ALPHABETICAL LIST OF THE RIG VEDA MANTRAS …...ALPHABETICAL LIST OF THE RIG VEDA MANTRAS By Tanmoy...

Post on 13-Feb-2020

155 views 8 download

Transcript of ALPHABETICAL LIST OF THE RIG VEDA MANTRAS …...ALPHABETICAL LIST OF THE RIG VEDA MANTRAS By Tanmoy...

  • ALPHABETICAL LIST OF THE RIG VEDA MANTRASBy Tanmoy Bhattacharyyawww.advocatetanmoy.com[ । ] = First part of a Mantram[।।] = Second Part of a Mantram

    1. अंशंु दुहन्ति स्तनयमक्षि�तं कक्षि�ं क�योऽपसो मनीक्षि�णः ।

    2. अंशंु दुहन्ति हन्तिस्तनो भरि�तै्रम ध्वः पुनन्ति धा�या पक्षि�तै्रः ॥

    3. अंशंु रि�हन्ति मतयः पक्षिनप्नतं क्षि&�ा यक्षिद क्षिनक्षिण जमृन्ति)णो ययुः ॥

    4. अंशुय �ेन क्षिपक्षिपशे यतो नृक्षिभः सं जाक्षिमक्षिभन सते ��ते क्षिश�ः ॥

    5. अंशोः पयसा मक्षिद�ो न जा&ृक्षि��च्छा कोशं मधुशु्चतम् ॥

    6. अंशोः सुतं पायय मत्स�स्य �यद्वी�ं �ध य सूनृताक्षिभः ॥

    7. अंसे�ु � ऋष्टयः पतु्स खादयो ��सु्स रुक्मा मरुतो �थे शुभः ।

    8. अंसेष्वा मरुतः खादयो �ो ��सु्स रुक्मा उपक्षिशक्षि;याणाः ।

    9. अंसेष्वा �ः प्रपथे�ु खादयोऽ�ो �श्चक्रा समया क्षि� �ा�ृते ॥

    10. अंसेषे्वताः पक्षि��ु �ु�ा अक्षिध �यो न प�ान्व्यनु क्षि;यो क्षिध�े ॥

    11. अंसेषे्व�ां क्षिन क्षिममृ�ु�ृष्टयः साकं जक्षि@�े स्वधया क्षिद�ो न�ः ॥

    12. अंहसो यत्र पीप�द्यथा नो ना�े� यामुभये ह�े ॥

    13. अंहोक्षिश्चदुरुचक्रयोऽनेहसः ॥

    14. अकत चतु�ः पुनः ॥

    15. अकम ते स्वपसो अभूम ऋतम�स्रनु्न�सो क्षि�भातीः ।

    16. अकमा दसु्य�क्षिभ नो अमु�न्यव्रतो अमानु�ः ।

    17. अकल्प इन्द्रः प्रक्षितमानमोजसाथा जना क्षि� ह्वये क्षिस�ास�ः ॥

    18. अकारि� चारु केतुना त�ाक्षिहम�सा�धीत् ॥

    19. अकारि� त इन्द्र &ोतमेक्षिभर्ब्र ह्माण्योक्ता नमसा हरि�भ्याम् ।

    20. अकारि� ते हरि��ो र्ब्रह्म नवं्य क्षिधया स्याम �थ्यः सदासाः ॥

    21. अकारि� ते हरि��ो र्ब्रह्म नवं्य क्षिधया स्याम �थ्यः सदासाः ॥

    22. अकारि� ते हरि��ो र्ब्रह्म नवं्य क्षिधया स्याम �थ्यः सदासाः ॥

    23. अकारि� ते हरि��ो र्ब्रह्म नवं्य क्षिधया स्याम �थ्यः सदासाः ॥

    24. अकारि� ते हरि��ो र्ब्रह्म नवं्य क्षिधया स्याम �थ्यः सदासाः ॥

    25. अकारि� ते हरि��ो र्ब्रह्म नवं्य क्षिधया स्याम �थ्यः सदासाः ॥

    26. अकारि� ते हरि��ो र्ब्रह्म नवं्य क्षिधया स्याम �थ्यः सदासाः ॥

    27. अकारि� ते हरि��ो र्ब्रह्म नवं्य क्षिधया स्याम �थ्यः सदासाः ॥

    28. अकारि� र्ब्रह्म सक्षिमधान तुभं्य शंसातु्यकं्थ यजते वू्य धाः ।

    http://www.advocatetanmoy.com/

  • ALPHABETICAL LIST OF THE RIG VEDA MANTRASBy Tanmoy Bhattacharyyawww.advocatetanmoy.com[ । ] = First part of a Mantram[।।] = Second Part of a Mantram

    29. अकारि� �त्नधातमः ॥

    30. अकारि� �ामन्धसो ��ीमन्नस्तारि� बक्षिह ः सुप्रायणतमम् ।

    31. अकृणुतमरि��ं ��ीयोऽप्रथतं जी�से नो �जांक्षिस ॥

    32. अकृत्तरुक्त्वया युजा �यं द्युमं घो�ं क्षि�जयाय कृण्महे ॥

    33. अकंु्त न यह्वमु�सः पु�ोक्षिहतं तनूनपातमरु�स्य क्षिनंसते ॥

    34. अक्रन्ददक्षि\ स्तनयक्षिन्न� द्यौः �ामा �ेरि�हद्वीरुधः समञ्जन् ।

    35. अक्रन्दयो नद्यो �ोरु�द्वना कथा न �ोणीक्षिभ यसा समा�त ॥

    36. अक्रनु्न�ासो �युनाक्षिन पू� था रुशं भानुमरु�ी�क्षिश;युः ॥

    37. अक्रक्षि�हस्ता सुकृते प�स्पा यं त्रासाथे �रुणेळास्वः ।

    38. अक्राने्द�ो न सूय ः ॥

    39. अक्रान्समुद्रः प्रथमे क्षि�धम ञ्जनयन्प्रजा भु�नस्य �ाजा ।

    40. अक्रीळन्क्रीळन्हरि��त्त�ेऽदन्तिe प� शश्चकत &ाक्षिम�ाक्षिसः ॥

    41. अक्रो न बक्षिfः सक्षिमथे महीनां क्षिददृ�ेयः सून�े भाऋजीकः ।

    42. अ�ण्वः कण �ः सखायो मनोज�ेष्वसमा बभू�ुः ।

    43. अ�न्नमीमद ह्य� क्षिप्रया अधू�त ।

    44. अ��ेण प्रक्षित क्षिमम एतामृतस्य नाभा�क्षिध सं पुनाक्षिम ॥

    45. अ� �ीळो �ीक्षिळत �ीळयस्व मा यामादस्माद� जीक्षिहपो नः ॥

    46. अ�स्याहमेकप�स्य हेतो�नुव्रतामप जायाम�ोधम् ॥

    47. अ�ानहो नह्यतनोत सोम्या इषृ्कणुधं्व �शना ओत क्षिपंशत ।

    48. अ�ास इदङ््ककुक्षिशनो क्षिनतोक्षिदनो क्षिनकृत्वानस्तपनास्तापक्षियष्ण�ः ।

    49. अ�ासो अस्य क्षि� क्षित�न्ति कामं प्रक्षितदीव्ने दधत आ कृताक्षिन ॥

    50. अक्षि�तोक्षितः सनेक्षिदमं �ाजक्षिमन्द्रः सहक्षिस्रणम् ।

    51. अ�ीभ्यां ते नाक्षिसकाभ्यां कणा भ्यां छुबुकादक्षिध ।

    52. अ�ेत्रक्षि�ते्क्षत्रक्षि�दं ह्यप्राट्स पै्रक्षित �ेत्रक्षि�दानुक्षिशष्टः ।

    53. अ�ेत्रक्षि�द्यथा मुग्धो भु�नान्यदीधयुः ॥

    54. अ�ैमा दीव्यः कृक्षि�क्षिमतृ्क�स्व क्षि�ते्त �मस्व बहु मन्यमानः ।

    55. अ�ोदयच्छ�सा �ाम बुधं्न �ाण �ातस्तक्षि��ीक्षिभरि�न्द्रः ।

    56. अ�ो न चक््रयोः शू� बृहन्प्र ते मह्ना रि�रि�चे �ोदस्योः ।

    57. अक्ष्णक्षिश्चद्गातुक्षि�त्त�ानुल्बणेन च�सा ।

    http://www.advocatetanmoy.com/

  • ALPHABETICAL LIST OF THE RIG VEDA MANTRASBy Tanmoy Bhattacharyyawww.advocatetanmoy.com[ । ] = First part of a Mantram[।।] = Second Part of a Mantram

