H | aqgniruqkthEnaq vAha#sA ||

pRuqShTO diqvi pRuqShTO aqgniH pRu#thiqvyAM pRuqShTO viSvAq OSha#dhIqrA vi#vESa | vaiqSvAqnaqraH saha#sA pRuqShTO aqgniH sanOq divAq sa riqShaH pA#tuq nakta$M ||(Appearing in TS 1.5.11.1)

4.4.12.5 - nu# nOq dyAnu#matiq>5, ranvida#numatEq tvaM >6anu# nOq&dyA&nu#matiryaqj~jaM dEqvEShu# manyatAM | aqgniSca# havyaqvAha#nOq Bava#tAM dAqSuShEq maya#H ||

[email protected] Page 89 of 145

Page 90: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

anvida#numatEq tvaM manyA#saiq Sa~jca#naH kRudhi | kratvEq dakShA#ya nO hinuq praNaq AyU(gm)#Shi tAriShaH || (Appearing in TS 3.3.11.4)

4.4.12.5 - kayA# naSciqtra ABu#vaqt>7, kO aqdya yu#~gkta >8kayA# naSciqtra ABu#vadUqtI saqdA vRu#dhaqH saKA$ | kayAq Saci#ShThayA vRuqtA ||

kO aqdya yu#~gktE dhuqri gA Ruqtasyaq SimI#vatO BAqminO# dur.hRuNAqyUn | Aqsanni#ShUn. hRuqthsvasO# mayOqBUn. ya E#ShAM BRuqtyAmRuqNadhaqth sa jI#vAt || (Appearing in TS 4.2.11.3)===========================

www.vedavms.in Page 90 of 145

Page 91: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

OM namaH paramAtmanE, SrI mahAgaNapatayE namaH, SrI guruByO namaH , haqriqH OM

4.5 caturthakANDE pa~jcamaH praSnaH - hOmavidhinirUpaNaM

TS 4.5.1.1nama#stE rudra maqnyava# uqtOtaq iSha#vEq nama#H | nama#stE astuq dhanva#nE bAqhuByA#muqta tEq nama#H || yA taq iShu#H Siqvata#mA SiqvaM baqBUva# tEq dhanu#H | SiqvA Sa#raqvyA# yA tavaq tayA# nO rudra mRuDaya || yA tE# rudra SiqvA taqnUraGOqrA &pA#pakASinI | tayA# nastaqnuvAq Santa#mayAq giri#SantAqBi cA#kaSIhi || yAmiShu#M giriSantaq hastEq - [ ] 1

TS 4.5.1.2biBaqrShyasta#vE | SiqvAM gi#ritraq tAM ku#ruq mA hi(gm)#sIqqH puru#ShaMq jaga#t || SiqvEnaq vaca#sA tvAq giriqSAcCA# vadAmasi |yathA# naqH sarvaqmi-jjaga#dayaqkShma(gm) suqmanAq asa#t || addhya#vOcadadhivaqktA pra#thaqmO daivyO# BiqShak | ahI(gg)#Scaqq sarvA$n jaqBaMyaqnth sarvA$Sca yAtu dhAqnya#H || aqsau yastAqmrO a#ruqNa uqta baqBruH su#maq~ggala#H |

[email protected] Page 91 of 145

Page 92: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

yE cEqmA(gm) ruqdrA aqBitO# diqkShu - [ ] 2

TS 4.5.1.3SriqtAH sa#hasraqSO &vai#ShAq(gm)q hEDa# ImahE || aqsau yO# &vaqsarpa#tiq nIla#grIvOq vilO#hitaH | uqtainaM# gOqpA a#dRuSaqn-nadRu#San-nudahAqrya#H | uqtainaMq ~MviSvA# BUqtAniq sa dRuqShTO mRu#DayAti naH || namO# astuq nIla#grIvAya sahasrAqkShAya# mIqDhuShE$ | athOq yE a#syaq satvA#nOq&haM tEByO# &karaqnnama#H || pramuM#caq dhanva#naqstva muqBayOq-rArtni#yOqrjyAM | yASca# tEq hastaq iSha#vaqH - [ ] 3

TS 4.5.1.4parAq tA Ba#gavO vapa || aqvaqtatyaq dhanuqstva(gm) saha#srAkShaq SatE#ShudhE | niqSIrya# SaqlyAnAMq muKA# SiqvO na#H suqmanA# Bava || vijyaMq dhanuH# kapaqrdinOq viSa#lyOq bANa#vA(gm) uqta | anE#SannaqsyESha#va AqBura#sya niShaq~ggathi#H ||

yA tE# hEqti-rmI#DhuShTamaq hastE# baqBUva# tEq dhanu#H | tayAq&smAn viqSvataq stvama#yaqkShmayAq pari#bBuja ||

www.vedavms.in Page 92 of 145

Page 93: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

nama#stE aqstvAyu#dhAqyA-nA#tatAya dhRuqShNavE$ | uqBAByA# ( ) muqta tEq namO# bAqhuByAMq tavaq dhanva#nE || pari# tEq dhanva#nO hEqtiraqsmAn vRu#Naktu viqSvata#H | athOq ya i#ShuqdhistavAqrE aqsma-nnidhE#hiq taM || 4(hastE# - diqkShvi - Sha#va - uqBAByAqM - dvAvi(gm)#SatiSca) (A1)

TS 4.5.2.1namOq hira#Nya bAhavE sEnAqnyE# diqSAMcaq pata#yEq namOq namO# vRuqkShEByOq hari#kESEByaH paSUqnAM pata#yEq namOq nama#H saqspi~jja#rAyaq tviShI#matE pathIqnAM pata#yEq namOq namO# baBluqSAya# vivyAqdhinE-&nnA#nAMq pata#yEq namOq namOq hari#kESAyO-pavIqtinE# puqShTAnAMq pata#yEq namOq namO# Baqvasya# hEqtyai jaga#tAMq pata#yEq namOq

namO# ruqdrAyA#-tatAqvinEq kShEtrA#NAMq pata#yEq namOq namaH# sUqtAyA-ha#ntyAyaq vanA#nAMq pata#yEq namOq namOq - [ ] 5

TS 4.5.2.2rOhi#tAya sthaqpata#yE vRuqkShANAMq pata#yEq namOq

[email protected] Page 93 of 145

Page 94: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

namO# maqntriNE# vANiqjAyaq kakShA#NAMq pata#yEq namOq namO# BuvaqntayE# vArivaskRuqtA-yauSha#dhInAMq pata#yEq namOq nama# uqccai-rGO#ShAyA kraqndaya#tE pattIqnAM pata#yEq namOq nama#H kRuthsnavIqtAyaq dhAva#tEq sattva#nAMq pata#yEq nama#H || 6(vanA#nAqM pata#yEq namOq namaq - EkAqnnatriq(gm)qSacca# ) (A2)

TS 4.5.3.1namaqH saha#mAnAya nivyAqdhina# AvyAqdhinI#nAMq pata#yEq namOq nama#H kakuqBAya# niShaq~ggiNE$ stEqnAnAMq pata#yEq namOq namO# niShaq~ggiNa# iShudhiqmatEq taska#rANAMq pata#yEq namOq namOq va~jca#tE pariqva~jca#tE stAyUqnAM pata#yEq namOq namO# nicEqravE# paricaqrAyAra#NyAnAMq pata#yEq namOq nama#H sRukAqviByOq jiGA(gm)#sadByO muShNaqtAM pata#yEq namOq namO# &siqmadByOq naktaMq cara#dByaH prakRuqntAnAMq pata#yEq namOq nama# uShNIqShiNE# giricaqrAya# kuluq~jcAnAMq pata#yEq namOq namaq - [ ] 7

www.vedavms.in Page 94 of 145

Page 95: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

TS 4.5.3.2iShu#madByO dhanvAqviBya#Sca vOq namOq nama# AtanvAqnEBya#H pratiqdadhA#nEByaSca vOq namOq nama# AqyacCa#dByO visRuqjadBya#Sca vOq namOq namO&sya#dByOq viddhya#dByaSca vOq namOq namaq AsI#nEByaqH SayA#nEByaSca vOq namOq

nama#H svaqpadByOq jAgra#dByaSca vOq namOq

namaqstiShTha#dByOq dhAva#dByaSca vOq namOq nama#H saqBABya#H saqBApa#tiByaSca vOq namOq

namOq aSvEqByO &Sva#patiBya ( ) Sca vOq nama#H || 8(kuqluq~jcAnAqM pata#yEq namOq namO - &Sva#patiByaq - strINi# ca) (A3)

TS 4.5.4.1nama# AvyAqdhinI$ByO viqviddhya#ntIByaSca vOq namOq namaq uga#NABya-stRu(gm)haqtIBya#Sca vOq namOq

namO# gRuqthsEByO# gRuqthsapa#tiByaSca vOq namOq namOq vrAtE$ByOq vrAta#patiByaSca vOq namOq

namO# gaqNEByO# gaqNapa#tiByaSca vOq namOq

namOq virU#pEByO viqSvarU#pEByaSca vOq namOq

[email protected] Page 95 of 145

Page 96: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

namO# maqhadBya#H kShullaqkEBya#Sca vOq namOq

namO# raqthiByO#-&raqthEBya#Sca vOq namOq

namOq rathE$ByOq - [ ] 9

TS 4.5.4.2ratha#patiByaSca vOq namOq namaqH sEnA$ByaH sEnAqniBya#Sca vOq namOq

nama#H kShaqttRuBya#H saMgrahIqtRuBya#Sca vOq namOq namaqstakSha#ByO rathakAqrEBya#Sca vOq namOq

namaqH kulA#lEByaH kaqrmArE$ByaSca vOq namOq

nama#H puq~jjiShTE$ByO niShAqdEBya#Sca vOq namOq nama# iShuqkRudByO# dhanvaqkRudBya#Sca vOq namOq namO# mRugaqyuBya#H SvaqniBya#Sca vOq namOq

namaHq SvaByaqH Svapa#tiByaSca ( ) vOq nama#H || 10(rathE$ByaqH - Svapa#tiByaScaq - dvE ca# ) (A4)

TS 4.5.5.1namO# BaqvAya# ca ruqdrAya# caq nama#H SaqrvAya# ca paSuqpata#yE caq namOq nIla#grIvAya ca SitiqkaNThA#ya caq namaH# kapaqrdinE# caq vyu#ptakESAya caq

www.vedavms.in Page 96 of 145

Page 97: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

nama#H sahasrAqkShAya# ca Saqtadha#nvanE caq namO# giriqSAya# ca SipiviqShTAya# caq namO# mIqDhuShTa#mAyaq cEShu#matE caq namO$ hraqsvAya# ca vAmaqnAya# caq namO# bRuhaqtE caq var.ShI#yasE caq namO# vRuqddhAya# ca saMq~MvRuddhva#nE caq-[ ] 11

TS 4.5.5.2namOq agri#yAya ca prathaqmAya# caq nama# AqSavE# cAjiqrAya# caq namaHq SIGri#yAya caq SIByA#ya caq nama# UqrmyA#ya cAvasvaqnyA#ya caq nama#H srOtaqsyA#ya caq dvIpyA#ya ca || 12 (saMq~MvRuddhva#nE caq - pa~jca#vi(gm)SatiSca) (A5)

TS 4.5.6.1namO$ jyEqShThAya# ca kaniqShThAya# caq namaH# pUrvaqjAya# cAparaqjAya# caq namO# maddhyaqmAya# cApagaqlBAya# caq namO# jaGaqnyA#ya caq buddhni#yAya caq nama#H sOqByA#ya ca pratisaqryA#ya caq namOq yAmyA#ya caq kShEmyA#ya caq nama# urvaqryA#ya caq KalyA#ya caq namaqH SlOkyA#ya cAvasAqnyA#ya caq namOq vanyA#ya caq kakShyA#ya caq nama#H SraqvAya# ca pratiSraqvAya# caq-[ ] 13