    58. अख्खलीकृत्या क्षिपत�ं न पुत्रो अन्यो अन्यमुप �दमेक्षित ॥

    59. अ&च्छः सोक्षिमनो &ृहम् ॥

    60. अ&च्छतं कृपमाणं प�ा�क्षित क्षिपतुः स्वस्य त्यजसा क्षिनबाक्षिधतम् ।

    61. अ&च्छदु क्षि�प्रतमः सखीयन्नसूदयतु्सकृते &भ मक्षिद्रः ।

    62. अ&न्नाक्षिजं यथा क्षिहतम् ॥

    63. अ&क्षिन्नन्द्र ;�ो बृहदु्द्यमं्न दक्षिधष्व दुष्ट�म् ।

    64. अ&न्म क्षिबfतो नमः ॥

    65. अ&न्म क्षिबfतो नमः ॥

    66. अ&न्म महा नमसा यक्षि�षं्ठ यो दीदाय सक्षिमद्धः से्व दु�ोणे ।

    67. अ&न्म �क्षिन्नाशसः ॥

    68. अ&वू्यक्षित �ेत्रमा&न्म दे�ा उ� सती भूक्षिम�ंहू�णाभूत् ।

    69. अ&स्त्यः खनमानः खक्षिनतै्रः प्रजामपतं्य बलक्षिमच्छमानः ।

    70. अ&स्त्यस्य नद्भ्यः सप्ती युनक्षि� �ोक्षिहता ।

    71. अ&से्त्य र्ब्रह्मणा �ा�ृधाना सं क्षि�श्पलां नासत्यारि�णीतम् ॥

    72. अ&स्त्यो न�ां नृ�ु प्रशस्तः का�ाधुनी� क्षिचतयत्सहसै्रः ॥

    73. अ&ोरुधाय &क्षि��े द्यु�ाय दसं्म्य �चः ।

    74. अ&ोह्यस्य यदसस्तना &ृहे तददे्यदमृभ�ो नानु &च्छथ ॥

    75. अ\ आ याक्षिह �ीतये &ृणानो हव्यदातये ।

    76. अ\ आ याह्यक्षि\क्षिभहता�ं त्वा �ृणीमहे ।

    77. अ\ आयंूक्षि� प�स आ सु�ोज क्षिम�ं च नः ।

    78. अ\ इन्द्र �रुण क्षिमत्र दे�ाः शध ः प्र य मारुतोत क्षि�ष्णो ।

    79. अ\ इन्द्रश्च दाशु�ो दु�ोणे सुता�तो य@क्षिमहोप यातम् ।

    80. अ\ इळा सक्षिमध्यसे �ीक्षितहोत्रो अमत्य ः ।

    81. अ\ ए�ु �येष्वा �े�न्नः शुक्र दीक्षिदक्षिह द्युमत्पा�क दीक्षिदक्षिह ॥

    82. अ\ ओक्षिजष्ठमा भ� द्युम्नमस्मभ्यमक्षि&ो ।

    83. अ\ये जात�ेदसे ॥

    84. अ\ये र्ब्रह्म ऋभ�स्तत�ु�क्षि\ं महाम�ोचामा सु�ृन्तिक्तम् ।

    85. अ\यो न शुशुचाना ऋजीक्षि�णो भृक्षिमं धमो अप &ा अ�ृण्वत ॥

    86. अ\ायी ंसोमपीतये ॥

    http://www.advocatetanmoy.com/

  • ALPHABETICAL LIST OF THE RIG VEDA MANTRASBy Tanmoy Bhattacharyyawww.advocatetanmoy.com[ । ] = First part of a Mantram[।।] = Second Part of a Mantram

    87. अ\ा यो मत्य दु�ो क्षिधयं जुजो� धीक्षितक्षिभः ।

    88. अक्षि\ं कृते स्वध्व�े पूरु�ीळीता�से ॥

    89. अक्षि\ं &ीक्षिभ ह �ामहे ॥

    90. अक्षि\ं घृतेन �ा�ृधु स्तोमेक्षिभक्षि� श्वच� क्षिणम् ।

    91. अक्षि\ं च क्षि�श्वशमु्भ�मापश्च क्षि�श्वभे�जीः ॥

    92. अक्षि\ं च क्षि�श्वशमु्भ�म् ॥

    93. अक्षि\ं च हव्य�ाहनम् ॥

    94. अक्षि\ं तं &ीक्षिभ क्षिह नुक्षिह स्व आ दमे य एको �स्वो �रुणो न �ाजक्षित ॥

    95. अक्षि\ं तं मने्य यो �सु�सं्त यं यन्ति धेन�ः ।

    96. अक्षि\ं तं �ो दु�स्यत दाता यो �क्षिनता मघम् ॥

    97. अक्षि\ं तोके तनये शश्वदीमहे �संु सं तनूपाम् ॥

    98. अक्षि\ं दूतं पु�ो दधे हव्य�ाहमुप रु्ब्र�े ।

    99. अक्षि\ं दूतं प्रक्षित यदर्ब्र�ीतनाश्वः कत्व �थ उतेह कत्व ः ।

    100. अक्षि\ं दूतं �ृणीमहे होता�ं क्षि�श्व�ेदसम् ।

    101. अक्षि\ं दे�ा �ाशीमम् ॥

    102. अक्षि\ं दे�ासो अक्षियक्षिमन्धते �ृत्रहमम् ।

    103. अक्षि\ं दे�ासो मानु�ी�ु क्षि��ु क्षिप्रयं धुः �ेष्यो न क्षिमत्रम् ।

    104. अक्षि\ं दे्व�ो योत�ै नो &ृणीमस्यक्षि\ं शं योश्च दात�े ।

    105. अक्षि\ं धीक्षिभम नीक्षि�णो मेक्षिध�ासो क्षि�पक्षिश्चतः ।

    106. अक्षि\ं धी�ु प्रथममक्षि\म� त्यक्षि\ं �ैत्राय साधसे ॥

    107. अक्षि\ं न मा मक्षिथतं सं क्षिददीपः प्र च�य कृणुक्षिह �स्यसो नः ।

    108. अक्षि\ं न�ो दीक्षिधक्षितक्षिभ��ण्योह स्तचु्यती जनय प्रशस्तम् ।

    109. अक्षि\ं पु�ा तनक्षियत्नो�क्षिचत्तान्तिद्ध�ण्यरूपम�से कृणुध्वम् ॥

    110. अक्षि\ं मनं्द्र पुरुक्षिप्रयं शी�ं पा�कशोक्षिच�म् ।

    111. अक्षि\ं मने्य क्षिपत�मक्षि\माक्षिपमक्षि\ं fात�ं सदक्षिमत्सखायम् ।

    112. अक्षि\ं महो धनसाता�हं हु�े मृळीकं धनसातये ॥

    113. अक्षि\ं क्षिमतं्र न दश तम् ॥

    114. अक्षि\ं क्षिमतं्र �रुणं सातये भ&ं द्या�ापृक्षिथ�ी मरुतः स्वस्तये ॥

    115. अक्षि\ं मूधा नं क्षिद�ो अप्रक्षितषु्कतं तमीमहे नमसा �ाक्षिजनं बृहत् ॥

    http://www.advocatetanmoy.com/

  • ALPHABETICAL LIST OF THE RIG VEDA MANTRASBy Tanmoy Bhattacharyyawww.advocatetanmoy.com[ । ] = First part of a Mantram[।।] = Second Part of a Mantram

    116. अक्षि\ं य@े�ु पूव्य म् ॥

    117. अक्षि\ं यु�मपु्त�मृतस्य यो&े �नु�ः ।

    118. अक्षि\ं �थं न �ेद्यम् ॥

    119. अक्षि\ं �थानां यमम् ॥

    120. अक्षि\ं �ाये पुरुमीळ्ह ;ुतं न�ोऽक्षि\ं सुदीतये छक्षिद ः ॥

    121. अक्षि\ं �ः पूव्य क्षि&�ा दे�मीळे �सूनाम् ।

    122. अक्षि\ं �ः पूव्य हु�े होता�ं च� णीनाम् ।

    123. अक्षि\ं �यो अरि��े पतोऽक्षि\ः सहस्रा परि� याक्षित &ोनाम् ॥

    124. अक्षि\ं �ध ु नो क्षि&�ो यतो जायत उक्थ्यः ।

    125. अक्षि\ं �क्षिसष्ठो ह�ते पु�ोक्षिहतो मृळीकाय पु�ोक्षिहतः ॥

    126. अक्षि\ं क्षि�श ईळते मानु�ीया अक्षि\ं मनु�ो नहु�ो क्षि� जाताः ।

    127. अक्षि\ं क्षि�श्वा अक्षिभ पृ�ः सचे समुदं्र न स्र�तः सप्त यह्वीः ।

    128. अक्षि\ं क्षि�श्वायु�ेपसं मय न �ाक्षिजनं क्षिहतम् ।

    129. अक्षि\ं क्षि�शे्व�ाम�क्षितं �सूनां सपया क्षिम प्रयसा याक्षिम �त्नम् ॥

    130. अक्षि\ं �ो दुय �च सु्त�े शू�स्य मन्मक्षिभः ॥

    131. अक्षि\ं �ो दे�मक्षि\क्षिभः सजो�ा यक्षिजषं्ठ दूतमध्व�े कृणुध्वम् ।

    132. अक्षि\ं �ो दे�यज्ययाक्षि\ं प्रयत्यध्व�े ।

    133. अक्षि\ं �ो �ृधमध्व�ाणां पुरूतमम् ।

    134. अक्षि\ं शुम्भाक्षिम मन्मक्षिभः ॥

    135. अक्षि\ं समुद्र�ाससम् ॥

    136. अक्षि\ं समुद्र�ाससम् ॥

    137. अक्षि\ं समुद्र�ाससम् ॥

    138. अक्षि\ं सुदीक्षितं सुदृशं &ृणो नमस्यामसे्त्वडं्य जात�ेदः ।

    139. अक्षि\ं सुम्नाय दक्षिध�े पु�ो जना �ाज;�सक्षिमह �ृक्तबक्षिह �ः ।

    140. अक्षि\ं सूके्तक्षिभ� चोक्षिभ�ीमहे यं सीक्षिमदन्य ईळते ॥

    141. अक्षि\ं सूनंु सन;ुतं सहसो जात�ेदसम् ।

    142. अक्षि\ं सूनंु सहसो जात�ेदसं दानाय �ाया णाम् ।

    143. अक्षि\ं सु्तक्षिह दै��ातं दे�;�ो यो जनानामसद्वशी ॥

    144. अक्षि\ं स्तोमेन बोधय सक्षिमधानो अमत्य म् ।

    http://www.advocatetanmoy.com/

  • ALPHABETICAL LIST OF THE RIG VEDA MANTRASBy Tanmoy Bhattacharyyawww.advocatetanmoy.com[ । ] = First part of a Mantram[।।] = Second Part of a Mantram

    145. अक्षि\ं हक्षि��ा �ध ः ॥

    146. अक्षि\ं हव्याय �ोळ्ह�े ॥

    147. अक्षि\ं क्षिहतप्रयसः शश्वतीष्वा होता�ं च� णीनाम् ॥

    148. अक्षि\ं क्षिहeु नो क्षिधयः सन्तिप्तमाशुक्षिम�ाक्षिज�ु ।

    149. अक्षि\ं होता�ं प्र �ृणे क्षिमयेधे &ृतं्स कक्षि�ं क्षि�श्वक्षि�दममू�म् ।

    150. अक्षि\ं होता�ं मने्य दास्वं �संु सूनंु सहसो जात�ेदसं क्षि�पं्र न जात�ेदसम् ।

    151. अक्षि\ं होता�मीळते य@े�ु मनु�ो क्षि�शः ॥

    152. अक्षि\ं होता�मीळते �सुक्षिधक्षितं क्षिप्रयं चेक्षितष्ठम�क्षितं ने्यरि��े हव्य�ाहं ने्यरि��े ।

    153. अक्षि\ः पातु &ृणतो अक्षि\ः सू�ीनक्षि\द दातु ते�ाम�ो नः ॥

    154. अक्षि\ः पू�क्षिभ�ृक्षि�क्षिभ�ीड्यो नूतनैरुत ।

    155. अक्षि\ः प्रते्नन मन्मना शुम्भानस्तeं स्वाम् ।

    156. अक्षि\ः प्रा�न्तिन्मत्रोत मेध्याक्षितक्षिथमक्षि\ः साता उपसु्ततम् ॥

    157. अक्षि\ः शध मन�दं्य यु�ानं स्वाधं्य जनयतू्सदयच्च ॥

    158. अक्षि\ः शुके्रण शोक्षिच�ा बृहतू्स�ो अ�ोचत क्षिदक्षि� सूय अ�ोचत ॥

    159. अक्षि\ः शुक्षिचव्रततमः शुक्षिचक्षि� प्रः शुक्षिचः कक्षि�ः ।

    160. अक्षि\ः शोक्षिचष्मां अतसानु्यष्णनृ्कष्णव्यक्षिथ�स्वदयन्न भूम ॥

    161. अक्षि\ः स द्रक्षि�णोदा अक्षि\द्वा �ा वू्यणु ते स्वाहुतो न�ीयसा नभामन्यके समे ॥

    162. अक्षि\ः सनोक्षित �ीया क्षिण क्षि�द्वान्सनोक्षित �ाजममृताय भू�न् ।

    163. अक्षि\ः सन्तिपं्त �ाजम्भ�ं ददात्यक्षि\��ं ;ुतं्य कम क्षिनष्ठाम् ।

    164. अक्षि\ः सुतुकः सुतुकेक्षिभ�शै्व �भस्वद्भी �भस्वां एह &म्याः ॥

    165. अक्षि\ः सोमो �रुणसे्त च्य�े पया �द्रा ष्ट्र ं तद�ाम्यायन् ॥

    166. अक्षि\क्षिजह्वा मन�ः सू�च�सो क्षि�शे्व नो दे�ा अ�सा &मक्षिन्नह ॥

    167. अक्षि\तपो यथासथ ॥

    168. अक्षि\नाक्षि\ः सक्षिमध्यते कक्षि�&ृ हपक्षितयु �ा ।

    169. अक्षि\ना तु� शं यदंु प�ा�त उादे�ं ह�ामहे ।

    170. अक्षि\ना �क्षियमश्न�त्पो�मे� क्षिद�ेक्षिद�े ।

    171. अक्षि\नेने्द्रण �रुणेन क्षि�षु्णनाक्षिदतै्य रुदै्र� सुक्षिभः सचाभु�ा ।

    172. अक्षि\fाजसो क्षि�द्युतो &भस्त्योः क्षिशप्राः शी� सु क्षि�तता क्षिह�ण्ययीः ॥

    173. अक्षि\मक्षि\ं �ः सक्षिमधा दु�स्यत क्षिप्रयन्ति¦यं �ो अक्षितक्षिथं &ृणी�क्षिण ।

    http://www.advocatetanmoy.com/

  • ALPHABETICAL LIST OF THE RIG VEDA MANTRASBy Tanmoy Bhattacharyyawww.advocatetanmoy.com[ । ] = First part of a Mantram[।।] = Second Part of a Mantram

    174. अक्षि\मक्षि\ं �ो अक्षि&ंु हु�ेम �ृक्तबक्षिह �ः ।

    175. अक्षि\मक्षि\ं ह�ीमक्षिभः सदा ह� क्षि�श्पक्षितम् ।

    176. अक्षि\मच्छा दे�यतां मनांक्षिस च�ंू�ी� सूय सं च�न्ति ।

    177. अक्षि\मस्तोषृ्यन्ति)यमक्षि\मीळा यजधै्य ।

    178. अक्षि\क्षिमन्धानो मनसा क्षिधयं सचेत मत्य ः ।

    179. अक्षि\मीधे क्षि��स्वक्षिभः ॥

    180. अक्षि\मीक्षिळष्वा�से &ाथाक्षिभः शी�शोक्षिच�म् ।

    181. अक्षि\मीळे कक्षि�क्रतुम् ॥

    182. अक्षि\मीळेनं्य कक्षि�ं घृतपृषं्ठ सपय त ।

    183. अक्षि\मीळे पु�ोक्षिहतं य@स्य दे�मृन्तित्वजम् ।

    184. अक्षि\मीळे भुजां यक्षि�षं्ठ शासा क्षिमतं्र दुध �ीतुम् ।

    185. अक्षि\मीळे स उ ;�त् ॥

    186. अक्षि\मीळे स उ ;�त् ॥

    187. अक्षि\मुकै्थ�ृ�यो क्षि� ह्वयेऽक्षि\ं न�ो यामक्षिन बाक्षिधतासः ।

    188. अक्षि\मु�समक्षिश्वना दक्षिधक्रां वु्यक्षिष्ट�ु ह�ते �क्षिह्नरुकै्थः ।

    189. अक्षि\�तं्य �घुष्यदं जेता�मप�ाक्षिजतम् ॥

    190. अक्षि\�क्षितं्र घम उरुष्यद�क्षि\नृ मेधं प्रजयासृजत्सम् ॥

    191. अक्षि\�क्षितं्र भ�द्वाजं &क्षि�क्षिष्ठ�ं प्रा�न्नः कणं्व त्रसदसु्यमाह�े ।

    192. अक्षि\�प्सामृती�हं �ी�ं ददाक्षित सत्पक्षितम् ।

    193. अक्षि\�मृतो अभ�द्वयोक्षिभय देनं द्यौज नयतु्स�ेताः ॥

    194. अक्षि\�न्तिस्म जन्मना जात�ेदा घृतं मे च�ु�मृतं म आसन् ।

    195. अक्षि\रि�न्तिद्ध प्रचेता अक्षि\�धस्तम ऋक्षि�ः ।

    196. अक्षि\रि�न्द्रो �रुणो क्षिमत्रो अय मा �ायुः पू�ा स�स्वती सजो�सः ।

    197. अक्षि\रि�� दे�योदक्षिद�ांसा परि�ज्माने� यजथः पुरुत्रा ॥

    198. अक्षि\रि�� मन्यो न्तित्वक्षि�तः सहस्व सेनानीन ः सहु�े हूत एक्षिध ।

    199. अक्षि\रि��ां सखे्य ददातु न ईशे यो �ाया णाम् ।

    200. अक्षि\�ीशे बृहतः �क्षित्रयस्याक्षि\�ा जस्य प�मस्य �ायः ।

    201. अक्षि\�ीशे बृहतो अध्व�स्याक्षि\क्षि� श्वस्य हक्षि��ः कृतस्य ।

    202. अक्षि\�ीशे �सव्यस्याक्षि\म हः सौभ&स्य ।

    http://www.advocatetanmoy.com/

  • ALPHABETICAL LIST OF THE RIG VEDA MANTRASBy Tanmoy Bhattacharyyawww.advocatetanmoy.com[ । ] = First part of a Mantram[।।] = Second Part of a Mantram