TS 4.5.6.2nama# AqSuShE#NAya cAqSura#thAya caq namaqH SUrA#ya cAvaBindaqtE caq

[email protected] Page 97 of 145

Page 98: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

namO# vaqrmiNE# ca varUqthinE# caq namO# biqlminE# ca kavaqcinE# caq nama#H SruqtAya# ca SrutasEqnAya# ca || 14(praqtiqSraqvAya# caq - pa~jca#vi(gm)SatiSca) (A6)

TS 4.5.7.1namO# dunduqByA#ya cAhanaqnyA#ya caq namO# dhRuqShNavE# ca pramRuqSAya# caq namO# dUqtAya# caq prahi#tAya caq namO# niShaq~ggiNE# cEShudhiqmatE# caq nama# stIqkShNESha#vE cAyuqdhinE# caq nama#H svAyuqdhAya# ca suqdhanva#nE caq namaqH srutyA#ya caq pathyA#ya caq nama#H kAqTyA#ya ca nIqpyA#ya caq namaqH sUdyA#ya ca saraqsyA#ya caq namO# nAqdyAya# ca vaiSaqntAya# caq -[ ] 15

TS 4.5.7.2namaHq kUpyA#ya cAvaqTyA#ya caq namOq varShyA#ya cAvaqrShyAya# caq namO# mEqGyA#ya ca vidyuqtyA#ya caq nama# IqddhriyA#ya cAtaqpyA#ya caq namOq vAtyA#ya caq rEShmi#yAya caq namO# vAstaqvyA#ya ca vAstuqpAya# ca || 16(vaiqSaqntAya# ca - triq(gm)qSacca#) (A7)

TS 4.5.8.1namaqH sOmA#ya ca ruqdrAya# caq nama#stAqmrAya# cAruqNAya# caq nama#H Saq~ggAya# ca paSuqpata#yE caq nama# uqgrAya# ca BIqmAya# caq

www.vedavms.in Page 98 of 145

Page 99: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

namO# agrEvaqdhAya# ca dUrEvaqdhAya# caq namO# haqntrE caq hanI#yasE caq namO# vRuqkShEByOq hari#kESEByOq nama#stAqrAyaq nama#H SaqBaMvE# ca mayOqBavE# caq nama#H Sa~gkaqrAya# ca mayaskaqrAya# caq nama#H SiqvAya# ca Siqvata#rAya caq - [ ] 17

TS 4.5.8.2namaqstIrthyA#ya caq kUlyA#ya caq nama#H pAqryA#ya cAvAqryA#ya caq nama#H praqtara#NAya cOqttara#NAya caq nama# AtAqryA#ya cAlAqdyA#ya caq namaqH SaShpyA#ya caq PEnyA#ya caq nama#H sikaqtyA#ya ca pravAqhyA#ya ca || 18(Siqvata#rAya ca - triq(gm)qSacca#) (A8)

TS 4.5.9.1nama# iriqNyA#ya ca prapaqthyA#ya caq nama#H ki(gm)SiqlAya# caq kShaya#NAya caq nama#H kapaqrdinE# ca pulaqstayE# caq namOq gOShThyA#ya caq gRuhyA#ya caq namaqstalpyA#ya caq gEhyA#ya caq nama#H kAqTyA#ya ca gahvarEqShThAya# caq namO$ hradaqyyA#ya ca nivEqShpyA#ya caq nama#H pA(gm)saqvyA#ya ca rajaqsyA#ya caq namaqH SuShkyA#ya ca hariqtyA#ya caq namOq lOpyA#ya cOlaqpyA#ya caq- [ ] 19

[email protected] Page 99 of 145

Page 100: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

TS 4.5.9.2nama# UqrvyA#ya ca sUqrmyA#ya caq nama#H paqrNyA#ya ca parNaSaqdyA#ya caq namO#&paguqramA#NAya cABiGnaqtE caq nama# AkKidaqtE ca# prakKidaqtE caq namO# vaH kiriqkEByO# dEqvAnAq(gm)q hRuda#yEByOq namO# vikShINaqkEByOq namO# vicinvaqtkEByOq nama# Anir. haqtEByOq nama# AmIvaqtkEBya#H || 20(uqlaqpyA#ya caq - traya#stri(gm)Sacca#) (A9)

TS 4.5.10.1drApEq andha#saspatEq dari#draqnnIla#lOhita | EqShAM puru#ShANAmEqShAM pa#SUqnAM mA BE rmA&rOq mO E#ShAqM ki~jcaqnAma#mat || yA tE# rudra SiqvA taqnUH SiqvA viqSvAha#BEShajI | SiqvA ruqdrasya# BEShaqjI tayA# nO mRuDa jIqvasE$ ||

iqmA(gm) ruqdrAya# taqvasE# kapaqrdinE$ kShaqyadvI#rAyaq praBa#rAmahE maqtiM | yathA# naqH Samasa#d dviqpadEq catu#ShpadEq viSvaM# puqShTaM grAmE# aqsmi - [ ] 21

TS 4.5.10.2nnanA#turaM || mRuqDA nO# rudrOq tanOq maya#skRudhi kShaqyadvI#rAyaq nama#sA vidhEma tE | yacCaM caq yOScaq manu#rAyaqjE piqtA tada#SyAmaq tava# rudraq praNI#tau ||

www.vedavms.in Page 100 of 145

Page 101: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

mA nO# maqhAnta#muqta mA nO# arBaqkaM mA naq ukSha#ntamuqta mA na# ukShiqtaM | mA nO# vadhIH piqtaraMq mOta mAqtaraM# priqyA mA na#staqnuvO# - [ ] 22

TS 4.5.10.3rudra rIriShaH || mA na#stOqkE tana#yEq mA naq Ayu#Shiq mA nOq gOShuq mA nOq aSvE#Shu rIriShaH | vIqrAn mAnO# rudra BAmiqtO va#dhIr. haqviShma#ntOq nama#sA vidhEma tE || AqrAttE# gOqGna uqta pU#ruShaqGnE kShaqyadvI#rAya suqmnamaqsmE tE# astu | rakShA# ca nOq adhi# ca dEva brUqhyadhA# ca naqH Sarma# yacCa dviqbar.hA$H || stuqhi - [ ] 23

TS 4.5.10.4SruqtaM ga#rttaqsadaMq ~MyuvA#naM mRuqgaM na BIqma-mu#pahaqtnu-muqgraM | mRuqDA ja#riqtrE ru#draq stavA#nO aqnyantE# aqsmanniva#pantuq sEnA$H || pari#NO ruqdrasya# hEqti rvRu#Naktuq pari#tvEqShasya# durmaqtira#GAqyOH | ava# sthiqrA maqGava#dBya-stanuShvaq mIDhva#stOqkAyaq tana#yAya mRuDaya || mIDhu#ShTamaq Siva#tama SiqvO na#H suqmanA# Bava |paqraqmE vRuqkSha Ayu#dhaM niqdhAyaq kRuttiqM ~MvasA#naq Aca#raq pinA#kaMq - [ ] 24

[email protected] Page 101 of 145

Page 102: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

TS 4.5.10.5biBraqdAga#hi || viki#ridaq vilO#hitaq nama#stE astu BagavaH | yAstE# saqhasra(gm)# hEqtayOq&nya-maqsmanni va#pantuq tAH || saqhasrA#Ni sahasraqdhA bA#huqvOstava# hEqtaya#H | tAsAqmISA#nO BagavaH parAqcInAq muKA# kRudhi || 25 (aqsmi(gg)-staqnuva#H-stuqhi-pinA#kaq-mEkAqnnatriq(gm)qSacca#) (A10)

TS 4.5.11.1saqhasrA#Ni sahasraqSO yE ruqdrA adhiq BUmyA$M | tEShA(gm)# sahasrayOjaqnE &vaqdhanvA#ni tanmasi ||

aqsmin-ma#haqtya#rNaqvE$-&ntari#kShE BaqvA adhi# ||

nIla#grIvAH SitiqkaNThA$H SaqrvA aqdhaH kSha#mAcaqrAH ||nIla#grIvAH SitiqkaNThAq diva(gm)# ruqdrA upa#SritAH ||

yE vRuqkShEShu# saqspi~jja#rAq nIla#grIvAq vilO#hitAH || yE BUqtAnAq-madhi#patayO viSiqKAsa#H kapaqrdi#naH || yE annE#Shu viqviddhya#ntiq pAtrE#Shuq piba#tOq janAn# ||yE paqthAM pa#thiqrakSha#ya ailabRuqdA yaqvyudha#H || yE tIqrthAni# - [ ] 26

www.vedavms.in Page 102 of 145

Page 103: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

TS 4.5.11.2praqcara#nti sRuqkAva#ntO niShaq~ggiNa#H ||

ya EqtAva#ntaScaq BUyA(gm)#saScaq diSO# ruqdrA vi#tasthiqrE || tEShA(gm)# sahasrayOjaqnE &vaqdhanvA#ni tanmasi ||

namO# ruqdrEByOq yE pRu#thiqvyAM ~MyE$&ntari#kShEq yE diqvi yEShAqmannaMq ~MvAtO# vaqrq.ShamiSha#vaqstEByOq daSaq prAcIq rdaSa#dakShiqNA daSa#praqtIcIq rdaSOdI#cIq rdaSOqd^^rdhvA-stEByOq namaqstE nO# mRuDayantuq tE yaM dviqShmO yaSca# ( ) nOq dvEShTiq taM ~MvOq jaMBE# dadhAmi || 27(tIqrthAniq - yaScaq - ShaT ca# ) (A11)

Prasna Korvai with starting Padams of 1 to 11 Anuvaakams :- (nama#stE rudraq - namOq hira#NyabAhavEq - namaqH saha#mAnAyaq - nama# AvyAqdhinI$ByOq - namO# BaqvAyaq - namO$ jyEqShThAyaq - namO# dunduqByA#yaq - namaqH sOmA#yaq - nama# iriqNyA#yaq - drApa# - saqhasrAq - NyEkA#daSa)

Korvai with starting Padams of 1, 11, 21 Series of Panchaatis :-(nama#stE rudraq - namO# BaqvAyaq - drApE# - saqptavi(gm)#SatiH)

[email protected] Page 103 of 145

Page 104: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

First and Last Padam of Fifth Prasnam of Kandam 4:-(nama#stE rudraq - taM ~MvOq jaMBE# dadhAmi)

|| hari#H OM |||| kRuShNa yajurvEdIya taittirIya saMhitAyAM caturtha kANDE pa~jcamaH praSnaH samAptaH ||------------------------------------

OM namaH paramAtmanE, SrI mahAgaNapatayE namaH, SrI guruByO namaH haqriqH OM

4.6 caturthakANDE ShaShThaH praSnaH - pariShEcana-saMskArABidhAnaM

TS 4.6.1.1aSmaqnnUrjaqM parva#tE SiSriyAqNAM ~MvAtE# paqrjanyEq varu#Nasyaq SuShmE$ | aqdBya OSha#dhIByOq vanaqspatiqByO&dhiq saMBRu#tAqM tAM naq iShaqmUrja#M dhatta marutaH sa(gm) rarAqNAH || aSma(gg)#stEq kShudaqmuM tEq SugRu#cCatuq yaM dviqShmaH || saqmuqdrasya# tvAq&*vAkaqyA&gnEq pari# vyayAmasi | pAqvaqkO aqsmaBya(gm)# SiqvO Ba#va || hiqmasya# tvA jaqrAyuqNA&gnEq pari# vyayAmasi | pAqvaqkO aqsmaBya(gm)# SiqvO Ba#va || upaq - [ ] 1