    203. अक्षि\�ीशे �सूनां शुक्षिचय धक्षिण �े�ाम् ।

    204. अक्षि\रुके्थ पु�ोक्षिहतो ा�ाणो बक्षिह �ध्व�े ।

    205. अक्षि\�ृक्षि�ः प�मानः पाञ्चजन्यः पु�ोक्षिहतः ।

    206. अक्षि\�ेकं चोदयत्समत्स्वक्षि\�ृ त्राक्षिण दयते पुरूक्षिण ॥

    207. अक्षि\&ा न्ध�¬ पथ्यामृतस्या\े& वू्यक्षितघृ त आ क्षिन�त्ता ॥

    208. अक्षि\ज @े जुह्वा �ेजमानो महसु्पत्रां अरु�स्य प्रय�े ।

    209. अक्षि\ज न्माक्षिन दे� आ क्षि� क्षि�द्वान्द्र�द्दूतो दे�या�ा �क्षिनष्ठः ॥

    210. अक्षि\ज मै्भन्तिस्तक्षि&तै�क्षित्त भ� क्षित योधो न शतू्रन्स �ना नृ्यञ्जते ॥

    211. अक्षि\जा &ा� तमयं सोम आह त�ाहमन्तिस्म सखे्य न्योकाः ॥

    212. अक्षि\जा &ा� तमृचः कामयेऽक्षि\जा &ा� तमु सामाक्षिन यन्ति ।

    213. अक्षि\जा ता दे�ानामक्षि\�द मता नामपीच्यम् ।

    214. अक्षि\जा तो अथ� णा क्षि�दक्षिद्वश्वाक्षिन काव्या ।

    215. अक्षि\जा तो अ�ोचत घ्नन्दसू्यञ्ज्योक्षित�ा तमः ।

    216. अक्षि\जु �त नो क्षि&�ो होता यो मानु�ेष्वा ।

    217. अक्षि\द दाक्षित सत्पक्षितं सासाह यो युधा नृक्षिभः ।

    218. अक्षि\दा द्द्रक्षि�णं �ी�पेशा अक्षि\�ृक्षि�ं यः सहस्रा सनोक्षित ।

    219. अक्षि\क्षिद क्षि� हव्यमा तताना\ेधा माक्षिन क्षि�भृता पुरुत्रा ॥

    220. अक्षि\दू तो अभ�द्धव्य�ाहनोऽक्षि\ं �ृणाना �ृणते कक्षि�क्रतुम् ॥

    221. अक्षि\द�ां अनकु्त न उभे क्षिह क्षि�दथे कक्षि��श्च�क्षित दूतं्य नभामन्यके समे ॥

    222. अक्षि\द�ानाम� आ�ृणानः सुमृळीको भ�तु जात�ेदाः ॥

    223. अक्षि\द�ेक्षिभम नु�श्च जुक्षिभस्तeानो य@ं पुरुपेशसं क्षिधया ।

    224. अक्षि\द�े�ु �ाजत्यक्षि\म तष्वाक्षि�शन् ।

    225. अक्षि\द�े�ु सं�सुः स क्षि��ु यक्षि@यास्वा ।

    226. अक्षि\द�ो दे�ानामभ�तु्प�ोक्षिहतोऽक्षि\ं मनुष्या ऋ�यः समीक्षिध�े ।

    227. अक्षि\द्या �ापृक्षिथ�ी क्षि�श्वजने्य आ भाक्षित दे�ी अमृते अमू�ः ।

    228. अक्षि\क्षिध या स चेतक्षित केतुय @स्य पूव्य ः ।

    229. अक्षि\क्षिध या समृण्वक्षित ॥

    230. अक्षि\न ः पाक्षिथ �ेभ्यः ॥

    231. अक्षि\न यन्न��ासं्त्व बृहद्रथं तु�क्षितं दस्य�े सहः ॥

    http://www.advocatetanmoy.com/

  • ALPHABETICAL LIST OF THE RIG VEDA MANTRASBy Tanmoy Bhattacharyyawww.advocatetanmoy.com[ । ] = First part of a Mantram[।।] = Second Part of a Mantram

    232. अक्षि\न ये fाजसा रुक्म��सो �ातासो न स्वयुजः सद्यऊतयः ।

    233. अक्षि\न यो �न आ सृज्यमानो �ृथा पाजांक्षिस कृणुते नदी�ु ।

    234. अक्षि\न शुक्रः सक्षिमधान आहुतः ॥

    235. अक्षि\न शुषं्क �नक्षिमन्द्र हेती ��ो क्षिन धक्ष्यशक्षिनन भीमा ।

    236. अक्षि\नता भ& इ� क्षि�तीनां दै�ीनां दे� ऋतुपा ऋता�ा ।

    237. अक्षि\न य@मुप �ेतु साधुयाक्षि\ं न�ो क्षि� भ�े &ृहे&ृहे ।

    238. अक्षि\न �नते �क्षियम् ॥

    239. अक्षि\न हव्य�ाहनोऽक्षि\ं धीक्षिभः सपय त ॥

    240. अक्षि\भा नुना रुशता स्वङ्ग आ जातो क्षि�श्वा सद्मान्यप्राः ॥

    241. अक्षि\भु �द्रक्षियपती �यीणां सत्रा चक्राणो अमृताक्षिन क्षि�श्वा ॥

    242. अक्षि\क्षिम त्रो �रुणः शम यंसदश्याम मघ�ानो �यं च ॥

    243. अक्षि\मू धा क्षिद�ः ककुत्पक्षितः पृक्षिथव्या अयम् ।

    244. अक्षि\य @स्य हव्य�ाट् ॥

    245. अक्षि\य द्रोधक्षित �क्षिम ॥

    246. अक्षि\य दे्वम ता य दे�ान्स चा बोधाक्षित मनसा यजाक्षित ॥

    247. अक्षि\� ने� सासक्षिहः प्र �ा�ृधे ॥

    248. अक्षि\� ने�ु �ोचते ॥

    249. अक्षि\� व्ने सु�ीय मक्षि\ः कण्वाय सौभ&म् ।

    250. अक्षि\क्षि� द्वान्य@ं नः कल्पयाक्षित पञ्चयामं क्षित्र�ृतं सप्ततुम् ॥

    251. अक्षि\क्षि� द्वान्स यजाते्सदु होता सो अध्व�ान्स ऋतून्कल्पयाक्षित ॥

    252. अक्षि\क्षि� श्वान्यप दुषृ्कतान्यजुष्टान्या�े अस्मद्दधातु ॥

    253. अक्षि\�ृ त्राक्षिण जङ्घनद्द्रक्षि�णसु्यक्षि� पन्यया ।

    254. अक्षि\ह तं्य ज�तः कण मा�ाक्षि\�द्भ्यो क्षिन�दहज्जरूथम् ।

    255. अक्षि\ह नः प्रथमजा ऋतस्य पू� आयुक्षिन �ृ�भश्च धेनुः ॥

    256. अक्षि\ह नाम धाक्षिय दन्नपस्तमः सं यो �ना यु�ते भस्मना दता ।

    257. अक्षि\ह नामोत जात�ेदाः ;ुधी नो होत�ृतस्य होताुक् ॥

    258. अक्षि\ह व्याक्षिन क्षिसष्वदत् ॥

    259. अक्षि\ह व्या सु�ूदक्षित दे�ो दे�े�ु मेक्षिध�ः ॥

    260. अक्षि\ह व्या सु�ूदक्षित दे�ो दे�े�ु मेक्षिध�ो क्षि�तं्त मे अस्य �ोदसी ॥

    http://www.advocatetanmoy.com/

  • ALPHABETICAL LIST OF THE RIG VEDA MANTRASBy Tanmoy Bhattacharyyawww.advocatetanmoy.com[ । ] = First part of a Mantram[।।] = Second Part of a Mantram

    261. अक्षि\क्षिह जाक्षिन पूव्य श्छन्दो न सू�ो अक्षिच �ा ।

    262. अक्षि\क्षिह दे�ां अमृतो दु�स्यत्यथा धमा क्षिण सनता न दूदु�त् ॥

    263. अक्षि\क्षिह �ाक्षिजनं क्षि�शे ददाक्षित क्षि�श्वच� क्षिणः ।

    264. अक्षि\क्षिह क्षि�द्मना क्षिनदो दे�ो मत मुरुष्यक्षित ।

    265. अक्षि\क्षिह क्षि�प्रो जु�तां हक्षि�न ः परि� हेक्षितः पक्षि�णी नो �ृणकु्त ॥

    266. अक्षि\हता कक्षि�क्रतुः सत्यक्षिश्चत्र;�स्तमः ।

    267. अक्षि\हता &ृहपक्षितः स �ाजा क्षि�श्वा �ेद जक्षिनमा जात�ेदाः ।

    268. अक्षि\हता दास्वतः �यस्य �ृक्तबक्षिह �ः ।

    269. अक्षि\हता नो अध्व�े �ाजी सन्परि� णीयते ।

    270. अक्षि\हता न्यसीदद्यजीयानुपस्थे मातुः सु�भा उ लोके ।

    271. अक्षि\हता पु�ोक्षिहतोऽध्व�स्य क्षि�च� क्षिणः ।

    272. अक्षि\श्च यन्मरुतो क्षि�श्व�ेदसो क्षिद�ो �हध्व उत्त�ादक्षिध षु्णक्षिभः ।

    273. अक्षि\क्षिश्चन्तिद्ध ष्मातसे शुशुक्वानापो न द्वीपं दधक्षित प्रयांक्षिस ॥

    274. अक्षि\क्षि;यो मरुतो क्षि�श्वकृष्टय आ ते्व�मुम� ईमहे �यम् ।

    275. अक्षि\षं्ट र्ब्रह्मणा सह क्षिनष्क्रव्यादमनीनशत् ॥

    276. अक्षि\ष्टच्छोचन्नप बाधताक्षिमतो मा मां पदे्यन �पसा क्षि�दत्त्सरुः ॥

    277. अक्षि\ष्टद्धोता क्रतुक्षि�क्षिद्वजानन्यक्षिजष्ठो दे�ां ऋतुशो यजाक्षित ॥

    278. अक्षि\ष्टक्षिद्वश्वमा पृणाक्षित क्षि�द्वाने्यक्षिभद�ां ऋतुक्षिभः कल्पयाक्षित ॥

    279. अक्षि\ष्टक्षिद्वश्वाद&दं कृणोतु सोमश्च यो र्ब्राह्मणां आक्षि��ेश ॥

    280. अक्षि\ष्टा क्षि�श्वा भु�नाक्षिन �ेद महदे्द�ानामसु�त्वमेकम् ॥

    281. अक्षि\ष्वात्ताः क्षिपत� एह &च्छत सदःसदः सदत सुप्रणीतयः ।

    282. अक्षि\न्तिस्त)ेन शोक्षिच�ा यासक्षिद्वशं्व न्यक्षित्रणम् ।

    283. अक्षि\सु्तक्षि�;�स्तमं तुक्षि�र्ब्रह्माणमुत्तमम् ।

    284. अक्षि\सु्तक्षि�;�स्तमः ॥

    285. अक्षि\स्त्रीक्षिण क्षित्रधातून्या �ेक्षित क्षि�दथा कक्षि�ः ।

    286. अक्षि\होता� ऋतसापो अदु्रहोऽपो असृजन्ननु �ृत्रतूय ॥

    287. अ\ीपज न्या��तं क्षिधयं मेऽन्तिस्मन्ह�े सुह�ा सुष्टटुक्षितं नः ।

    288. अ\ी ��ांक्षिस सेधक्षित शुक्रशोक्षिच�मत्य ः ।

    289. अ\ी �ाये स्वाभु�ं स प्रीतो याक्षित �ाय क्षिम�ं स्तोतृभ्य आ भ� ॥

    http://www.advocatetanmoy.com/

  • ALPHABETICAL LIST OF THE RIG VEDA MANTRASBy Tanmoy Bhattacharyyawww.advocatetanmoy.com[ । ] = First part of a Mantram[।।] = Second Part of a Mantram

    290. अ\ी �ोदसी क्षि� च�त्समञ्जन्नक्षि\ना �ी ं�ी�कुक्षि�ं पु�न्तिन्धम् ॥

    291. अ\ी�ोमा चेक्षित तद्वीय �ां यदमुष्णीतम�सं पक्षिणं &ाः ।

    292. अ\ी�ोमा क्षिपपृतम� तो न आ प्यायामुक्षिस्रया हव्यसूदः ।

    293. अ\ी�ोमा पुन� सू असे्म धा�यतं �क्षियम् ॥

    294. अ\ी�ोमा र्ब्रह्मणा �ा�ृधानोरंु य@ाय चक्रथुरु लोकम् ॥

    295. अ\ी�ोमा य आहुक्षितं यो �ां दाशाद्धक्षि�षृ्कक्षितम् ।

    296. अ\ी�ोमा यो अद्य �ाक्षिमदं �चः सपय क्षित ।

    297. अ\ी�ोमा�नेन �ां यो �ां घृतेन दाशक्षित ।

    298. अ\ी�ोमाक्षि�मं सु मे शृणुतं �ृ�णा ह�म् ।

    299. अ\ी�ोमाक्षि�माक्षिन नो यु�ं हव्या जुजो�तम् ।

    300. अ\ी�ोमा �ृ�णा �ाजसातये पुरुप्रशस्ता �ृ�णा उप रु्ब्र�े ।

    301. अ\ी�ोमा स�ेदसा सहूती �नतं क्षि&�ः ।

    302. अ\ी�ोमा हक्षि��ः प्रन्तिस्थतस्य �ीतं हय तं �ृ�णा जु�ेथाम् ।

    303. अ\ेः क्षिपबत क्षिजह्वया ॥

    304. अ\ेः पू� fात�ो अथ मेतं �थी�ाध्वानमeा��ी�ुः ।

    305. अ\ेः शोक्षिचन क्षिदद्युतः ॥

    306. अ\ेः सखं्य �ृणीमहे ॥

    307. अ\े अच्छा �देह नः प्रत्यङ््कनः सुमना भ� ।

    308. अ\े अक्षित्र�न्नमसा &ृणानोऽस्माकं बोध्यक्षि�ता तनूनाम् ॥

    309. अ\े अपां सक्षिमध्यसे दु�ोणे क्षिनत्यः सूनो सहसो जात�ेदः ।

    310. अ\े अच ऊतये ॥

    311. अ\े कदा त आनु�गु्भ�दे्द�स्य चेतनम् ।

    312. अ\े कक्षि��धा अक्षिस होता पा�क यक्ष्यः ।

    313. अ\े कामाय येक्षिम�े ॥

    314. अ\े केतुक्षि� शामक्षिस पे्रष्ठः ;ेष्ठ उपस्थसत् ।

    315. अ\े &ृणमंहस उरुष्योज नपातू्पक्षिभ �ायसीक्षिभः ॥

    316. अ\े घृतसु्नन्तिस्त्र�ृताक्षिन दीद्यद्वक्षित य @ं परि�यनु्सक्रतूयसे ॥

    317. अ\े घृतस्य धीक्षितक्षिभसे्तपानो दे� शोक्षिच�ा ।

    318. अ\े घ्नमप क्षिद्व�ः ॥

    http://www.advocatetanmoy.com/

  • ALPHABETICAL LIST OF THE RIG VEDA MANTRASBy Tanmoy Bhattacharyyawww.advocatetanmoy.com[ । ] = First part of a Mantram[।।] = Second Part of a Mantram

    319. अ\े क्षिचक्षिकद्ध्यस्य न इदं �चः सहस्य ।

    320. अ\े जनाक्षिम सुष्टटुक्षितम् ॥

    321. अ\े ज�स्व स्वपत्य आयुनू्यजा क्षिपeस्व सक्षिम�ो क्षिददीक्षिह नः ।

    322. अ\े जरि�तक्षि� श्पक्षितसे्तपानो दे� ��सः ।

    323. अ\े जु�स्व नो हक्षि�ः पु�ोळाशं जात�ेदः ।

    324. अ\े जु�स्व प्रक्षित हय तद्वचो मन्द्र स्वधा� ऋतजात सुक्रतो ।

    325. अ\े तमद्याशं्व न स्तोमैः क्रतंु न भदं्र हृक्षिदसृ्पशम् ।

    326. अ\े त� त्यदुक्थं्य दे�ेष्वस्त्याप्यम् ।

    327. अ\े त� ते्य अज�ेन्धानासो बृहद्भाः ।

    328. अ\े त� ;�ो �यो मक्षिह fाजे अच यो क्षि�भा�सो ।

    329. अ\े क्षित)ेन दीक्षिदक्षिह ॥

    330. अ\े क्षित)ेन शोक्षिच�ा तपु�ाक्षिभ�ृक्षिष्टक्षिभः ॥

    331. अ\े तृतीये स�ने क्षिह काक्षिन�ः पु�ोळाशं सहसः सून�ाहुतम् ।

    332. अ\े तोकस्य नस्तने तनूनामप्रयुच्छन्दीद्यद्बोक्षिध &ोपाः ॥

    333. अ\े त्राता�ममृतं क्षिमयेध्य यक्षिजषं्ठ हव्य�ाहन ॥

    334. अ\े त्री ते �ाक्षिजना त्री �धस्था क्षितस्रसे्त क्षिजह्वा ऋतजात पू�ः ।

    335. अ\े तं्व नो अम उत त्राता क्षिश�ो भ�ा �रूथ्यः ॥

    336. अ\े तं्व पा�या नव्यो अस्मान्स्वन्तिस्तक्षिभ�क्षित दु&ा क्षिण क्षि�श्वा ।

    337. अ\े तं्व यशा अस्या क्षिमत्रा�रुणा �ह ।

    338. अ\े तं्व ��न्तिस्वनः ॥

    339. अ\े त्वचं यातुधानस्य क्षिभन्तिन्ध क्षिहंस्राशक्षिनह �सा हन्ते्वनम् ।

    340. अ\े त्वमस्मद्युयोध्यमी�ा अनक्षि\त्रा अभ्यम कृष्टीः ।

    341. अ\े त्वाङ्कामया क्षि&�ा ॥

    342. अ\े द�ैः पुनीक्षिह नः ॥

    343. अ\े दा दाशु�े �क्षियं �ी��ं प�ीणसम् ।

    344. अ\े क्षिद�ः सूनु�क्षिस प्रचेतास्तना पृक्षिथव्या उत क्षि�श्व�ेदाः ।

    345. अ\े क्षिदक्षि�त्मता �चः ॥

    346. अ\े क्षिद�ो अण मच्छा क्षिज&ास्यच्छा दे�ां ऊक्षिच�े क्षिधष्ण्या ये ।

    347. अ\े दीदयक्षिस द्यक्षि� ॥

    http://www.advocatetanmoy.com/

  • ALPHABETICAL LIST OF THE RIG VEDA MANTRASBy Tanmoy Bhattacharyyawww.advocatetanmoy.com[ । ] = First part of a Mantram[।।] = Second Part of a Mantram