TS 4.6.1.2-jmannupa# vEtaqsE&va#ttaraM naqdIShvA | agnE# piqttamaqpAma#si ||

www.vedavms.in Page 104 of 145

Page 105: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

maNDU#kiq tABiqrA ga#hiq sEmaM nO# yaqj~jaM | pAqvaqkava#rNa(gm) SiqvaM kRu#dhi || pAqvaqka A ciqtaya#ntyA kRuqpA | kShAma#n ruruqca uqShasOq na BAqnunA$ || tUrvaqn na yAmaqnnEta#Sasyaq nU raNaq A yO GRuqNE | na ta#tRuShAqNO aqjara#H || agnE# pAvaka rOqciShA# maqndrayA# dEva jiqhvayA$ | A dEqvAn - [ ] 2

TS 4.6.1.3va#kShiq yakShi# ca || sa na#H pAvaka dIdiqvO&gnE# dEqvA(gm) iqhA&& va#ha | upa# yaqj~ja(gm) haqviSca# naH || aqpAmiqdaM nyaya#na(gm) samuqdrasya# niqvESa#naM | aqnyaM tE# aqsmat ta#pantu hEqtaya#H pAvaqkO aqsmaBya(gm)# SiqvO Ba#va || nama#stEq hara#sE SOqciShEq nama#stE astvaqrciShE$ | aqnyaM tE# aqsmat ta#pantu hEqtaya#H pAvaqkO aqsmaBya(gm)# SiqvO Ba#va || nRuqShadEq vaDa# - [ ] 3

TS 4.6.1.4-PsuqShadEq vaD va#naqsadEq vaD ba#r.hiqShadEq vaTth su#vaqrvidEq vaT || yE dEqvA dEqvAnA$M ~Myaqj~jiyA# yaqj~jiyA#nA(gm) saM~Mvath saqrINaqmupa# BAqgamAsa#tE | aqhuqtAdO# haqviShO# yaqj~jE aqsminth svaqyaM ju#huddhvaqM madhu#nO GRuqtasya# ||

[email protected] Page 105 of 145

Page 106: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

yE dEqvA dEqvEShvadhi# dEvaqtvamAyaqnq yE brahma#NaH pura EqtArO# aqsya | yEByOq nartE# pava#tEq dhAmaq kiM caqna na tE diqvO na pRu#thiqvyA adhiq snuShu# || prAqNaqdA - [ ] 4

TS 4.6.1.5a#pAnaqdA vyA#naqdASca#kShuqrdA va#rcOqdA va#rivOqdAH | aqnyaM tE# aqsmat ta#pantu hEqtaya#H pAvaqkO aqsmaBya(gm)# SiqvO Ba#va || aqgnistiqgmEna# SOqciShAq ya(gm)saqdviSvaqM nya#triNa$M | aqgnirnO# va(gm)satE raqyiM || sainA&nI#kEna suviqdatrO# aqsmE yaShTA# dEqvA(gm) Aya#jiShThaH svaqsti | ada#bdhO gOqpA uqta na#H paraqspA agnE$ dyuqmaduqta rEqvad-di#dIhi || 5(upa#-dEqvAn-vaT-prA#NaqdA-Scatu#ScatvAri(gm)Sacca) (A1)

TS 4.6.2.1ya iqmA viSvAq Buva#nAniq juhvaqdRuShiqrq.hOtA# niShaqsAdA# piqtA na#H | sa AqSiShAq dravi#NamiqcCamA#naH paraqmacCadOq varaq A vi#vESa || viqSvaka#rmAq mana#sAq yadvihA#yA dhAqtA vi#dhAqtA pa#raqmOta saqndRuk | tEShA#miqShTAniq samiqShA ma#dantiq yatra# saptaqrq.ShIn paqra Eka#mAqhuH ||

www.vedavms.in Page 106 of 145

Page 107: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

yO na#H piqtA ja#niqtA yO vi#dhAqtA yO na#H saqtO aqByA sajjaqjAna# | 6

TS 4.6.2.2yO dEqvAnA$M nAmaqdhA Eka# Eqva ta(gm) sa#praMqSnaM Buva#nA yantyaqnyA || ta A&ya#jantaq dravi#Naq(gm)q sama#smAq RuSha#yaqH pUrvE# jariqtArOq na BUqnA | aqsUrtAq sUrtAq raja#sO viqmAnEq yE BUqtAni# saqmakRu#NvanniqmAni# || na taM ~Mvi#dAthaq ya iqdaM jaqjAnAqnyad yuqShmAkaqmanta#raM BavAti | nIqhAqrENaq prAvRu#tAq jalpyA# cAsuqtRupa# ukthaq SAsa#Scaranti || paqrO diqvA paqra EqnA - [ ] 7

TS 4.6.2.3pRu#thiqvyA paqrO dEqvEBiqrasu#raiqrguhAq yat | ka(gg) sviqdgarBa#M prathaqmaM da#ddhraq ApOq yatra# dEqvAH saqmaga#cCantaq viSvE$ || tamidgarBaM# prathaqmaM da#ddhraq ApOq yatra# dEqvAH saqmaga#cCantaq viSvE$ | aqjasyaq nABAqvaddhyEkaq-marpi#taqM ~Myasmi#nniqdaM ~MviSvaqM Buva#naqmadhi# SriqtaM || viqSvaka#rmAq hyaja#niShTa dEqva Adid-ga#ndhaqrvO a#Bavad dviqtIya#H | tRuqtIya#H piqtA ja#niqtauSha#dhInA - [ ] 8

[email protected] Page 107 of 145

Page 108: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

TS 4.6.2.4-maqpAM garBaqM ~Mvya#dadhAt puruqtrA || cakShu#ShaH piqtA mana#sAq hi dhIrO# GRuqtamE#nE ajanaqnnanna#mAnE | yaqdEdantAq ada#dRu(gm)hantaq pUrvaq Adid dyAvA#pRuthiqvI a#prathEtAM || viqSvata#-ScakShuruqta viqSvatO#muKO viqSvatO#hasta uqta viqSvata#spAt | saM bAqhuByAqM nama#tiq saM pata#traiq rdyAvA#pRuthiqvI jaqnaya#n dEqva Eka#H || ki(gg) svi#dAsI-dadhiqShThAna#-mAqraMBa#NaM kataqmath sviqt kimA#sIt | yadIq BUmi#M jaqnaya#n - [ ] 9

TS 4.6.2.5viqSvaka#rmAq vi dyAmaurNO$n mahiqnA viqSvaca#kShAH || ki(gg) sviqdvanaqM ka uq sa vRuqkSha A#sIqdyatOq dyAvA#pRuthiqvI ni#ShTataqkShuH | manI#ShiNOq mana#sA pRuqcCatEduq tadyadaqddhyati#ShThaqd Buva#nAni dhAqrayann# || yA tEq dhAmA#ni paraqmANiq yA&vaqmA yA ma#ddhyaqmA vi#SvakarmannuqtEmA | SikShAq saKi#ByO haqviShi# svadhAvaH svaqyaM ~Mya#jasva taqnuva#M juShAqNaH || vAqcaspati#M ~MviqSvaka#rmANamUqtayE# - [ ] 10

TS 4.6.2.6manOqyujaqM ~MvAjE# aqdyA hu#vEma | sa nOq nEdi#ShThAq hava#nAni jOShatE viqSvaSa#BUMqrava#sE sAqdhuka#rmA ||

www.vedavms.in Page 108 of 145

Page 109: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

viSva#karman. haqviShA# vAvRudhAqnaH svaqyaM ~Mya#jasva taqnuva#M juShAqNaH | muhya#ntvaqnyE aqBita#H saqpatnA# iqhAsmAka#M maqGavA# sUqrira#stu || viSva#karman. haqviShAq vad^^rdha#nEna trAqtAraqmindra#-makRuNOravaqddhyaM | tasmaiq viSaqH sama#namanta pUqrvIraqyamuqgrO vi#haqvyO# yathA&sa#t || saqmuqdrAya# vaqyunA#yaq sindhU#nAqM pata#yEq nama#H ( ) | naqdInAq(gm)q sarvA#sAM piqtrE ju#huqtA viqSvaka#rmaNEq viSvA&hAma#rtya(gm) haqviH || 11(jaqjAnaiq - nau - Sha#dhInAqM - BUmi#M jaqnaya# - nnUqtayEq - namOq - nava# ca) (A2)

TS 4.6.3.1udE#namuttaqrAM naqyAgnE# GRutEnA&&huta | rAqyaspOShE#Naq sa(gm) sRu#ja praqjayA# caq dhanE#na ca || indrEqmaM pra#taqrAM kRu#dhi sajAqtAnA#-masadvaqSI | samE#naqM ~Mvarca#sA sRuja dEqvEByO# BAgaqdhA a#sat || yasya# kuqrmO haqvirgRuqhE tama#gnE vaqd^^rdhayAq tvaM | tasma# dEqvA adhi# bravannaqyaM caq brahma#Naqspati#H || udu# tvAq viSvE# dEqvA - [ ] 12

TS 4.6.3.2agnEq Bara#ntuq citti#BiH |

[email protected] Page 109 of 145

Page 110: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

sa nO# Bava Siqvata#maH suqpratI#kO viqBAva#suH || pa~jcaq diSOq daivI$ryaqj~jama#vantu dEqvIrapAma#tiM durmaqtiM bAdha#mAnAH | rAqyaspOShE# yaqj~japa#ti-mAqBaja#ntIH || rAqyaspOShEq adhi# yaqj~jO a#sthAqth sami#ddhE aqgnAvadhi# mAmahAqnaH | uqkthapa#traq IDyO# gRuBIqtastaqptaM GaqrmaM pa#riqgRuhyA#yajanta || UqrjA yad-yaqj~jamaSa#manta dEqvA daivyA#ya dhaqrtrE jOShTrE$ | dEqvaqSrIH SrIma#NAH Saqtapa#yAH - [ ] 13

TS 4.6.3.3pariqgRuhya# dEqvA yaqj~jamA#yann || sUrya#raSmiqrq.hari#kESaH puqrastA$th saviqtA jyOtiqruda#yAq(gm)q aja#sraM | tasya# pUqShA pra#saqvaM ~MyA#ti dEqvaH saqpaMSyaqn viSvAq Buva#nAni gOqpAH || dEqvA dEqvEByO# aqddhvaqryantO# asthurvIqta(gm) Sa#miqtrE Sa#miqtA yaqjaddhyai$ | tuqrIyO# yaqj~jO yatra# haqvyamEtiq tata#H pAvaqkA aqSiShO# nO juShantAM || viqmAna# EqSha diqvO maqddhya# Asta ApapriqvAn rOda#sI aqntari#kShaM | sa viqSvAcI#raqBi - [ ] 14

TS 4.6.3.4ca#ShTE GRuqtAcI#rantaqrA pUrvaqmapa#raM ca kEqtuM || uqkShA sa#muqdrO a#ruqNaH su#paqrNaH pUrva#syaq yOni#M piqturA vi#vESa |

www.vedavms.in Page 110 of 145

Page 111: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

maqddhyE# diqvO nihi#taqH pRuSniqraSmAq vi ca#kramEq raja#saH pAqtyantau$ || indraqM ~MviSvA# avIvRudhanth samuqdravya#casaqM gira#H |raqthIta#ma(gm) rathIqnAM ~MvAjA#nAq(gm)q satpa#tiqM pati$M || suqmnaqhUryaqj~jO dEqvA(gm) A ca# vakShaqdyakSha#daqgnirdEqvO dEqvA(gm) A ca# vakShat || vAja#sya ( ) mA prasaqvEnO$d-grAqBENO-da#graBIt | athA# saqpatnAq(gm)q indrO# mE nigrAqBENAdha#rA(gm) akaH || uqdgrAqBaM ca# nigrAqBaM caq brahma# dEqvA a#vIvRudhann | athA# saqpatnA#nindrAqgnI mE# viShUqcInAqn vya#syatAM || 15(dEqvAH - Saqtapa#yA - aqBi - vAja#syaq - ShaDvi(gm)#SatiSca ) (A3)