    348. अ\े दीद्यतं बृहत् ॥

    349. अ\े दु� इच्छमानास आप्यमुपासते द्रक्षि�णं धेक्षिह तेभ्यः ॥

    350. अ\े दे�ां आ �ह नः क्षिप्रयव्रतानृ्मळीकाय क्षिप्रयव्रतान् ॥

    351. अ\े दे�ां इहा �ह ज@ानो �ृक्तबक्षिह �े ।

    352. अ\े दे�ां इहा �ह सादया योक्षिन�ु क्षित्र�ु ।

    353. अ\े दे�े�ु प्र �ोचः ॥

    354. अ\े द्युमे्नन जा&ृ�े सहसः सून�ाहुत ।

    355. अ\े धृतव्रताय ते समुद्राये� क्षिसन्ध�ः ।

    356. अ\े न�त्रमज�मा सूय �ोहयो क्षिदक्षि� ।

    357. अ\े नय सुपथा �ाये अस्मान्तिeश्वाक्षिन दे� �युनाक्षिन क्षि�द्वान् ।

    358. अ\े क्षिन पाक्षिह नसं्त्व प्रक्षित ष्म दे� �ी�तः ।

    359. अ\े क्षिन �न्तित्स नमसाक्षिध बक्षिह क्षि� ॥

    360. अ\े नेक्षिम��ां इ� दे�ांसं्त्व परि�भू�क्षिस ।

    361. अ\े पत्नीरि�हा �ह दे�ानामुशतीरुप ।

    362. अ\े प�स्व स्वपा असे्म �च ः सु�ीय म् ।

    363. अ\े पा�क �ोक्षिच�ा मन्द्रया दे� क्षिजह्वया ।

    364. अ\े पु�ो रु�ोक्षिजथ ॥

    365. अ\े पू�ा अनू�सो क्षि�भा�सो दीदेथ क्षि�श्वदश तः ।

    366. अ\े पू� क्षिन जक्षिह शोशुचान आमादः न्तिÉङ्कास्तमदन्ते्वनीः ॥

    367. अ\े प्रा� जरि�ता�ं यक्षि�ष्ठा\े मक्षिह द्रक्षि�णमा यजस्व ॥

    368. अ\े बाधस्व क्षि� मृधो क्षि� दु& हापामी�ामप ��ांक्षिस सेध ।

    369. अ\े बृहमध्व�े ॥

    370. अ\े भ� सु�क्षिमधा सक्षिमद्ध उत बक्षिह रुक्षि� या क्षि� सृ्तणीताम् ॥

    371. अ\े भू�ीक्षिण त� जात�ेदो दे� स्वधा�ोऽमृतस्य नाम ।

    372. अ\े fातः सहसृ्कत �ोक्षिहदश्व शुक्षिचव्रत ।

    373. अ\े मनुष्वदक्षिङ्ग�ो दे�ाने्द�यते यज ॥

    374. अ\े मन्माक्षिन तुभं्य कं घृतं न जुह्व आसक्षिन ।

    375. अ\े मनंु्य प्रक्षितनुदन्प�े�ामदब्धो &ोपाः परि� पाक्षिह नस्त्वम् ।

    376. अ\े मरुन्तिद्भः शुभयन्तिद्भ�ृक्वक्षिभः सोमं क्षिपब मन्दसानो &णक्षि;क्षिभः ।

    http://www.advocatetanmoy.com/

  • ALPHABETICAL LIST OF THE RIG VEDA MANTRASBy Tanmoy Bhattacharyyawww.advocatetanmoy.com[ । ] = First part of a Mantram[।।] = Second Part of a Mantram

    377. अ\े माक्षिकषे्ट दे�स्य �ाक्षितमदे�ो युयोत ।

    378. अ\े क्षिमत्रो न बृहत ऋतस्याक्षिस �त्ता �ामस्य दे� भू�ेः ॥

    379. अ\े मृळ महां अक्षिस य ईमा दे�यंु जनम् ।

    380. अ\े मृळीकं �रुणे सचा क्षि�दो मरुतु्स क्षि�श्वभानु�ु ।

    381. अ\े यं य@मध्व�ं क्षि�श्वतः परि�भू�क्षिस ।

    382. अ\े यक्षि� क्षिद�ो क्षि�शः ॥

    383. अ\े यक्षि� सं्व दमम् ॥

    384. अ\े यजस्व हक्षि��ा यजीयाञ्छ्रु ष्टी देष्णमक्षिभ &ृणीक्षिह �ाधः ।

    385. अ\े यक्षिजष्ठो अध्व�े दे�ाने्द�यते यज ।

    386. अ\े य@ं नय ऋतुथा ॥

    387. अ\े य@े�ु सुक्रतो ॥

    388. अ\े यते्त क्षिदक्षि� �च ः पृक्षिथव्यां यदो�धीष्वप्स्वा यजत्र ।

    389. अ\े यदद्य क्षि�शो अध्व�स्य होतः पा�कशोचे �ेष्टटं्व क्षिह यज्वा ।

    390. अ\े यद्दीदयक्षिद्दक्षि� ॥

    391. अ\े यह्वस्य त� भा&धेयं न प्र क्षिमनन्ति क्षि�दथे�ु धी�ाः ॥

    392. अ\े याक्षिह दूतं्य मा रि��ण्यो दे�ां अच्छा र्ब्रह्मकृता &णेन ।

    393. अ\े याक्षिह सुशन्तिस्तक्षिभह व्या जुह्वान आनु�क् ।

    394. अ\े युÉा क्षिह ये त�ाश्वासो दे� साध�ः ।

    395. अ\े ��ा णो अंहसः प्रक्षित ष्म दे� �ी�तः ।

    396. अ\े �थी�ध्व�ाणाम् ॥

    397. अ\े�नीकं बृहतः सपय क्षिदक्षि� शुकं्र यजतं सूय स्य ॥

    398. अ\े�प्नसः सक्षिमदसु्त भद्राक्षि\म ही �ोदसी आ क्षि��ेश ।

    399. अ\े �क्षियं मघ�द्भ्यो न आ �ह हव्यदाक्षितं च सूदय ॥

    400. अ\े �ायो क्षिददीक्षिह नः सु�ृन्तिक्तक्षिभ� �ेण्य ॥

    401. अ\े �ायो नृतमस्य प्रभूतौ भूयाम ते सुष्टटुतयश्च �स्वः ॥

    402. अ\ेरि�न्द्रस्य सोमस्य दे�ानामूक्षितक्षिभ� यम् ।

    403. अ\ेरि�� प्रक्षिसक्षितना ह �त �े यंयं युजं कृणुते र्ब्रह्मणस्पक्षितः ॥

    404. अ\ेरि�� fमा �ृथा ॥

    405. अ\े&ा यत्र्यभ�त्सयुग्वोन्तिष्णहया सक्षि�ता सं बभू� ।

    http://www.advocatetanmoy.com/

  • ALPHABETICAL LIST OF THE RIG VEDA MANTRASBy Tanmoy Bhattacharyyawww.advocatetanmoy.com[ । ] = First part of a Mantram[।।] = Second Part of a Mantram

    406. अ\े� यं प्रथमस्यामृतानां मनामहे चारु दे�स्य नाम ।

    407. अ\े� म परि� &ोक्षिभव्य यस्व सं प्रोणु ष्व पी�सा मेदसा च ।

    408. अ\े ��ेणं्य �सु ॥

    409. अ\े �ाजस्य &ोमत ईशानः सहसो यहो ।

    410. अ\े क्षि� पश्य बृहताक्षिभ �ाये�ां नो नेता भ�तादनु द्यून् ॥

    411. अ\े क्षि��स्वदु�सक्षिश्चतं्र �ाधो अमत्य ।

    412. अ\े क्षि�श्वाक्षिन �ाया �ाजे�ु सक्षिन�ामहे ।

    413. अ\े क्षि�शे्वक्षिभः सुमना अनीकैः ॥

    414. अ\े क्षि�शे्वक्षिभः स्वनीक दे�ैरूणा �ं प्रथमः सीद योक्षिनम् ।

    415. अ\े क्षि�शे्वक्षिभ�क्षि\क्षिभद �ेक्षिभम हया क्षि&�ः ।

    416. अ\े क्षि�शे्वक्षिभ�ा &क्षिह दे�ेक्षिभह व्यदातये ।

    417. अ\े �ी��तीक्षिम�म् ॥

    418. अ\े �ीक्षिह पु�ोळाशमाहुतं क्षित�ोअह्न्यम् ।

    419. अ\े �ीक्षिह हक्षि��ा यक्षि� दे�ान्स्वध्व�ा कृणुक्षिह जात�ेदः ॥

    420. अ\े �ृधान आहुक्षितं पु�ोळाशं जात�ेदः ।

    421. अ\े शकेम ते �यं यमं दे�स्य �ाक्षिजनः ।

    422. अ\े शध मा &णं क्षिपषं्ट रुके्मक्षिभ�क्षिञ्जक्षिभः ।

    423. अ\े शध महते सौभ&ाय त� द्युम्नानु्यत्तमाक्षिन सु ।

    424. अ\े शुक्रास ई�ते ॥

    425. अ\े शुके्रण शोक्षिच�ा क्षि�श्वाक्षिभद�हूक्षितक्षिभः ।

    426. अ\े शुके्रण शोक्षिच�ोरु प्रथयसे बृहत् ।

    427. अ\े स �े�दृतपा ऋतेजा उरु ज्योक्षितन शते दे�युषे्ट ।

    428. अ\े सख्यस्य बोक्षिध नः ॥

    429. अ\े स बोक्षिध मे �चः ॥

    430. अ\े सक्षिमन्तिद्भ�ीमहे ॥

    431. अ\े ससृज्महे क्षि&�ः ॥

    432. अ\े सहमा भ� द्युम्नस्य प्रासहा �क्षियम् ।

    433. अ\े सहस्रसा अक्षिस ॥

    434. अ\े सहस्व पृतना अक्षिभमाती�पास्य ।

    http://www.advocatetanmoy.com/

  • ALPHABETICAL LIST OF THE RIG VEDA MANTRASBy Tanmoy Bhattacharyyawww.advocatetanmoy.com[ । ] = First part of a Mantram[।।] = Second Part of a Mantram