TS 4.6.4.1AqSuH SiSA#nO vRuShaqBO na yuqddhmO Ga#nAGaqnaH kShOBa#Na-Scar.ShaNIqnAM | saMqkranda#nO&nimiqSha E#ka vIqraH Saqta(gm) sEnA# ajayath sAqkamindra#H || saMqkranda#nEnA nimiqShENa# jiqShNunA# yutkAqrENa# duScyavaqnEna# dhRuqShNunA$ | tadindrE#Na jayataq tath sa#haqddhvaMq ~MyudhO# naraq iShu#hastEnaq vRuShNA$ || sa iShu#hastaiqH sa ni#ShaMqgiBi#rvaqSI sa(gg)sra#ShTAq sa yudhaq indrO# gaqNEna# |

[email protected] Page 111 of 145

Page 112: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

saq(gm)qsRuqShTaqjith sO#maqpA bA#huSaqd^^rdhyU$d^^rdhvadha#nvAq prati#hitABiqrastA$ || bRuha#spatEq pari# dIyAq- [ ] 16

TS 4.6.4.2rathE#na rakShOqhA &mitrA(gm)# apaq bAdha#mAnaH | praqBaMqjanth sEnA$H pramRuqNO yuqdhA jaya#nnaqsmAka#-mEqddhyaviqtA rathA#nAM || gOqtraqBidaM# gOqvidaMq ~Mvajra#bAhuMq jaya#ntaqmajma# pramRuqNantaq-mOja#sA | iqma(gm) sa#jAtAq anu#vIra-yaddhvaqmindra(gm)# saKAqyO&nuq sa(gm) ra#BaddhvaM || baqlaqviqj~jAqyaH-sthavi#raqH pravI#raqH saha#svAn. vAqjI saha#mAna uqgraH | aqBivI#rO aqBisa#tvA sahOqjA jaitra#mindraq rathaqmAti#ShTha gOqvit || aqBi gOqtrANiq saha#sAq gAha#mAnO&dAqyO- [ ] 17

TS 4.6.4.3vIqraH Saqtama#nyuqrindra#H | duqScyaqvaqnaH pRu#tanAqShADa# yuqddhyO$-smAkaq(gm)q sEnA# avatuq pra yuqthsu || indra# AsAM-nEqtA bRuhaqspatiq rdakShi#NA yaqj~jaH puqra E#tuq sOma#H | dEqvaqsEqnAnA#-maBiBa~jjatIqnAM jaya#ntInAM maqrutO# yaqntvagrE$ || indra#syaq vRuShNOq varu#Nasyaq rAj~ja# AdiqtyAnA$M maqrutAq(gm)q Sarddha# uqgraM | maqhAma#nasAM BuvanacyaqvAnAMq GOShO# dEqvAnAMq jaya#tAq muda#sthAt ||

www.vedavms.in Page 112 of 145

Page 113: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

aqsmAkaq-mindraqH samRu#tEShu dhvaqjEShvaqsmAkaMq ~MyA iSha#vaqstA ja#yantu | 18

TS 4.6.4.4aqsmAkaM# ~MvIqrA utta#rE BavantvaqsmAnu# dEvA avatAq havE#Shu || uddha#r.Shaya maGavaqnnA-yu#dhAqn-nyuthsatva#nAM mAmaqkAnAMq mahA(gm)#si | udvRu#trahan vAqjinAMq ~MvAji#nAqnyud-rathA#nAMq jaya#tAmEtuq GOSha#H || upaq prEtaq jaya#tA naraHsthiqrA va#H santu bAqhava#H | indrO# vaqH Sarma# yacCa tvanA-dhRuqShyA yathAsa#tha || ava#sRuShTAq parA# pataq Sara#vyEq brahma# sa(gm)SitA | gacCAqmitrAqn pra- [ ] 19

TS 4.6.4.5vi#Saq maiShAMq ka~jcaqnOcCi#ShaH || marmA#Ni tEq varma#BiSCAdayAmiq sOma#stvAq rAjAq &mRutE#nAqBi-va#stAM | uqrOrvarI#yOq vari#vastE astuq jaya#ntaMq tvAmanu# madantu dEqvAH || yatra# bAqNAH saMqpata#nti kumAqrA vi#SiqKA i#va | indrO# naqstatra# vRutraqhA vi#SvAqhA Sarma# yacCatu || 20 (dIqyAq - &dAqyO - ja#yantvaq - mitrAqn pra - ca#tvAriq(gm)qSacca#) (A4)

[email protected] Page 113 of 145

Page 114: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

TS 4.6.5.1prAcIqmanu# praqdiSaqM prEhi# viqdvAnaqgnEra#gnE puqrO a#gnirBavEqha | viSvAq ASAq dIdyA#nOq vi BAqhyUrja#M nO dhEhi dviqpadEq catu#ShpadE || krama#ddhvamaqgninAq nAkaqmuKyaq(gm)q hastE#Shuq biBra#taH | diqvaH pRuqShTha(gm) suva#rgaqtvA miqSrA dEqvEBi#rAddhvaM || pRuqthiqvyA aqhamudaqntari#kShaq-mA&ru#ha-maqntari#kShAqd divaqmA&ru#haM |diqvO nAka#sya pRuqShThAth suvaqrjyOti#ragA- [ ] 21

TS 4.6.5.2maqhaM || suvaqryantOq nApE$kShantaq A dyA(gm) rO#hantiq rOda#sI | yaqj~jaM ~MyE viqSvatO#dhAraq(gm)q suvi#dvA(gm)sO vitEniqrE || agnEq prEhi# prathaqmO dE#vayaqtAM cakShu#rdEqvAnA#muqta martyA#nAM | iya#kShamANAq BRugu#BiH saqjOShAqH suva#ryantuq yaja#mAnAH svaqsti || naktOqShAsAq sama#nasAq virU#pE dhAqpayE#tEq SiSuqmEka(gm)# samIqcI | dyAvAq kShAmA# ruqkmO aqntarvi# BA#ti dEqvA aqgniM dhA#rayan draviNOqdAH || agnE# sahasrAkSha - [ ] 22

www.vedavms.in Page 114 of 145

Page 115: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

TS 4.6.5.3SatamUd^^rdha~jCaqtaM tE$ prAqNAH saqhasra#mapAqnAH | tva(gm) sA#haqsrasya# rAqya I#SiShEq tasmai# tE vidhEmaq vAjA#yaq svAhA$ || suqpaqrNO#&si gaqrutmA$n pRuthiqvyA(gm) sI#da pRuqShThE pRu#thiqvyAH sI#da BAqsA&*ntari#kShaqmA pRu#Naq jyOti#ShAq divaqmutta#BAnaq tEja#sAq diSaq ud dRu(gm)#ha || AqjuhvA#naH suqpratI#kaH puqrastAqdagnEq svAM ~MyOniqmA sI#da sAqddhyA | aqsminth-saqdhasthEq addhyutta#rasmiqn viSvE# dEvAq - [ ] 23

TS 4.6.5.4yaja#mAnaSca sIdata || prEddhO# agnE dIdihi puqrO nO&ja#srayA sUqrmyA# yaviShTha | tvA(gm) SaSva#ntaq upa# yantiq vAjA$H || viqdhEma# tE paraqmE janma#nnagnE viqdhEmaq stOmaiqrava#rE saqdhasthE$ | yasmAqd-yOnE#ruqdAri#thAq yajEq taM pratvE haqvI(gm)Shi# juhurEq sami#ddhE || tA(gm) sa#viqturvarE$Nyasya ciqtrAmA&haM ~MvRu#NE sumaqtiM ~MviqSvaja#nyAM | yAma#syaq kaNvOq adu#haqt prapI#nA(gm) saqhasra#dhArAqM - [ ] 24

[email protected] Page 115 of 145

Page 116: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

TS 4.6.5.5paya#sA maqhIM gAM || saqpta tE# agnE saqmidha#H saqpta jiqhvAH saqptar.Sha#yaH saqpta dhAma# priqyANi# | saqpta hOtrA$H saptaqdhA tvA# yajanti saqpta yOnIqrA pRu#NasvA GRuqtEna# || IqdRu~g cA$nyAqdRu~g cai#tAqdRu~gca# pratiqdRu~g ca# miqtaScaq saMmi#taScaq saBa#rAH || SuqkrajyO#tiSca ciqtrajyO#tiSca saqtyajyO#tiScaq jyOti#ShmA(gg)Sca saqtyaSca#rtaqpAScAtya(gm)#hAH || 25

TS 4.6.5.6Ruqtaqjicca# satyaqjicca# sEnaqjicca# suqShENaqScAntya#mitraSca dUqrE^^a#mitraSca gaqNaH || RuqtaSca# saqtyaSca# dhruqvaSca# dhaqruNa#Sca dhaqrtA ca# vidhaqrtA ca# vidhAraqyaH || IqdRukShA#sa EtAqdRukShA#sa Uq ShuNa#H saqdRukShA#saqH prati#sadRukShAsaq Eta#na | miqtAsa#Scaq saMmi#tAsaSca na UqtayEq saBa#rasO marutO yaqj~jE aqsminnindraqM daivIqrviSO# maqrutO&nu#vartmAnOq ( ) yathEndraqM daivIqrviSO# maqrutO&nu#vartmAna EqvamiqmaM ~Myaja#mAnaqM daivI$Scaq viSOq mAnu#ShIqScAnu#vartmAnO Bavantu || 26(aqgAq(gm)q - saqhaqsrAqkShaq - dEqvAqH - saqhasra#dhArAq - matya(gm)#hAq - anu#vartmAnaqH - ShODa#Sa ca) (A5)

www.vedavms.in Page 116 of 145

Page 117: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

TS 4.6.6.1jIqmUta#syEva Bavatiq pratI#kaqM ~MyadvaqrmI yAti# saqmadA#muqpasthE$ | anA#viddhayA taqnuvA# jayaq tva(gm) sa tvAq varma#NO mahiqmA pi#partu || dhanva#nAq gA dhanva#nAq&&jiM ja#yEmaq dhanva#nA tIqvrAH saqmadO# jayEma | dhanuqH SatrO#rapakAqmaM kRu#NOtiq dhanva#nAq sarvA$H praqdiSO# jayEma || vaqkShyantIqvEdA ga#nIgantiq karNa#M priqya(gm) saKA#yaM pariShasvajAqnA | yOShE#va Si~gktEq vitaqtA&dhiq dhanvaqn - [ ] 27

TS 4.6.6.2jyA iqya(gm) sama#nE pAqraya#ntI || tE Aqcara#ntIq sama#nEvaq yOShA# mAqtEva# puqtraM bi#BRutAmuqpasthE$ | apaq SatrUn# viddhyatA(gm) saM~MvidAqnE ArtnI# iqmE vi#ShPuqrantI# aqmitrAn# || baqhvIqnAM piqtA baqhura#sya puqtraSciqScA kRu#NOtiq sama#nA&vaqgatya# | iqShuqdhiH sa~gkAqH pRuta#nAScaq sarvA$H pRuqShThE nina#ddhO jayatiq prasU#taH || rathEq tiShTha#n nayati vAqjina#H puqrO yatra#yatra kAqmaya#tE suShAraqthiH | aqBISU#nAM mahiqmAna#M - [ ] 28

[email protected] Page 117 of 145

Page 118: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

TS 4.6.6.3panAyataq mana#H paqScAdanu# yacCanti raqSmayaH# || tIqvrAn GOShA$n kRuNvatEq vRuSha#pANaqyO&SvAq rathE#BiH saqha vAqjaya#ntaH | aqvaqkrAma#ntaqH prapa#dairaqmitrA$n kShiqNantiq SatrUq(gm)qrana#pavyayantaH || raqthaqvAha#na(gm) haqvira#syaq nAmaq yatrA&&*yu#dhaqM nihi#tamasyaq varma# | tatrAq rathaqmupa# Saqgma(gm) sa#dEma viqSvAhA# vaqya(gm) su#manaqsyamA#nAH || svAqduqShaq(gm)q sada#H piqtarO# vayOqdhAH kRu#cCrEqSritaqH SaktI#vantO gaBIqrAH | ciqtrasE#nAq iShu#balAq amRu#ddhrAH saqtOvI#rA uqravO$ vrAtasAqhAH || brAhma#NAsaqH - [ ] 29

TS 4.6.6.4pita#raqH sOmyA#saH SiqvE nOq dyAvA#pRuthiqvI a#nEqhasA$ |pUqShA na#H pAtu duriqtAdRu#tAvRudhOq rakShAq mAki#rnO aqGaSa(gm)#sa ISata || suqpaqrNaM ~Mva#stE mRuqgO a#syAq dantOq gOBiqH sanna#ddhA patatiq prasU#tA | yatrAq naraqH saM caq vi caq drava#ntiq tatrAqsmaByaqmiSha#vaqH Sarma# ya(gm)sann || RujI#tEq pari# vRu~ggdhiq nO&SmA# Bavatu nastaqnUH | sOmOq adhi# bravItuq nO&di#tiqH - [ ] 30

www.vedavms.in Page 118 of 145

Page 119: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

TS 4.6.6.5Sarma# yacCatu || A ja#~gGantiq sAnvE#ShAM jaqGanAq(gm)q upa# jiGnatE | aSvA#janiq pracE#taqsO&SvA$nth saqmathsu# cOdaya || ahi#riva BOqgaiH paryE#ti bAqhuM jyAyA# hEqtiM pa#riqbAdha#mAnaH | haqstaqGnO viSvA# vaqyunA#ni viqdvAn pumAqn pumA(gm)#saqM pari# pAtu viqSvata#H || vana#spatE vIqDva#~ggOq hi BUqyA aqsmath sa#KA praqtara#NaH suqvIra#H | gOBiqH sanna#ddhO asi vIqDaya#svA&&sthAqtA tE# jayatuq jEtvA#ni || diqvaH pRu#thiqvyAH paryO- [ ] 31

TS 4.6.6.6-jaq ud-BRu#taqM ~Mvanaqspati#ByaqH paryABRu#taq(gm)q saha#H | aqpAmOqjmAnaqM pariq gOBiqrAvRu#taqmindra#syaq vajra(gm)# haqviShAq ratha#M ~Myaja || indra#syaq vajrO# maqrutAqmanI#kaM miqtrasyaq garBOq varu#Nasyaq nABi#H | sEmAM nO# haqvyadA#tiM juShAqNO dEva# rathaq prati# haqvyA gRu#BAya || upa# SvAsaya pRuthiqvImuqta dyAM pu#ruqtrA tE# manutAqM ~MviShThi#taqM jaga#t | sa du#nduBE saqjUrindrE#Na dEqvairdUqrA- [ ] 32

[email protected] Page 119 of 145

Page 120: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

TS 4.6.6.7ddavI#yOq apa#sEdhaq SatrUn# || A kra#ndayaq balaqmOjO# naq A dhAq niShTa#nihi duriqtA bAdha#mAnaH | apa# prOtha dunduBE duqcCunA(gm)# iqta indra#sya muqShTira#si vIqDaya#sva ||A&mUra#ja praqtyAva#rtayEqmAH kE#tuqmad du#nduqBi rvA#vadIti | samaSva#parNAqScara#nti nOq narOq&smAka#mindra raqthinO# jayantu || 33(dhanva#n - mahiqmAnaqM - brAhma#NAqsO - &di#tiH - pRuthiqvyAH pari# - dUqrA - dEka#catvAri(gm)Sacca) (A6)

TS 4.6.7.1yadakra#ndaH prathaqmaM jAya#mAna uqdyanth sa#muqdrAduqta vAq purI#ShAt | SyEqnasya# paqkShA ha#riqNasya# bAqhU u#paqstutyaqM mahi# jAqtaM tE# arvann || yaqmEna# daqttaM triqta E#namAyunaqgindra# ENaM prathaqmO addhya#tiShThat | gaqndhaqrvO a#sya raSaqnAma#-gRuBNAqth sUrAqdaSva#M ~MvasavOq nira#taShTa || asi# yaqmO asyA#diqtyO a#rvaqnnasi# triqtO guhyE#na vraqtEna# | asiq sOmE#na saqmayAq vipRu#kta - [ ] 34

TS 4.6.7.2AqhustEq trINi# diqvi bandha#nAni || trINi# ta Ahurdiqvi bandha#nAniq trINyaqPsu trINyaqntaH sa#muqdrE |

www.vedavms.in Page 120 of 145

Page 121: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

uqtEva# mEq varu#NaSCanth syarvaqnq. yatrA# ta AqhuH pa#raqmaM jaqnitra$M || iqmA tE# vAjinnavaqmArja#nAnIqmA SaqPAnA(gm)# saniqturniqdhAnA$ | atrA# tE BaqdrA ra#SaqnA a#paSyamRuqtasyaq yA a#BiqrakSha#nti gOqpAH || AqtmAna#M tEq mana#sAq&&rAda#jAnAmaqvO diqvA - [ ] 35

TS 4.6.7.3paqtaya#ntaM pataq~ggaM | SirO# apaSyaM paqthiBi#H suqgEBi#rarEqNuBiqrjEha#mAnaM pataqtri || atrA# tE rUqpamu#ttaqmama#paSyaqM jigI#ShamANamiqSha A paqdE gOH | yaqdA tEq martOq anuq BOgaqmAnaqDAdid grasi#ShThaq OSha#dhIrajIgaH || anu# tvAq rathOq anuq maryO# arvaqnnanuq gAvO&nuq Baga#H kaqnInA$M | anuq vrAtA#saqstava# saqKyamI#yuqranu# dEqvA ma#mirE vIqrya#M - [ ] 36

TS 4.6.7.4tE || hira#NyaSRuq~ggO&yO# asyaq pAdAq manO#javAq ava#raq indra# AsIt | dEqvA ida#sya haviqradya#mAyaqnq. yO arva#ntaM prathaqmO aqddhyati#ShThat || IqrmAntA#saqH sili#kamaddhyamAsaqH sa(gm) SUra#NAsO diqvyAsOq atyA$H |

[email protected] Page 121 of 145

Page 122: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

haq(gm)qsA i#va SrENiqSO ya#tantEq yadAkShi#Shurdiqvya-majmaqmaSvA$H || tavaq SarI#raM patayiqShNva#rvaqn tava# ciqttaM ~MvAta# ivaq dhrajI#mAn | tavaq SRu~ggA#Niq viShThi#tA puruqtrA&ra#NyEShuq jarBu#rANA caranti || upaq - [ ] 37

TS 4.6.7.5prAgAqcCasa#naM ~MvAqjyarvA# dEvaqdrIcAq mana#sAq dIddhyA#naH | aqjaH puqrO nI#yatEq nABi#raqsyAnu# paqScAt kaqvayO# yanti rEqBAH ||upaq prAgA$t paraqmaM ~Myath saqdhasthaqmarvAq(gm)q acCA# piqtara#M mAqtara#M ca | aqdyA dEqvAn juShTa#tamOq hi gaqmyA athA&&SA$stE dAqSuShEq vAryA#Ni || 38(vipRu#ktO - diqvA - vIqrya# - mupai - kAqnnaca#tvAriq(gm)qSacca#) (A7)

TS 4.6.8.1mA nO miqtrO varu#NO aryaqmA&&yurindra# RuBuqkShA maqrutaqH pari# Kyann | yad-vAqjinO# dEqvajA#tasyaq saptE$H pravaqkShyAmO# viqdathE# vIqryA#Ni || yanniqrNijAq rEkNa#sAq prAvRu#tasya rAqtiM gRu#BIqtAM mu#KaqtO naya#nti | suprA#~gaqjO mEmya#d viqSvarU#pa indrApUqShNOH priqyamapyE#tiq pAtha#H ||

www.vedavms.in Page 122 of 145

Page 123: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

EqSha cCAga#H puqrO aSvE#na vAqjinA# pUqShNO BAqgO nI#yatE viqSvadE$vyaH | aqBiqpriyaqM ~Myat pu#rOqDASaqmarva#tAq tvaShTE - [ ] 39

TS 4.6.8.2-dE#na(gm) sauSravaqsAya# jinvati || yaddhaqviShya#mRutuqSO dE#vaqyAnaqM trirmAnu#ShAqH paryaSvaqM naya#nti | atrA# pUqShNaH pra#thaqmO BAqga E#ti yaqj~jaM dEqvEBya#H prativEqdaya#nnaqjaH || hOtA$&ddhvaqryurAva#yA agnimiqndhO grA#vagrAqBa uqta Sa(gg)stAq suvi#praH | tEna# yaqj~jEnaq sva#raMkRutEnaq svi#ShTEna vaqkShaNAq A pRu#NaddhvaM || yUqpaqvraqskA uqta yE yU#pavAqhAScaqShAlaqM ~MyE a#SvayUqpAyaq takSha#ti | yE cArva#tEq paca#na(gm) saqBaMra#ntyuqtO - [ ] 40

TS 4.6.8.3tEShA#-maqBigU$rtirna invatu || upaq prAgA$th suqmanmE#&dhAyiq manma# dEqvAnAqmASAq upa# vIqtapRu#ShThaH | anvE#naqM ~MviprAq RuSha#yO madanti dEqvAnA$M puqShTE ca#kRumA suqbandhu$M || yad-vAqjinOq dAma# saqdAMnaqmarva#tOq yA SI#r.ShaqNyA# raSaqnA rajju#rasya | yadvA# GAsyaq praBRu#tamAqsyE# tRuNaq(gm)q sarvAq tA tEq api# dEqvEShva#stu || yadaSva#sya kraqviShOq - [ ] 41

[email protected] Page 123 of 145

Page 124: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

TS 4.6.8.4makShiqkA&&Saq yadvAq svarauq svadhi#tau riqptamasti# | yaddhasta#yOH SamiqturyannaqKEShuq sarvAq tA tEq api# dEqvEShva#stu || yadUva#ddhyamuqdara#syApaqvAtiq ya Aqmasya# kraqviShO# gaqndhO asti# | suqkRuqtA tacCa#miqtAra#H kRuNvantUqta mEdha(gm)# SRutaqpAka#M pacantu || yat tEq gAtrA#daqgninA# paqcyamA#nAdaqBi SUlaqM niha#tasyAvaqdhAva#ti | mA tad-BUmyAqmA Sri#Shaq ( )-nmA tRuNE#Shu dEqvEByaqstaduqSadByO# rAqtama#stu || 42 (i - duqtO - kraqviSha#H - SriShath - saqpta ca#) (A8)

TS 4.6.9.1yE vAqjina#M pariqpaSya#nti paqkvaM ~Mya I#mAqhuH su#raqBirnir.haqrEti# | yE cArva#tO mA(gm)saBiqkShAmuqpAsa#ta uqtO tEShA#maqBigU$rtirna invatu || yannIkSha#NaM mAq(gg)qspaca#nyA uqKAyAq yA pAtrA#Ni yUqShNa AqsEca#nAni | UqShmaqNyA#&piqdhAnA# carUqNAmaq~gkAH sUqnAH pari# BUShaqntyaSva$M || niqkrama#NaM niqShada#naM ~Mviqvarta#naqM ~Myaccaq paDbI#Saqmarva#taH | yacca# paqpau yacca# GAqsiM -[ ] 43

www.vedavms.in Page 124 of 145

Page 125: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

TS 4.6.9.2jaqGAsaq sarvAq tA tEq api# dEqvEShva#stu || mA tvAq&gni-d^^rdhva#nayid-dhUqmaga#ndhiqrmOKA BrAja#ntyaqBi vi#ktaq jaGri#H | iqShTaM ~MvIqtamaqBigU$rtaqM ~MvaSha#TkRutaqM taM dEqvAsaqH prati# gRuBNaqntyaSva$M || yadaSvA#yaq vAsa# upastRuqNantya#dhIvAqsaM ~MyA hira#NyAnyasmai | saqndAnaqmarva#ntaqM paDbI#SaM priqyA dEqvEShvA yA#mayanti || yat tE# sAqdE maha#sAq SUkRu#tasyaq pArShNi#yA vAq kaSa#yA - [ ] 44