    435. अ\े सुखतमे �थे दे�ां ईक्षिळत आ �ह ।

    436. अ\े सुतस्य पीतये क्षि�शै्वरूमेक्षिभ�ा &क्षिह ।

    437. अ\े सुदीक्षितमुक्षिशजम् ॥

    438. अ\े सु�ी� एधते ॥

    439. अ\े स्तोमं जु�स्व मे �ध स्वानेन मन्मना ।

    440. अ\े स्तोमं मनामहे क्षिसमद्य क्षिदक्षि�सृ्पशः ।

    441. अ\े स्वध्व�ा कृणु दे�ाने्द�यते यज ॥

    442. अ\े हंक्षिस न्यक्षित्रणं दीद्यन्मत्यष्वा ।

    443. अ\े हव्या जु�स्व नः ॥

    444. अ\े क्षिह�ण्यसंदृशः ॥

    445. अ\े हेळांक्षिस दैव्या युयोक्षिध नोऽदे�ाक्षिन ह्व�ांक्षिस च ॥

    446. अ)नु्नक्थाक्षिन पौसें्यनं्द्र जैत्राय ह� यन् ।

    447. अ)नृ्नतस्य योक्षिनमा ॥

    448. अ)नृ्नतस्य योक्षिनमा ॥

    449. अं नयतु्सपद्य��ाणामच्छा ��ं प्रथमा जानती &ात् ॥

    450. अं क्षिपबा मधूनां सुतं �ायो क्षिदक्षि�क्षिष्ट�ु ।

    451. अं य@स्य बृहतो नयीक्षि� ता बाधे तम ऊम्या याः ॥

    452. अ एक्षित यु�क्षित�ह्रयाणा प्राक्षिचक्षिकततू्सय य@मक्षि\म् ॥

    453. अे&ो �ाजाप्यस्तक्षि�ष्यते क्षि�मानो अह्नां भु�नेष्वक्षिप तः ।

    454. अेपाक्षिभ�ृतुपाक्षिभः सजो�ा \ास्पत्नीभी �त्नधाक्षिभः सजो�ाः ॥

    455. अे बृहनु्न�सामूध्व अस्थाक्षिन्नज &eामसो ज्योक्षित�ा&ात् ।

    456. अे य@स्य शोचतः ॥

    457. अे �ेभो न ज�त ऋ�ूणां जूक्षिण हत ऋ�ूणाम् ॥

    458. अे �ाचः प�मानः कक्षिनक्रदत् ॥

    459. अे �ाजस्य भजते महाधनं स्वायुधः सोतृक्षिभः पूयते �ृ�ा ॥

    460. अे क्षि��ु प्रदीदयत् ॥

    461. अे क्षिसनू्धनां प�मानो अ� त्ये �ाचो अक्षियो &ो�ु &च्छक्षित ।

    462. अघा अय अ�ातयः ॥

    463. अघासु हन्ये &ा�ोऽजु न्योः पयु ह्यते ॥

    http://www.advocatetanmoy.com/

  • ALPHABETICAL LIST OF THE RIG VEDA MANTRASBy Tanmoy Bhattacharyyawww.advocatetanmoy.com[ । ] = First part of a Mantram[।।] = Second Part of a Mantram

    464. अघो�च�ु�पक्षितघ्ने्यक्षिध क्षिश�ा पशुभ्यः सुमनाः सु�चा ः ।

    465. अघ्नते क्षि�ष्ण�े �यमरि�ष्यः सुदान�े ।

    466. अङ्गादङ्गाल्लोम्नोलोम्नो जातं प� क्षिणप� क्षिण ।

    467. अक्षिङ्ग�सो नः क्षिपत�ो न�ग्वा अथ�ा णो भृ&�ः सोम्यासः ।

    468. अक्षिङ्ग�स्वद्ध�ामहे ॥

    469. अक्षिङ्ग�स्वा उत क्षि�षु्ण�ा मरुत्वा जरि�तु& च्छथो ह�म् ।

    470. अक्षिङ्ग�स्वन्मक्षिहव्रत प्रस्कण्वस्य ;ुधी ह�म् ॥

    471. अक्षिङ्ग�ोक्षिभ�ा &क्षिह यक्षि@येक्षिभय म �ैरूपैरि�ह मादयस्व ।

    472. अङ््कक्षिध खं �त या पक्षिणम् ॥

    473. अङ््कहोयु�स्तeस्तeते क्षि� �यो महद्दुष्ट�ं पूव्या य ।

    474. अचक्रया यत्स्वधया सुपण हवं्य भ�न्मन�े दे�जुष्टम् ॥

    475. अक्षिचक्षिकत्वाक्षिञ्चक्षिकतु�क्षिश्चदत्र क�ीनृ्पच्छाक्षिम क्षि�द्मने न क्षि�द्वान् ।

    476. अक्षिचक्रदद्�ृ�णं पत्न्यच्छा दु�ोण आ क्षिनक्षिशतं सोमसुन्तिद्भः ॥

    477. अक्षिचक्रदद्�ृ�ा हरि�म हान्तिन्मत्रो न दश तः ।

    478. अक्षिचतं्त र्ब्रह्म जुजु�ुयु �ानः प्र क्षिमते्र धाम �रुणे &ृणः ॥

    479. अक्षिचत्ती यच्चकृमा दैवे्य जने दीनैद �ैः प्रभूती पूरु�त्वता ।

    480. अक्षिचत्ती यत्त� धमा युयोक्षिपम मा नस्तस्मादेनसो दे� �ीरि��ः ॥

    481. अक्षिचतं्र क्षिचन्तिद्ध क्षिजeथा �ृध इत्था न�ो न�ो अक्षिङ्ग�स्वत् ॥

    482. अक्षिचते्र अः पणयः ससन्त्वबुध्यमानास्तमसो क्षि�मधे्य ॥

    483. अचेतयदक्षिचतो दे�ो अय &ृतं्स �ाये कक्षि�त�ो जुनाक्षित ॥

    484. अचेतयन्तिद्धय इमा जरि�ते्र पे्रमं �ण मक्षित�चु्छक्रमासाम् ॥

    485. अचेक्षित केतुरु�सः पु�स्तान्तिच्छ्र ये क्षिद�ो दुक्षिहतुजा यमानः ॥

    486. अचेक्षित दस्रा वु्य नाकमृण्वथो युञ्जते �ां �थयुजो क्षिदक्षि�क्षिष्टष्वध्वस्मानो क्षिदक्षि�क्षिष्ट�ु ।

    487. अचेक्षित क्षिद�ो दुक्षिहता मघोनी क्षि�शे्व पश्यनु्त्य�सं क्षि�भातीम् ।

    488. अचेक्षित प्रासहस्पक्षितसु्तक्षि�ष्मान्यदीमुश्मक्षिस कत �े क�त्तत् ॥

    489. अचेत्यक्षि\क्षिश्चक्षिकतुह व्य�ाट्स सुमद्रथः ।

    490. अचोदसो नो धeन्तिन्त्वन्द�ः प्र सु�ानासो बृहक्षिद्द�े�ु ह�यः ।

    491. अच्छ ऋ�े मारुतं &णं दाना क्षिमतं्र न यो�णा ।

    492. अच्छ याह्या �हा दैवं्य जनमा सादय बक्षिह क्षि� यक्षि� च क्षिप्रयम् ॥

    http://www.advocatetanmoy.com/

  • ALPHABETICAL LIST OF THE RIG VEDA MANTRASBy Tanmoy Bhattacharyyawww.advocatetanmoy.com[ । ] = First part of a Mantram[।।] = Second Part of a Mantram

    493. अच्छा कक्षि�ं नृमणो &ा अक्षिभष्टौ स्व�ा ता मघ�न्नाधमानम् ।

    494. अच्छा कोशं मधुशु्चतमसृं �ा�े अव्यये ।

    495. अच्छा &च्छत्यसृ्ततः ॥

    496. अच्छा क्षि&�ो मतयो दे�यी�क्षि\ं यन्ति द्रक्षि�णं क्षिभ�माणाः ।

    497. अच्छा च तै्वना नमसा �दामक्षिस क्षिकं मुहुक्षिश्चक्षिद्व दीधयः ।

    498. अच्छा च नः सुमं्न नेक्षि� ॥

    499. अच्छा द्यामरु�ो धूम एक्षित सं दूतो अ\ ईयसे क्षिह दे�ान् ॥

    500. अच्छा नः शी�शोक्षिच�ं क्षि&�ो यु दश तम् ।

    501. अच्छा नप्ते्र सहस्वते ॥

    502. अच्छा नमोक्षिभ�ृ �भं �न्दधै्य स दे�ान्य�क्षिदक्षि�तो यजीयान् ॥

    503. अच्छा न हूत उद�म् ॥

    504. अच्छा नृच�ा अस�त्पक्षि�ते्र नाम दधानः कक्षि��स्य योनौ ।

    505. अच्छा नो अक्षिङ्ग�स्तमं य@ासो यु संयतः ।

    506. अच्छा नो क्षिमत्रमहो दे� दे�ान\े �ोचः सुमक्षितं �ोदस्योः ।

    507. अच्छा नो क्षिमत्रमहो दे� दे�ान\े �ोचः सुमक्षितं �ोदस्योः ।

    508. अच्छा नो याह्या �हाक्षिभ प्रयांक्षिस �ीतये ।

    509. अच्छा पुतं्र धेन�ो �ा�शाना महश्च�न्ति क्षिबfतं �पंूक्षि� ॥

    510. अच्छा म इनं्द्र मतयः स्वक्षि� दः सीचीक्षि� श्वा उशती�नू�त ।

    511. अच्छा मही बृहती शमा &ीदू तो न &न्त्वक्षिश्वना हु�धै्य ।

    512. अच्छायं �ो मरुतः श्लोक एत्वच्छा क्षि�षंु्ण क्षिनक्षि�क्तपाम�ोक्षिभः ।

    513. अच्छा य@ासो नमसा पुरू�संु पुरुप्रशस्तमूतये ॥

    514. अच्छा यो &ा नाधमानमूती इत्था क्षि�पं्र ह�मानं &ृणम् ।

    515. अच्छा �ाजाना नम एत्या�ृतं प्रशास्त्रादा क्षिपबतं सोमं्य मधु ॥

    516. अच्छा �द त�सं &ीक्षिभ �ाक्षिभ सु्तक्षिह पज नं्य नमसा क्षि��ास ।

    517. अच्छा �दा तना क्षि&�ा ज�ायै र्ब्रह्मणस्पक्षितम् ।

    518. अच्छा�भृथमोजसा ॥

    519. अच्छा �ाजं सहक्षिस्रणम् ॥

    520. अच्छा क्षि��न्तिक्म �ोदसी सुमेके ाव्णो युजानो अध्व�े मनी�ा ।

    521. अच्छा �ी�ं नय पङ््कन्तिक्त�ाधसं दे�ा य@ं नयु नः ॥

    http://www.advocatetanmoy.com/

  • ALPHABETICAL LIST OF THE RIG VEDA MANTRASBy Tanmoy Bhattacharyyawww.advocatetanmoy.com[ । ] = First part of a Mantram[।।] = Second Part of a Mantram