TS 4.6.9.3vA tuqtOda# | sruqcEvaq tA haqviShO# addhvaqrEShuq sarvAq tA tEq brahma#NA sUdayAmi || catu#stri(gm)Sad-vAqjinO# dEqvaba#ndhOq-rva~gkrIq-raSva#syaq svadhi#tiqH samE#ti | acCi#drAq gAtrA# vaqyunA# kRuNOtaq paru#ShparuranuqGuShyAq vi Sa#sta || EkaqstvaShTuqraSva#syA viSaqstA dvA yaqntArA# BavataqstathaqrtuH | yA tEq gAtrA#NAmRutuqthA kRuqNOmiq tAtAq piNDA#nAqM pra ju#hOmyaqgnau || mA tvA# tapat - [ ] 45

TS 4.6.9.4priqya AqtmA&piqyantaqM mA svadhi#tistaqnuvaq A ti#ShThipat tE |

[email protected] Page 125 of 145

Page 126: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

mA tE# gRuqddhnu-ra#viSaqstA&tiqhAya# CiqdrA gAtrA$NyaqsinAq mithU# kaH || na vA u#vEqtanmri#yasEq na ri#Shyasi dEqvA(gm) idE#Shi paqthiBi#H suqgEBi#H | harI# tEq yu~jjAq pRuSha#tI aBUtAqmupA$sthAd-vAqjI dhuqri rAsa#Basya || suqgavya#M nO vAqjI svaSvi#yaM puq(gm)qsaH puqtrA(gm) uqta vi#SvAqpuSha(gm)# raqyiM ( ) | aqnAqgAqstvaM nOq adi#tiH kRuNOtu kShaqtraM nOq aSvO# vanatA(gm) haqviShmAn# || 46 (GAqsiM-kaSa#yA - tapad - raqyiM - nava# ca ) (A9)

Prasna Korvai with starting Padams of 1 to 9 Anuvaakams :- (aSmaqn - ya iqmO - dE#na - mAqSuH - prAcI$M - jIqmUta#syaq - yadakra#ndOq - mA nO# miqtrO - yE vAqjinaqM - nava#)

Korvai with starting Padams of 1, 11, 21 Series of Panchaatis :-(aSma#n - manOqyujaqM - prAcIqmanuq - Sarma# yacCatuq - tEShA#maqBigU$rtiqH - ShaTca#tvAri(gm)Sat)

First and Last Padam of Sixth Prasam of Kaandam 4 :-(aSma#n - haqviShmAn#)

|| hari#H OM |||| kRuShNa yajurvEdIya taittirIya saMhitAyAM caturtha kANDE ShaShThaH praSnaH samAptaH ||

www.vedavms.in Page 126 of 145

Page 127: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

OM namaH paramAtmanE , SrI mahAgaNapatayE namaH , SrI guruByO namaH , haqriqH OM

4.7 caturthakANDE saptamaH praSnaH - vasOrdhArAdiSiShTa saMskArABidhAnaMTS 4.7.1.1agnA#viShNU saqjOSha#sEqmA va#d^^rdhantu vAqM gira#H |dhyuqnaiMrvAjE#BiqrA ga#taM || vAja#Sca mE prasaqvaSca# mEq praya#tiSca mEq prasi#tiSca mE dhIqtiSca# mEq kratu#Sca mEq svara#Sca mEq SlOka#Sca mE SrAqvaSca# mEq Sruti#Sca mEq jyOti#Sca mEq suva#Sca mE prAqNaSca# mE &pAqna - [ ] 1

TS 4.7.1.2-Sca# mE vyAqnaScaq mE &su#Sca mE ciqttaM ca# maq AdhI#taM ca mEq vAkca# mEq mana#Sca mEq cakShu#Sca mEq SrOtra#M ca mEq dakSha#Sca mEq bala#M ca maq Oja#Sca mEq saha#Sca maq Ayu#Sca mE jaqrA ca# ma AqtmA ca# mE taqnUSca# mEq ( ) Sarma# ca mEq varma# caq mE &~ggA#ni ca mEq &sthAni# ca mEq parU(gm)#Shi ca mEq SarI#rANi ca mE || 2(aqpAqna - staqnUSca# mEq - &ShTAda#Sa ca) (A1)

[email protected] Page 127 of 145

Page 128: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

TS 4.7.2.1jyaiShThyaM# ca maq Adhi#patyaM ca mE maqnyuSca# mEq BAma#Scaq mE&ma#Scaq mE &BaM#Sca mE jEqmA ca# mE mahiqmA ca# mE variqmA ca# mE prathiqmA ca# mE vaqrShmA ca# mE drAGuqyA ca# mE vRuqddhaM ca# mEq vRuddhi#Sca mE saqtyaM ca# mE SraqddhA ca# mEq jaga#cca - [ ] 3

TS 4.7.2.2-mEq dhanaM# ca mEq vaSa#Sca mEq tviShi#Sca mE krIqDA ca# mEqmOda#Sca mE jAqtaM ca# mE janiqShyamA#NaM ca mE sUqktaM ca# mE sukRuqtaM ca# mE viqttaM ca# mEq vEdyaM# ca mE BUqtaMca# mE BaviqShyacca# mEsuqgaM ca# mE suqpathaM# ca ma RuqddhaM ca# maq Ruddhi# ( ) Sca mE klRuqptaM ca# mEqklRupti#Sca mE maqtiSca# mE sumaqtiSca# mE || 4(jagaqcca - rddhiq - Scatu#rdaSa ca) (A2)

TS 4.7.3.1SaM ca# mEq maya#Sca mE priqyaM ca# mE &nukAqmaSca# mEq kAma#Sca mE saumanaqsaSca# mE BaqdraM ca# mEq SrEya#Sca mEq vasya#Sca mEq yaSa#Sca mEq Baga#Sca mEq dravi#NaM ca mE yaqntA ca# mE dhaqrtA ca# mEqkShEma#Sca mEq dhRuti#Sca mEq viSvaM# ca - [ ] 5

www.vedavms.in Page 128 of 145

Page 129: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

TS 4.7.3.2mEq maha#Sca mE saqM~Mvicca# mEq j~jAtraM# ca mEq sUSca# mE praqsUSca# mEq sIraM# ca mE laqyaSca# ma RuqtaM ca# mEq &mRutaM# ca mE&yaqkShmaM caq mE &nA#mayacca mE jIqvAtu#Sca mE dIrGAyuqtvaM ca# mE &namiqtraM caq mE &Ba#yaM ca mE suqgaM ca# mEq Saya#naM ( ) ca mE sUqShA ca# mE suqdinaM# ca mE || 6 ( viSva#M caq - Saya#na - maqShTau ca# ) (A3)

TS 4.7.4.1Urkca# mE sUqnRutA# ca mEq paya#Sca mEq rasa#Sca mE GRuqtaM ca# mEq madhu# ca mEq sagdhi#Sca mEq sapI#tiSca mE kRuqShiSca# mEq vRuShTi#Sca mEq jaitraM# ca maq audBi#dyaM ca mE raqyiSca# mEq rAya#Sca mE puqShTaM ca# mEq puShTi#Sca mE viqBu ca# - [ ] 7

TS 4.7.4.2mE praqBu ca# mE baqhu ca# mEq BUya#Sca mE pUqrNaM ca# mE pUqrNata#raM caq mE&kShi#tiSca mEq kUya#vAScaq mE&nnaM# caq mE &kShu#cca mE vrIqhaya#Sca mEq yavA$Sca mEq mAShA$Sca mEq tilA$Sca mE muqdgASca# mE KaqlvA$Sca mE gOqdhUmA$Sca mE maqsurA$- ( ) -Sca mE priqyaMga#vaScaq mE &Na#vaSca mESyAqmAkA$Sca mE nIqvArA$Sca mE || 8 (viqBu ca# - maqsurAq - Scatu#rdaSa ca) (A4)

[email protected] Page 129 of 145

Page 130: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

TS 4.7.5.1aSmA# ca mEq mRutti#kA ca mE giqraya#Sca mEq parva#tASca mEq sika#tASca mEq vanaqspata#yaSca mEq hira#NyaM caq mE &ya#Sca mEq sIsaM# ca mEq trapu#Sca mE SyAqmaM ca# mE lOqhaM ca# mEq&gniSca# maq Apa#Sca mEvIqrudha#Sca maq OSha#dhayaSca mE kRuShTapaqcyaM ca# - [ ] 9

TS 4.7.5.2mE &kRuShTapaqcyaM ca# mE grAqyAMSca# mE paqSava# AraqNyASca# yaqj~jEna# kalpantAM ~MviqttaM ca# mEq vitti#Sca mE BUqtaM ca# mEq BUti#Sca mEq vasu# ca mE vasaqtiSca# mEq karma# ca mEq Sakti#Scaq mE&rtha#Sca maq Ema#Sca maq iti#Sca mEq gati#Sca mE || 10(kRuqShTaqpaqcyaM cAq - &ShTAca#tvAri(gm)Sacca) (A5)

TS 4.7.6.1aqgniSca# maq indra#Sca mEq sOma#Sca maq indra#Sca mE saviqtA ca# maq indra#Sca mEq sara#svatI ca maq indra#Sca mE pUqShA ca# maq indra#Sca mEq bRuhaqspati#Sca maq indra#Sca mE miqtraSca# maq indra#Sca mEq varu#NaSca maq indra#Sca mEq tvaShTA# ca - [ ] 11

www.vedavms.in Page 130 of 145

Page 131: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

TS 4.7.6.2maq indra#Sca mE dhAqtA ca# maq indra#Sca mEq viShNu#Sca maq indra#Sca mEq &Svinau# ca maq indra#Sca mE maqruta#Sca maq indra#Sca mEq viSvE# ca mE dEqvA indra#Sca mE pRuthiqvI ca# maq indra#Sca mEq&ntari#kShaM ca maq indra#Sca mEq dyauSca# maq ( ) indra#Sca mEq diSa#Sca maq indra#Sca mE mUqrddhA ca# maq indra#Sca mE praqjApa#tiSca maq indra#Sca mE || 12 (tvaShTA# caq - dyauSca# maq - Eka#vi(gm)SatiSca) (A6)

TS 4.7.7.1aq(gm)qSuSca# mE raqSmiScaq mE &dA$ByaScaq mE&dhi#patiSca maupAq(gm)qSuSca# mE &ntaryAqmaSca# ma aindravAyaqvaSca# mE maitrAvaruqNaSca# ma ASviqnaSca# mE pratipraqsthAna#Sca mE SuqkraSca# mE maqnthI ca# ma AgrayaqNaSca# mE vaiSvadEqvaSca# mE dhruqvaSca# mE vaiSvAnaqraSca# ma RutugraqhASca#- [ ] 13

TS 4.7.7.2mE &tigrAqhyA$Sca ma aindrAqgnaSca# mE vaiSvadEqvaSca# mEmarutvaqtIyA$Sca mE mAhEqndraSca# ma AdiqtyaSca# mE sAviqtraSca# mE

[email protected] Page 131 of 145

Page 132: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

sArasvaqtaSca# mE pauqShNaSca# mE pAtnIvaqtaSca# mE hAriyOjaqnaSca# mE || 14(RuqtuqgraqhAScaq - catu#stri(gm)Sacca ) (A7)

TS 4.7.8.1iqddhmaSca# mE baqrq.hiSca# mEq vEdi#Sca mEq dhiShNi#yASca mEq sruca#Sca mE camaqsASca# mEq grAvA#NaSca mEq svara#vaSca mauparaqvASca# mE &dhiqShava#NE ca mE drONakalaqSaSca# mE vAyaqvyA#ni ca mE pUtaqBRucca# ma AdhavaqnIya#Sca maq AgnI$ddhraM ca mE haviqd^^rdhAnaM# ca mE gRuqhASca# ( ) mEq sada#Sca mE purOqDASA$Sca mE pacaqtASca# mE&vaBRuqthaSca# mE svagAkAqraSca# mE || 15(gRuqhAScaq - ShODa#Sa ca) (A8)

TS 4.7.9.1aqgniSca# mE GaqrmaSca# mEq&rkaSca# mEq sUrya#Sca mE prAqNaSca# mE &SvamEqdhaSca# mE pRuthiqvI caq mE &di#tiSca mEq diti#Sca mEq dyauSca# mEq Sakva#rIraq~ggula#yOq diSa#Sca mE yaqj~jEna# kalpantAq- mRukca# mEq sAma# ca mEq stOma#Sca mEq yaju#Sca mE dIqkShA ( ) ca# mEq tapa#Sca ma RuqtuSca# mE vraqtaM ca# mE

www.vedavms.in Page 132 of 145

Page 133: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

&hOrAqtrayO$ rvRuqShTyA bRu#hadrathantaqrE ca# mE yaqj~jEna# kalpEtAM || 16 (dIqkShA& - ShTAda#Sa ca ) (A9)

TS 4.7.10.1garBA$Sca mE vaqthsASca# mEq tryavi#Sca mE tryaqvI ca# mE dityaqvAT ca# mE dityauqhI ca# mEq pa~jcA#viSca mE pa~jcAqvI ca# mE trivaqthsaSca# mE trivaqthsA ca# mE turyaqvAT ca# mE turyauqhI ca# mE paShThaqvAc ca# mE paShThauqhI ca# ma uqkShA ca# mE vaqSA ca# ma RuShaqBaSca #- [ ] 17

TS 4.7.10.2mE vEqhacca# mE &naqDvAM ca# mE dhEqnuSca# maq Ayu#ryaqj~jEna# kalpatAM prAqNO yaqj~jEna# kalpatA-mapAqnO yaqj~jEna# kalpatAM ~MvyAqnO yaqj~jEna# kalpatAMq cakShu#-ryaqj~jEna# kalpatAq(gg)q SrOtraM# ~Myaqj~jEna# kalpatAMq manO# yaqj~jEna# kalpatAMq ~MvAg yaqj~jEna# kalpatA-mAqtmA yaqj~jEna# kalpatAM ~Myaqj~jO yaqj~jEna# kalpatAM || 18 (RuqShaqBaSca# - catvAriq(gm)qSacca#) (A10)

TS 4.7.11.1EkA# ca mE tiqsraSca# mEq pa~jca# ca mE saqpta ca# mEq nava# ca maq EkA#daSa ca mEq trayO#daSa ca mEq pa~jca#daSa ca mE saqptada#Sa ca mEq nava#daSa ca maq Eka#vi(gm)SatiSca mEq

[email protected] Page 133 of 145

Page 134: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

trayO#vi(gm)SatiSca mEq pa~jca#vi(gm)SatiSca mE saqptavi(gm)#SatiSca mEq nava#vi(gm)SatiSca maq Eka#tri(gm)Sacca mEq traya#stri(gm)Sacca- [ ] 19

TS 4.7.11.2mEq cata#sraSca mEq &ShTau ca# mEq dvAda#Sa ca mEq ShODa#Sa ca mE vi(gm)SaqtiSca# mEq catu#rvi(gm)SatiSca mEq &ShTAvi(gm)#SatiSca mEq dvAtri(gm)#Sacca mEq ShaT-tri(gm)#Sacca mE catvAriq(gm)qSacca# mEq catu#ScatvAri(gm)Sacca mEq &ShTAca#tvAri(gm)Sacca mEq vAja#Sca prasaqvaScA#-piqjaScaq kratu#Scaq suva#Sca mUqd^^rdhA caq vyaS~ji#yaScA- ( ) -ntyAyaqnaScA- ntya#Sca BauvaqnaScaq Buva#naqScA-dhi#patiSca || 20 (traya#stri(gm)Saccaq - vyaS~ji#yaq - EkA#daSa ca ) (A11)

TS 4.7.12.1vAjO# naH saqpta praqdiSaqSca#tasrO vA parAqvata#H | vAjO# nOq viSvai$rdEqvai-rdhana#sAtAviqhAva#tu || viSvE# aqdya maqrutOq viSva# UqtI viSvE# BavantvaqgnayaqH sami#ddhAH | viSvE# nO dEqvA avaqsA&& ga#mantuq viSva#mastuq dravi#NaqM ~MvAjO# aqsmE || vAja#sya prasaqvaM dE#vAq rathai$ryAtA hiraqNyayai$H |

www.vedavms.in Page 134 of 145

Page 135: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

aqgnirindrOq bRuhaqspati#rmaqrutaqH sOma#pItayE || vAjE#vAjE &vata vAjinO nOq dhanE#Shu - [ ] 21

TS 4.7.12.2viprA amRutA Rutaj~jAH | aqsya maddhva#H pibata mAqdaya#ddhvaM tRuqptA yA#ta paqthiBi#rdEvaqyAnai$H || vAja#H puqrastA#duqta ma#ddhyaqtO nOq vAjO# dEqvA(gm) RuqtuBi#H kalpayAti | vAja#syaq hi pra#saqvO nanna#mItiq viSvAq ASAq vAja#patirBavEyaM || paya#H pRuthiqvyAM payaq OSha#dhIShuq payO# diqvya#ntari#kShEq payO# dhAM | paya#svatIH praqdiSa#H santuq mahya$M || saM mA# sRujAmiq paya#sA GRuqtEnaq saM mA# sRujAmyaqpa - [ ] 22

TS 4.7.12.3OSha#dhIBiH | sO#&haM ~MvAja(gm)# sanEyamagnE || naktOqShAsAq sama#nasAq virU#pE dhAqpayE#tEq SiSuqmEka(gm)# samIqcI | dyAvAq kShAmA# ruqkmO aqntarvi BA#ti dEqvA aqgniM dhA#rayan draviNOqdAH || saqmuqdrO#&siq naBa#svAnAqrdradA#nuH SaqBUMrma#yOqBUraqBi mA# vAhiq svAhA# mAruqtO#&si maqrutA$M gaqNaH SaqBUMrma#yOqBUraqBi mA# vAhiq svAhA#&vaqsyura#siq duva#svA~jCaqBUMrma#yOqBUraBi mA# ( ) vAhiq svAhA$ || 23

[email protected] Page 135 of 145

Page 136: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

(dhanE$ - ShvaqpO - duva#svA~jCaqBUMrma#yOqBUraqBa mAq -dvE ca# ) (A12)

TS 4.7.13.1aqgniM ~Myu#najmiq Sava#sA GRuqtEna# diqvya(gm) su#paqrNaM ~Mvaya#sA bRuqhanta$M | tEna# vaqyaM pa#tEma braqddhnasya# viqShTapaq(gm)q suvOq ruhA#NAq adhiq nAka# uttaqmE || iqmau tE# paqkShAvaqjarau# pataqtriNOq yAByAq(gm)q rakShA(gg)#-syapaqha(gg)-sya#gnE | tAByA$M patEma suqkRutA#mu lOqkaM ~Myatrar.Sha#yaH prathamaqjA yE pu#rAqNAH || cida#si samuqdrayO#niqrinduqrdakSha#H SyEqna RuqtAvA$ | hira#NyapakShaH SakuqnO Bu#raqNyu-rmaqhAnth saqdhasthE$ dhruqva - [ ] 24

TS 4.7.13.2A niSha#ttaH || nama#stE astuq mA mA# hi(gm)sIqrviSva#sya mUqd^^rdhannadhi# tiShThasi SriqtaH | saqmuqdrE tEq hRuda#ya-maqntarAyuq-rdyAvA#pRuthiqvI Buva#nEqShvarpi#tE || uqdnO da#ttOdaqdhiM Bi#ntta diqvaH paqrjanyA#daqntari#kShAt pRuthiqvyAstatO# nOq vRuShTyA#vata | diqvO mUqd^^rdhA&si# pRuthiqvyA nABiqrUrgaqpAmOSha#dhInAM | viqSvAyuqH Sarma# saqprathAq nama#spaqthE ||

www.vedavms.in Page 136 of 145

Page 137: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

yEnar.Sha#yaqstapa#sA saqtra - [ ] 25

TS 4.7.13.3mAsaqtEndhA#nA aqgni(gm) suva#rAqBara#ntaH | tasmi#nnaqhaM ni da#dhEq nAkE# aqgnimEqtaM ~MyamAqhurmana#va stIqrNaba#r.hiShaM || taM patnI#Biqranu# gacCEma dEvAH puqtrairBrAtRu#Biruqta vAq hira#NyaiH | nAka#M gRuhNAqnAH su#kRuqtasya# lOqkE tRuqtIyE# pRuqShThE adhi# rOcaqnE diqvaH || A vAqcO maddhya#-maruhad-BuraqNyuraqya-maqgniH satpa#tiqScEki#tAnaH |pRuqShThE pRu#thiqvyA nihi#tOq davi#dyutadadhaspaqdaM kRu#NutEq - [ ] 26

TS 4.7.13.4yE pRu#taqnyava#H || aqyamaqgnirvIqrata#mO vayOqdhAH sa#haqsriyO# dIpyatAqmapra#yucCann | viqBrAja#mAnaH sariqrasyaq maddhyaq upaq pra yA#ta diqvyAniq dhAma# || saM pra cya#vaddhvaqmanuq saM pra yAqtAgnE# paqthO dE#vaqyAnA$n kRuNuddhvaM | aqsminth saqdhasthEq addhyutta#rasmiqn viSvE# dEvAq yaja#mAnaSca sIdata || yEnA# saqhasraqM ~Mvaha#siq yEnA$gnE sarvavEdaqsaM | tEnEqmaM ~Myaqj~jaM nO# vaha dEvaqyAnOq ya - [ ] 27

[email protected] Page 137 of 145

Page 138: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

TS 4.7.13.5u#ttaqmaH || ud-bu#ddhyasvAgnEq prati# jAgRuhyEna miShTApUqrtE sa(gm) sRu#jEthAmaqyaM ca# | puna#H kRuqNva(gg)stvA# piqtaraqM ~MyuvA#na-maqnvAtA(gm)#sIqt tvayiq tantu#mEqtaM || aqyaM tEq yOni#r.RuqtviyOq yatO# jAqtO arO#cathAH | taM jAqnanna#gnaq A rOqhAthA# nO vad^^rdhayA raqyiM || 28(dhruqvaH - saqtraM - kRu#NutEq - yaH - saqptatri(gm)#Sacca ) (A13)

TS 4.7.14.1mamA$gnEq varcO# vihaqvEShva#stu vaqyaM tvEndhA#nA staqnuva#M puShEma | mahya#M namantAM praqdiSaqScata#sraq stvayA-&ddhya#kShENaq pRuta#nA jayEma || mama# dEqvA vi#haqvE sa#ntuq sarvaq indrA#vantO maqrutOq viShNu#raqgniH | mamAqntari#kSha muqru gOqpama#stuq mahyaMq ~MvAta#H pavatAqM kAmE# aqsminn ||mayi# dEqvA dravi#Naq mAya#jantAqM mayyAq SIra#stuq mayi# dEqvahU#tiH | daivyAq hOtA#rA vaniShantaq - [ ] 29