    522. अच्छा �ो अक्षि\म�से दे�ं &ाक्षिस स नो �सुः ।

    523. अच्छा �ोचेय शुशुचानमक्षि\ं होता�ं क्षि�श्वभ�सं यक्षिजष्ठम् ।

    524. अच्छा �ो दे�ीमु�सं क्षि�भाती ंप्र �ो भ�धं्व नमसा सु�ृन्तिक्तम् ।

    525. अच्छा समुद्रक्षिमन्द�ोऽसं्त &ा�ो न धेन�ः ।

    526. अच्छा क्षिसनंु्ध मातृतमामयासं क्षि�पाशमु�¬ सुभ&ाम&न्म ।

    527. अच्छा स्वध्व�ं जनम् ॥

    528. अच्छा क्षिह त्वा सहसः सूनो अक्षिङ्ग�ः सु्रचश्च�न्त्यध्व�े ।

    529. अच्छा क्षिह सोमः कलशां अक्षिसष्यददत्यो न �ोळ्हा �घु�त क्षिन�ृ �ा ।

    530. अन्तिच्छद्रस्य दधeतः सुपूण स्य दधeतः ॥

    531. अन्तिच्छद्रा &ात्रा �युना कृणोत परुष्परु�नुघुष्या क्षि� शस्त ॥

    532. अन्तिच्छद्रा शम जरि�तः पुरूक्षिण दे�ां अच्छा दीद्यानः सुमेधाः ।

    533. अन्तिच्छद्रा सूनो सहसो नो अद्य स्तोतृभ्यो क्षिमत्रमहः शम यच्छ ।

    534. अन्तिच्छद्रोध्नी पीपयद्यथा नः सहस्रधा�ा पयसा मही &ौः ॥

    535. अन्तिच्छन्नपत्राः सचाम् ॥

    536. अचे्छन्द्रार्ब्रह्मणस्पती हक्षि�नऽनं्न युजे� �ाक्षिजना क्षिज&ातम् ॥

    537. अचु्यता क्षिचद्वीक्षिळता स्वोजो रुजो क्षि� दृळ्हा धृ�ता क्षि��न्तिप्शन् ॥

    538. अचु्यता क्षिचद्वो अज्मन्ना नानदक्षित प� तासो �नस्पक्षितः ।

    539. अजः पु�ो नीयते नाक्षिभ�स्यानु पश्चात्क�यो यन्ति �ेभाः ॥

    540. अज एकपातु्सह�ेक्षिभ�ृक्वक्षिभ�क्षिहः शृणोतु बुध्न्यो ह�ीमक्षिन ॥

    541. अजका�ं दुदृ शीकं क्षित�ो दधे मा मां पदे्यन �पसा क्षि�दत्त्सरुः ॥

    542. अजनयतू्सय क्षि�दद्गा अकु्तनाह्नां �युनाक्षिन साधत् ॥

    543. अजनयन्मन�े �ामपश्च सत्रा शंसं यजमानस्य तूतोत् ॥

    544. अजनयो मरुतो ��णाभ्यो क्षिद� आ ��णाभ्यः ॥

    545. अजयो &ा अजयः शू� सोमम�ासृजः सत �े सप्त क्षिसनू्धन् ॥

    546. अज�ाससे्त सखे्य स्याम क्षिपते� पुत्रान्प्रक्षित नो जु�स्व ॥

    547. अज�सो जक्षि�नीक्षिभक्षि� �ृश्चन्सोमस्य ता मद इन्द्रश्चका� ॥

    548. अजस्य नाभा�धे्यकमक्षिप तं यन्तिस्मन्तिeश्वाक्षिन भु�नाक्षिन तस्थुः ॥

    549. अजसे्रण शोक्षिच�ा शोशुचचु्छचे सुदीक्षितक्षिभः सु दीक्षिदक्षिह ॥

    550. अजां सूरि�न धात�े ॥

    http://www.advocatetanmoy.com/

  • ALPHABETICAL LIST OF THE RIG VEDA MANTRASBy Tanmoy Bhattacharyyawww.advocatetanmoy.com[ । ] = First part of a Mantram[।।] = Second Part of a Mantram

    551. अजा अन्यस्य �ह्नयो ह�ी अन्यस्य समृ्भता ।

    552. अजातशतु्रमज�ा स्व� त्यनु स्वधाक्षिमता दस्ममीयते ।

    553. अजातशतु्र�सृ्ततः ॥

    554. अजाक्षिममन्यः श्नथयमाक्षित�द्दfेक्षिभ�न्यः प्र �ृणोक्षित भूयसः ॥

    555. अजाय स्वभान�ः ॥

    556. अजा �ृत इन्द्र शू�पत्नीद्या च येक्षिभः पुरुहूत नूनम् ।

    557. अजाश्वः पशुपा �ाजपस्त्यो क्षिधयक्षिञ्जeो भु�ने क्षि�शे्व अक्षिप तः ।

    558. अजासश्च क्षिश�ो य��श्च बक्षिलं शी�ा क्षिण जfु�श्व्याक्षिन ॥

    559. अक्षिज�ासस्तदप ईयमाना आतन्तिस्थ�ांसो अमृतस्य नाक्षिभम् ।

    560. अक्षिज�ासो ह�यो ये त आश�ो �ाता इ� प्रसक्षि�णः ।

    561. अजीजन ओ�धीभजनाय कमुत प्रजाभ्योऽक्षि�दो मनी�ाम् ॥

    562. अजीजनन्नमृतं मत्या सोऽसे्रमाणं त�क्षिणं �ीळुजम्भम् ।

    563. अजीजननू्सय य@मक्षि\मपाचीनं तमो अ&ादजुष्टम् ॥

    564. अजीजनो अमृत मत्यष्वां ऋतस्य धम न्नमृतस्य चारुणः ।

    565. अजीजनो क्षिह प�मान सूय क्षि�धा�े शक्मना पयः ।

    566. अजीतयेऽहतये प�स्व स्वस्तये स� तातये बृहते ।

    567. अजुय स्य मक्षिदमं यमीमहे ॥

    568. अजुया सो हरि��ाचो हरि�द्र� आ द्यां ��ेण पृक्षिथ�ीमशु;�ुः ॥

    569. अजूय तो �क्षिणो �ीया णीन्द्र ;ुतस्य महतो महाक्षिन ॥

    570. अजैष्माद्यासनाम चाभूमाना&सो �यम् ।

    571. अजैष्माद्यासनाम चाभूमाना&सो �यम् ।

    572. अजो न �ां दाधा� पृक्षिथ�ी ंतस्तम्भ द्यां मने्त्रक्षिभः सतै्यः ॥

    573. अजो भा&स्तपसा तं तपस्व तं ते शोक्षिचस्तपतु तं ते अक्षिच ः ।

    574. अजो�ा �ृ�भं पक्षितम् ॥

    575. अजोह�ीदक्षिश्वना तौग्र्यो �ां प्रोळ्हः समुद्रमव्यक्षिथज &eान् ।

    576. अजोह�ीदक्षिश्वना �क्षित का �ामास्नो यत्सीममुञ्चतं �ृकस्य ।

    577. अजोह�ीन्नासत्या क�ा �ां महे यामनु्परुभुजा पु�न्तिन्धः ।

    578. अजे्यष्ठासो अकक्षिनष्ठास एते सं fात�ो �ा�ृधुः सौभ&ाय ।

    579. अा इन्द्रस्य क्षि&�यक्षिश्चदृष्वा &म्भी�े क्षिचद्भ�क्षित &ाधमसै्म ॥

    http://www.advocatetanmoy.com/

  • ALPHABETICAL LIST OF THE RIG VEDA MANTRASBy Tanmoy Bhattacharyyawww.advocatetanmoy.com[ । ] = First part of a Mantram[।।] = Second Part of a Mantram

    580. अे क्षिचदसै्म कृणुथा न्यञ्चनं दु& क्षिचदा सुस�णम् ।

    581. अञ्जते व्यञ्जते समञ्जते क्रतंु रि�हन्ति मधुनाभ्यञ्जते ।

    582. अञ्जन्ति त्वामध्व�े दे�यो �नस्पते मधुना दैवे्यन ।

    583. अञ्जन्ति क्षिमतं्र सुक्षिधतं न &ोक्षिभय द्दम्पती समनसा कृणोक्षि� ॥

    584. अञ्जन्ति यं प्रथयो न क्षि�प्रा �पा�ं नाक्षि\ना तपः ।

    585. अञ्जने्त्यनं मध्वो �सेनेन्द्राय �ृष्ण इन्दुं मदाय ॥

    586. अञ्जसी कुक्षिलशी �ी