TS 4.7.14.2pUrvE &ri#ShTAH syAma taqnuvA# suqvIrA$H ||mahyaM# ~Myajantuq mamaq yAni# haqvyA&&kU#tiH saqtyA mana#sO mE astu |EnOq mAnigA$M kataqmaccaqnAhaM ~MviSvE# dEvAsOq adhi#vOca tA mE ||

www.vedavms.in Page 138 of 145

Page 139: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

dEvI$H ShaDurvIruqruNa#H kRuNOtaq viSvE# dEvA sa iqha vI#rayaddhvaM |mAhA$smahi praqjayAq mA taqnUBiqrmA ra#dhAma dviShaqtE sO#ma rAjann ||aqgnirmaqnyuM pra#tinuqdan puqrastAq- [ ] 30

TS 4.7.14.3dada#bdhO gOqpAH pari#pAhi naqstvaM | praqtya~jcO# yantu niqgutaqH punaqstE# &maiShA$M ciqttaM praqbudhAq vinE#Sat || dhAqtA dhA#tRuqNAM Buva#nasyaq yaspati# rdEqva(gm) sa#viqtAra#maBi mAtiqShAha$M | iqmaM ~Myaqj~ja maqSvinOqBA bRuhaqspati# rdEqvAH pA$ntuq yaja#mAnan nyaqrtthAt || uqruqvyacA# nO mahiqShaH Sarma# ya(gm) sadaqsmin. havE# puruhUqtaH pu#ruqkShu | sa na#H praqjAyai# haryaSva mRuDaqyEndraq mA - [ ] 31

TS 4.7.14.4nO# rIriShOq mA parA# dAH || yE na#H saqpatnAq apaqtE Ba#vantvindrAq-gniByAqmava# bAdhAmahEq tAn |vasa#vO ruqdrA A#diqtyA u#pariq spRuSaM# mOqgraM cEttA#ramadhi rAqjama#krann || aqrvA~jcaq mindra#maqmutO# havAmahEq yO gOqjid-dha#naq-jida#Svaq-jidyaH | iqmannO# yaqj~jaM ~Mvi#haqvE ju#ShasvAqsya ku#rmO harivO mEqdinaM# tvA || 32 (vaqniqShaqntaq - puqrastAqn - mA - trica#tvAri(gm)Sacca) (A14)

[email protected] Page 139 of 145

Page 140: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

TS 4.7.15.1aqgnErma#nvE prathaqmasyaq pracE#tasOq yaM pA~jca#janyaM baqhava#H samiqndhatE$ | viSva#syAM ~MviqSi pra#viviSiqvA(gm) sa#mImahEq sa nO# mu~jcaqtva(gm) ha#saH || yasyEqdaM prAqNanni#miqShad yadEja#tiq yasya# jAqtaM jana#mAnaM caq kEva#laM | staumyaqgniM nA#thiqtO jO#havImiq sa nO# mu~jcaqtva(gm) ha#saH || indra#sya manyE prathaqmasyaq pracE#tasO vRutraqGnaH stOmAq upaq mAmuqpAgu#H | yO dAqSuSha#H suqkRutOq havaqmupaq gantAq - [ ] 33

TS 4.7.15.2sa nO# mu~jcaqtva(gm) ha#saH || yaH saM#grAqmaM naya#tiq saM~M ~MvaqSI yuqdhE yaH puqShTAni# sa(gm)sRuqjati# traqyANi# | staumIndra#M nAthiqtO jO#havImiq sa nO# mu~jcaqtva(gm) ha#saH ||maqnvE vAM$ mitrA varuNAq tasya# vittaq(gm)q satyau#jasA dRu(gm)haNAq yaM nuqdEthE$ | yA rAjA#na(gm) saqrathaM# ~MyAqtha u#grAq tA nO# mu~jcataqmAga#saH || yO vAq(gm)q ratha# Ruqjura#SmiH saqtyadha#rmAq mithuq Scara#nta-mupaqyAti# dUqShayann# | staumi# - [ ] 34

TS 4.7.15.3miqtrAvaru#NA nAthiqtO jO#havImiq tau nO# mu~jcataqmAga#saH ||

www.vedavms.in Page 140 of 145

Page 141: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

vAqyOH sa#viqtu rviqdathA#ni manmahEq yAvA$tmaqnvad-bi#BRuqtO yau caq rakSha#taH | yau viSva#sya pariqBU ba#BUqvatuqstau nO# mu~jcataqmAga#saH ||upaq SrEShThA#na AqSiShO# dEqvayOqd^^rdharmE# asthirann |staumi# vAqyu(gm) sa#viqtAra#M nAthiqtO jO#havImiq tau nO# mu~jcataqmAga#saH || raqthIta#mau rathIqnAma#hva UqtayEq SuBaMq gami#ShThau suqyamE#BiqraSvai$H | yayO$ -[ ] 35

TS 4.7.15.4-rvAM dEvau dEqvEShva-ni#Sitaq-mOjaqstau nO# mu~jcataqmAga#saH ||yadayA#taM ~Mva~Mhaqtu(gm) sUqryAyA$-stricaqkrENa# saq(gm)q sada#miqcCamA#nau |staumi# dEqvA vaqSvinau# nAthiqtO jO#havImiq tau nO# mu~jcataqmAga#saH ||maqrutAM$ manvEq adhi#nO bruvantuq prEmAM ~MvAcaMq viSvA# mavantuq viSvE$ | AqSUn. hu#vE suqyamA#nUqtayEq tE nO# mu~jcaqntvEna#saH ||tiqgmamAyu#dhaM ~MvIDiqta(gm) saha#svad diqvya(gm) SarddhaqH - [ ] 36

TS 4.7.15.5pRuta#nAsu jiqShNu | staumi# dEqvAn maqrutO# nAthiqtO jO#havImiq tE nO# mu~jcaqntvEna#saH ||

[email protected] Page 141 of 145

Page 142: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

dEqvAnA$M manvEq adhi# nO bruvantuq prEmAM ~MvAcaMq viSvA#mavantuq viSvE$ | AqSUn. hu#vE suqyamA#nUqtayEq tE nO# mu~jcaqntvEna#saH || yadiqdaM mA#&BiqSOca#tiq pauru#ShEyENaq daivyE#na |staumiq viSvA$n dEqvAn nA#thiqtO jO#havImiq tE nO# mu~jcaqntvEna#saH ||anu#nOq&dyAnu#matiq >1, ranvi - [ ] 37

TS 4.7.15.6da#numatEq tvaM >2, ~Mvai$SvAnaqrO na# UqtyA>3, pRuqShTO diqvi> 4 ||yE apra#thEtAq-mami#tEBiq rOjO#Biq ryE pra#tiqShThE aBa#vatAqM ~MvasU#nAM |staumiq dyAvA# pRuthiqvI nA#thiqtO jO#havImiq tE nO# mu~jcataqma(gm) ha#saH ||urvI# rOdasIq vari#vaH kRuNOtaqM kShEtra#sya patnIq adhi# nO brUyAtaM |staumiq dyAvA# pRuthiqvI nA#thiqtO jO#havImiq tE nO# mu~jcataqma(gm) ha#saH ||yat tE# vaqyaM pu#ruShaqtrA ya#viqShThA vi#dvA(gm)saScakRuqmA kaccaq nA - [ ] 38

TS 4.7.15.7&&*ga#H | kRuqdhI sva#smA(gm) adi#tEqranA#gAq vyEnA(gm)#si SiSrathOq viShva#gagnE ||yathA# haq tad va#savO gauqryaM# cit paqdiShiqtA mamu#~jcatA yajatrAH |

www.vedavms.in Page 142 of 145

Page 143: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

EqvA tvamaqsmat pramu#~jcAq vya(gm)haqH prAtA$ryagnE prataqrAnnaq Ayu#H || 39 (gantA# - dUqShayaqnth staumiq - yayOqH - SarddhO& - nu#matiqranu# - caqna - catu#stri(gm)Sacca) (A15)

SpEcial Korvai for Anuvaakam A-15(aqgnErma#nvEq - yasyEqda- mindra#syaq - yaH sa#M grAqmamindraq(gm)q - sa nO# mu~jcaqtva(gm) ha#saH | maqnvE vAqntA nO# mu~jcataqmAga#saH | yO vA$M - vAqyO- rupa# - raqthIta#mauq - yadayA#ta-maqSvinauq - tau nO# mu~jcataqmAga#saH | maqrutA$n- tiqgmaM - maqrutO# - dEqvAnAqM - ~MyadiqdaM ~MviSvAqn - tE nO# mu~jcaqntvEna#saH | anu# naq - urvIq - dyAvA#pRuthiqvI - tE nO# mu~jcataqma(gm)ha#sOq yattai$ | caqtura(gm) ha#saqH ShADAga#saScaqturEna#sOq dvira(gm)ha#saH |

Prasna Korvai with starting Padams of 1 to 15 Anuvaakams :- agnA#viShNUq - jyaiShThayaq(gm)q - Sa~jcO - rkcA - &SmA# cAq - gniScAq- &(gm)qSu - ScEqddhmaScAq -&gniSca# GaqrmA - garBAq - ScaikA# caq - vAjO# nO - aqgniM ~Myu#najmiq - mamA$&gnE - aqgnErma#nvEq - pa~jca#daSa |

Korvai with starting Padams of 1, 11, 21 Series Of Panchaatis :-(agnA#viShNU - aqgniScaq - vAjO# nOq - ada#bdhO gOqpA - nava#tri(gm)Sat )

[email protected] Page 143 of 145

Page 144: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

First and Last Padam of Seventh Prasnam Of Kandam 4:-(agnA#viShNU - prataqrAnnaq Ayu#H )

Kaanda Korvai with starting Padams of 7 Prasanas of Kandam 4:-(yu~jjAqnO - viShNO#- rapAq(gm)q - raqSmi - rnamO -&Smaq - agnA#viShNU - saqpta )

|| hari#H OM ||

|| kRuShNa yajurvEdIya taittirIya saMhitAyAM caturthakANDE saptamaH praSnaH samAptaH ||

|| iti caturthaM kANDaM ||

4.7.1 Appendix4.7.15.5 - anu#nOq&dyAnu#matiq >1, ranvida#numatEq tvaM >2anu# nOq&dyA&nu#matiryaqj~jaM dEqvEShu# manyatAM | aqgniSca# havyaqvAha#nOq Bava#tAM dAqSuShEq maya#H ||

anvida#numatEq tvaM manyA#saiq Sa~jca#naH kRudhi | kratvEq dakShA#ya nO hinuq praNaq AyU(gm)#Shi tAriShaH ||(Appearing in TS 3.3.11.3 and 3.3.11.4)

www.vedavms.in Page 144 of 145

Page 145: vedavms.invedavms.in/docs/Baraha/TS 4 Baraha.docx · Web viewaqpAM tvEma$nth sAdayAmyaqpAM tvOdma$nth sAdayAmyaqpAM tvAq Basma$nth sAdayAmyaqpAM tvAq jyOti#Shi sAdayAmyaqpAM tvA&ya#nE

TS 4 Baraha Code

4.7.15.6 -vai$SvAnaqrO na# UqtyA>3, pRuqShTO diqvi> 4vaiqSvAqnaqrO na# UqtyA && pra yA#tu parAqvata#H | aqgniruqkthEnaq vAha#sA ||

pRuqShTO diqvi pRuqShTO aqgniH pRu#thiqvyAM pRuqShTO viSvAq OSha#dhIqrA vi#vESa | vaiqSvAqnaqraH saha#sA pRuqShTO aqgniH sanOq divAq sa riqShaH pA#tuq nakta$M || (Appearing in TS 1.5.11.1 and 1.5.11.2 )=============

[email protected] Page 145 of 145